ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Hatthipālajātakaṃ
      cirassaṃ vata passāmāti idaṃ satthā jetavane viharanto
mahābhinekkhammaṃ ārabbha kathesi.
      Tadā hi satthā na bhikkhave idāneva pubbepi tathāgato
nekkhammaṃ nikkhantoyevāti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ esukārī nāma rājā ahosi. Tassa
purohito daharakālato paṭṭhāya piyasahāyo te ubhopi aputtakā
ahesuṃ. Te ekadivasaṃ sukhasamaye nisinnā mantayiṃsu amhākaṃ issariyaṃ

--------------------------------------------------------------------------------------------- page140.

Mahantaṃ putto vā dhītā vā natthi kinnu kho kattabbanti. Tato rājā purohitaṃ āha samma sace tava gehe putto jāyissati mama rajjassa sāmiko bhavissati sace mama putto jāyissati tava gehe bhogānaṃ sāmiko bhavissatīti. Evaṃ ubhopi aññamaññaṃ saṅkaramakaṃsu. Athekadivasaṃ purohito bhogagāmaṃ gantvā āgamanakāle dakkhiṇadvārena nagaraṃ pavisanto bahinagare ekaṃ bahuputtikaṃ nāma duggatitthiṃ passi. Tassā satta puttā sabbeva arogā eko pacanabhājanaṃ kapallaṃ gaṇhi eko sayanakaṭasārakaṃ eko purato gacchati eko pacchato gacchati eko aṅguliṃ gaṇhi eko aṅke nisinno eko khandhe. Atha naṃ purohito pucchi bhadde imesaṃ dārakānaṃ pitā kuhinti. Sāpi imesaṃ pitā nāma nibaddho natthīti. Evarūpe satta putte kinti katvā alatthāti. Sā aññaṃ gahaṇaṃ apassantī nagaradvāre ṭhitaṃ nigrodharukkhaṃ dassetvā sāmi ekasmiṃ nigrodhe adhivatthāya devatāya santike patthetvā labhiṃ etāya me puttā dinnāti āha. Purohito tenahi gaccha tvanti rathā oruyha nigrodhamūlaṃ gantvā sākhāyaṃ gahetvā cāletvā ambho devate tvaṃ rañño puttaṃ na desi rañño santikā kiṃ nāma alabhasi rājā te anusaṃvaccharaṃ sahassaṃ visajjetvā balikammaṃ kāreti tassa putte na desi etāya duggatitthiyā tava ko upakāro kato yenassā satta putte adāsi sace amhākaṃ rañño puttaṃ na desi ito taṃ sattame divase samūlakaṃ chinditvā khaṇḍākhaṇḍikaṃ

--------------------------------------------------------------------------------------------- page141.

Kāressāmīti rukkhadevataṃ tajjetvā pakkāmi. So etena niyāmeneva punadivasepi punadivasepīti paṭipāṭiyā cha divase kathesi. Chaṭṭhe pana divase sākhāyaṃ gahetvā rukkhadevate ajjhekarattimattakameva sesaṃ sace me rañño puttavaraṃ na desi sve taṃ niṭṭhāpessāmīti āha. Rukkhadevatā āvajjitvā taṃ kāraṇaṃ tattato ñatvā ayaṃ brāhmaṇo puttaṃ alabhanto mama vimānaṃ nāsessati kena nukho upāyena tassa puttaṃ dātuṃ vaṭṭatīti catunnaṃ mahārājānaṃ santikaṃ gantvā tamatthaṃ ārocesi. Te mayaṃ tassa puttaṃ dātuṃ na sakkhisasāmāti vadiṃsu. Aṭṭhavīsatiyakkhasenāpatīnaṃ santikaṃ agamāsi. Tepi tathevāhaṃsu. Sakkassa devarañño santikaṃ gantvā kathesi. Sopi labhissati nukho rājā anucchavike putte udāhu noti upadhārento puññavante cattāro devaputte passi. Te kira purimabhave bārāṇasiyaṃ pesakārā hutvā tena kammena laddhakaṃ pañcakoṭṭhāsaṃ katvā cattāro koṭṭhāse paribhuñjiṃsu pañcamaṃ gahetvā ekatova dānaṃ dadaṃsu te tato cutā tāvatiṃsabhavane nibbattiṃsu tato yāmabhavane nibbattiṃsūti evaṃ anulomapaṭilomaṃ chasu devalokesu sampattiṃ anubhavantā vicaranti. Tadā pana nesaṃ tāvatiṃsabhavanato cavitvā yāmabhavanaṃ gamanavāre sakko tesaṃ santikaṃ gantvā pakkositvā mārisā tumhehi manussalokaṃ gantuṃ vaṭṭati esukārirañño aggamahesiyā kucchismiṃ nabbattathāti āha. Te tassa vacanaṃ sutvā sādhu deva gamissāma na panamhākaṃ

--------------------------------------------------------------------------------------------- page142.

Rājakulenattho atthi purohitassa gehe nibbattetvā daharakāleyeva kāme pahāya pabbajissāmāti vadiṃsu. Sakko sādhūti tesaṃ paṭiññaṃ gahetvā āgantvā rukkhadevatāya tamatthaṃ ārocesi. Sā tuṭṭhamānasā sakkaṃ vanditvā attano vimānameva gatā. Purohitopi punadivase balavapurise sannipātāpetvā vāsipharasuādīni gāhāpetvā rukkhamūlaṃ gantvā rukkhasākhāya gahetvā ambho devate ajja mayhaṃ puttaṃ yācantassa sattamo divaso idāni te niṭṭhānakāloti āha. Tato rukkhadevatā mahantenānubhāvena khandhavivarato nikkhamitvā madhurena sarena taṃ āmantetvā brāhmaṇa tiṭṭhatu eko putto cattāro te putte dassāmīti āha. Mama puttenattho natthi amhākaṃ rañño puttaṃ dehīti. Tuyheva dammīti. Tenahi mama dve dehi rañño dve dehīti. Rañño na demi cattāropi tuyheva demi tayā ca laddhamattāva bhavissanti agāre aṭhatvā daharakāleyeva pabbajissantīti. Tvaṃ rañño kevalaṃ putte dehi apabbajjanakāraṇaṃ pana amhākaṃ bhāroti. Sā tassa puttavaraṃ datvā attano bhavanaṃ pāvisi. Tato paṭṭhāya devatāya sakkāro mahā pavattati. Jeṭṭhakadevaputto cavitvā purohitassa brāhmaṇiyā kucchimhi nibbatti. Tassa nāmagahaṇadivase hatthipāloti nāmaṃ katvā apabbajjanatthāya hatthigopake paṭicchāpesuṃ. So tesaṃ santike vaḍḍhati. Tassa padasā gamanakāle dutiyo cavitvā tassā kucchimhi nibbatti. Tassāpi jātakāle

--------------------------------------------------------------------------------------------- page143.

Assapāloti nāmaṃ kariṃsu. So assagopakānaṃ santike vaḍḍhati. Tatiyassa jātakāle gopāloti nāmaṃ kariṃsu. So gopālakehi saddhiṃ vaḍḍhati. Catutthassa jātakāle ajapāloti nāmaṃ kariṃsu. So ajapālehi saddhiṃ vaḍḍhati. Te vuḍḍhimanvāya sobhaggappattā ahesuṃ. Atha nesaṃ pabbajitabhayena rañño vijitā pabbajite nīhariṃsu. Sakalakāsikaraṭṭhe ekapabbajitopi nāhosi. Te kumārā atipharusā ahesuṃ. Yāya disāya gacchanti tāya disāya āhariyamānaṃ paṇṇākāraṃ vilumpanti. Hatthipālassa soḷasavassakāle sarīrasampattiṃ disvā rājā ca purohito ca kumārā mahallakā jātā chattussāpanasamayo tesaṃ kinnu kho kātabbanti mantetvā ete abhisittakālato paṭṭhāya atisūrā bhavissanti tato tato pabbajitā āgamissanti te disvā pabbajissanti etesaṃ pabbajitakāle janapadā ullolā bhavissanti vīmaṃsissāma tāva ne pacchā abhisiñcissāmāti cintetvā ubhopi isivesaṃ gahetvā bhikkhāya carantā hatthipālakumārassa nivesanadvāraṃ agamaṃsu. Kumāro te disvā tuṭṭho pasanno upasaṅkamitvā vanditvā tisso gāthā abhāsi cirassaṃ vata passāma brāhmaṇaṃ devavaṇṇinaṃ mahājaṭaṃ khāridharaṃ paṅkadantaṃ rajassiraṃ. Cirassaṃ vata passāma isiṃ dhammaguṇe rataṃ kāsāyavatthavasanaṃ vākacīraṃ paricchadaṃ.

--------------------------------------------------------------------------------------------- page144.

Āsanaṃ udakaṃ pajaṃ patti gaṇhātu no bhavaṃ agghe bhavantaṃ pucachāma agghaṃ kurutu no bhavanti. Tattha brāhmaṇanti bāhitapāpaṃ brāhmaṇaṃ. Devavaṇṇinanti seṭṭhavaṇṇinaṃ ghoratapaṃ parimānitindriyaṃ pabbajitattabhāvaṃ uggatapanti attho. Khāridharanti khāribhāradharaṃ. Isinti sīlakkhandhādayo pariyesitvā ṭhitaṃ. Dhammaguṇe ratanti sucaritakoṭṭhāse abhirataṃ. Āsananti idaṃ tesaṃ nisīdanatthāya āsanaṃ paññapetvā gandhodakañca pādapuñchanañca abbhañjatelañca upanetvā āha. Aggheti ime sabbepi āsanādayo agghe bhavantaṃ pucchāma. Kurutu noti ime no agghe bhavaṃ paṭiggaṇhātūti. Evaṃ so tesu ekekaṃ vārena vārena āha. Atha naṃ purohito āha tāta hatthipāla tvaṃ amhe ke imeti maññamāno evaṃ kathesīti. Himavantakā isayoti. Na mayaṃ tāta isayo esa rājā esukārī ahaṃ te pitā purohitoti. Atha kasmā isivesaṃ gaṇhathāti. Tava vīmaṃsanatthāyāti. Mama kiṃ vīmaṃsathāti. Sace amhe disvā na pabbajissasi atha taṃ rajje abhisiñcituṃ āgatamhāti. Tāta na me rajjenattho pabbajissāmahanti. Atha naṃ pitā tāta hatthipāla nāyaṃ kālo pabbajjāyāti vatvā yathāajjhāsayaṃ anusāsento catutthaṃ gāthamāha adhicca vede pariyesa vittaṃ putte gehe tāta patiṭṭhapetvā

--------------------------------------------------------------------------------------------- page145.

Gandhe rase paccanubhotu sabbaṃ araññaṃ sādhu muni so pasatthoti. Tattha adhiccāti ajjhāyitvā. Putteti chattaṃ ussāpetvā nāṭake vārena upaṭṭhāpetvā puttadhītāhi vaḍḍhitvā te putte gehe patiṭṭhāpetvāti attho. Sabbanti ete ca gandharase sesañca sabbaṃ vatthukāmaṃ anubhavitvā. Araññaṃ sādhu muni so pasatthoti pacchā mahallakakāle pabbajitassa araññaṃ sādhu laddhakaṃ hoti yo evarūpe kāle pabbajati so muni buddhādīhi ariyehi pasatthoti vadati. Tato hatthipālo gāthamāha vedā na saccā na ca vittalābho na puttalābhena jaraṃ vihanti gandhe rase muccanamāhu santo sakammunā hoti phalūpapattīti. Tattha na saccāti yaṃ saggañca maggañca vadanti na taṃ sādhenti tucchā nissārā nipphalā. Vittalābhoti dhanalābhopi pañcasādhāraṇattā sabbo ekasabhāvo na bhavissati. Na jaranti tāta jaraṃ vā byādhimaraṇaṃ vā na koci puttalābhena paṭibāhituṃ samattho nāma atthi dukkhamūlā hete upadhayo. Gandhe raseti gandhe ca rase ca sesaārammaṇesu ca muccanamuttimeva buddhādayo paṇḍitā kathenti. Sakammunāti attanā katakammeneva sattānaṃ

--------------------------------------------------------------------------------------------- page146.

Phalūpapatti phalanipphatti hoti kammassakā hi tāta sattāti. Kumārassa vacanaṃ sutvā rājā gāthamāha addhā hi saccaṃ vacanaṃ tavetaṃ sakammunā hoti phalūpapatti jiṇṇā ca mātāpitaro tavayime passeyyu taṃ vassasataṃ arogyanti. Tattha vassasataṃ arogyanti ete vassasataṃ ārogyaṃ taṃ passeyyuṃ tvaṃpi vassasataṃ jīvanto mātāpitaro posassūti vadati. Taṃ sutvā kumāro deva tvaṃ kinnāmetaṃ vadesīti vatvā dve gāthā abhāsi yassassu sakkhī maraṇena rāja jarāya mittī naravīra seṭṭha yo vāpi jaññā na marissaṃ kadāci passeyyu taṃ vassasataṃ arogyaṃ. Yathāpi nāvaṃ purisodakamhi ereti cenaṃ upaneti tīraṃ evaṃpi byādhi sasataṃ jarā ca upaneti maccuvasamantakassāti. Tattha sakkhīti mittadhammo. Maraṇenāti datto mitto matoti sammatimaraṇena. Jarāyāti pākaṭajarāya hi saddhiṃ yassa mettī bhaveyya yassetaṃ maraṇañca jarā ca mittabhāvena

--------------------------------------------------------------------------------------------- page147.

Nādhigaccheyyāti attho. Ereti cenanti mahārāja yathā nāma puriso nadītitthe udakamhi nāvaṃ ṭhapetvā paratīragāmijanaṃ āropetvā sace arittena uppīḷento piyena vā kaḍḍhanto cāleti ghaṭeti atha naṃ paratīraṃ upaneti evaṃ byādhi ca jarā ca niccaṃ antakassa maccuno vasaṃ upanentiyevāti. Evaṃ imesaṃ sattānaṃ jīvitasaṅkhārassa parittabhāvaṃ dassetvā mahārāja tumhe tiṭṭhatha tumhehi saddhiṃ kathentameva maṃ byādhi ca jarā ca maraṇaṃ ca upagacchanti appamattā hothāti ovādaṃ datvā rājānañca pitarañca vanditvā attano paricārike gahetvā bārāṇasirajjaṃ pahāya pabbajissāmīti nikkhami. Pabbajjā nāma esā sobhanā bhavissatīti hatthipālakumārena saddhiṃ mahājano nikkhami. Yojanikā parisā ahosi. So tāya parisāya saddhiṃ gaṅgātīraṃ patvā gaṅgāya udakaṃ oloketvā kasiṇaparikammaṃ katvā jhānaṃ nibbattetvā cintesi ayaṃ samāgamo mahā bhavissati mama tayo kaniṭṭhabhātaro mātāpitaro rājā devīti sabbe saparisā pabbajissanti bārāṇasī suññā bhavissati yāva etesaṃ āgamanā idheva vasissāmīti. So tattheva mahājanassa ovādaṃ dadanto nisīdi. Punadivase rājā ca purohito ca cintayiṃsu hatthipālakumāro tāva rajjaṃ pahāya mahājanaṃ ādāya pabbajissāmīti gantvā gaṅgātīre nisīdi assapālaṃ vīmaṃsitvā abhisiñcissāmāti. Te isiveseneva tassāpi gehadvāraṃ agamaṃsu. Sopi te disvā pasannamānaso

--------------------------------------------------------------------------------------------- page148.

Upasaṅkamitvā cirassaṃ vata passāmīti ādīni vatvā tatheva paṭipajji. Tepi taṃ tatheva vatvā attano āgatakāraṇaṃ kathayiṃsu. So mama bhātike hatthipālakumāre sante paṭhamataraṃ mayhameva setacchattaṃ pāpuṇātīti pucchitvā tāta bhātā tena mayhaṃ rajjenattho pabbajissāmīti vatvā nikkhantoti vutte kahaṃ pana so idānīti gaṅgātīre nisinnoti vutte tāta mama bhātarā chaḍḍitakheḷena mama kammaṃ natthi bālā hi parittapaññā sattā etaṃ kilesaṃ pajahituṃ na sakkonti ahaṃ pana jahissāmīti. Rañño ca pitu ca dhammaṃ desento dve gāthā abhāsi paṅko ca kāmā palipo ca kāmā manoharā duttarā maccudheyyā etasmiṃ paṅke palipe visannā hīnattarūpā na taranti pāraṃ. Ayaṃ pure luddamakāsi kammaṃ svāyaṃ gahīto na hi mokkhito me orundhiyā naṃ parirakkhissāmi māyaṃ puna luddamakāsi kammanti. Tattha paṅkoti yo koci kaddamo. Palipoti sukhumavālikamisso saṇhakaddamo. Tattha kāmo laggāpanavasena paṅko nāma osīdāpanavasena palipo nāmāti vutto. Duttarāti dūratikkamā. Maccudheyyāti maccuno adhiṭṭhānaṃ. Etesu hi laggā ceva anupaviṭṭhā

--------------------------------------------------------------------------------------------- page149.

Ca sattā uttarituṃ asakkontā dukkhakkhandhapariyāye vuttappakāraṃ dukkhañceva maraṇañca pāpuṇanti. Tenāha etasmiṃ paṅke palipe visannā hīnattarūpā na taranti pāranti. Tattha visannāti byasannā. Byasannātipi pāṭho ayameva attho. Hīnattarūpāti hīnacittasabhāvā. Pāranti nibbānapāraṃ gantuṃ na sakkonti. Ayanti mahārāja ayaṃ mamattabhāvo pubbe assagopakehi saddhiṃ vaḍḍhanto mahājanassa vilumpanaheṭhanādivasena bahuṃ luddaṃ sāhasikakammaṃ akāsi. Svāyaṃ gahītoti so ayaṃ tassa kammassa vipāko mayā gahito. Na hi mokkhito meti saṃsārappavatte sati nahi mokkho ito akusalaphalato mamatthi. Orundhiyā naṃ parirakkhissāmīti idāni naṃ kāyavacīmanodvārāni pidahanto orundhitvā parirakkhissāmi. Kiṃkāraṇā. Māyaṃ puna luddamakāsi kammanti ahaṃ hi ito paṭṭhāya pāpaṃ akatvā kalyāṇameva karissāmi. Tiṭṭhatha tumhe tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchantīti ovādaṃ dadanto yojanikaṃ parisaṃ gahetvā nikkhamitvā hatthipālakumārasseva santikaṃ gato. So tassa ākāse nisīditvā dhammaṃ desento bhātika ayaṃ samāgamo mahā bhavissati idheva tāva homāti āha. Itaropi sādhūti sampaṭicchi. Punadivase rājā ca purohito ca tenevūpāyena gopālakumārassa nivesanaṃ gantvā tenāpi tatheva paṭinanditā attano āgamanakāraṇaṃ ācikkhiṃsu. Sopi assapālakumāro viya paṭikkhipitvā ahaṃ cirato paṭṭhāya

--------------------------------------------------------------------------------------------- page150.

Pabbajitukāmo vane naṭṭhagoṇaṃ viya pabbajjaṃ upadhārento vicarāmi tena me naṭṭhagoṇassa padaṃ viya bhātikānaṃ gatamaggo diṭṭho svāhaṃ teneva maggena gamissāmīti vatvā gāthamāha gavaṃva naṭṭhaṃ puriso yathā vane andhe sati rāja apassamāno evaṃ naṭṭho esukāri mamattho sohaṃ kathaṃ na gaveseyya rājāti. Tattha esukārīti rājānaṃ ālapati. Mamatthoti vane goṇo viya mama pabbajjāsaṅkhāto attho naṭṭho. Sohanti so ahaṃ ajja pabbajitānaṃ maggaṃ disvā kathaṃ pabbajjaṃ na gaveseyyaṃ mama bhātikānaṃ gatamaggameva gamissāmi narindāti. Atha naṃ tāta gopālaka ekāhaṃ dvīhaṃ āgamehi amhe samassāsetvā pacchā pabbajissasīti vadiṃsu. So mahārāja ajja kattabbaṃ kammaṃ sve karissāmīti na vattabbaṃ kalyāṇakammaṃ nāma ajja ajjeva kattabbanti vatvā itaraṃ gāthamāha hiyyoti hīyati poso pareti parihāyati anāgataṃ netamatthīti ñatvā uppannacchandaṃ ko panudeyya dhīroti. Tattha hiyyoti sveti attho. Pareti punadivase. Idaṃ vuttaṃ hoti yo mahārāja ajja kattabbaṃ kammaṃ sveti kattabbaṃ kammaṃ pare pareti vatvā na karoti so tato parihāyati na

--------------------------------------------------------------------------------------------- page151.

Taṃ kammaṃ kātuṃ sakkotīti. Evaṃ gopālako bhaddekarattaṃ nāma kathesi. Svāyamattho bhaddekarattasutte kathetabbo. Anāgataṃ netamatthīti yaṃ anāgataṃ netaṃ atthīti ñatvā uppannakusalacchandaṃ ko paṇḍito panudeyya hāreyya. Evaṃ gopālakumāro dvīhi gāthāhi dhammaṃ desetvā tiṭṭhatha tumhe tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇādīni upagacchantīti yojanikaṃ parisaṃ gahetvā nikkhamitvā dvinnaṃ bhātikānaṃ santikaṃ gato. Hatthipālo tassāpi dhammaṃ desesi. Punadivase rājā ca purohito ca tenevūpāyena ajapālakumārassa nivesanaṃ gantvā tenāpi tatheva paṭinanditā attano āgamanakāraṇaṃ ācikkhitvā chattaṃ te ussāpessāmāti vadiṃsu. Kumāro āha mayhaṃ bhātikā kuhinti. Te amhākaṃ rajjena attho natthīti setacchattaṃ pahāya tiyojanikaparisaṃ gahetvā nikkhamitvā gaṅgātīre nisinnāti. Nāhaṃ mama bhātikehi chaḍḍitakheḷaṃ sīsenādāya vicarissāmi ahaṃpi pabbajissāmīti. Tāta tvaṃ tāva daharo amhākaṃ hatthabhāro vayappattakāle pabbajissasīti. Atha naṃ kumāro kiṃ tumhe kathetha nanu ime sattā daharakālepi mahallakakālepi marantiyeva ayaṃ daharakāle marissati ayaṃ mahallakakāleti kassaci hatthe vā pāde vā nimittaṃ natthi ahaṃ mama maraṇakālaṃ na jānāmi tasmā idāneva pabbajissāmīti vatvā dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page152.

Passāmi vohaṃ dahariṃ kumāriṃ mattūpamaṃ ketakapupphanettaṃ abhutvā bhoge paṭhame vayasmiṃ ādāya maccu vajate kumāriṃ. Yuvā sujāto sumukho sudassano sāmo kusumbhaparikiṇṇamassu hitvāna kāme paṭigaccha gehaṃ anujānātha maṃ pabbajissāmi devāti. Tattha voti nipātamattaṃ. Passāmicceva attho. Mattūpamanti hāsabhāsavilāsehi mattaṃ viya vicarantiṃ. Ketakapupphanettanti ketakapupphapattaṃ viya puthulāyatanettaṃ. Abhutvā bhogeti abhutvāva bhoge. Vajateti evaṃ uttamarūpadharaṃ kumāriṃ paṭhamavaye vattamānaṃ abhutvā bhogameva mātāpitūnaṃ upari mahantaṃ sokaṃ pātetvā maccu gahetvāva gacchati. Sujātoti susaṇṭhito. Sumukhoti kāñcanādāsapuṇṇacandasadisamukho. Sudassanoti uttamarūpadhāritāya sampannadassano. Sāmoti suvaṇṇasāmo. Kusumbhaparikiṇṇamassūti sannisinnatthena sukhumatthena ca taruṇakusumbhakesarasadisaparikiṇṇamassu. Iminā evarūpopi kumāro maccuvasaṃ gacchati tathāvidhaṃpi hi sineruṃ uppāṭento viya nikkaruṇo maccu ādāya gacchatīti dasseti. Hitvāna kāme paṭigaccha gehaṃ anujānātha maṃ pabbajissāmi devāti deva puttadārabandhanasmiṃ hi uppanne taṃ bandhanaṃ ducchedanīyaṃ hoti tenāhaṃ

--------------------------------------------------------------------------------------------- page153.

Puretaraññeva kāme ca gehañca hitvā idāneva pabbajissāmi anujānātha manti. Evañca pana vatvā tiṭṭhatha tumhe maṃ tumhehi saddhiṃ kathentaññeva byādhijarāmaraṇāni upagacchantīti te ubho vanditvā yojanikaṃ parisaṃ gahetvā nikkhamitvā gaṅgātīrameva agamāsi. Hatthipālo tassāpi ākāse nisīditvā dhammaṃ desetvā samāgamo mahā bhavissatīti tattheva nisīdi. Punadivase purohito pallaṅkamajjhagato nisīditvā cintesi mama puttā pabbajitā idāni ahaṃ ekakova manussakhāṇuko jātomhi ahaṃpi pabbajissāmīti. So brāhmaṇiyā saddhiṃ mantento gāthamāha sākhāhi rukkho labhate samaññaṃ pahīnasākhaṃ pana khāṇumāhu pahīnaputtassa mamajja hoti vāseṭṭhi bhikkhācariyāya kāloti. Tattha labhate samaññanti rukkhoti vohāraṃ labhati. Vāseṭṭhīti brāhmaṇiṃ ālapati. Bhikkhācariyāyāti mayhaṃpi pabbajjāya kālo puttānaṃ santikameva gamissāmīti. So evaṃ vatvā brāhmaṇe pakkosāpesi. Saṭṭhī brāhmaṇasahassāni sannipatiṃsu. Atha ne āha tumhe kiṃ karissathāti. Tumhe pana ācariyāti. Ahaṃ mama puttassa santike

--------------------------------------------------------------------------------------------- page154.

Pabbajissāmīti. Na tumhākameva nirayo uṇho mayaṃpi pabbajissāmāti. So asītikoṭidhanaṃ brāhmaṇiyā niyyādetvā yojanikaṃ brāhmaṇaparisaṃ ādāya nikkhamitvā puttānaṃ santikaññeva gato. Hatthipālo tāyapi parisāya ākāse ṭhatvā dhammaṃ desesi. Punadivase brāhmaṇī cintesi mama cattāro puttā setacchattaṃ pahāya pabbajissāmāti gatā brāhmaṇopi purohitaṭṭhānena saddhiṃ asītikoṭidhanaṃ chaḍḍetvā puttānaññeva santikaṃ gato ahamevekā kiṃ karissāmi puttassa gatamaggeneva gamissāmīti. Sā atītaṃ udāharaṇaṃ āharantī udānagāthamāha aghasmiṃ koñcāva yathā himaccaye katāni jālāni padāleyyu haṃsā gacchanti puttā ca patī ca mayhaṃ sāhaṃ kathaṃ nānuvaje pajānanti. Tattha aghasmiṃ koñcāva yathāti yatheva ākāse koñcāva sakuṇā asajjamānā gacchanti. Himaccayeti vassāccaye. Katāni jālāni padāleyyu haṃsāti atīte kira channavutisahassā suvaṇṇahaṃsā vassārattapahonakasāliṃ kāñcanaguhāyaṃ nikkhamitvā vassabhayena bahi anikkhamitvā cātumāsaṃ tattha vasanti. Atha nesaṃ uṇṇānābhi nāma makkaṭako guhādvāre jālaṃ bandhati. Tesu dvinnaṃ taruṇahaṃsānaṃ dviguṇaṃ vaṭṭaṃ denti. Te thāmasampannatāya jālaṃ chinditvā puratova gacchanti sesā tesaṃ gatamaggena gacchanti. Sā

--------------------------------------------------------------------------------------------- page155.

Tamatthaṃ pakāsentī evamāha. Idaṃ vuttaṃ hoti yatheva ākāse koñcasakuṇā asajjamānā gacchanti tathā himaccaye vassānātikkame dve turaṇahaṃsā katāni jālāni padāletvā gacchanti atha nesaṃ gatamaggena itare haṃsā idāni pana mama puttā taruṇahaṃsā jālaṃ viya kāmajālaṃ chinditvā gatā mayāpi tesaṃ gatamaggena gantabbanti iminā adhippāyena gacchantī puttā ca patī ca mayhaṃ sāhaṃ kathaṃ nānuvaje pajānanti āha. Iti sā kathaṃ ahaṃ evaṃ pajānantī na pabbajissāmi pabbajissāmiyevāti sanniṭṭhānaṃ katvā brāhmaṇiyo pakkosāpetvā āha tumhe kiṃ karissathāti. Tumhe pana ayyeti. Ahaṃ pabbajissāmīti. Mayaṃpi pabbajissāmāti āhaṃsu. Sā taṃ vibhavaṃ chaḍḍetvā yojanikaṃ parisaṃ gahetvā puttānaṃ santikameva gatā. Hatthipālo tāyapi parisāya ākāse nisīditvā dhammaṃ desesi. Punadivase rājā kuhiṃ purohitoti pucchi. Deva purohito brāhmaṇī cassa sabbaṃ dhanaṃ chaḍḍetvā dviyojanikaṃ parisaṃ gahetvā puttānaṃ santikaṃ gatāti. Rājā assāmikaṃ dhanaṃ amhākaṃ pāpuṇātīti tassa gehato dhanaṃ āharāpesi. Athassa aggamahesī rājā kiṃ karotīti pucchitvā purohitassa gehato dhanaṃ āharāpetīti vutte purohito kuhinti pucchitvā sapajāpatiko pabbajjāya nikkhantoti sutvā ayaṃ rājā brāhmaṇena ca brāhmaṇiyā ca catūhi puttehi ca jahitaukkāraṃ chaḍḍitakheḷaṃ viya mohena muḷho attano gharaṃ

--------------------------------------------------------------------------------------------- page156.

Āharāpesi upamāya naṃ chaḍḍāpessāmīti sūnato maṃsaṃ āharāpetvā rājaṅgaṇe rāsiṃ kāretvā ujumaggaṃ visajjetvā jālaṃ parikkhipāpesi. Gijjhā dūratova disvā tassatthāya otariṃsu. Tattha sapaññā jālaṃ pasāritaṃ ñatvā atibhārikā hutvā ujukaṃ uppatituṃ na sakkhissāmāti attanā khāditamaṃsaṃ chaḍḍetvā vamitvā jālaṃ analliyitvā ujukameva uppatitvā gamiṃsu. Andhabālā pana tehi chaḍḍitaṃ vamitaṃ khāditvā bhāriyā hutvā ujukaṃ uppatituṃ asakkontā gantvā jāle bajjhiṃsu. Athekaṃ gijjhaṃ ānetvā deviyā dassayiṃsu. Sā taṃ ādāya rañño santikaṃ gantvā ehi tāva mahārājā rājaṅgaṇe ekaṃ kiriyaṃ passāmāti sīhapañjaraṃ vivaritvā ime gijjhe olokehi mahārājāti vatvā dve gāthā abhāsi ete bhutvā vamitvā ca pakkamanti vihaṅgamā ye ca bhutvā na vamiṃsu te me hatthatthamāgatā. Avamī brāhmaṇo kāme so tvaṃ paccāvamissasi vantādo puriso rāja na so hoti pasaṃsiyoti. Tattha bhutvā vamitvā cāti maṃsaṃ khāditvā vamitvā ca. Paccāvamissasīti paṭiparibhuñjissasi. Vantādoti parassa vamitakhādako. Na pasaṃsiyoti so taṇhāya vasiko bālo buddhādīhi paṇḍitehi pasaṃsitabbo na hotīti. Taṃ sutvā rājā vippaṭisārī ahosi. Tayo bhavā ādittā viya upaṭṭhahiṃsu. So ajjeva rajjaṃ pahāya mama pabbajituṃ vaṭṭatīti

--------------------------------------------------------------------------------------------- page157.

Uppannasaṃvego deviyā thutiṃ karonto gāthamāha paṅke ca posaṃ palipe byasannaṃ balī yathā dubbalaṃ uddhareyya evaṃpi maṃ udatāri bhotī pañcāli gāthāhi subhāsitāhīti. Tattha byasannanti nimuggaṃ. Visannantipi pāṭho. Uddhareyyāti kesesu vā hatthesu vā gahetvā ukkhipitvā thale ṭhapeyya. Udatārīti kāmapaṅkato uttārayi. Udatāsītipi pāṭho. Ayamevattho. Uddhatāsītipi pāṭho. Uddharīti attho. Pañcālīti pañcālarājadhīte. Evañca pana vatvā taṃ khaṇaññeva pabbajitukāmo hutvā amacce pakkosāpetvā āha tumhe kiṃ karissathāti. Tumhe pana devāti āhaṃsu. Ahaṃ hatthipālassa santike pabbajissāmīti. Mayaṃ pabbajissāma devāti. Rājā dvādasayojanike bārāṇasinagare rajjaṃ chaḍḍetvā atthikā setacchattaṃ ussāpentūti amaccagaṇaparivuto tiyojanikaṃ parisaṃ gahetvā kumārasseva santikaṃ gato. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desesi. Satthā rañño pabbajitabhāvaṃ pakāsento gāthamāha idaṃ vatvā mahārājā esukārī disampati rajjaṃ hitvāna pabbaji nāgo chetvāva bandhananti. Punadivase nagare ohīnajano sannipatitvā rājadvāraṃ gantvā

--------------------------------------------------------------------------------------------- page158.

Deviyā ārocetvā nivesane pavisitvā deviṃ vanditvā ekamantaṃ ṭhito gāthamāha rājā ca pabbajjamarocayittha rajjaṃ pahāya naravīraseṭṭho tuvaṃpi no hohi yatheva rājā amhehi guttā anusāsa rajjanti. Tattha anusāsāti amhehi guttā hutvā dhammena rajjaṃ kārehi. Sā mahājanassa kathaṃ sutvā sesagāthā abhāsi rājā ca pabbajjamarocayittha rajjaṃ pahāya naravīraseṭṭho ahaṃpi ekā carissāmi loke hitvāna kāmāni manoramāni. Rājā ca pabbajjamarocayittha rajjaṃ pahāya naravīraseṭṭho ahaṃpi ekā carissāmi loke hitvāna kāmāni yathodhikāni. Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti ahaṃpi ekā carissāmi loke hitvāna kāmāni manoramāni.

--------------------------------------------------------------------------------------------- page159.

Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti ahaṃpi ekā carissāmi loke hitvāna kāmāni yathodhikāni. Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti ahaṃpi ekā carissāmi loke sītibhūtā sabbamaticca saṅganti. Tattha ekāti puttadhītukilesasambādhehi muccatvā imasmiṃ loke ekikāva vicarissāmi. Kāmānīti rūpādayo kāmaguṇe. Yathodhikānīti yena yena odhinā ṭhitāni tena tena tathā ṭhitāneva jahissāmi na kiñci āmasissāmīti attho. Accenti kālāti pubbaṇhādayo kālā atikkamanti. Tarayantīti atucchā hutvā āyusaṅkhāraṃ khepayamānā khādayamānā gacchanti. Vayoguṇāti paṭhamavayādayo tayo mandadasakādayo vā dasakoṭṭhāsā. Anupubbaṃ jahantīti uparūparikoṭṭhāsaṃ apatvā tattha tattheva nirujjhanti. Sītibhūtāti uṇhakārake uṇhasabhāve kilese pahāya sītalā hutvā. Sabbamaticca saṅganti rāgasaṅgādikaṃ sabbasaṅgaṃ atikkamitvā ekikā carissāmi hatthipālassa kumārasantikaṃ gantvā pabbajissāmi. Iti sā imāhi gāthāhi mahājanassa dhammaṃ desetvā amaccabhariyāyo pakkosāpetvā āha tumhe kiṃ karissathāti. Tumhe

--------------------------------------------------------------------------------------------- page160.

Pana ayyeti. Ahaṃ pabbajissāmīti. Mayaṃpi pabbajissāmāti. Sā sādhu ayyāyoti. Rājanivesane suvaṇṇakoṭṭhāgāradvārādīni vivarāpetvā asukaṭṭhāne ca asukaṭṭhāne ca mahānidhānaṃ nihitanti suvaṇṇapaṭṭe likhāpetvā dinnaññeva atthikā harantūti vatvā suvaṇṇapaṭṭaṃ mahātalathambhe bandhāpetvā nagare bheriñcārāpetvā mahāsampattiṃ chaḍḍetvā nagarā nikkhami. Tasmiṃ khaṇe sakalanagaraṃ saṅkhubbhi rājā ca kira devī ca rajjaṃ pahāya pabbajissāmāti nikkhantā mayaṃ idha kiṃ karissāmāti. Tato manussā yathāpūritāneva gehāni chaḍḍetvā putte hatthe gahetvā nikkhamiṃsu. Sabbāpaṇā pasāritaniyāmeneva ṭhitā nivattetvā olokento nāma nāhosi. Sakalanagaraṃ tucchaṃ ahosi. Devīpi tiyojanikaṃ parisaṃ gahetvā tattheva gatā. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desetvā taṃ dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. Hatthipālakumāro kira dvādasayojanikaṃ parisaṃ gahetvā bārāṇasiṃ tucchaṃ katvā pabbajissāmīti mahājanaṃ ādāya himavantaṃ gacchati kimaṅgaṃ pana mayanti sakalakāsikaraṭṭhaṃ saṅkhubbhi. Aparabhāge parisā tiṃsayojanikā ahosi. So tāya parisāya saddhiṃ himavantaṃ gantvā pāvisi. Sakko āvajjento taṃ pavuttiṃ ñatvā hatthipālakumāro mahābhinikkhamanaṃ nikkhanto samāgamo mahā bhavissati vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti vissakammaṃ āṇāpesi gaccha vissakamma āyāmato chattiṃsayojanikaṃ vitthārato paṇṇarasayojanaṃ assamaṃ māpetvā pabbajitaparikkhāre sampādehīti.

--------------------------------------------------------------------------------------------- page161.

So sādhūti paṭissuṇitvā gaṅgātīre ramaṇīye bhūmibhāge vuttappamāṇaṃ assamapadaṃ māpetvā paṇṇasālāsu kaṭṭhattharapaṇṇattharaāsanādīni paññapetvā sabbe pabbajitaparikkhāre māpesi. Ekekissā ca paṇṇasālāya dvāre ekeko caṅkamo rattiṭṭhānadivāṭṭhānaparicchinno katasudhāparikammo ālambaṇaphalako tesu ṭhānesu nānātaruṇavanasurabhi- kusumasañchannā pupphagacchā ekekassa caṅkamassa koṭiyaṃ ekeko udakabharito kūpo tassa santike ekeko phalarukkho so ekova sabbaphalāni phalati. Idaṃ sabbaṃ devatānubhāvena ahosi. Vissakammo assamaṃ māpetvā paṇṇasālāya pabbajitaparikkhāre ṭhapetvā yekeci pabbajitukāmā ime parikkhāre gaṇhantūti jātihiṅgulakena bhittiyā akkharāni likhitvā attano ānubhāvena bheravasadde migapakkhino duddasike amanusse ca paṭikkamāpetvā sakaṭṭhānameva gato. Hatthipālakumāro ekapadikamaggena sakkadattiyaassamaṃ pavisitvā akkharāni disvā sakkena mama mahābhinikkhamanaṃ nikkhantabhāvo ñāto bhavissatīti dvāraṃ vivaritvā paṇṇasālaṃ pavisitvā isipabbajjaṃ pabbajitvā nikkhamitvā caṅkamaṃ otaritvā katipaye vāre aparāparaṃ caṅkamitvā sesajanakāyaṃ pabbājetvā assamapadaṃ vicārento taruṇaputtānaṃ itthīnaṃ majjhaṭṭhāne paṇṇasālaṃ adāsi. Tato anantaraṃ mahallikitthīnaṃ tato anantaraṃ majjhimitthīnaṃ samantā parikkhipitvā pana purisānaṃ adāsi. Atha eko rājā bārāṇasiyaṃ kira rājā

--------------------------------------------------------------------------------------------- page162.

Natthīti āgantvā alaṅkatapaṭiyattaṃ nagaraṃ oloketvā rājanivesanaṃ āruyha tattha tattha ratanarāsiṃ disvā evarūpaṃ nagaraṃ pahāya pabbajitakālato paṭṭhāya pabbajjā nāmesā uḷārā bhavissatīti surāsoṇḍe maggaṃ pucchitvā hatthipālassa santikaṃ pāyāsi. Hatthipālo tassa vanantaraṃ āgatabhāvaṃ ñatvā paṭimaggaṃ gantvā ākāse nisinno parisāya dhammaṃ desetvā assamapadaṃ netvā sabbaparisaṃ pabbājesi. Etenūpāyena aññepi cha rājāno pabbajiṃsu. Satta rājāno bhoge chaḍḍayiṃsu. Chattiṃsayojaniko assamo nirantaro paripūri. Yo kāmavitakkādīsu aññataraṃ vitakkesi. Mahāpuriso tassa dhammaṃ desetvā brahmavihārabhāvanañceva kasiṇabhāvanañca ācikkhi. Te yebhuyyena jhānābhiññā nibbattetvā tīsu koṭṭhāsesu dve koṭṭhāsā brahmaloke nibbattiṃsu. Tatiyakoṭṭhāsaṃ tidhā katvā eko koṭṭhāso brahmaloke nibbatti eko chakāmasaggesu. Eko isīnaṃ pāricariyaṃ katvā manussaloke tīsu kulasampattīsu nibbatti. Evaṃ hatthipālassa sāsanaṃ apagatanirayatiracchānayonipittivisayāsurakāyaṃ ahosi. Imasmiṃ tambapaṇṇidīpe paṭhavīcālakadhammaguttatthero katakaṇḍakāravāsī phussadevatthero uparikaṇḍakamālakavāsī mahāsaṅgharakkhitatthero mālayamahādevatthero bhaggirivāsī mahādevatthero gāmantapabbhāravāsī mahāsivatthero kāḷavallimahāmaṇḍapavāsī mahānāgatthero kuddālasamāgamo muggaphakkasamāgamo cullasuttasomasamāgamo

--------------------------------------------------------------------------------------------- page163.

Ayogharapaṇḍitasamāgamo hatthipālasamāgamo ca sabbapacchā nikkhantasadisā ahesuṃ. Tenāha bhagavā abhittharetha kalyāṇe pāpā cittaṃ nivāraye dandhañhi karoto puññaṃ pāpasmiṃ ramatī manoti. Kalyāṇaṃ turiteneva kātabbaṃ. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi tathāgato mahābhinekkhammaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi tadā esukārī rājā suddhodanamahārājā ahosi devī mahāmāyā purohito kassapo brāhmaṇī bhaddakāpilānī ajapālo anuruddho gopālo moggallāno assapālo sārīputto sesaparisā buddhaparisā hatthipālo pana ahamevāti. Hatthipālajātakaṃ niṭṭhitaṃ. Terasamaṃ. --------------


             The Pali Atthakatha in Roman Book 41 page 139-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=2856&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2856&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8987              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9551              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]