ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Ayogharajātakaṃ
      yamekarattiṃ paṭhamanti idaṃ satthā jetavane viharanto
mahābhinikkhamanaññeva ārabbha kathesi.
      Tadāpi hi so na bhikkhave idāneva pubbepi tathāgato
mahābhinekkhammaṃ nikkhantoyevāti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa
Rañño aggamahesī gabbhaṃ paṭilabhitvā laddhagabbhaparihārā pariṇatagabbhā
paccūsasamanantare puttaṃ vijāyi. Tassā purimabhave ekā sapatikā
tava jātaṃ jātaṃ pajaṃ khādituṃ labhissāmīti patthanaṃ ṭhapesi. Sā
kira sayaṃ vañjhā hutvā puttamātukodhena taṃ patthanaṃ katvā yakkhiniyoniyaṃ
nibbatti. Itarā rañño aggamahesī hutvā imaṃ puttaṃ vijāyi.
Sā yakkhinī tadā okāsaṃ labhitvā deviyā passantiyāva tuccharūpā
viya āgantvā taṃ dārakaṃ gahetvā palāyi. Devī yakkhinī me puttaṃ
gahetvā palāyīti mahāsaddena viravi. Itarāpi dārakaṃ mūlakandaṃ viya
murumurāyantī khāditvā deviyā hatthavikārādīni dassetvā tajjentī
pakkāmi. Rājā taṃ vacanaṃ sutvā yakkhiniyā kiṃ sakkā kātunti
tuṇhī ahosi. Puna deviyā vijāyanakāle daḷhaṃ ārakkhamakāsi.
Devī puna puttaṃ vijāyi. Yakkhinī āgantavā taṃpi khāditvā
gatā. Tatiyavāre tassā kucchiyaṃ mahāsatto paṭisandhiṃ gaṇhi.
Rājā mahājanaṃ sannipātetvā deviyā jātaṃ jātaṃ pajaṃ ekā
yakkhinī khādati kiṃ nukho kātabbanti pucchi. Atheko yakkhinī
nāma tālapaṇṇassa bhāyanti deviyā hatthapādesu tālapaṇṇaṃ
bandhituṃ vaṭṭatīti āha. Aparo yakkhinī nāma ayogharassa bhāyanti
ayogharaṃ kātuṃ vaṭṭatīti āha. Rājā sādhūti attano vijite
kammāre sannipātetvā ayogharaṃ kārethāti āṇāpetvā āyuttake
adāsi. Antonagareyeva ramaṇīye bhūmibhāge gehaṃ patiṭṭhāpesuṃ.
Thambhe ādiṃ katvā sabbe gehasambhārā ayomayāva ahesuṃ.
Navahi māsehi ayomayaṃ mahantaṃ catusālaṃ niṭṭhānaṃ agamāsi. Taṃ
niccaṃ pajjalitapadīpasadisameva hoti. Rājā deviyā gabbhaparipākaṃ
ñatvā ayogharaṃ alaṅkārāpetvā taṃ ādāya ayogharaṃ pāvisi.
Sā tattha dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi.
Ayogharakumārotvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ
saṃvidahitvā rājā deviṃ ādāya nagaraṃ padakkhiṇaṃ katvā
alaṅkatapāsādatalameva abhiruhi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa
udakaṃ vahantī jīvitakkhayaṃ pattā. Mahāsatto ayoghareyeva vaḍḍhitvā
viññutaṃ patto tattheva sabbasippāni uggaṇhi. Rājā ko me
puttassa vayappadesoti amacce pucchitvā soḷasavasso deva sūro
thāmasampanno yakkhasahassaṃpi paṭibāhituṃ samatthoti sutvā rajjamassa
dassāmi sakalanagaraṃ alaṅkārāpetvā ayogharato taṃ nīharitvā
ānethāti āha. Amaccā sādhu devāti dvādasayojanikaṃ bārāṇasiṃ
alaṅkārāpetvā sabbālaṅkārabhūsitaṃ maṅgalavāraṇaṃ ādāya tattha
gantvā kumāraṃ alaṅkaritvā hatthikkhandhe nisīdāpetvā deva kulasantakaṃ
alaṅkatanagaraṃ padakkhiṇaṃ katvā pitaraṃ kāsikarājānaṃ vandatha ajjeva
setacchattaṃ labhissathāti āhaṃsu. Mahāsatto nagaraṃ padakkhiṇaṃ
karonto ārāmarāmaṇeyyakaṃ vanapokkharaṇibhūmibhāgarāmaṇeyyakapāsāda-
rāmaṇeyyakādīni disvā cintesi mama pitā maṃ ettakaṃ kālaṃ
bandhanāgāre vasāpesi evarūpaṃ alaṅkatanagaraṃ daṭṭhuṃ nādāsi ko
nukho mayhaṃ dosoti amacce pucchi. Deva natthi tumhākaṃ doso
Tumhākaṃ pana dve bhātike ekā yakkhinī khādi tena vo pitā
ayoghare vasāpesi ayogharena tumhākaṃ jīvitaṃ laddhanti. So
tesaṃ vacanaṃ sutvā cintesi ahaṃ dasa māse lohakumbhiniraye viya
gūthaniraye viya ca mātukucchimhi vasitvā mātukucchito nikkhantakālato
paṭṭhāya soḷasavassāni etasmiṃ bandhanāgāre vasiṃ bahi oloketuṃpi
na labhiṃ ussudaniraye khitto viya ahosiṃ yakkhiniyā hatthato
muttopi panāhaṃ neva ajaro na amaro kiṃ me rajjena rajje
ṭhitakālato paṭṭhāya dunnikkhamanaṃ hoti ajjeva mama pitaraṃ pabbajjaṃ
anujānāpetvā himavantaṃ pavisitvā pabbajissāmīti. So nagaraṃ
padakkhiṇaṃ katvā rājakulaṃ pavisitvā rājānaṃ vanditvā aṭṭhāsi.
Rājā tassa sarīrasobhaṃ oloketvā balavasinehena amacce olokesi.
Te kiṃ karoma devāti vadiṃsu. Puttaṃ me ratanarāsimhi ṭhapetvā tīhi
saṅkhehi abhisiñcitvā kāñcanamālaṃ setacchattañca ussāpethāti.
Mahāsatto pitaraṃ vanditvā na mayhaṃ rajjenattho ahaṃ pabbajissāmi
pabbajjaṃ me anujānāthāti  pitaraṃ paṭikkhipi. Tāta rajjaṃ
paṭikkhipitvā kiṃkāraṇā pabbajissasīti. Deva ahaṃ mātukucchimhi
dasa māse gūthaniraye viya vasitvā kucchito nikkhanto yakkhinibhayena
soḷasa vassāni bandhanāgāre vasanto bahi oloketuṃpi na labhiṃ
ussudaniraye khitto viya ahosiṃ yakkhiniyā hatthato muttomhi
na ajaro amaro homi maccu nāmesa sakkā kenaci jinituṃ
vañcetuṃ bhave ukkaṇṭhitosmi yāva me byādhijarāmaraṇāni
Nāgacchanti tāvadeva pabbajitvā dhammaṃ carissāmi alaṃ me
rajjena anujānātha maṃ devāti vatvā pitu dhammaṃ desento āha
      yamekarattiṃ paṭhamaṃ       gabbhe vasati māṇavo
      abbhuṭṭhitova so yāti   sa gacchaṃ na nivattati.
                Na yujjhamānā na balena vassitā
                narā na jīranti na cāpi miyyare
                sabbaṃ hi taṃ jātijarāyupaddutaṃ
                tamme matī hoti carāmi dhammaṃ.
                Caturaṅginiṃ sena subhiṃsarūpaṃ
                jayanti raṭṭhādhipatī pasayha
                na maccuno jinitumussahanti
                tamme matī hoti carāmi dhammaṃ.
                Hatthīhi assehi rathehi pattīhi
                parivāritā muccare ekaccayā
                na maccuno bhañjitumussahanti
                tamme matī hoti carāmi dhammaṃ.
                Hatthīhi assehi rathehi pattīhi
                sūrā pabhiñjanti padhaṃsayanti
                na maccuno madditumussahanti
                tamme matī hoti carāmi dhammaṃ.
                Mattā gajā bhinnagaḷā pabhinnā
                nagarāni maddanti janaṃ hananti
                na maccuno madditumussahanti
                tamme matī hoti carāmi dhammaṃ.
                Issāsino katahatthāpi dhīrā
                dūrepātī akkhaṇavedhinopi
                na maccuno vijjhitumussahanti
                tamme matī hoti carāmi dhammaṃ.
                Sarāni khiyyanti saselakānanā
                sabbaṃpi taṃ khiyyati dīghamantaraṃ
                sabbaṃ hi taṃ bhañjare kālapariyāyaṃ
                tamme matī hoti carāmi dhammaṃ.
                Sabbesaṃ evaṃ hi nārīnarānaṃ
                calācalaṃ pāṇabhunodha jīvitaṃ
                paṭova dhuttassa dumova kūlajo
                tamme matī hoti carāmi dhammaṃ.
                Dumapphalāneva patanti māṇavā
                daharā ca vuḍḍhā ca sarīrabhedā
                nāriyo narā majjhimaporisā ca
                tamme matī hoti carāmi dhammaṃ.
                Nāyaṃ vayo tārakarājasannibho
                yadabbhatītaṃ gatamevadāni taṃ
                jiṇṇassa hī natthi ratī kuto sukhaṃ
                tamme matī hoti carāmi dhammaṃ.
                Yakkhā pisācā athavāpi petā
                kuppitā te assasanti manusse
                na maccuno assasitussahanti
                tamme matī hoti carāmi dhammaṃ.
                Yakkhe pisāce athavāpi pete
                kuppitepi te nijjhapanaṃ karonti
                na maccuno nijjhapanaṃ karonti
                tamme matī hoti carāmi dhammaṃ.
                Aparādhake dūsake heṭhake ca
                rājāno daṇḍenti viditvāna dosaṃ
                na maccuno daṇḍayitussahanti
                tamme matī hoti carāmi dhammaṃ.
                Aparādhakā dūsakā heṭhakā ca
                labhanti te rājino nijjhapetuṃ
                na maccuno nijjhapanaṃ karonti
                tamme matī hoti carāmi dhammaṃ.
                Na khattiyopi na ca brāhmaṇopi
                na aḍḍhakā balavā tejavāpi
                na maccurājassa apekkhamatthi
                tamme matī hoti carāmi dhammaṃ.
                Sīho ca byaggho ca atho dīpiyo ca
                pasayha khādanti viphandamānaṃ
                na maccuno khāditumussahanti
                tamme matī hoti carāmi dhammaṃ.
                Māyākārā raṅgamajjhe karontā
                mohenti cakkhūni janassa tāvade
                na maccuno mohayitussahanti
                tamme matī hoti carāmi dhammaṃ.
                Āsīvisā kuppitā uggatejā
                ḍaṃsanti mārentipi te manusse
                na maccuno ḍaṃsitumussahanti
                tamme matī hoti carāmi dhammaṃ.
                Āsīvisā kuppitā yaṃ ḍaṃsanti
                tikicchakā tesa visaṃ haranti
                na maccuno duṭṭha visaṃ haranti
                tamme matī hoti carāmi dhammaṃ.
                Dhammantarī vettaruṇo ca bhojo
                visāni hantvāna bhujaṅgamānaṃ
                suyyanti te kālakatā tatheva
                tamme matī hoti carāmi dhammaṃ.
                Vijjādharā ghoramadhīyamānā
                adassanaṃ osadhebhi vajanti
                na maccurājassa vajantadassanaṃ
                tamme matī hoti carāmi dhammaṃ.
                Dhammo have rakkhati dhammacāriṃ
                dhammo suciṇṇo sukhamāvahāti
                esānisaṃso dhamme suciṇṇe
                na duggatiṃ gacchati dhammacārī.
        Nahi dhammo adhammo ca     ubho samavipākino
        adhammo nirayaṃ neti       dhammo pāpeti suggatinti.
      Tattha yamekarattinti yebhuyyena sattā mātukucchimhi paṭisandhiṃ
gaṇhantā rattiṃ gaṇhanti tasmā evamāha. Ayaṃ panettha attho
yaṃ ekarattiṃ vā divaṃ vā paṭhamameva paṭisandhiṃ gahetvā mātukucchisaṅkhāte
gabbhe vasati. Māṇavoti satto kalalabhāvena patiṭṭhāsi.
Abbhuṭṭhitova so yātīti so māṇavo yathā nāma valāhakasaṅkhāto
abbho uṭṭhito nibbattito vāyuvegena hato paṭigacchati tatheva.
        Paṭhamaṃ kalalaṃ hoti        kalalā hoti abbhudaṃ
        abbhudā jāyate pesi    pesiyā jāyate ghano
        ghanā ca sākhā jāyanti   kesā lomā nakhāpi ca
        yañcassa bhuñjati mātā    annaṃ pānañca bhojanaṃ
        tena so tattha yāpeti   mātukucchigato naroti.
Tattha imaṃ mātukucchiyaṃ kalalādibhāvaṃ mātukucchito ca nikkhanto
mandadasakādibhāvaṃ āpajjamāno sasataṃ samitaṃ gacchati. Sa gacchaṃ
na nivattatīti sacāyaṃ evaṃ gacchanto puna abbhudato kalalabhāvaṃ
pesiādito vā abbhudādibhāvaṃ vā khiḍḍādasakato mandadasakabhāvaṃ
vaṇṇadasakādito vā khiḍḍādasakādibhāvaṃ pāpuṇituṃ na nivattati.
Yathā pana so valāhako vātavegena sañcuṇṇiyamāno ahaṃ asukaṭṭhāne
nāma uṭṭhito puna nivattetvā tattheva gantvā pakatibhāvena ṭhassāmīti
na labhati yadassa gataṃ taṃ gatameva yaṃ antarahitaṃ taṃ antarahitameva
hoti. Tathā sopi kalalādibhāvena gacchamāno gacchateva
tasmiṃ tasmiṃ koṭṭhāse saṅkhārā purimānaṃ paccayā hutvā pacchato
anivattetvā tattha tattheva bhijjanti jarākāle saṅkhārā amhehi
esa pubbe yuvā thāmasampanno kato puna naṃ nivattetvā tattheva
karissāmāti na labhanti tattha tattheva antaradhāyantīti dasseti.
Na yujjhamānāti ubhato byuḷhe saṅgāme yujjhantā. Na balena
vassitāti na kāyabalena yodhabalena vā upagatā samannāgatā. Na
jīrantīti purimaṃ nakāraṃ āharitvā evarūpāpi narā na jīranti na
Cāpi miyyareti attho veditabbo. Sabbamhi tanti mahārāja
sabbameva hi idaṃ pāṇamaṇḍalaṃ mahāyantena pīḷiyamānā ucchughaṭikā
viya jātiyā ca jarāya ca upaddutaṃ niccapīḷitaṃ. Taṃ me matī
hotīti tena kāraṇenapi mama pabbajitvā dhammaṃ carāmīti mati hoti
cittaṃ uppajjati. Caturaṅgininti hatthiādīhi caturaṅgehi samannāgataṃ.
Senaṃ subhiṃsarūpanti suṭṭhu bhiṃsanakajātikaṃ senaṃ. Jayantīti kadāci
ekacce rājāno attano senāya jayanti. Na maccunoti tepi
rājāno mahāsenassa maccuno senaṃ jayituṃ na ussahanti na
byādhijarāmaraṇāni maddituṃ sakkonti. Muccare ekaccayāti etehi
hatthiādīhi parivāritā ekacce paccāmittānaṃ hatthato muccanti maccuno
pana santikā muccituṃ na sakkonti. Pabhiñjantīti etehi hatthiādīhi
paccatthikarājūnaṃ nagarāni pabhiñjanti. Padhaṃsayantīti mahājanaṃ dhaṃsentā
vidhaṃsentā jīvitakkhayaṃ pāpenti. Na maccunoti tepi maraṇakāle
sampatte maccuno bhañjituṃ na sakkonti. Bhinnagaḷā pabhinnāti
tīsu ṭhānesu pabhinnā hutvā madaṃ gaḷantā paggharitamadāti attho.
Na maccunoti tepi mahāmaccuṃ maddituṃ na sakkonti. Issāsinoti
issāsā dhanuggahā. Katahatthāti susikkhitā. Dūrepātīti dūre
pātetuṃ samatthā. Akkhaṇavedhinoti aviruddhavedhino vijjuālokena
vijjhanasamatthā vā. Sarānīti anotattādīni mahāsarānipi khīyantiyeva.
Saselakānanāti sapabbatavanasaṇḍā mahāpaṭhavīpi khīyati. Sabbaṃ
hi tanti sabbamidaṃ saṅkhāragataṃ dīghamantaraṃ ṭhatvā khīyateva
Kappuṭṭhānaggiṃ patvā mahāmerūpi aggimukhe madhusiṭṭhakaṃ viya vilīyateva.
Aṇumattopi saṅkhāro ṭhātuṃ na sakkoti. Kālapariyāyanti kālapariyāyaṃ
nassanakālavāraṃ patvā sabbaṃ bhañjare sabbaṃ saṅkhāragataṃ bhijjateva.
Tassa pakāsanatthaṃ sattasuriyasuttaṃ āharitabbaṃ. Calācalanti cañcalaṃ
sakabhāvena ṭhātuṃ asamattho nānābhāvavinābhāvo. Pāṇabhunodha jīvitanti
idha loke imesaṃ pāṇabhūtānaṃ jīvitaṃ. Paṭova dhuttassa dumova
kūlajoti surādhutto hi suraṃ disvāva udare bandhasāṭakaṃ datvā pivateva
nadīkūle jātadumova kūle lujjamāne lujjati yathā esa paṭo ca
dumo ca cañcalo evaṃ sattānaṃ jīvitaṃ devāti. Dumapphalānevāti
yathā pakkāni phalāni vātahatāni dumaggato bhūmiyaṃ patanti tatheva
ime māṇavā jarāvātena hatā jīvitā gaḷitvā maraṇapaṭhaviyaṃ patanti.
Daharāti antamaso kalalabhāve ṭhitāpi. Majjhimaporisāti nārīnarānaṃ
majjhe ṭhitā ubhatobyañjanakanapuṃsakā. Tārakarājasannibhoti yathā
tārakarājā kāḷapakkhe khīṇo pana juṇhapakkhe pūrati na evaṃ
sattānaṃ vayo. Sattānaṃ vayo hi yadabbhatītaṃ gatamevadāni taṃ na
tassa punāgamanaṃ atthi. Kuto ratīti jarājiṇṇassa kāmaguṇesu
ratipi natthi te paṭicca uppajjanakasukhaṃ kutoyeva. Yakkhāti
mahiddhikā yakkhā. Pisācāti paṃsupisācakā. Petāti pittivisayikā.
Assasantīti assāsavātena upahananti āvisantīti vā attho. Na
maccunoti maccuṃ pana tepi assāsena vā upahanituṃ āvisituṃ vā
na sakkonti. Nijjhāpanaṃ karontīti balikammavasena khamāpenti
Pasādenti. Aparādhaketi rājāparādhakārake. Dūsaketi rajjadūsake.
Heṭhaketi sandhicchedādīhi lokaviheṭhake. Rājānoti rājāno.
Viditvāna dosanti dosaṃ jānitvā yathānurūpena daṇḍenti. Na
maccunoti tepi maccuṃ taṇḍayituṃ na sakkonti. Nijjhāpetunti
sakkhīhi attano niraparādhabhāvaṃ pakāsetvā pasādetuṃ. Na aḍḍhakā
balavā tejavāpīti ime aḍḍhā ayaṃ kāyabalañāṇabalehi balavā ayaṃ
tejavāti evaṃpi na maccurājassa apekkhamatthi ekasmiṃpi satte
apekkhā pemaṃ sineho natthi sabbamevābhimaddatīti dasseti.
Pasayhāti balakkārehi abhibhavitvā. Na maccunoti tepi maccuṃ
khādituṃ na sakkonti. Karontāti māyaṃ karontā. Mohentīti
abhūtaṃ bhūtaṃ katvā dassentā mohenti. Uggatejāti uggatena
visatejena samannāgatā. Tikicchakāti visavejjā. Dhammantarī
vettaruṇo ca bhojoti ete evaṃnāmakā vejjā. Ghoramadhīyamānāti
ghoraṃ nāma vijjaṃ adhiyantā. Osadhebhīti ghoraṃ vā gandhādiṃ vā
vijjaṃ sāvetvā osadhāni ādāya tehi osadhehi paccatthikānaṃ
adassanaṃ vajanti. Dhammoti sucaritadhammo. Rakkhatīti yena rakkhito
taṃ paṭirakkhati. Sukhanti chasu kāmasaggesu sukhaṃ āvahati pāpeti
paṭisandhivasena upaneti.
      Evaṃ mahāsatto catuvīsatiyā gāthāhi pitu dhammaṃ desetvā
mahārāja tumhākaṃ rajjaṃ tumhākameva hotu mayhaṃ iminā attho
natthi tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchanti
Tiṭṭhatha tumheti vatvā ayadāmaṃ chinditvā mattahatthī viya
kāñcanapañjaraṃ chinditvā sīhapotako viya kāme pahāya mātāpitaro
vanditvā nikkhami. Athassa pitā mamapi rajjena ko atthoti
rajjaṃ pahāya tena saddhiññeva nikkhami. Tasmiṃ nikkhamante
devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino gehāni
chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi. Parisā
dvādasayojanikā jātā. Taṃ ādāya mahāsatto himavantaṃ pāvisi.
Sakko tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ
sattayojanavitthāraṃ assamapadaṃ kāresi. Sabbe pabbajitaparikkhāre
paṭidāyāpesi. Ito paraṃ mahāsattassa pabbajjā ca
ovādadānañca brahmalokaparāyanatā ca parisāya anapāyagamanatā ca
sabbā heṭṭhā vuttanayeneva veditabbā.
      Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato mahābhinekkhammaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi
tadā mātāpitaro mahārājakulāni ahesuṃ parisā buddhaparisā
ayogharapaṇḍito pana ahameva sammāsambuddhoti.
                   Ayogharajātakaṃ niṭṭhitaṃ.
                        Cuddasamaṃ.
                Iti vīsatinipātavaṇṇanā niṭṭhitā.
                     -------------



             The Pali Atthakatha in Roman Book 41 page 163-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3355              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3355              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9651              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9651              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]