ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 41 : PALI ROMAN Ja.A.7 visati-cattalisa

                        Kumbhajatakam
      ko paturasiti idam sattha jetavane viharanto visakhaya
sahayika surapita pancasata itthiyo arabbha kathesi.
      Savatthiyam kira surachane sanghutthe ta pancasata itthiyo
samikanam chane kilayamananam tikkhasuram patiyadetva chanam
kilissamati sabbapi visakhaya santikam gantva sahayike chanam
karissamati vatva ayam surachano aham suram na pivissamiti
Vutte tumhe sammasambuddhassa danam detha mayam chanam karissamati
ahamsu. Sa sadhuti sampaticchitva uyyojetva sattharam
nimantapetva mahadanam datva bahugandhamalam adaya sayanhasamaye
dhammakatham sotum tahi parivuta jetavanam agamasi. Ta panitthiyo
suram pivamanava taya saddhim gantva dvarakotthake thatva suram
pivitvava taya saddhim satthu santikam agamamsu. Visakha sattharam
vanditva ekamantam nisidi. Itarasu ekacca satthu santikeyeva
naccimsu ekacca hatthakukkuccapadakukkucca kalaham karimsu. Sattha
tasam samvegajananatthaya bhamukalomato ramsiyo visajjesi. Andhakaratimisa
ahosi. Ta bhitatasita maranabhayatajjita ahesum. Tena tasam
sura jinna. Sattha nisinnapallanke antarahito sinerumuddhani
thatva unnalomato ramsim visajjesi. Candasuriyasahassuggamanam viya
ahosi. Sattha tattha thitova tasam samvegajananatthaya
        ko nu haso kimanando     niccam pajjalite sati
        andhakarena onaddha       padipam na gavesathati
imam gathamaha. Gathapariyosane ta pancasatapi sotapattiphale
patitthahimsu. Sattha agantva gandhakutichayaya buddhasane nisidi.
Atha nam visakha vanditva bhante idam hirottappabhedakam surapanannama
kada uppannanti pucchi. So tassa acikkhanto atitam ahari.
      Atite baranasiyam brahmadatte rajjam karente eko
kasikaratthavasi suro nama vanacarako bhandam pariyesanatthaya himavantam
Agamasi. Tattheko rukkho uggantva porisamatte thane tidhakappo
ahosi. Tassa tinnam kappanam antare catippamano avato
ahosi. So deve vassante udakena purito tam parivaretva
haritaki amalaki maricagaccho ca ahesum. Tesam pakkani vantakato
phalani chinditva tattha patanti. Tassavidure sayanjatasali.
Tato ca suvaka salisisani aharitva tasmim rukkhe nisiditva
khadanti. Tesam khadamananam salipi tandulapi tattha patanti.
Iti tam udakam suriyatapena paccamanam rasam lohitavannam ahosi.
Nidaghasamaye pipasita sakunagana tam pivitva matta parivattetva
rukkhamule patimsu thokam niddayitva vikujjamana pakkamanti.
Rukkhasunakhamakkatadisupi eseva nayo. Vanacarako tam disva sace idam
visam bhaveyya ime mareyyum ime pana thokam niddayitva yathasukham
gacchanti nayidam visanti. So sayam pivitva matto hutva mamsam
khaditukamo ahosi. Tato aggim katva pajjalitva rukkhamule
patite sakune tittirakukkutadayo maretva mamsam angare pacitva
ekena hatthena naccanto ekena mamsam khadanto ekaham dviham tattheva
ahosi. Tato pana avidure eko varuno nama tapaso vasati.
Vanacarako annathapi tassa santikam gacchati. Athassa etadahosi
idam panam tapasena saddhim pivissamiti. So ekam velunalikam
puretva pakkamamsena saddhim aharitva pannasalam gantva bhante
Imam panam pivathati vatva ubhopi mamsam khadanta pivisu. Iti
surena ca varunena ca ditthatta tassa panassa surati ca varuniti
ca namam jatam.
      Te ubhopi attheso upayoti velunaliyo puretva
kajenadaya paccantanagaram gantva panakaraka nama agatati
ranno arocesum. Raja ne pakkosapesi. Te tassa panam
upanesum. Raja dve tayo vare pivitva majji. Tassa tam
ekahadvihamattameva ahosi. Atha ne annampi atthiti pucchi.
Atthi devati. Kuhinti. Himavante devati. Tenahi
anethati. Te gantva ekadve vare anetva nivaddham gantum
na sakkhissamati sabbasambhare sallakkhetva tassa rukkhatacadini
gahetva sabbasambhare pakkhipitva nagare suram karimsu. Nagara
suram pivitva pamadam apanna duggata ahesum. Nagaram sunnam
viya ahosi. Tena panakaraka tato palayitva baranasim gantva
panakaraka agatati arocesum. Raja ne pakkosapetva
paribbayam adasi. Tatthapi surampi akamsu. Tampi nagaram tatheva
vinassati. Tato palayitva saketam gantva tato saketato
savatthim agamamsu. Tada savatthiyam sabbamitto nama raja ahosi.
So tesam sangaham katva kena vo atthoti pucchitva sambharamulena
ceva salipitthena ca pancahi catisatehiti vutte sabbam dapesi.
Te pancasu catisatesu suram santhapetva musikabhayena cati
Rakkhanatthaya ekekaya catiya santike ekekam vilaram bandhimsu. Te
paccitva uttaranakale catikucchisu paggharantam suram pivitva matta
niddayimsu. Musika agantva tesam kannanasikadathikanangutthe
khaditva agamamsu. Vilara suram pivitva matati ayuttakapurisa
ranno arocesum. Raja visakaraka ete bhavissantiti
dvinnampi jananam sisani chindapesi. Te suram pivitva madhuram
devati viravantava marimsu. Raja te marapetva catiyo
bhindathati anapesi. Vilarapi suraya jinnaya utthahitva
kilanta vicarimsu. Te disva ranno arocayimsu. Raja sace
visam assa te mareyyum madhurena tena bhavitabbam pivissami
nanti nagaram alankarapetva rajangane mandapam karapetva
alankatamandape samussitasetacchatte rajapallanke nisiditva
amaccaganaparivuto suram patum arabhi.
      Tada sakko devaraja ke nukho matapitupatthanadisu
appamatta tini sucaritani purentiti lokam voloketva tam rajanam
suram patum nisinnam disva sacayam suram pivissati sakalajambudipo
nassissati yatha na pivati tatha nam karissamiti ekam surapunnam
kumbham hatthatale thapetva brahmanavesenagantva ranno
sammukhatthane akaseyeva thatva imam kumbham kinatha imam kumbham
kinathati aha. Sabbamittaraja tam tatha vadantam akase thitam
disva kuto nukho brahmano agacchatiti tena saddhim sallapento
Tisso gatha abhasi
                ko paturasi tidiva nabhamhi
                obhasayam samvarim candimava
                gattehi te rasmiyo niccharanti
                saterita vijjurivantalikkhe.
                So chinnavatam kamasi aghamhi
                vehasayam gacchasi titthasi ca
                iddhi nu te vatthukata subhavita
                anaddhagunamasi devatanam.
                Vehasayam kamamagamma titthasi
                kumbham kinathati yametamattham
                ko va tuvam kissa vataya kumbho
                akkhahi me brahmana etamatthanti.
      Tattha ko paturasiti kuto patubhutosi kuto agatositi
attho. Tidiva nabhamhiti kim tavatimsabhavana agantva idha nabhamhi
akase pakato jatositi pucchati. Samvarinti rattim. Sateritati
evamnamaka. Soti so tvam. Chinnavatanti valahako sitavattena
vatena kamati tassa pana sopi vato natthi tena evamaha.
Kamasiti pavattasi. Aghamhiti appatighe akase. Vatthukatati
vatthu viya patittha viya kata. Anaddhagunamasi devatananti yava
padasa addhanam agamanena anaddhagunam devatanam iddhi sa asi
Tava subhavitati pucchati. Vehasayam kamamagammati akase pavattam
padavitiharam paticca nissaya titthasi. Imassa ko va tuvanti
imina sambandho. Evam titthamano ko nama tvanti attho.
Yametamatthanti yam etam vadasi. Imassa kissa vatayanti imina
sambandho. Yam etam kumbham kinathati vadasi kissa va te ayam
kumbhoti attho.
      Tato sakko tenahi sunahiti vatva suraya dose
dassento aha
                na sappikumbho napi telakumbho
                na phanitassa na madhussa kumbho
                kumbhassa vajjani anappakani
                dose bahu kumbhagate sunatha.
                Galeyya yam pitva pate papatam
                sobbham guham candaniyoligallam
                bahumpi bhunjeyya abhojaneyyam
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva cittasmim anesamano
                ahindati goriva bhakkhasadi
                anathamano upagayati naccati ca
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva acelakova naggo
                careyya game visikhantarani
                sammulhacitto ativelasayi
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva utthaya pavedhamano
                sisanca bahunca pacalayanto
                so naccati darukatallakova
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva aggidaddha sayanti
                atho singalehipi khaditase
                bandham vadham bhogajanincupenti
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva bhaseyya abhasaneyyam
                sabhayamasino apetavattho
                samakkhito vantagato byasanno
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva ukkattho avilakkho
                mameva sabbapathaviti mannati
                na me samo caturantopi raja
                tassa punnam kumbhamimam kinatha.
                Manatimana kalahani pesuni
                dubbannini naggayini palayini
                poranadhuttana gati niketo
                tassa punnam kumbhamimam kinatha.
                Iddhani phitani kulani assu
                anekasahassadhanani loke
                ucchinnadayajjakatanimaya
                tassa punnam kumbhamimam kinatha.
                Dhannam dhanam rajatam jatarupam
                khettam gavam yattha vinasayanti
                ucchedani vittavatam kulanam
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva duttharupova poso
                akkosati pitaram mataranca
                sassupi ganheyya athopi sunham
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva duttharupava nari
                akkosati sassuram samikanca
                dasampi ganhe paricarikampi
                tassa punnam kumbhamimam kinatha.
                Yam ve pitvana haneyya poso
                dhamme thitam samanam brahmanam va
                gacche apayampi tatonidanam
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva duccaritam caranti
                kayena vacaya ca cetasa va
                nirayam vajanti duccaritam caritva
                tassa punnam kumbhamimam kinatha.
                Yam yacamana na labhanti pubbe
                bahum hirannampi pariccajanta
                so tam pivitva alikam bhanati
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva pesano pesayanto
                accayike karaniyamhi jate
                atthampi so nappajanati vutto
                tassa punnam kumbhamimam kinatha.
                Hirimanapi ahirikabhavam
                patum karonti madanaya matta
                dhirapi santa bahukam bhananti
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva ekathupa sayanti
                anasaka thandiladukkhaseyyam
                dubbanniyam ayasakyancupenti
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva pattakkhandha sayanti
                gavo kutahatariva na hi
                varuniya vego narena sussahoriva
                tassa punnam kumbhamimam kinatha.
                Yam manussa vivajjanti sappam
                ghoravisamiva tam loke visasamanam
                ko naro patumarahati
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva andhakavendaputta
                samuddatire paricarayanta
                upakkamum musalehannamannam
                tassa punnam kumbhamimam kinatha.
                Yam ve pitva pubbadeva pamatta
                tidiva cuta sassatiya samaya
                tam tadisam majjamimam niratthakam
                janam maharaja katham piveyya.
                Nayimasmi kumbhasmim dadhi madhu va
                evam abhinnaya kinahi raja
                evanhi mam kumbhagata maya te
                akkhatarupam tava sabbamittati.
      Tattha vajjaniti adinava. Galeyyati gacchanto pade pade
parivatteyya. Yam pitva pateti yam pivitva pateyya. Sobbhanti
avatam. Candaniyoligallanti candaniyanca oligallanca.
Abhojaneyyanti bhunjitum ayuttam. Anesamanoti anissaro. Gorivati
gono viya. Bhakkhasaditi surakasatakhadako yatha so tattha tattha
bhakkhasam pariyesanto ahindati evam ahindatiti attho.
Anathamanoti niravassayo anatho viya. Upagayatiti annam gayantam
disva upagantva gayati. Acelakovati acelako viya.
Visikhantaraniti antaravithiyo. Ativelasayiti aticirampi niddam
okkameyya. Ativelacaritipi patho. Ativelacari hutva careyyati
attho. Darukatallakovati darumayayantarupakam viya. Bhogajanincupentiti
bhogajaninca upenti. Panatipatadini katva dandapilita
dhanajaninca annanca vadhabandhanadidukkham papunantiti attho.
Vantagatoti attano vantasmim gato. Byasannoti byasanapatto.
Visannotipi patho. Tasmim vante osannoti attho. Ukkatthoti aham
mahayodho ko maya sadiso atthiti evam ukkamsagato hutva.
Avilakkhoti rattakkho. Sabbapathaviti sabba pathavi. Sabba
Pathavitipi patho. Caturantoti catusamuddapariyantaya pathaviya issaro.
Manati manakaraka. Sesapadesupi eseva nayo. Gatiti nipphatti.
Niketoti nivaso. Tassa punnanti ya evarupa tassa punnam.
Yattha vinasayantiti yam nissaya yattha patitthita ekampi bahumpi
dhanadhannadisapateyyam nasenti kapana honti. Iddhaniti samiddhani.
Phitaniti vatthalankarakappabhandehi pupphitani. Ucchinnadayajjakataniti
ucchinnadayajjani niddhanani katani. Duttharupoti dappitarupo.
Ganheyyati bhariyasannaya kilesavasena hatthe ganheyya. Dasampi
ganheyyati attano dasampi kilesavasena samiko meti ganheyya.
Pitvanati pivitva. Duccaritam caritvati evam tihi dvarehi dasavidhampi
akusalam katva. Yacamanati yam purisam pubbe suram apivantam bahumpi
hirannam pariccajantapi musavadam karohiti yacamana na labhanti.
Pitvati pitva thito. Nappajanati vuttoti kenatthenagatositi
vutto sasanassa duggahitatta tam attham nappajanati. Hirimanapiti
hiriyuttacittapi. Ekathupati sukarapotaka viya hinajaccehipi saddhim
ekarasi hutva. Anasakati nirahara. Thandiladukkhaseyyanti
bhumiyam dukkhaseyyam. Ayasakyanti garaham. Pattakkhandhati patitakkhandha.
Kutahatarivati givayam bandhanena kutena hata gavo viya.
Yatha tinam akhadantiyo payam apivantiyo sayanti tatha sayantiti
attho. Ghoravisamivati ghoravisam viya. Visasamananti visasadisam.
Andhakavendaputtati dasa bhatikarajano. Upakkamunti paharimsu.
Pubbadevati asura. Tidivati tavatimsadevaloka. Sassatiyati
sassata dighayukabhavena niccasammata devalokati attho. Samayati
saddhim asuramayahi. Jananti evam niratthakam etanti vijananto
tumhadiso panditapuriso katham piveyya. Kumbhagata mayati kumbhagatam
mayati ayameva va patho. Akkhatarupanti sabhavato akkhatam.
      Tam sutva raja suraya adinavam natva tuttho sakkassa
thutim karonto dve gatha abhasi
                na me pita va athavapi mata
                etadiso yadisako tuvamsi
                hitanukampi paramatthakamo
                soham karissam vacanam tavajja.
                Dadami te gamavarani panca
                dasisatam satta gavamsatani
                ajannayutte ca rathe dasa ime
                acariyo hosi mamatthakamoti.
      Tattha gamavaraniti brahmana acariyassa nama acariyabhago
icchitabbo samvacchare satasahassutthanake tuyham panca game dadamiti
vadati. Dasa imeti dasa ime purato thite kancanavicitte rathe
dassento evamaha.
      Tam sutva sakko devattabhavam dassento attanam janapento
akase thatva dve gatha abhasi
                Taveva dasisatamatthu raja
                gama ca gavo ca taveva hontu
                ajannayutta ca ratha taveva
                sakkohamasmi tidasanamindo.
                Mamsodanam sappipayanca bhunje
                khadassu ca tvam madhumasapuve
                evam tuvam dhammarato janinda
                anindito saggamupehi thananti.
      Tattha evam tuvam dhammaratoti evam tuvam nanaggarasabhojanam bhunjanto
surapana virato tini duccaritani pahaya tividhasucaritadhammarato hutva
kenaci anindito saggatthanam upehiti.
      Iti sakko tassa ovadam datva sakatthanameva gato. Sopi
suram apivitva surabhajanani bhindapetva silam samadaya danam datva
saggaparayano ahosi. Jambudipepi anukkamena surapanam vepullappattam
jatam.
      Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
raja anando ahosi sakko pana ahamevati.
                    Kumbhajatakam nitthitam.
                         Dutiyam.
                      -----------



             The Pali Atthakatha in Roman Book 41 page 191-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3930&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3930&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2292              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9836              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9836              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]