ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Cittasambhūtajātakaṃ
     sabbaṃ narānaṃ saphalaṃ suciṇṇanti idaṃ satthā jetavane viharanto
āyasmato mahākassapassa piyasaṃvāse dve saddhivihārike bhikkhū ārabbha
kathesi.
     Te kira aññamaññaṃ appaṭivibhattabhogā paramavissāsikā
ahesuṃ piṇḍāya carantāpi ekato gacchanti vinā bhavituṃ na
sakkonti. Dhammasabhāyaṃ bhikkhū tesaṃyeva vissāsaṃ vaṇṇayamānā
nisīdiṃsu. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ bhikkhave
imesaṃ ekasmiṃ attabhāve vissāsikattaṃ porāṇakapaṇḍitā pana
tīṇi cattāri bhavantarāni gacchantāpi mittabhāvaṃ na vijahiṃsuyevāti
vatvā atītaṃ āhari.
     Atīte avantiraṭṭhe ujjeniyaṃ avantimahārājā nāma rajjaṃ
kāresi. Tadā ujjeniyā bahi caṇḍālakagāmako ahosi. Mahāsatto
tattha nibbatti. Aparopi satto tasseva mātucchāpatto hutvā
nibbatti. Tesu eko citto nāma ahosi eko sambhūto nāma
ahosi te ubhopi vayappattā caṇḍālavaṃsadhovanaṃ nāma sippaṃ
uggaṇhitvā ekadivasaṃ ujjenīnagaradvāre sippaṃ dassessāmāti
eko uttaradvāre sippaṃ dassesi eko pācīnadvāre sippaṃ
dassesi. Tasmiñca nagare dve diṭṭhamaṅgalikāyo ahesuṃ. Ekā
Seṭṭhidhītā ekā purohitadhītā. Tā bahukhādanīya bhojanīya
mālāgandhādīni gāhāpetvā uyyānakīḷaṃ kīḷissāmāti ekā
uttaradvārena nikkhami ekā pācīnadvārena. Tā te caṇḍālaputte
sippaṃ dassente disvā ke eteti pucchitvā caṇḍālaputtāti
sutvā apassitabbayuttakaṃ vata passimhāti gandhodakena akkhīni
dhovitvā nivattiṃsu. Mahājanā are duṭṭhacaṇḍālā tumhe nissāya
mayaṃ amūlakāni surābhattāni na labhimhāti te ubhopi bhātike pothetvā
anayabyasanaṃ pāpesuṃ. Te paṭiladdhasaññā uṭṭhāya aññamaññassa
santikaṃ gantvā ekasmiṃ ṭhāne samāgantvā aññamaññassa taṃ
dukkhuppattiṃ ārocetvā roditvā paridevitvā kinti karissāmāti
mantetvā idaṃ amhākaṃ jātiṃ nissāya dukkhaṃ uppannaṃ caṇḍālakammaṃ
kātuṃ na sakkhissāmāti jātiṃ paṭicchādetvā brāhmaṇamāṇavakavesena
takkasilaṃ gantvā sippaṃ uggaṇhissāmāti sanniṭṭhānaṃ
katvā tattha gantvā dhammantevāsikā hutvā disāpāmokkhācariyassa
santike sippaṃ paṭṭhapesuṃ. Jambūdīpatale dve kira caṇḍālā jātiṃ
paṭicchādetvā sippaṃ uggaṇhantīti suyyittha.
     Tesu cittapaṇḍitassa sippaṃ niṭṭhitaṃ sambhūtassa na tāva
niṭṭhitaṃ. Athekadivasaṃ eko gāmavāsī brāhmaṇo vācakaṃ karissāmīti
ācariyaṃ nimantesi. Tameva rattiṃ devo vassitvā magge kandarādīni
pūresi. Ācariyo pātova cittapaṇḍitaṃ pakkosāpetvā tāta
ahaṃ gantuṃ na sakkhissāmi tvaṃ māṇavehi saddhiṃ gantvā maṅgalaṃ
Vatvā tumhehi laddhaṃ bhuñjitvā amhehi laddhaṃ āharāti pesesi.
So sādhūti māṇavake gahetvā āgato. Yāva māṇavā nahāyanti
ceva mukhāni dhovanti ca tāva manussā pāyāsaṃ vaḍḍhitvā
nibbātūti paṭṭhapesuṃ. Māṇavā tasmiṃ anibbuteyeva āgantvā
nisīdiṃsu. Manussā dakkhiṇodakaṃ datvā tesaṃ purato pātiyo
ṭhapesuṃ. Sambhūto luddhadhātuko viya hutvā sītaloti saññāya taṃ
pāyāsapiṇḍaṃ ukkhipitvā mukhe ṭhapesi. So tassa ādittaayoguḷo
mukhaṃ dahi. So kampamāno satiṃ anupaṭṭhapetvā cittapaṇḍitaṃ
oloketvā caṇḍālabhāsāya evaṃ khalu khalūti āha. Sopi tatheva
satiṃ anupaṭṭhapetvā caṇḍālabhāsāya evaṃ niggala niggalāti āha.
Māṇavā aññamaññaṃ oloketvā kiṃbhāsā nāmesāti vadiṃsu.
Cittapaṇḍito maṅgalaṃ abhāsi. Māṇavā bahi nikkhamitvā
vaggavaggā hutvā tattha tattha nisīditvā bhāsaṃ sodhentā caṇḍālabhāsāti
ñatvā are duṭṭhacaṇḍālā ettakaṃ kālaṃ brāhmaṇamhāti
vatvā vañcayitthāti ubhopi te pothayiṃsu.
     Atheko sappuriso apethāti nivāretvā ayaṃ tumhākaṃ jātiyā
doso gacchatha katthaci deseva pabbajitvā jīvathāti te ubho
uyyojesi. Māṇavā tesaṃ caṇḍālabhāvaṃ ācariyassa ārocesuṃ.
Itarepi araññaṃ pavisitvā isipabbajjaṃ pabbajitvā na cirasseva
tato cavitvā nerañjarāya tīre migiyā kucchismiṃ nibbattiṃsu. Te
mātukucchito nikkhantakālato paṭṭhāya ekatova vicaranti vinā
Bhavituṃ na sakkonti. Te ekadivasaṃ gocaraṃ gahetvā ekasmiṃ
rukkhamūle sīsena sīsaṃ siṅgena siṅgaṃ tuṇḍena tuṇḍaṃ alliyāpetvā
romasamāne ṭhite disvā eko luddako sattiṃ khipitvā ekappahāreneva
jīvitā voropesi. Tato cavitvā rammadānadītīre ukkusayoniyaṃ
nibbattiṃsu. Tatthāpi te vuḍḍhippatte gocaraṃ gahetvā
sīsena sīsaṃ tuṇḍena tuṇḍaṃ alliyāpetvā ṭhite disvā eko
yaṭṭhiluddako ekappahāreneva bandhitvā vadhi. Tato pana cavitvā
cittapaṇḍito kosambiyaṃ purohitassa putto hutvā nibbatti.
Sambhūtapaṇḍito uttarapañcālarañño putto hutvā nibbatti.
Te nāmagahaṇadivasakālato paṭṭhāya attano jātiṃ anussariṃsu.
Sambhūtapaṇḍito nirantaraṃ sarituṃ asakkonto catutthaṃ caṇḍālajātimeva
anussarati. Cittapaṇḍito paṭipāṭiyā catasso jātiyoti.
So soḷasavassakāle nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā jhānābhiññāyo nibbattetvā jhānasukhena vītināmento
vasi. Sambhūtopi pituaccayena chattaṃ ussāpetvā chattamaṅgaladivaseyeva
mahājanamajjhe maṅgalagītaṃ katvā udānavasena dve gāthā abhāsi.
Tā sutvā amhākaṃ kira rañño maṅgalagītanti orodhāpi gandhabbāpi
tameva gītaṃ gāyanti. Anukkamena rañño piyagītanti sabbepi
nagaravāsino manussā tameva gāyanti. Cittapaṇḍitopi himavantappadese
vasantoyeva kinnukho me bhātikena sambhūtena chattaṃ laddhaṃ
udāhu na tāvāti upadhārento laddhabhāvaṃ ñatvā navarajjaṃ tāva
Idāni gantvā taṃ pabodhetuṃ na sakkhissāmi mahallakakāle naṃ
upasaṅkamitvā dhammaṃ kathetvā pabbājessāmīti cintetvā
paṇṇāsavassāni agantvā rañño puttadhītāhi vaḍḍhitakāle iddhiyā
ākāsenāgantvā rañño uyyāne otaritvā maṅgalasilāpaṭṭe
suvaṇṇapaṭimā viya nisīdi. Tasmiṃ khaṇe eko dārako rañño taṃ gītaṃ
gāyanto dārūni uddharati. Cittapaṇḍito taṃ pakkosi. So
āgantvā vanditvā aṭṭhāsi. Atha naṃ āha tvaṃ pāto
paṭṭhāya imameva gītaṃ gāyasi kiṃ aññaṃ na jānāsīti. Bhante
aññānipi bahūni jānāmi imāni pana dve rañño piyagītāni
tasmā imāneva gāyāmīti. Atthi koci pana rañño gītassa
paṭigītaṃ gāyantoti. Natthi bhanteti. Sakkhissasi pana tvaṃ paṭigītaṃ
gāyitunti. Jānanto sakkhissāmīti. Tenahi tvaṃ raññā dvīsu
gītesu gāyitesu idaṃ tatiyaṃ katvā gāyassūti gītaṃ datvā rañño
santikaṃ gantvā gāyissasi rājā te pasīditvā mahantaṃ issariyaṃ
dassatīti uyyojesi. So sīghaṃ mātu santikaṃ gantvā attānaṃ
alaṅkārāpetvā rājadvāraṃ gantvā eko kira dārako tumhehi
saddhiṃ paṭigītaṃ gāyissatīti rañño ārocāpetvā āgantvā gāyatūti
vutte gantvā vanditvā tvaṃ kira tāta paṭigītaṃ gāyissasīti
puṭṭho āma devāti sabbaṃ rājaparisaṃ sannipātāpetvā sannipatitāya
parisāya rājānaṃ āha tumhe tāvadeva tumhākaṃ gītaṃ gāyatha
Athāhaṃ paṭigītaṃ gāyissāmīti. Rājā dve gāthā abhāsi
                sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
                na kammunā kiñcana moghamatthi
                passāmihaṃ sambhūtaṃ mahānubhāvaṃ
                sakammunā puññaphalūpapannaṃ.
                Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
                na kammunā kiñcana moghamatthi
                kaccinnu cittassapi evameva
                iddho mano tassa yathāpi mayhanti.
     Tattha na kammunā kiñcana moghamatthīti sukatadukkatesu kammesu
kiñcanaṃ ekaṃ kammaṃpi moghaṃ nāma natthi nipphalaṃ na hoti vipākaṃ
datvā vinassatīti aparāpariyavedanīyakammaṃ sandhāyāha. Sambhūtanti
attānaṃ vadati passāmi ahaṃ āyasmantaṃ sambhūtaṃ. Sakammunā
puññaphalūpapannanti sakena kammena puññaphalūpapannaṃ sakammaṃ nissāya
puññaphalena upapannaṃ taṃ passāmīti attho. Kaccinnu cittassapīti
mayaṃ hi dvepi janā ekato hutvā na ciraṃ sīlaṃ rakkhimhā ahaṃ
tāva tasseva phalena mahantaṃ yasaṃ patto kacci nukho me
bhātikassa cittassāpi evameva mano iddho samiddhoti.
     Tassa gītāvasāne dārako gāyanto tatiyaṃ gāthamāha
                sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ
                na kammunā kiñcana moghamatthi
                Cittaṃpi jānāti tatheva deva
                iddho mano tassa yathāpi tuyhanti.
        Taṃ sutvā rājā catutthaṃ gāthamāha
                bhavaṃ nu citto sutamaññato te
                udāhu te koci naṃ etadakkhā
                gāthā sugītā na mamatthi kaṅkhā
                dadāmi te gāmavaraṃ satañcāti.
     Tattha sutamaññato teti ahaṃ sambhūtassa bhātā citto nāmāti
vadantassa cittasseva nu te santikā sutanti attho. Koci nanti
udāhu mayā sambhūtassa rañño bhātā citto diṭṭhoti koci te
etamatthaṃ ācikkhi. Sugītāti sabbathāpi ayaṃ gāthā sugītā
natthettha mama kaṅkhā. Gāmavaraṃ satañcāti gāmavarānaṃ te sataṃ
dadāmīti vadati.
     Tato dārako pañcamaṃ gāthamāha
                na cāhaṃ citto sutamaññato me
                isi ca me etamatthaṃ asaṃsi
                gantvāna rañño paṭigāhi gāthaṃ
                api nu te gāmavaraṃ dadeyyāti.
     Tattha etamatthanti tumhākaṃ uyyāne nisinno eko isi
mayhaṃ etamatthaṃ ācikkhi.
     Taṃ sutvā rājā so mama bhātā citto bhavissati idāneva
Naṃ gantvā passissāmīti purise āṇāpento gāthādvayamāha
       yojentu me rājarathe    sukate cittasibbane
       kacchaṃ nāgānaṃ bandhatha      gīveyyaṃ paṭimuñcatha.
                Haññantu bho bheri mudiṅga saṅkhe
                sīghāni yānāni ca yojayantu
                ajjevahaṃ assamantaṃ gamissaṃ
                yattheva dakkhissa isiṃ nisinnanti.
     Tattha haññantūti āhaññantu. Assamantanti taṃ assamaṃ.
     So evaṃ vatvā rathaṃ abhiruyha sīghaṃ gantvā uyyānadvāre
rathaṃ ṭhapetvā cittapaṇḍitaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno
tuṭṭhamānaso aṭṭhamaṃ gāthamāha
                suladdhalābho vata me ahosi
                gāthā sugītā parisāya majjhe
                sohaṃ isiṃ sīlavatūpapannaṃ
                disvā patīto sumanohamasmīti.
     Tassattho suladdhalābho vata mayhaṃ chattamaṅgaladivase parisāya
majjhe gītā gāthā sugītā vata ahosi svāhaṃ ajja sīlavatūpapannaṃ
isiṃ disvā pītisomanassappatto jātoti.
     So cittapaṇḍitassa diṭṭhakālato paṭṭhāya somanassappatto
bhātikassa me pallaṅkaṃ attharathāti ādīni āṇāpento navamaṃ gāthamāha
        Āsanaṃ udakapiṭṭhaṃ       paṭiggaṇhātu no bhavaṃ
        agghe bhavantaṃ pucchāmi   agghaṃ kurutu no bhavanti.
     Tattha aggheti atithino dātabbayuttakasmiṃ agghe bhavantaṃ
āpucchāmi. Kurutu noti imaṃ no agghaṃ bhavaṃ paṭiggaṇhātūti.
     Evaṃ madhurapaṭisanthāraṃ katvā rajjaṃ majjhe bhinditvā dento
itaraṃ gāthamāha
                rammañca te āvasathaṃ karotu
                nārīgaṇehi paricārayassu
                karohi okāsamanuggahāya
                ubhopi maṃ issariyaṃ karomāti.
     Tattha imaṃ issariyanti kapilaraṭṭhe uttarapañcālanagare rajjaṃ
majjhe bhinditvā dve rājāno karoma anubhavāma.
     Tassa taṃ vacanaṃ sutvā cittapaṇḍito dhammaṃ desento cha
gāthā abhāsi
                disvā phalaṃ duccaritassa rāja
                atho suciṇṇassa mahāvipākaṃ
                attānameva paṭisaṃyamissaṃ
                na patthaye puttapasuddhanaṃ vā.
        Dasevimā vassadasā        maccānaṃ idha jīvitaṃ
        appattaññeva taṃ odhiṃ      naḷo chinnova sussati.
        Tattha kā nandi kā khiḍḍā    kā rati kā dhanesinā
        kiṃ me puttehi dārehi      rāja muttosmi bandhanā.
        Sohametaṃ pajānāmi         maccu me nappamajjati
        antakenādhipannassa         kā rati kā dhanesinā.
                Jātī narānaṃ adhammā janinda
                caṇḍālayonī dvipadakaniṭṭhā
                sakehi kammehi supāpakehi
                caṇḍāligabbhe avasimha pubbe.
        Caṇḍālāhumhāvantīsu        migā nerañjaraṃ pati
        ukkusā rammadātīre         tayajja brāhmaṇakhattiyāti.
     Tattha duccaritassāti mahārāja tvaṃ sucaritasseva phalaṃ jānāsi
ahaṃ pana duccaritassāpi phalaṃ passāmiyeva mayaṃ hi ubho duccaritaphalena
ito catutthe attabhāve caṇḍālayoniyaṃ nibbattā tattha na ciraṃ
sīlaṃ rakkhitvā tassa phalena tvaṃ khattiyakule nibbatto ahaṃ
brāhmaṇakule evāhaṃ duccaritassa ca phalaṃ suciṇṇassa ca phalaṃ
mahāvipākaṃ disvā attānameva sīlasaṃyamena paṭisaṃyamissaṃ puttaṃ vā
pasuṃ vā dhanaṃ vā na patthemi. Dasevimā vassadasāti mahārāja
mandadasakaṃ khiḍḍādasakaṃ vaṇṇadasakaṃ baladasakaṃ paññādasakaṃ hānidasakaṃ
pabbhāradasakaṃ vaṅkadasakaṃ momūhadasakaṃ sayanadasakanti imesaṃ hi dasannaṃ
dasakānaṃ vasena daseva vassadasā imaṃ maccānaṃ idha manussalokamhi
jīvitaṃ tayidaṃ niyamena sabbā etā dasā na pāpuṇāti athakho
Appattaññeva taṃ odhiṃ naḷo chinnova sussati yepi sakalaṃ vassasataṃ
jīvanti tesaṃpi mandadasake pavattā rūpārūpadhammā vicchinditvā
ātape pakkhittanaḷo viya tattheva sussanti antaradhāyanti taṃ odhiṃ
atikkamitvā khiḍḍādasakaṃ na pāpuṇanti tathā khiḍḍādasakādīsu
pavattāni vaṇṇadasakādīni. Tatthāti tasmiṃ evaṃ sussamāne jīvite
kā pañcakāmaguṇe nissāya abhinandi kā kāyakīḷādivasena khiḍḍā
vā kā somanassavasena rati kā dhanesinā kiṃ me puttehi
dārehi muttosmi etamhā puttadārabandhanāti attho.
Antakenādhipannassāti jīvitantakarena maccunā abhibhūtassa. Dvipadakaniṭṭhāti
dvipadānaṃ antare lāmakā. Avasimhāti dvepi mayaṃ avasimha.
Caṇḍālāhumhāti mahārāja ito pubbeva catutthaṃ jātiṃ avantiraṭṭhe
ujjenīnagare caṇḍālā ahumhā tato cavitvā nerañjarāya nadiyā
tīre ubhopi migā ahumhā tattha dvepi amhe ekasmiṃ rukkhamūle
aññamaññaṃ nissāya ṭhite eko luddako ekeneva sattippahārena
jīvitā voropesi tato cavitvā rammadātīre kurarā ahumhā
tatrāpi no nissāya ṭhite eko nesādo ekappahāreneva bandhitvā
jīvitakkhayaṃ pāpesi tato cavitvā te mayaṃ ajja brāhmaṇakhattiyā
jātā ahaṃ kosambiyaṃ brāhmaṇakule nibbatto tvaṃ idha rājā
jātoti evamassa atītā lāmakā jātiyo pakāsetvā idāneva
imissāpi jātiyā āyusaṅkhāraparittakaṃ dassetvā puññesu ussāhaṃ
janento catasso gāthā abhāsi
                Upanīyati jīvitamappamāyuṃ
                jarūpanītassa na santi tāṇā
                karohi pañcāla mameva vākyaṃ
                mākāsi kammāni dukkhudrayāni.
                Upanīyati jīvitamappamāyuṃ
                jarūpanītassa na santi tāṇā
                karohi pañcāla mameva vākyaṃ
                mākāsi kammāni dukkhapphalāni.
                Upanīyati jīvitamappamāyuṃ
                jarūpanītassa na santi tāṇā
                karohi pañcāla mameva vākyaṃ
                mākāsi kammāni rajassirāni.
                Upanīyati jīvitamappamāyuṃ
                vaṇṇaṃ jarā hanti narassa jīyato
                karohi pañcāla mameva vākyaṃ
                mākāsi kammaṃ nirayūpapattiyāti.
     Tattha upanīyatīti mahārāja idaṃpi jīvitaṃ maraṇaṃ upagacchati idaṃ
hi tesaṃ sattānaṃ appamāyuṃ sarasaparittatāyapi ṭhitiparittatāyapi parittaṃ
suriyuggamane tiṇagge ussāvabindusadisaṃ. Na santi tāṇāti na hi
jarāya maraṇaṃ upanītassa puttādayo tāṇā nāma honti. Mameva
vākyanti etaṃ mama vacanaṃ. Mākāsīti mā rūpādikāmaguṇahetu pamādaṃ
Āpajjatvā nirayādīsu dukkhavaḍḍhanāni kammāni akāsi. Dukkhapphalānīti
dukkhavipākāni. Rajassirānīti kilesarajena okiṇṇasīsāni. Vaṇṇanti
jiramānassa narassa sarīravaṇṇaṃ jarā hanti. Nirayūpapattiyāti nirassāde
niraye uppajjanatthāya.
     Evaṃ mahāsatte kathente rājā pabujjhitvā tisso gāthā abhāsi
                addhā hi saccaṃ vacanaṃ tavedaṃ
                yathā isī bhāsasi evametaṃ
                kāmā ca me santi anapparūpā
                te duccajā mādisakena bhikkhū.
                Nāgo yathā paṅkamajjhe byasanno
                passaṃ thalaṃ nābhisambhoti gantuṃ
                evamahaṃ kāmapaṅke byasanno
                na bhikkhuno maggamanubbajāmi.
                Yathāpi mātāpitaro ca puttaṃ
                nānusāsare kinti sukhī bhaveyya
                evaṃpi maṃ tvaṃ anusāsa bhante
                yathā ciraṃ pecca sukhī bhaveyyanti.
     Tattha anapparūpāti aparittajātikā bahū aparimitā. Te duccajā
mādisakenāti bhātika tvaṃ kilese pahāya ṭhito ahaṃ pana kāmapaṅke
nimuggo tasmā mādiseneva te kāmā duccajā. Nāgo yathāti iminā
Attano kāmapaṅke nimuggabhāvassa upamaṃ dasseti. Tattha byasannoti
visanno visatto anuppaviṭṭho. Ayameva vā pāṭho. Magganti
tumhākaṃ ovādānusāsanimaggaṃ. Nānubbajāmīti pabbajituṃ na sakkomi
idheva pana me ṭhitassa ovādaṃ dethāti. Anusāsareti anusāsenti.
     Atha naṃ mahāsatto āha
                no ce tuvaṃ ussāhase janinda
                kāme ime mānusake pahātuṃ
                dhammibaliṃ paṭṭhapayassu rāja
                adhammakāro ca te māhu raṭṭhe.
                Dūtā vidhāvantu disā catasso
                nimantitā samaṇabrāhmaṇānaṃ
                te annapānena upaṭṭhahassu
                vatthena senāsanapaccayena
                annena pānena pasannacitto
                santappaya samaṇabrāhmaṇe ca
                datvā ca bhutvā ca yathānubhāvaṃ
                anandito saggamupehi ṭhānaṃ.
                Sace ca taṃ rāja mado saheyya
                nārīgaṇehi parivārayantaṃ
                imameva gāthaṃ manasikarohi
                bhāsesi cetaṃ parisāya majjhe.
        Abbhokāsasayo jantu    vajantyā khīrapāyito
        parikiṇṇo suvānehi     svājja rājāti vuccatīti.
     Tattha na ussāhaseti na ussahasi. Dhammibalinti dhammena samena
anatirittabaliṃ gaṇhāti attho. Adhammakāro teti porāṇakarājūhi
ṭhapitaṃ vinicchayadhammaṃ bhinditvā pavattā adhammakiriyā. Nimantitāti
dhammikasamaṇabrāhmaṇe nimantetvā pakkosakā. Yathānubhāvanti
yathābalaṃ yathāsatiṃ. Imameva gāthanti idāni vattabbaṃ sandhāyāha.
Tatrāyaṃ adhippāyo mahārāja sace taṃ mado abhibhaveyya sace
te nārīgaṇehi parivutassa rūpādayo vā kāmaguṇe rajjasukhaṃ vā
ārabbha māno uppajjeyya atheva cinteyyāsi ahaṃ pure
caṇḍālayoniyaṃ nibbatto channassa tiṇakuṭimattassāpi abhāvā
abbhokāsasayo ahosiṃ tadā hi me mātā caṇḍālī araññaṃ
dārupaṇṇādīnaṃ atthāya gacchantī maṃ kukkuragaṇassa majjhe abbhokāse
nipajjāpetvā attano khīraṃ pāyetvā gacchati sohaṃ kukkurehi
parivārito tehiyeva saddhiṃ sunakhiyā khīraṃ pivitvā vaḍḍhito evaṃ
nīcajacco hutvā ajja rājā nāma jātoti iti kho tvaṃ mahārāja
iminā atthena attānaṃ ovadanto yo so pubbe abbhokāsasayo
jantu araññaṃ vajantiyā caṇḍāliyā itocītoca anusañcarantiyā
sunakhiyā ca khīraṃ pāyito sunakhehi parikiṇṇo vaḍḍhito so
ajja rājāti vuccatīti imaṃ gāthaṃ bhāseyyāsīti.
     Evaṃ mahāsatto tassa ovādaṃ datvā dinno te mayā
Ovādo idāni tvaṃ pabbaja vā mā vā attanāva attano
kammassa vipākaṃ paṭisevissatīti vatvā ākāse uppatitvā tassa
matthake pādarajaṃ pātento himavantameva gato. Rājāpi taṃ disvā
uppannasaṃvego jeṭṭhaputtassa rajjaṃ datvā balanikāyaṃ nivattāpetvā
himavantābhimukho pāyāsi. Mahāsatto tassāgamanaṃ ñatvā
isigaṇaparivuto āgantvā taṃ ādāya gantvā pabbājetvā kasiṇaparikammaṃ
ācikkhi. So jhānābhiññā nibbattesi. Iti te ubhopi
brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave
porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi daḷhavissāsāva
ahesunti vatvā jātakaṃ samodhānesi tadā sambhūto ānando
ahosi cittapaṇḍito pana ahamevāti.
                  Cittasambhūtajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 41 page 21-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=413              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=413              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2054              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8488              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8488              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]