ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 41 : PALI ROMAN Ja.A.7 visati-cattalisa

                      Cittasambhutajatakam
     sabbam naranam saphalam sucinnanti idam sattha jetavane viharanto
ayasmato mahakassapassa piyasamvase dve saddhiviharike bhikkhu arabbha
kathesi.
     Te kira annamannam appativibhattabhoga paramavissasika
ahesum pindaya carantapi ekato gacchanti vina bhavitum na
sakkonti. Dhammasabhayam bhikkhu tesamyeva vissasam vannayamana
nisidimsu. Sattha agantva kayanuttha bhikkhave etarahi kathaya
sannisinnati pucchitva imaya namati vutte anacchariyam bhikkhave
imesam ekasmim attabhave vissasikattam poranakapandita pana
tini cattari bhavantarani gacchantapi mittabhavam na vijahimsuyevati
vatva atitam ahari.
     Atite avantiratthe ujjeniyam avantimaharaja nama rajjam
karesi. Tada ujjeniya bahi candalakagamako ahosi. Mahasatto
tattha nibbatti. Aparopi satto tasseva matucchapatto hutva
nibbatti. Tesu eko citto nama ahosi eko sambhuto nama
ahosi te ubhopi vayappatta candalavamsadhovanam nama sippam
ugganhitva ekadivasam ujjeninagaradvare sippam dassessamati
eko uttaradvare sippam dassesi eko pacinadvare sippam
dassesi. Tasminca nagare dve ditthamangalikayo ahesum. Eka
Setthidhita eka purohitadhita. Ta bahukhadaniya bhojaniya
malagandhadini gahapetva uyyanakilam kilissamati eka
uttaradvarena nikkhami eka pacinadvarena. Ta te candalaputte
sippam dassente disva ke eteti pucchitva candalaputtati
sutva apassitabbayuttakam vata passimhati gandhodakena akkhini
dhovitva nivattimsu. Mahajana are dutthacandala tumhe nissaya
mayam amulakani surabhattani na labhimhati te ubhopi bhatike pothetva
anayabyasanam papesum. Te patiladdhasanna utthaya annamannassa
santikam gantva ekasmim thane samagantva annamannassa tam
dukkhuppattim arocetva roditva paridevitva kinti karissamati
mantetva idam amhakam jatim nissaya dukkham uppannam candalakammam
katum na sakkhissamati jatim paticchadetva brahmanamanavakavesena
takkasilam gantva sippam ugganhissamati sannitthanam
katva tattha gantva dhammantevasika hutva disapamokkhacariyassa
santike sippam patthapesum. Jambudipatale dve kira candala jatim
paticchadetva sippam ugganhantiti suyyittha.
     Tesu cittapanditassa sippam nitthitam sambhutassa na tava
nitthitam. Athekadivasam eko gamavasi brahmano vacakam karissamiti
acariyam nimantesi. Tameva rattim devo vassitva magge kandaradini
puresi. Acariyo patova cittapanditam pakkosapetva tata
aham gantum na sakkhissami tvam manavehi saddhim gantva mangalam
Vatva tumhehi laddham bhunjitva amhehi laddham aharati pesesi.
So sadhuti manavake gahetva agato. Yava manava nahayanti
ceva mukhani dhovanti ca tava manussa payasam vaddhitva
nibbatuti patthapesum. Manava tasmim anibbuteyeva agantva
nisidimsu. Manussa dakkhinodakam datva tesam purato patiyo
thapesum. Sambhuto luddhadhatuko viya hutva sitaloti sannaya tam
payasapindam ukkhipitva mukhe thapesi. So tassa adittaayogulo
mukham dahi. So kampamano satim anupatthapetva cittapanditam
oloketva candalabhasaya evam khalu khaluti aha. Sopi tatheva
satim anupatthapetva candalabhasaya evam niggala niggalati aha.
Manava annamannam oloketva kimbhasa namesati vadimsu.
Cittapandito mangalam abhasi. Manava bahi nikkhamitva
vaggavagga hutva tattha tattha nisiditva bhasam sodhenta candalabhasati
natva are dutthacandala ettakam kalam brahmanamhati
vatva vancayitthati ubhopi te pothayimsu.
     Atheko sappuriso apethati nivaretva ayam tumhakam jatiya
doso gacchatha katthaci deseva pabbajitva jivathati te ubho
uyyojesi. Manava tesam candalabhavam acariyassa arocesum.
Itarepi arannam pavisitva isipabbajjam pabbajitva na cirasseva
tato cavitva neranjaraya tire migiya kucchismim nibbattimsu. Te
matukucchito nikkhantakalato patthaya ekatova vicaranti vina
Bhavitum na sakkonti. Te ekadivasam gocaram gahetva ekasmim
rukkhamule sisena sisam singena singam tundena tundam alliyapetva
romasamane thite disva eko luddako sattim khipitva ekappahareneva
jivita voropesi. Tato cavitva rammadanaditire ukkusayoniyam
nibbattimsu. Tatthapi te vuddhippatte gocaram gahetva
sisena sisam tundena tundam alliyapetva thite disva eko
yatthiluddako ekappahareneva bandhitva vadhi. Tato pana cavitva
cittapandito kosambiyam purohitassa putto hutva nibbatti.
Sambhutapandito uttarapancalaranno putto hutva nibbatti.
Te namagahanadivasakalato patthaya attano jatim anussarimsu.
Sambhutapandito nirantaram saritum asakkonto catuttham candalajatimeva
anussarati. Cittapandito patipatiya catasso jatiyoti.
So solasavassakale nikkhamitva himavantam pavisitva isipabbajjam
pabbajitva jhanabhinnayo nibbattetva jhanasukhena vitinamento
vasi. Sambhutopi pituaccayena chattam ussapetva chattamangaladivaseyeva
mahajanamajjhe mangalagitam katva udanavasena dve gatha abhasi.
Ta sutva amhakam kira ranno mangalagitanti orodhapi gandhabbapi
tameva gitam gayanti. Anukkamena ranno piyagitanti sabbepi
nagaravasino manussa tameva gayanti. Cittapanditopi himavantappadese
vasantoyeva kinnukho me bhatikena sambhutena chattam laddham
udahu na tavati upadharento laddhabhavam natva navarajjam tava
Idani gantva tam pabodhetum na sakkhissami mahallakakale nam
upasankamitva dhammam kathetva pabbajessamiti cintetva
pannasavassani agantva ranno puttadhitahi vaddhitakale iddhiya
akasenagantva ranno uyyane otaritva mangalasilapatte
suvannapatima viya nisidi. Tasmim khane eko darako ranno tam gitam
gayanto daruni uddharati. Cittapandito tam pakkosi. So
agantva vanditva atthasi. Atha nam aha tvam pato
patthaya imameva gitam gayasi kim annam na janasiti. Bhante
annanipi bahuni janami imani pana dve ranno piyagitani
tasma imaneva gayamiti. Atthi koci pana ranno gitassa
patigitam gayantoti. Natthi bhanteti. Sakkhissasi pana tvam patigitam
gayitunti. Jananto sakkhissamiti. Tenahi tvam ranna dvisu
gitesu gayitesu idam tatiyam katva gayassuti gitam datva ranno
santikam gantva gayissasi raja te pasiditva mahantam issariyam
dassatiti uyyojesi. So sigham matu santikam gantva attanam
alankarapetva rajadvaram gantva eko kira darako tumhehi
saddhim patigitam gayissatiti ranno arocapetva agantva gayatuti
vutte gantva vanditva tvam kira tata patigitam gayissasiti
puttho ama devati sabbam rajaparisam sannipatapetva sannipatitaya
parisaya rajanam aha tumhe tavadeva tumhakam gitam gayatha
Athaham patigitam gayissamiti. Raja dve gatha abhasi
                sabbam naranam saphalam sucinnam
                na kammuna kincana moghamatthi
                passamiham sambhutam mahanubhavam
                sakammuna punnaphalupapannam.
                Sabbam naranam saphalam sucinnam
                na kammuna kincana moghamatthi
                kaccinnu cittassapi evameva
                iddho mano tassa yathapi mayhanti.
     Tattha na kammuna kincana moghamatthiti sukatadukkatesu kammesu
kincanam ekam kammampi mogham nama natthi nipphalam na hoti vipakam
datva vinassatiti aparapariyavedaniyakammam sandhayaha. Sambhutanti
attanam vadati passami aham ayasmantam sambhutam. Sakammuna
punnaphalupapannanti sakena kammena punnaphalupapannam sakammam nissaya
punnaphalena upapannam tam passamiti attho. Kaccinnu cittassapiti
mayam hi dvepi jana ekato hutva na ciram silam rakkhimha aham
tava tasseva phalena mahantam yasam patto kacci nukho me
bhatikassa cittassapi evameva mano iddho samiddhoti.
     Tassa gitavasane darako gayanto tatiyam gathamaha
                sabbam naranam saphalam sucinnam
                na kammuna kincana moghamatthi
                Cittampi janati tatheva deva
                iddho mano tassa yathapi tuyhanti.
        Tam sutva raja catuttham gathamaha
                bhavam nu citto sutamannato te
                udahu te koci nam etadakkha
                gatha sugita na mamatthi kankha
                dadami te gamavaram satancati.
     Tattha sutamannato teti aham sambhutassa bhata citto namati
vadantassa cittasseva nu te santika sutanti attho. Koci nanti
udahu maya sambhutassa ranno bhata citto ditthoti koci te
etamattham acikkhi. Sugitati sabbathapi ayam gatha sugita
natthettha mama kankha. Gamavaram satancati gamavaranam te satam
dadamiti vadati.
     Tato darako pancamam gathamaha
                na caham citto sutamannato me
                isi ca me etamattham asamsi
                gantvana ranno patigahi gatham
                api nu te gamavaram dadeyyati.
     Tattha etamatthanti tumhakam uyyane nisinno eko isi
mayham etamattham acikkhi.
     Tam sutva raja so mama bhata citto bhavissati idaneva
Nam gantva passissamiti purise anapento gathadvayamaha
       yojentu me rajarathe    sukate cittasibbane
       kaccham naganam bandhatha      giveyyam patimuncatha.
                Hannantu bho bheri mudinga sankhe
                sighani yanani ca yojayantu
                ajjevaham assamantam gamissam
                yattheva dakkhissa isim nisinnanti.
     Tattha hannantuti ahannantu. Assamantanti tam assamam.
     So evam vatva ratham abhiruyha sigham gantva uyyanadvare
ratham thapetva cittapanditam upasankamitva vanditva ekamantam nisinno
tutthamanaso atthamam gathamaha
                suladdhalabho vata me ahosi
                gatha sugita parisaya majjhe
                soham isim silavatupapannam
                disva patito sumanohamasmiti.
     Tassattho suladdhalabho vata mayham chattamangaladivase parisaya
majjhe gita gatha sugita vata ahosi svaham ajja silavatupapannam
isim disva pitisomanassappatto jatoti.
     So cittapanditassa ditthakalato patthaya somanassappatto
bhatikassa me pallankam attharathati adini anapento navamam gathamaha
        Asanam udakapittham       patigganhatu no bhavam
        agghe bhavantam pucchami   aggham kurutu no bhavanti.
     Tattha aggheti atithino databbayuttakasmim agghe bhavantam
apucchami. Kurutu noti imam no aggham bhavam patigganhatuti.
     Evam madhurapatisantharam katva rajjam majjhe bhinditva dento
itaram gathamaha
                rammanca te avasatham karotu
                nariganehi paricarayassu
                karohi okasamanuggahaya
                ubhopi mam issariyam karomati.
     Tattha imam issariyanti kapilaratthe uttarapancalanagare rajjam
majjhe bhinditva dve rajano karoma anubhavama.
     Tassa tam vacanam sutva cittapandito dhammam desento cha
gatha abhasi
                disva phalam duccaritassa raja
                atho sucinnassa mahavipakam
                attanameva patisamyamissam
                na patthaye puttapasuddhanam va.
        Dasevima vassadasa        maccanam idha jivitam
        appattanneva tam odhim      nalo chinnova sussati.
        Tattha ka nandi ka khidda    ka rati ka dhanesina
        kim me puttehi darehi      raja muttosmi bandhana.
        Sohametam pajanami         maccu me nappamajjati
        antakenadhipannassa         ka rati ka dhanesina.
                Jati naranam adhamma janinda
                candalayoni dvipadakanittha
                sakehi kammehi supapakehi
                candaligabbhe avasimha pubbe.
        Candalahumhavantisu        miga neranjaram pati
        ukkusa rammadatire         tayajja brahmanakhattiyati.
     Tattha duccaritassati maharaja tvam sucaritasseva phalam janasi
aham pana duccaritassapi phalam passamiyeva mayam hi ubho duccaritaphalena
ito catutthe attabhave candalayoniyam nibbatta tattha na ciram
silam rakkhitva tassa phalena tvam khattiyakule nibbatto aham
brahmanakule evaham duccaritassa ca phalam sucinnassa ca phalam
mahavipakam disva attanameva silasamyamena patisamyamissam puttam va
pasum va dhanam va na patthemi. Dasevima vassadasati maharaja
mandadasakam khiddadasakam vannadasakam baladasakam pannadasakam hanidasakam
pabbharadasakam vankadasakam momuhadasakam sayanadasakanti imesam hi dasannam
dasakanam vasena daseva vassadasa imam maccanam idha manussalokamhi
jivitam tayidam niyamena sabba eta dasa na papunati athakho
Appattanneva tam odhim nalo chinnova sussati yepi sakalam vassasatam
jivanti tesampi mandadasake pavatta ruparupadhamma vicchinditva
atape pakkhittanalo viya tattheva sussanti antaradhayanti tam odhim
atikkamitva khiddadasakam na papunanti tatha khiddadasakadisu
pavattani vannadasakadini. Tatthati tasmim evam sussamane jivite
ka pancakamagune nissaya abhinandi ka kayakiladivasena khidda
va ka somanassavasena rati ka dhanesina kim me puttehi
darehi muttosmi etamha puttadarabandhanati attho.
Antakenadhipannassati jivitantakarena maccuna abhibhutassa. Dvipadakanitthati
dvipadanam antare lamaka. Avasimhati dvepi mayam avasimha.
Candalahumhati maharaja ito pubbeva catuttham jatim avantiratthe
ujjeninagare candala ahumha tato cavitva neranjaraya nadiya
tire ubhopi miga ahumha tattha dvepi amhe ekasmim rukkhamule
annamannam nissaya thite eko luddako ekeneva sattippaharena
jivita voropesi tato cavitva rammadatire kurara ahumha
tatrapi no nissaya thite eko nesado ekappahareneva bandhitva
jivitakkhayam papesi tato cavitva te mayam ajja brahmanakhattiya
jata aham kosambiyam brahmanakule nibbatto tvam idha raja
jatoti evamassa atita lamaka jatiyo pakasetva idaneva
imissapi jatiya ayusankharaparittakam dassetva punnesu ussaham
janento catasso gatha abhasi
                Upaniyati jivitamappamayum
                jarupanitassa na santi tana
                karohi pancala mameva vakyam
                makasi kammani dukkhudrayani.
                Upaniyati jivitamappamayum
                jarupanitassa na santi tana
                karohi pancala mameva vakyam
                makasi kammani dukkhapphalani.
                Upaniyati jivitamappamayum
                jarupanitassa na santi tana
                karohi pancala mameva vakyam
                makasi kammani rajassirani.
                Upaniyati jivitamappamayum
                vannam jara hanti narassa jiyato
                karohi pancala mameva vakyam
                makasi kammam nirayupapattiyati.
     Tattha upaniyatiti maharaja idampi jivitam maranam upagacchati idam
hi tesam sattanam appamayum sarasaparittatayapi thitiparittatayapi parittam
suriyuggamane tinagge ussavabindusadisam. Na santi tanati na hi
jaraya maranam upanitassa puttadayo tana nama honti. Mameva
vakyanti etam mama vacanam. Makasiti ma rupadikamagunahetu pamadam
Apajjatva nirayadisu dukkhavaddhanani kammani akasi. Dukkhapphalaniti
dukkhavipakani. Rajassiraniti kilesarajena okinnasisani. Vannanti
jiramanassa narassa sariravannam jara hanti. Nirayupapattiyati nirassade
niraye uppajjanatthaya.
     Evam mahasatte kathente raja pabujjhitva tisso gatha abhasi
                addha hi saccam vacanam tavedam
                yatha isi bhasasi evametam
                kama ca me santi anapparupa
                te duccaja madisakena bhikkhu.
                Nago yatha pankamajjhe byasanno
                passam thalam nabhisambhoti gantum
                evamaham kamapanke byasanno
                na bhikkhuno maggamanubbajami.
                Yathapi matapitaro ca puttam
                nanusasare kinti sukhi bhaveyya
                evampi mam tvam anusasa bhante
                yatha ciram pecca sukhi bhaveyyanti.
     Tattha anapparupati aparittajatika bahu aparimita. Te duccaja
madisakenati bhatika tvam kilese pahaya thito aham pana kamapanke
nimuggo tasma madiseneva te kama duccaja. Nago yathati imina
Attano kamapanke nimuggabhavassa upamam dasseti. Tattha byasannoti
visanno visatto anuppavittho. Ayameva va patho. Magganti
tumhakam ovadanusasanimaggam. Nanubbajamiti pabbajitum na sakkomi
idheva pana me thitassa ovadam dethati. Anusasareti anusasenti.
     Atha nam mahasatto aha
                no ce tuvam ussahase janinda
                kame ime manusake pahatum
                dhammibalim patthapayassu raja
                adhammakaro ca te mahu ratthe.
                Duta vidhavantu disa catasso
                nimantita samanabrahmananam
                te annapanena upatthahassu
                vatthena senasanapaccayena
                annena panena pasannacitto
                santappaya samanabrahmane ca
                datva ca bhutva ca yathanubhavam
                anandito saggamupehi thanam.
                Sace ca tam raja mado saheyya
                nariganehi parivarayantam
                imameva gatham manasikarohi
                bhasesi cetam parisaya majjhe.
        Abbhokasasayo jantu    vajantya khirapayito
        parikinno suvanehi     svajja rajati vuccatiti.
     Tattha na ussahaseti na ussahasi. Dhammibalinti dhammena samena
anatirittabalim ganhati attho. Adhammakaro teti poranakarajuhi
thapitam vinicchayadhammam bhinditva pavatta adhammakiriya. Nimantitati
dhammikasamanabrahmane nimantetva pakkosaka. Yathanubhavanti
yathabalam yathasatim. Imameva gathanti idani vattabbam sandhayaha.
Tatrayam adhippayo maharaja sace tam mado abhibhaveyya sace
te nariganehi parivutassa rupadayo va kamagune rajjasukham va
arabbha mano uppajjeyya atheva cinteyyasi aham pure
candalayoniyam nibbatto channassa tinakutimattassapi abhava
abbhokasasayo ahosim tada hi me mata candali arannam
darupannadinam atthaya gacchanti mam kukkuraganassa majjhe abbhokase
nipajjapetva attano khiram payetva gacchati soham kukkurehi
parivarito tehiyeva saddhim sunakhiya khiram pivitva vaddhito evam
nicajacco hutva ajja raja nama jatoti iti kho tvam maharaja
imina atthena attanam ovadanto yo so pubbe abbhokasasayo
jantu arannam vajantiya candaliya itocitoca anusancarantiya
sunakhiya ca khiram payito sunakhehi parikinno vaddhito so
ajja rajati vuccatiti imam gatham bhaseyyasiti.
     Evam mahasatto tassa ovadam datva dinno te maya
Ovado idani tvam pabbaja va ma va attanava attano
kammassa vipakam patisevissatiti vatva akase uppatitva tassa
matthake padarajam patento himavantameva gato. Rajapi tam disva
uppannasamvego jetthaputtassa rajjam datva balanikayam nivattapetva
himavantabhimukho payasi. Mahasatto tassagamanam natva
isiganaparivuto agantva tam adaya gantva pabbajetva kasinaparikammam
acikkhi. So jhanabhinna nibbattesi. Iti te ubhopi
brahmalokaparayana ahesum.
     Sattha imam dhammadesanam aharitva evam bhikkhave
poranakapandita tini cattari bhavantarani gacchantapi dalhavissasava
ahesunti vatva jatakam samodhanesi tada sambhuto anando
ahosi cittapandito pana ahamevati.
                  Cittasambhutajatakam nitthitam.
                         Dutiyam.
                      ----------



             The Pali Atthakatha in Roman Book 41 page 21-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=413&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=413&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2054              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8488              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8488              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]