ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page21.

Cittasambhūtajātakaṃ sabbaṃ narānaṃ saphalaṃ suciṇṇanti idaṃ satthā jetavane viharanto āyasmato mahākassapassa piyasaṃvāse dve saddhivihārike bhikkhū ārabbha kathesi. Te kira aññamaññaṃ appaṭivibhattabhogā paramavissāsikā ahesuṃ piṇḍāya carantāpi ekato gacchanti vinā bhavituṃ na sakkonti. Dhammasabhāyaṃ bhikkhū tesaṃyeva vissāsaṃ vaṇṇayamānā nisīdiṃsu. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ bhikkhave imesaṃ ekasmiṃ attabhāve vissāsikattaṃ porāṇakapaṇḍitā pana tīṇi cattāri bhavantarāni gacchantāpi mittabhāvaṃ na vijahiṃsuyevāti vatvā atītaṃ āhari. Atīte avantiraṭṭhe ujjeniyaṃ avantimahārājā nāma rajjaṃ kāresi. Tadā ujjeniyā bahi caṇḍālakagāmako ahosi. Mahāsatto tattha nibbatti. Aparopi satto tasseva mātucchāpatto hutvā nibbatti. Tesu eko citto nāma ahosi eko sambhūto nāma ahosi te ubhopi vayappattā caṇḍālavaṃsadhovanaṃ nāma sippaṃ uggaṇhitvā ekadivasaṃ ujjenīnagaradvāre sippaṃ dassessāmāti eko uttaradvāre sippaṃ dassesi eko pācīnadvāre sippaṃ dassesi. Tasmiñca nagare dve diṭṭhamaṅgalikāyo ahesuṃ. Ekā

--------------------------------------------------------------------------------------------- page22.

Seṭṭhidhītā ekā purohitadhītā. Tā bahukhādanīya bhojanīya mālāgandhādīni gāhāpetvā uyyānakīḷaṃ kīḷissāmāti ekā uttaradvārena nikkhami ekā pācīnadvārena. Tā te caṇḍālaputte sippaṃ dassente disvā ke eteti pucchitvā caṇḍālaputtāti sutvā apassitabbayuttakaṃ vata passimhāti gandhodakena akkhīni dhovitvā nivattiṃsu. Mahājanā are duṭṭhacaṇḍālā tumhe nissāya mayaṃ amūlakāni surābhattāni na labhimhāti te ubhopi bhātike pothetvā anayabyasanaṃ pāpesuṃ. Te paṭiladdhasaññā uṭṭhāya aññamaññassa santikaṃ gantvā ekasmiṃ ṭhāne samāgantvā aññamaññassa taṃ dukkhuppattiṃ ārocetvā roditvā paridevitvā kinti karissāmāti mantetvā idaṃ amhākaṃ jātiṃ nissāya dukkhaṃ uppannaṃ caṇḍālakammaṃ kātuṃ na sakkhissāmāti jātiṃ paṭicchādetvā brāhmaṇamāṇavakavesena takkasilaṃ gantvā sippaṃ uggaṇhissāmāti sanniṭṭhānaṃ katvā tattha gantvā dhammantevāsikā hutvā disāpāmokkhācariyassa santike sippaṃ paṭṭhapesuṃ. Jambūdīpatale dve kira caṇḍālā jātiṃ paṭicchādetvā sippaṃ uggaṇhantīti suyyittha. Tesu cittapaṇḍitassa sippaṃ niṭṭhitaṃ sambhūtassa na tāva niṭṭhitaṃ. Athekadivasaṃ eko gāmavāsī brāhmaṇo vācakaṃ karissāmīti ācariyaṃ nimantesi. Tameva rattiṃ devo vassitvā magge kandarādīni pūresi. Ācariyo pātova cittapaṇḍitaṃ pakkosāpetvā tāta ahaṃ gantuṃ na sakkhissāmi tvaṃ māṇavehi saddhiṃ gantvā maṅgalaṃ

--------------------------------------------------------------------------------------------- page23.

Vatvā tumhehi laddhaṃ bhuñjitvā amhehi laddhaṃ āharāti pesesi. So sādhūti māṇavake gahetvā āgato. Yāva māṇavā nahāyanti ceva mukhāni dhovanti ca tāva manussā pāyāsaṃ vaḍḍhitvā nibbātūti paṭṭhapesuṃ. Māṇavā tasmiṃ anibbuteyeva āgantvā nisīdiṃsu. Manussā dakkhiṇodakaṃ datvā tesaṃ purato pātiyo ṭhapesuṃ. Sambhūto luddhadhātuko viya hutvā sītaloti saññāya taṃ pāyāsapiṇḍaṃ ukkhipitvā mukhe ṭhapesi. So tassa ādittaayoguḷo mukhaṃ dahi. So kampamāno satiṃ anupaṭṭhapetvā cittapaṇḍitaṃ oloketvā caṇḍālabhāsāya evaṃ khalu khalūti āha. Sopi tatheva satiṃ anupaṭṭhapetvā caṇḍālabhāsāya evaṃ niggala niggalāti āha. Māṇavā aññamaññaṃ oloketvā kiṃbhāsā nāmesāti vadiṃsu. Cittapaṇḍito maṅgalaṃ abhāsi. Māṇavā bahi nikkhamitvā vaggavaggā hutvā tattha tattha nisīditvā bhāsaṃ sodhentā caṇḍālabhāsāti ñatvā are duṭṭhacaṇḍālā ettakaṃ kālaṃ brāhmaṇamhāti vatvā vañcayitthāti ubhopi te pothayiṃsu. Atheko sappuriso apethāti nivāretvā ayaṃ tumhākaṃ jātiyā doso gacchatha katthaci deseva pabbajitvā jīvathāti te ubho uyyojesi. Māṇavā tesaṃ caṇḍālabhāvaṃ ācariyassa ārocesuṃ. Itarepi araññaṃ pavisitvā isipabbajjaṃ pabbajitvā na cirasseva tato cavitvā nerañjarāya tīre migiyā kucchismiṃ nibbattiṃsu. Te mātukucchito nikkhantakālato paṭṭhāya ekatova vicaranti vinā

--------------------------------------------------------------------------------------------- page24.

Bhavituṃ na sakkonti. Te ekadivasaṃ gocaraṃ gahetvā ekasmiṃ rukkhamūle sīsena sīsaṃ siṅgena siṅgaṃ tuṇḍena tuṇḍaṃ alliyāpetvā romasamāne ṭhite disvā eko luddako sattiṃ khipitvā ekappahāreneva jīvitā voropesi. Tato cavitvā rammadānadītīre ukkusayoniyaṃ nibbattiṃsu. Tatthāpi te vuḍḍhippatte gocaraṃ gahetvā sīsena sīsaṃ tuṇḍena tuṇḍaṃ alliyāpetvā ṭhite disvā eko yaṭṭhiluddako ekappahāreneva bandhitvā vadhi. Tato pana cavitvā cittapaṇḍito kosambiyaṃ purohitassa putto hutvā nibbatti. Sambhūtapaṇḍito uttarapañcālarañño putto hutvā nibbatti. Te nāmagahaṇadivasakālato paṭṭhāya attano jātiṃ anussariṃsu. Sambhūtapaṇḍito nirantaraṃ sarituṃ asakkonto catutthaṃ caṇḍālajātimeva anussarati. Cittapaṇḍito paṭipāṭiyā catasso jātiyoti. So soḷasavassakāle nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā jhānasukhena vītināmento vasi. Sambhūtopi pituaccayena chattaṃ ussāpetvā chattamaṅgaladivaseyeva mahājanamajjhe maṅgalagītaṃ katvā udānavasena dve gāthā abhāsi. Tā sutvā amhākaṃ kira rañño maṅgalagītanti orodhāpi gandhabbāpi tameva gītaṃ gāyanti. Anukkamena rañño piyagītanti sabbepi nagaravāsino manussā tameva gāyanti. Cittapaṇḍitopi himavantappadese vasantoyeva kinnukho me bhātikena sambhūtena chattaṃ laddhaṃ udāhu na tāvāti upadhārento laddhabhāvaṃ ñatvā navarajjaṃ tāva

--------------------------------------------------------------------------------------------- page25.

Idāni gantvā taṃ pabodhetuṃ na sakkhissāmi mahallakakāle naṃ upasaṅkamitvā dhammaṃ kathetvā pabbājessāmīti cintetvā paṇṇāsavassāni agantvā rañño puttadhītāhi vaḍḍhitakāle iddhiyā ākāsenāgantvā rañño uyyāne otaritvā maṅgalasilāpaṭṭe suvaṇṇapaṭimā viya nisīdi. Tasmiṃ khaṇe eko dārako rañño taṃ gītaṃ gāyanto dārūni uddharati. Cittapaṇḍito taṃ pakkosi. So āgantvā vanditvā aṭṭhāsi. Atha naṃ āha tvaṃ pāto paṭṭhāya imameva gītaṃ gāyasi kiṃ aññaṃ na jānāsīti. Bhante aññānipi bahūni jānāmi imāni pana dve rañño piyagītāni tasmā imāneva gāyāmīti. Atthi koci pana rañño gītassa paṭigītaṃ gāyantoti. Natthi bhanteti. Sakkhissasi pana tvaṃ paṭigītaṃ gāyitunti. Jānanto sakkhissāmīti. Tenahi tvaṃ raññā dvīsu gītesu gāyitesu idaṃ tatiyaṃ katvā gāyassūti gītaṃ datvā rañño santikaṃ gantvā gāyissasi rājā te pasīditvā mahantaṃ issariyaṃ dassatīti uyyojesi. So sīghaṃ mātu santikaṃ gantvā attānaṃ alaṅkārāpetvā rājadvāraṃ gantvā eko kira dārako tumhehi saddhiṃ paṭigītaṃ gāyissatīti rañño ārocāpetvā āgantvā gāyatūti vutte gantvā vanditvā tvaṃ kira tāta paṭigītaṃ gāyissasīti puṭṭho āma devāti sabbaṃ rājaparisaṃ sannipātāpetvā sannipatitāya parisāya rājānaṃ āha tumhe tāvadeva tumhākaṃ gītaṃ gāyatha

--------------------------------------------------------------------------------------------- page26.

Athāhaṃ paṭigītaṃ gāyissāmīti. Rājā dve gāthā abhāsi sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ na kammunā kiñcana moghamatthi passāmihaṃ sambhūtaṃ mahānubhāvaṃ sakammunā puññaphalūpapannaṃ. Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ na kammunā kiñcana moghamatthi kaccinnu cittassapi evameva iddho mano tassa yathāpi mayhanti. Tattha na kammunā kiñcana moghamatthīti sukatadukkatesu kammesu kiñcanaṃ ekaṃ kammaṃpi moghaṃ nāma natthi nipphalaṃ na hoti vipākaṃ datvā vinassatīti aparāpariyavedanīyakammaṃ sandhāyāha. Sambhūtanti attānaṃ vadati passāmi ahaṃ āyasmantaṃ sambhūtaṃ. Sakammunā puññaphalūpapannanti sakena kammena puññaphalūpapannaṃ sakammaṃ nissāya puññaphalena upapannaṃ taṃ passāmīti attho. Kaccinnu cittassapīti mayaṃ hi dvepi janā ekato hutvā na ciraṃ sīlaṃ rakkhimhā ahaṃ tāva tasseva phalena mahantaṃ yasaṃ patto kacci nukho me bhātikassa cittassāpi evameva mano iddho samiddhoti. Tassa gītāvasāne dārako gāyanto tatiyaṃ gāthamāha sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ na kammunā kiñcana moghamatthi

--------------------------------------------------------------------------------------------- page27.

Cittaṃpi jānāti tatheva deva iddho mano tassa yathāpi tuyhanti. Taṃ sutvā rājā catutthaṃ gāthamāha bhavaṃ nu citto sutamaññato te udāhu te koci naṃ etadakkhā gāthā sugītā na mamatthi kaṅkhā dadāmi te gāmavaraṃ satañcāti. Tattha sutamaññato teti ahaṃ sambhūtassa bhātā citto nāmāti vadantassa cittasseva nu te santikā sutanti attho. Koci nanti udāhu mayā sambhūtassa rañño bhātā citto diṭṭhoti koci te etamatthaṃ ācikkhi. Sugītāti sabbathāpi ayaṃ gāthā sugītā natthettha mama kaṅkhā. Gāmavaraṃ satañcāti gāmavarānaṃ te sataṃ dadāmīti vadati. Tato dārako pañcamaṃ gāthamāha na cāhaṃ citto sutamaññato me isi ca me etamatthaṃ asaṃsi gantvāna rañño paṭigāhi gāthaṃ api nu te gāmavaraṃ dadeyyāti. Tattha etamatthanti tumhākaṃ uyyāne nisinno eko isi mayhaṃ etamatthaṃ ācikkhi. Taṃ sutvā rājā so mama bhātā citto bhavissati idāneva

--------------------------------------------------------------------------------------------- page28.

Naṃ gantvā passissāmīti purise āṇāpento gāthādvayamāha yojentu me rājarathe sukate cittasibbane kacchaṃ nāgānaṃ bandhatha gīveyyaṃ paṭimuñcatha. Haññantu bho bheri mudiṅga saṅkhe sīghāni yānāni ca yojayantu ajjevahaṃ assamantaṃ gamissaṃ yattheva dakkhissa isiṃ nisinnanti. Tattha haññantūti āhaññantu. Assamantanti taṃ assamaṃ. So evaṃ vatvā rathaṃ abhiruyha sīghaṃ gantvā uyyānadvāre rathaṃ ṭhapetvā cittapaṇḍitaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno tuṭṭhamānaso aṭṭhamaṃ gāthamāha suladdhalābho vata me ahosi gāthā sugītā parisāya majjhe sohaṃ isiṃ sīlavatūpapannaṃ disvā patīto sumanohamasmīti. Tassattho suladdhalābho vata mayhaṃ chattamaṅgaladivase parisāya majjhe gītā gāthā sugītā vata ahosi svāhaṃ ajja sīlavatūpapannaṃ isiṃ disvā pītisomanassappatto jātoti. So cittapaṇḍitassa diṭṭhakālato paṭṭhāya somanassappatto bhātikassa me pallaṅkaṃ attharathāti ādīni āṇāpento navamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page29.

Āsanaṃ udakapiṭṭhaṃ paṭiggaṇhātu no bhavaṃ agghe bhavantaṃ pucchāmi agghaṃ kurutu no bhavanti. Tattha aggheti atithino dātabbayuttakasmiṃ agghe bhavantaṃ āpucchāmi. Kurutu noti imaṃ no agghaṃ bhavaṃ paṭiggaṇhātūti. Evaṃ madhurapaṭisanthāraṃ katvā rajjaṃ majjhe bhinditvā dento itaraṃ gāthamāha rammañca te āvasathaṃ karotu nārīgaṇehi paricārayassu karohi okāsamanuggahāya ubhopi maṃ issariyaṃ karomāti. Tattha imaṃ issariyanti kapilaraṭṭhe uttarapañcālanagare rajjaṃ majjhe bhinditvā dve rājāno karoma anubhavāma. Tassa taṃ vacanaṃ sutvā cittapaṇḍito dhammaṃ desento cha gāthā abhāsi disvā phalaṃ duccaritassa rāja atho suciṇṇassa mahāvipākaṃ attānameva paṭisaṃyamissaṃ na patthaye puttapasuddhanaṃ vā. Dasevimā vassadasā maccānaṃ idha jīvitaṃ appattaññeva taṃ odhiṃ naḷo chinnova sussati.

--------------------------------------------------------------------------------------------- page30.

Tattha kā nandi kā khiḍḍā kā rati kā dhanesinā kiṃ me puttehi dārehi rāja muttosmi bandhanā. Sohametaṃ pajānāmi maccu me nappamajjati antakenādhipannassa kā rati kā dhanesinā. Jātī narānaṃ adhammā janinda caṇḍālayonī dvipadakaniṭṭhā sakehi kammehi supāpakehi caṇḍāligabbhe avasimha pubbe. Caṇḍālāhumhāvantīsu migā nerañjaraṃ pati ukkusā rammadātīre tayajja brāhmaṇakhattiyāti. Tattha duccaritassāti mahārāja tvaṃ sucaritasseva phalaṃ jānāsi ahaṃ pana duccaritassāpi phalaṃ passāmiyeva mayaṃ hi ubho duccaritaphalena ito catutthe attabhāve caṇḍālayoniyaṃ nibbattā tattha na ciraṃ sīlaṃ rakkhitvā tassa phalena tvaṃ khattiyakule nibbatto ahaṃ brāhmaṇakule evāhaṃ duccaritassa ca phalaṃ suciṇṇassa ca phalaṃ mahāvipākaṃ disvā attānameva sīlasaṃyamena paṭisaṃyamissaṃ puttaṃ vā pasuṃ vā dhanaṃ vā na patthemi. Dasevimā vassadasāti mahārāja mandadasakaṃ khiḍḍādasakaṃ vaṇṇadasakaṃ baladasakaṃ paññādasakaṃ hānidasakaṃ pabbhāradasakaṃ vaṅkadasakaṃ momūhadasakaṃ sayanadasakanti imesaṃ hi dasannaṃ dasakānaṃ vasena daseva vassadasā imaṃ maccānaṃ idha manussalokamhi jīvitaṃ tayidaṃ niyamena sabbā etā dasā na pāpuṇāti athakho

--------------------------------------------------------------------------------------------- page31.

Appattaññeva taṃ odhiṃ naḷo chinnova sussati yepi sakalaṃ vassasataṃ jīvanti tesaṃpi mandadasake pavattā rūpārūpadhammā vicchinditvā ātape pakkhittanaḷo viya tattheva sussanti antaradhāyanti taṃ odhiṃ atikkamitvā khiḍḍādasakaṃ na pāpuṇanti tathā khiḍḍādasakādīsu pavattāni vaṇṇadasakādīni. Tatthāti tasmiṃ evaṃ sussamāne jīvite kā pañcakāmaguṇe nissāya abhinandi kā kāyakīḷādivasena khiḍḍā vā kā somanassavasena rati kā dhanesinā kiṃ me puttehi dārehi muttosmi etamhā puttadārabandhanāti attho. Antakenādhipannassāti jīvitantakarena maccunā abhibhūtassa. Dvipadakaniṭṭhāti dvipadānaṃ antare lāmakā. Avasimhāti dvepi mayaṃ avasimha. Caṇḍālāhumhāti mahārāja ito pubbeva catutthaṃ jātiṃ avantiraṭṭhe ujjenīnagare caṇḍālā ahumhā tato cavitvā nerañjarāya nadiyā tīre ubhopi migā ahumhā tattha dvepi amhe ekasmiṃ rukkhamūle aññamaññaṃ nissāya ṭhite eko luddako ekeneva sattippahārena jīvitā voropesi tato cavitvā rammadātīre kurarā ahumhā tatrāpi no nissāya ṭhite eko nesādo ekappahāreneva bandhitvā jīvitakkhayaṃ pāpesi tato cavitvā te mayaṃ ajja brāhmaṇakhattiyā jātā ahaṃ kosambiyaṃ brāhmaṇakule nibbatto tvaṃ idha rājā jātoti evamassa atītā lāmakā jātiyo pakāsetvā idāneva imissāpi jātiyā āyusaṅkhāraparittakaṃ dassetvā puññesu ussāhaṃ janento catasso gāthā abhāsi

--------------------------------------------------------------------------------------------- page32.

Upanīyati jīvitamappamāyuṃ jarūpanītassa na santi tāṇā karohi pañcāla mameva vākyaṃ mākāsi kammāni dukkhudrayāni. Upanīyati jīvitamappamāyuṃ jarūpanītassa na santi tāṇā karohi pañcāla mameva vākyaṃ mākāsi kammāni dukkhapphalāni. Upanīyati jīvitamappamāyuṃ jarūpanītassa na santi tāṇā karohi pañcāla mameva vākyaṃ mākāsi kammāni rajassirāni. Upanīyati jīvitamappamāyuṃ vaṇṇaṃ jarā hanti narassa jīyato karohi pañcāla mameva vākyaṃ mākāsi kammaṃ nirayūpapattiyāti. Tattha upanīyatīti mahārāja idaṃpi jīvitaṃ maraṇaṃ upagacchati idaṃ hi tesaṃ sattānaṃ appamāyuṃ sarasaparittatāyapi ṭhitiparittatāyapi parittaṃ suriyuggamane tiṇagge ussāvabindusadisaṃ. Na santi tāṇāti na hi jarāya maraṇaṃ upanītassa puttādayo tāṇā nāma honti. Mameva vākyanti etaṃ mama vacanaṃ. Mākāsīti mā rūpādikāmaguṇahetu pamādaṃ

--------------------------------------------------------------------------------------------- page33.

Āpajjatvā nirayādīsu dukkhavaḍḍhanāni kammāni akāsi. Dukkhapphalānīti dukkhavipākāni. Rajassirānīti kilesarajena okiṇṇasīsāni. Vaṇṇanti jiramānassa narassa sarīravaṇṇaṃ jarā hanti. Nirayūpapattiyāti nirassāde niraye uppajjanatthāya. Evaṃ mahāsatte kathente rājā pabujjhitvā tisso gāthā abhāsi addhā hi saccaṃ vacanaṃ tavedaṃ yathā isī bhāsasi evametaṃ kāmā ca me santi anapparūpā te duccajā mādisakena bhikkhū. Nāgo yathā paṅkamajjhe byasanno passaṃ thalaṃ nābhisambhoti gantuṃ evamahaṃ kāmapaṅke byasanno na bhikkhuno maggamanubbajāmi. Yathāpi mātāpitaro ca puttaṃ nānusāsare kinti sukhī bhaveyya evaṃpi maṃ tvaṃ anusāsa bhante yathā ciraṃ pecca sukhī bhaveyyanti. Tattha anapparūpāti aparittajātikā bahū aparimitā. Te duccajā mādisakenāti bhātika tvaṃ kilese pahāya ṭhito ahaṃ pana kāmapaṅke nimuggo tasmā mādiseneva te kāmā duccajā. Nāgo yathāti iminā

--------------------------------------------------------------------------------------------- page34.

Attano kāmapaṅke nimuggabhāvassa upamaṃ dasseti. Tattha byasannoti visanno visatto anuppaviṭṭho. Ayameva vā pāṭho. Magganti tumhākaṃ ovādānusāsanimaggaṃ. Nānubbajāmīti pabbajituṃ na sakkomi idheva pana me ṭhitassa ovādaṃ dethāti. Anusāsareti anusāsenti. Atha naṃ mahāsatto āha no ce tuvaṃ ussāhase janinda kāme ime mānusake pahātuṃ dhammibaliṃ paṭṭhapayassu rāja adhammakāro ca te māhu raṭṭhe. Dūtā vidhāvantu disā catasso nimantitā samaṇabrāhmaṇānaṃ te annapānena upaṭṭhahassu vatthena senāsanapaccayena annena pānena pasannacitto santappaya samaṇabrāhmaṇe ca datvā ca bhutvā ca yathānubhāvaṃ anandito saggamupehi ṭhānaṃ. Sace ca taṃ rāja mado saheyya nārīgaṇehi parivārayantaṃ imameva gāthaṃ manasikarohi bhāsesi cetaṃ parisāya majjhe.

--------------------------------------------------------------------------------------------- page35.

Abbhokāsasayo jantu vajantyā khīrapāyito parikiṇṇo suvānehi svājja rājāti vuccatīti. Tattha na ussāhaseti na ussahasi. Dhammibalinti dhammena samena anatirittabaliṃ gaṇhāti attho. Adhammakāro teti porāṇakarājūhi ṭhapitaṃ vinicchayadhammaṃ bhinditvā pavattā adhammakiriyā. Nimantitāti dhammikasamaṇabrāhmaṇe nimantetvā pakkosakā. Yathānubhāvanti yathābalaṃ yathāsatiṃ. Imameva gāthanti idāni vattabbaṃ sandhāyāha. Tatrāyaṃ adhippāyo mahārāja sace taṃ mado abhibhaveyya sace te nārīgaṇehi parivutassa rūpādayo vā kāmaguṇe rajjasukhaṃ vā ārabbha māno uppajjeyya atheva cinteyyāsi ahaṃ pure caṇḍālayoniyaṃ nibbatto channassa tiṇakuṭimattassāpi abhāvā abbhokāsasayo ahosiṃ tadā hi me mātā caṇḍālī araññaṃ dārupaṇṇādīnaṃ atthāya gacchantī maṃ kukkuragaṇassa majjhe abbhokāse nipajjāpetvā attano khīraṃ pāyetvā gacchati sohaṃ kukkurehi parivārito tehiyeva saddhiṃ sunakhiyā khīraṃ pivitvā vaḍḍhito evaṃ nīcajacco hutvā ajja rājā nāma jātoti iti kho tvaṃ mahārāja iminā atthena attānaṃ ovadanto yo so pubbe abbhokāsasayo jantu araññaṃ vajantiyā caṇḍāliyā itocītoca anusañcarantiyā sunakhiyā ca khīraṃ pāyito sunakhehi parikiṇṇo vaḍḍhito so ajja rājāti vuccatīti imaṃ gāthaṃ bhāseyyāsīti. Evaṃ mahāsatto tassa ovādaṃ datvā dinno te mayā

--------------------------------------------------------------------------------------------- page36.

Ovādo idāni tvaṃ pabbaja vā mā vā attanāva attano kammassa vipākaṃ paṭisevissatīti vatvā ākāse uppatitvā tassa matthake pādarajaṃ pātento himavantameva gato. Rājāpi taṃ disvā uppannasaṃvego jeṭṭhaputtassa rajjaṃ datvā balanikāyaṃ nivattāpetvā himavantābhimukho pāyāsi. Mahāsatto tassāgamanaṃ ñatvā isigaṇaparivuto āgantvā taṃ ādāya gantvā pabbājetvā kasiṇaparikammaṃ ācikkhi. So jhānābhiññā nibbattesi. Iti te ubhopi brahmalokaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi daḷhavissāsāva ahesunti vatvā jātakaṃ samodhānesi tadā sambhūto ānando ahosi cittapaṇḍito pana ahamevāti. Cittasambhūtajātakaṃ niṭṭhitaṃ. Dutiyaṃ. ----------


             The Pali Atthakatha in Roman Book 41 page 21-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=413&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=413&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2054              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8488              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8488              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]