ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page226.

Chaddantajātakaṃ kiṃ nu socasīti idaṃ satthā jetavane viharanto ekaṃ daharabhikkhuniṃ ārabbha kathesi. Sā kira sāvatthiyaṃ kuladhītā gharāvāse ādīnavaṃ disvā sāsane pabbajitvā ekadivasaṃ bhikkhunīhi saddhiṃ dhammassavanāya gantvā alaṅkatadhammāsane nisīditvā dhammaṃ desentassa dasabalassa apparimāṇapuññappabhāvābhinibbattaṃ uttamarūpasampattiyuttaṃ attabhāvaṃ oloketvā pariciṇṇapubbā nukho me bhavasmiṃ vicarantiyā imassa mahāpurisassa pādaparicārikāti cintesi. Athassā taṃ khaṇaññeva jātissarañāṇaṃ uppajji chaddantavāraṇakāle ahaṃ imassa mahāpurisassa pādaparicārikā bhūtapubbāti. Athassā sarantiyā mahantaṃ pītipāmojjaṃ uppajji. Sā pītivegena mahāhasitaṃ hasitvā puna cintesi pādaparicārikā nāma sāmikānaṃ hitajjhāsayā appakā ahitajjhāsayāva bahutarā hitajjhāsayā nukho ahaṃ imassa purisassa ahosiṃ ahitajjhāsayāti. Sā anussaramānā ahaṃ hi appamattaṃ dosaṃ hadaye ṭhapetvā vīsaratanasatikaṃ chaddantamahāgajissaraṃ soṇuttarannāma nesādaṃ pesetvā visapītena sallena vijjhāpetvā jīvitakkhayaṃ pāpesinti addasa. Athassā soko udapādi. Hadayaṃ uṇhaṃ ahosi. Sokaṃ saṇṭhāretuṃ asakkontī assasitvā passasitvā mahāsaddena parodi.

--------------------------------------------------------------------------------------------- page227.

Taṃ disvā satthā sitaṃ pātukaritvā ko nukho bhante hetu ko paccayo sitassa pātukammāyāti bhikkhusaṅghena puṭṭho bhikkhave ayaṃ daharabhikkhunī pubbe mayi kataṃ aparādhaṃ saritvā rodatīti vatvā atītaṃ āhari. Atīte himavante chaddantadahaṃ upanissāya aṭṭhasahassahatthināgā vasiṃsu iddhimanto vehāsaṅgamā. Tadā bodhisatto jeṭṭhakavāraṇassa putto hutvā nibbatti. So sabbaseto ahosi rattamukhapādo. So aparabhāge vuḍḍhippatto aṭṭhāsītihatthubbedho ahosi vīsaratanasatāyāmo aṭṭhapaṇṇāsahatthāya rajaṭadāmasadisāya soṇḍāya samannāgato. Dantā panassa parikkhepato pannarasahatthā ahesuṃ dīghato tiṃsahatthā chabbaṇṇaraṃsīhi samannāgatā. So aṭṭhannaṃ nāgasahassānaṃ jeṭṭhako ahosi. Pañcasate paccekabuddhe pūjesi. Tassa dve aggamahesiyo ahesuṃ cullasubhaddā mahāsubhaddā cāti. Nāgarājā aṭṭhanāgasahassaparivāro kāñcanaguhāyaṃ vasati. So pana chaddantadaho āyāmato ca vitthārato ca dvipaṇṇāsayojano hoti. Tassa majjhe dvādasayojanappamāṇe ṭhāne sevālaṃ vā panakaṃ vā kaddamaṃ vā natthi maṇikkhandhavaṇṇaṃ udakameva santiṭṭhati tadanantaraṃ yojanavitthataṃ suddhakallāhāravanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ tadanantaraṃ yojanavitthatameva suddhanīluppalavanaṃ taṃ parikkhipitvā ṭhitaṃ tato yojanayojanavitthatāneva rattuppalasetuppalarattapadumasetapadumakumudavanāni purimaṃ parikkhipitvā ṭhitāni. Imesaṃ pana sattannaṃ vanānaṃ anantaraṃ sabbesaṃpi tesaṃ kallāhārādīnaṃ vasena omissakavanaṃ yojanavitthatameva

--------------------------------------------------------------------------------------------- page228.

Tāni parikkhipitvā ṭhitaṃ. Tadanantaraṃ nāgānaṃ kaṭippamāṇe udake yojanavitthatameva rattasālivanaṃ. Tadanantaraṃ udakapariyante yojanavitthatameva nīla pīta lohita odātasurabhikusumasamākiṇṇaṃ udakagacchavanaṃ . Iti imāni dasa vanāni yojanavitthatāneva. Tato khuddakarājamāsa- mahārājamāsamuggavanaṃ. Tadanantaraṃ tipusaelāḷukalābukakumbhaṇḍavallivanaṃ. Tato pūgarukkhappamāṇaṃ ucchuvanaṃ. Tato hatthidantappamāṇaphalaṃ kadalivanaṃ. Tato sālavanaṃ. Tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ. Tato madhuraphalaṃ liñcavanaṃ. Tato kapiṭṭhavanaṃ. Tato omissako mahāvanasaṇḍo. Tato veḷuvanaṃ. Ayamassa tasmiṃ kāle sampatti. Saṃyuttaṭṭhakathāyaṃ pana idāni vattamānasampattiyeva kathitā. Veḷuvanaṃ pana parikkhipitvā satta pabbatā ṭhitā. Tesaṃ bāhirantarato paṭṭhāya paṭhamo cullakāḷapabbato nāma dutiyo mahākāḷapabbato nāma. Tato udakapassapabbato nāma. Tato candapassapabbato nāma. Tato suriyapassapabbato nāma. Tato maṇipassapabbato nāma. Sattamo suvaṇṇapassapabbato nāma. So ubbedhato sattayojaniko chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭi viya ṭhito. Tassa abbhantarimapassaṃ suvaṇṇavaṇṇaṃ. Tato nikkhantena obhāsena chaddantadaho samuggatabālasuriyo viya hoti. Bāhirapabbatesu pana eko ubbedhato chayojaniko eko pañca eko cattāri eko tīṇi eko dve eko

--------------------------------------------------------------------------------------------- page229.

Yojaniko. Evaṃ sattapabbataparikkhittassa pana tassa chaddantadahassa pubbuttarakaṇṇe udakavātappaharaṇokāse mahānigrodharukkho atthi. Tassa khandho parikkhepato pañcayojaniko ubbedhato sattayojaniko catūsu disāsu catasso sākhā chayojanikā uddhaṃ uggatasākhāpi chayojanikāva. Iti so mūlato paṭṭhāya ubbedhena terasayojanikova sākhānaṃ upari samantato dvādasayojaniko aṭṭhahi pārohasahassehi paṭimaṇḍito muṇḍamaṇipabbato viya vilāsamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāge suvaṇṇapassapabbate dvādasayojanikā kāñcanaguhā. Chaddanto nāma nāgarājā vassāratte aṭṭhasahassanāgaparivuto kāñcanaguhāyaṃ vasati. Gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhati. Athassa ekadivasaṃ mahāsālavanaṃ pupphitanti ārocayiṃsu. So saparivāro sālakīḷaṃ kīḷissāmīti taṃ sālavanaṃ gantvā ekaṃ supupphitaṃ sālarukkhaṃ kumbhena pahari. Cullasubhaddā uparivātapasse ṭhitā. Tassā sarīre sukkhadaṇḍakamissāni purāṇapaṇṇāni ceva tāmbakipillikāni ca patiṃsu. Mahāsubhaddā adhovātapasse ṭhitā. Tassā sarīre pupphareṇukiñjakkhapattāni patiṃsu. Cullasubhaddā attano piyabhariyāya upari pupphareṇukiñjakkhapattāni pātesi ayaṃ nāgarājā mama sarīre sukkhadaṇḍakamissāni purāṇapaṇṇāni ceva tāmbakipillikāni ca pātesi hotu kattabbaṃ jānissāmīti cintetvā mahāsatte veraṃ bandhi. Aparampi divasaṃ nāgarājā saparivāro nahānatthāya chaddantadahaṃ

--------------------------------------------------------------------------------------------- page230.

Otari. Atha dve taruṇanāgā soṇḍāya usīrakalāpe gahetvā kelāsakūṭaṃ majjantā viya nahāpesuṃ. Tasmiṃ nahātvā uttiṇṇe dve kareṇuyo nahāpesuṃ. Tāpi uttaritvā mahāsattassa santike aṭṭhaṃsu. Tato aṭṭhasahassanāgā saraṃ otaritvā udakakīḷaṃ kīḷitvā sarato nānāpupphāni āharitvā rajaṭathūpaṃ alaṅkaronto viya mahāsattaṃ alaṅkaritvā pacchā dve kareṇuyo alaṅkariṃsu. Atheko hatthī sare vicaranto sattuddayaṃ mahāpadumaṃ labhitvā āharitvā mahāsattassa adāsi. So taṃ soṇḍāya gahetvā reṇū kumbhe okiritvā jeṭṭhakāya mahāsubhaddāya adāsi. Taṃ disvā itarā idaṃpi sattuddayaṃ mahāpadumaṃ attano piyabhariyāya eva adāsi na mayhanti punapi tasmiṃ veraṃ bandhi. Athekadivasaṃ bodhisatte madhuraphalāni ceva bhiṃsamūlāni ca pokkharamadhunā yojetvā pañcasate paccekabuddhe bhojente cullasubhaddā attano laddhaphalāphalaṃ paccekabuddhānaṃ datvā bhante ahaṃ itodāni cavitvā maddarājakule nibbattetvā subhaddā nāma rājakaññā hutvā vayappattā bārāṇasirañño aggamahesibhāvaṃ patvā tassa piyā manāpā taṃ attano ruciṃ kātuṃ samatthā hutvā tassa ācikkhitvā ekaṃ luddakaṃ pesetvā imaṃ hatthiṃ visapītena sallena vijjhāpetvā jīvitakkhayaṃ pāpetvā chabbaṇṇaraṃsī visajjente yamakadante āharāpetuṃ samatthā homīti patthanaṃ ṭhapesi. Sā tato paṭṭhāya gocaraṃ agahetvā sussitvā na cirasseva kālaṃ katvā maddaraṭṭhe aggamahesiyā

--------------------------------------------------------------------------------------------- page231.

Kucchimhi nibbatti. Jāyamānāya ca subhaddātissā nāmaṃ akaṃsu. Atha naṃ vayappattaṃ bārāṇasirañño adaṃsu. Sā tassa piyā manāpā soḷasannaṃ itthīsahassānaṃ jeṭṭhakā jātissarañāṇañca paṭilabhi. Sā cintesi samiddhā me patthanā idāni tassa nāgassa yamakadante āharāpessāmīti. Tato sarīraṃ telena makkhetvā kiliṭṭhavatthaṃ nivāsetvā gilānākāraṃ dassetvā sirisayanaṃ pavisitvā mañcake nipajji. Rājā kuhiṃ subhaddāti vatvā gilānāti sutvā sirigabbhaṃ pavisitvā mañcake nisīdāpetvā tassā piṭṭhiṃ parimajjanto paṭhamaṃ gāthamāha kinnu socasi anuccaṅgī paṇḍusī varavaṇṇinī milāyasi visālakkhī mālāva parimadditāti. Tattha anuccaṅgīti kāñcanasannibhasarīre. Mālāva parimadditāti hatthehi parimadditapadumā viya. Taṃ sutvā sā itaraṃ gāthamāha dohalo me mahārāja supinantenupaccagā na so sulabharūpova yādiso mama dohaloti. Tattha na soti yādiso mama. Supinantenupaccagāti supinante supinaṃ passantiyā mayā diṭṭho dohalo so sulabharūpo viya na hoti dullabho so mayhaṃ pana taṃ alabhantiyā jīvitaṃ natthīti avaca. Taṃ sutvā rājā gāthamāha

--------------------------------------------------------------------------------------------- page232.

Ye keci mānusā kāmā idha lokasmi nandane sabbe te paccurā mayhaṃ ahante dammi dohalanti. Tattha paccurāti bahū sulabhā bhadde subhadde idha lokasmiṃ mānusā kāmā manussehi patthiyamānā ye keci satta ratanā nandane mānuse ye keci pañca kāmaguṇā atthi sabbe te vatthukāmakilesakāme ahaṃ te tuyhaṃ dammi dadāmīti. Taṃ sutvā devī mahārāja dullabho mama dohalo na taṃ idāni kathemi yāvatikā pana vo vijite luddā te sabbe sannipātetha tesaṃ majjhe kathessāmīti dīpentī anantaraṃ gāthamāha luddā deva samāyantu ye keci vijite tava etesaṃ ahamakkhissaṃ yādiso mama dohaloti. Tattha deva ye keci tava vijite yuttā luddā atthi sabbe te luddā samāyantu pakkosiṃsu ahaṃ yādiso mama dohalo etesaṃ luddānaṃ akkhissaṃ akkhissāmīti. Rājā sādhūti sirigabbhā nikkhamitvā yāvatikā tiyojanasatike kāsikaraṭṭhe luddā sabbesaṃ sannipātatthāya bheriñcārāpethāti amacce āṇāpesi. Te tathā kariṃsu. Na cirasseva kāsikaraṭṭhavāsino luddā yathābalaṃ paṇṇākāraṃ gahetvā āgantvā āgatabhāvaṃ rañño ārocāpesuṃ. Te sabbepi saṭṭhisahassamattā ahesuṃ. Rājā tesaṃ āgatabhāvaṃ ñatvā vātapāne ṭhito hatthaṃ pasāretvā tesaṃ āgatabhāvaṃ deviyā kathento āha

--------------------------------------------------------------------------------------------- page233.

Ime te luddakā devi katahatthā visāradā vanaññū ca migaññū ca mamatthe cattajīvitāti. Tattha imeti ye tvaṃ sannipātāpesi ime te. Katahatthāti vijjhanachedanesu katahatthā sukusalā susikkhitā. Visāradāti nibbhayā. Vanaññū ca migaññū cāti vanāni ca mige ca jānanti. Mamattheti sabbepi cete mamatthe cattajīvitā yamahaṃ icchāmi taṃ karontīti. Taṃ sutvā devī te āmantetvā itaraṃ gāthamāha luddaputtā nisāmetha yāvantettha samāgatā chabbisāṇaṃ gajaṃ setaṃ addasaṃ supine ahaṃ tassa dantehi me attho alābhe natthi jīvitanti. Tattha bhonto luddaputtā ettha tasmiṃ ṭhāne yāvantā yattakā tumhe samāgatā me mama vacanaṃ nisāmetha suṇātha. Chabbisāṇanti chabbaṇṇavisāṇaṃ. Ahaṃ gajaṃ kīdisaṃ chabbisāṇaṃ setaṃ evarūpaṃ gajaṃ supine addasaṃ passāmi tassa nāgarājassa dantehi me attho alābhe natthi jīvitanti. Taṃ sutvā luddaputtā āhaṃsu na no pitūnaṃ na pitāmahānaṃ diṭṭho suto kuñjaro chabbisāṇo yamaddasa supine rājaputtī akkhāhi no yādiso hatthināgoti.

--------------------------------------------------------------------------------------------- page234.

Tattha pitūnanti karaṇatthe sāmivacanaṃ. Idaṃ vuttaṃ hoti deva amhākaṃ pitūhi pitāmahehipi evarūpo kuñjaro na diṭṭhapubbo pageva amhehi tasmā attanā diṭṭhalakkhaṇavasena akkhāhi no yādiso tayā diṭṭho hatthināgoti. Anantaragāthāpi teheva vuttā disā catasso vidisā catasso uddhaṃ adho dasa disā imā yo katamaṃ disaṃ tiṭṭhati nāgarājā yamaddasa supine chabbisāṇanti. Tattha disāti disāsu. Katamanti etāsu disāsu katamāya disāyāti. Evaṃ vutte subhaddā sabbe ludde oloketvā tesaṃ antare patthatapādaṃ bhattapūṭasadisajaṅghaṃ mahājānukaṃ mahāphāsukaṃ bahalamassuṃ tāmbadāṭhikaṃ nibbiddhapiṅgalaṃ dussaṇṭhānaṃ vibhacchaṃ sabbesaṃ matthakena paññāyamānaṃ mahāsattassa pubbaveriṃ soṇuttaraṃ nāma nesādaṃ disvā esa mama vacanaṃ kātuṃ sakkhissatīti rājānaṃ anujānāpetvā taṃ ādāya sattabhūmikapāsādassa uparitalaṃ āruyha uttarasīhapañjaraṃ vivaritvā uttarahimavantābhimukhaṃ hatthaṃ pasāretvā catasso gāthā abhāsi ito ujuṃ uttarāyaṃ disāyaṃ atikkamma so satta girī brahante

--------------------------------------------------------------------------------------------- page235.

Suvaṇṇapasso nāma giri uḷāro saṃpupphito kiṃpurisānuciṇṇo. Āruyha selaṃ bhavanaṃ kinnarānaṃ olokaya pabbatapādamūlaṃ atha dakkhasī meghasamānavaṇṇaṃ nigrodharājaṃ aṭṭhasahassapādaṃ. Tatthacchati kuñjaro chabbisāṇo sabbaseto duppasaho parebhi rakkhanti naṃ aṭṭhasahassanāgā īsādantā vātajavappahārino. Tiṭṭhanti te tumūlamassasantā kuppanti vātassapi eritassa manussabhūtaṃ pana tattha disvā bhasmaṃ kareyyuṃ nāssa rajopi tassāti. Tattha itoti bho luddaputta so tvaṃ imamhā ṭhānā. Uttarāyanti uttarāya uddissa ujuṃ gaccha gacchāhi gantvāna brahante satta girī atikkamma atikkantena tayā paṭhamameva cha pabbate atikkamitvā suvaṇṇamayo nāma giri kīdiso. Uḷāroti mahanto itarehi chahi pabbatehi uccataro. Olokayāti olokeyyāsi. Tatthacchatīti tasmiṃ nigrodhamūle gimhasamaye udakavātaṃ sampaṭicchanto tiṭṭhati. Duppasahoti aññe taṃ upagantvā pasayhaṃ

--------------------------------------------------------------------------------------------- page236.

Kātuṃ samatthā nāma natthīti duppasaho parebhi evarūpo kuñjaro tattha tasmiṃ nigrodhamūle gimhasamaye udakavātaṃ sampaṭicchanto acchati tiṭṭhati. Ludda aṭṭhasahassanāgā kīdisā. Īsādantāti rathīsāya samānadantā. Vātajavappahārinoti vātajavena gantvā paccāmitte paharaṇasīlā evarūpā aṭṭhasahassā nāgā naṃ nāgarājānaṃ rakkhanti. Tumūlanti bhiṃsanakaṃ mahāsaddānubandhaṃ assāsapassāsaṃ muñcantā tiṭṭhanti. Eritassāti vātapaharitassa yaṃ saddānubandhaeritacalitakampanaṃ tassapi kuppanti te nāgā tattha tasmiṃ ṭhāne āgataṃ manussabhūtaṃ disvā evaṃ pharusā. Nāssāti tassa nāsavāteneva viddhaṃsitvā bhasmaṃ katassa tassa rajopi na bhaveyyāti. Taṃ sutvā soṇuttaro maraṇabhayabhīto bahū hi me rājakulamhi santi pilandhanā jātarūpassa devi muttā maṇī veḷuriyāmayā ca kiṃ kāhasi dantapilandhanena māretukāmā kuñjaraṃ chabbisāṇaṃ udāhu ghāṭessasi luddaputteti āha. Tattha pilandhanāti ābharaṇāni. Veḷuriyāmayāti veḷuriyamayāni. Ghāṭessasīti udāhu pilandhanapadesena luddaputte ghāṭāpetukāmāsīti pucchi.

--------------------------------------------------------------------------------------------- page237.

Tato devī gāthamāha sā issitā dukkhitā casmi ludda uddhañca sussāmi anussarantī karohi me luddaka etamatthaṃ dassāmi te gāmavarāni pañcāti. Tattha sāti sā ahaṃ. Anussarantīti tena vāraṇena pure mayi kataṃ veraṃ anussaramānāva. Dassāmi teti etasmiṃ te atthe nipphādite saṃvacchare saṃvacchare satasahassuṭṭhānake pañca gāmavare te tuyhaṃ dassāmi dadāmi. Evañca pana vatvā samma luddaputta ahaṃ etaṃ chaddantahatthiṃ mārāpetvā yamakadante āharāpetuṃ samatthā homīti pubbe paccekabuddhānaṃ dānaṃ datvā patthanaṃ ṭhapesiṃ mayā supinante diṭṭhaṃ nāma natthi sā pana mayā paṭṭhitapatthanā samijjhissati tvaṃ gacchanto mā bhāyīti taṃ samassāsesi. So sādhu ayyeti tassā vacanaṃ sampaṭicchitvā tenahi me pākaṭaṃ katvā tassa vasanaṭṭhānaṃ kathehīti pucchanto āha katthacchati kattha mupeti ṭhānaṃ vīthissa kā nahānagatassa hoti kathañhi so nahāyati nāgarājā kathaṃ vijānemu gatiṃ gajassāti. Tattha katthacchatīti kattha vasati. Kattha mupetīti kattha upeti.

--------------------------------------------------------------------------------------------- page238.

Kattha tiṭṭhatīti attho. Vīthissa kāti tassa nahānagatassa kā vīthi hoti kataramaggena so gacchati. Kathaṃ vijānemu gatinti tayā akathite mayaṃ kathaṃ tassa gajassa gatiṃ vijānissāma tasmā kathehi noti attho. Tato sā jātissarañāṇena paccakkhato diṭṭhaṭṭhānaṃ tassa ācikkhantī dve gāthā abhāsi tattheva sā pokkharaṇī adūre rammā sutitthā ca mahodakā ca saṃpupphitā bhamaragaṇānuciṇṇā ettha hi so nahāyati nāgarājā. Sīsaṃ nahāto uppalamāladhārī sabbaseto puṇḍarīkatacaṅgī āmodamāno gacchatī saniketaṃ purakkhatvā mahesiṃ sabbasubhaddanti. Tattha tatthevāti tattha vasanaṭṭhāneyeva. Pokkharaṇīti chaddantadahaṃ sandhāyāha. Saṃpupphitāti duvidhehi kumudehi tividhehi uppalehi pañcavaṇṇehi padumehi samantato pupphitā. Ettha hi soti so nāgarājā ettha chaddantadahe nahāyati. Uppalamāladhārīti uppalādīnaṃ jalathalajātānaṃ pupphānaṃ mālaṃ dhārento. Puṇḍarīkatacaṅgīti puṇḍarīkasadisatacena odātena aṅgena samannāgato. Āmodamānoti āmoditapamodito. Saniketanti attano vasanaṭṭhānaṃ. Purakkhatvāti

--------------------------------------------------------------------------------------------- page239.

Sabbasubhaddaṃ nāma mahesiṃ purato katvā aṭṭhahi nāgasahassehi parivuto attano vasanaṭṭhānaṃ gacchatīti āha. Taṃ sutvā soṇuttaro sādhu ayye ahaṃ taṃ vāraṇaṃ māretvā dante āharissāmīti sampaṭicchi. Athassa sā tussitvā sahassaṃ datvā gehaṃ tāva gaccha ito sattāhaccayena tattha gamissasīti taṃ uyyojetvā kammāre pakkosāpetvā tāta amhākaṃ vāsipharasukuddālanikhādanamuṭṭhikaveḷugumbacchedanasatthatiṇalāyana- asilohadaṇḍakakakacakhāṇukaayasiṃghāṭakehi attho sabbaṃ sīghaṃ katvā āharāti āṇāpetvā cammakāre pakkosāpetvā tāta amhākaṃ kumbhabhāragāhikaṃ cammabhastaṃ kātuṃ vaṭṭati cammayottavarattahatthipādaupāhanacammachattehipi no attho sabbaṃ sīghaṃ katvā āharāti āṇāpesi. Tato ubhopi sabbāni sīghaṃ katvā āharitvā adaṃsu. Sā tassa pātheyyaṃ saṃvidahitvā araṇīsahitaṃ ādiṃ katvā sabbaṃ upakaraṇañca baddhasattuādikaṃ pātheyyañca cammabhastāyaṃ pakkhipi. Taṃ sabbaṃpi kumbhabhāramattaṃ ahosi. Soṇuttaropi attano parivacchaṃ katvā sattame divase āgantvā deviṃ vanditvā aṭṭhāsi. Atha naṃ sā niṭṭhitante sabbūpakaraṇaṃ imaṃ tāva pasibbakaṃ gaṇhāti āha. So pana mahāthāmo pañcannaṃ hatthīnaṃ balaṃ dhāreti. Tasmā tambulapasibbakaṃ viya ukkhipitvā upakacchantare ṭhapetvā rittahattho viya aṭṭhāsi. Subhaddā luddakassa dārakānaṃ paribbayaṃ datvā rañño ācikkhitvā soṇuttaraṃ uyyojesi. Sopi rājānañca deviñca

--------------------------------------------------------------------------------------------- page240.

Vanditvā rājanivesanā oruyha rathe ṭhatvā mahantena parivārena nagarā nikkhamitvā gāmanigamaparamparāya paccantaṃ patvā jānapade nivattetvā paccantavāsīhi saddhiṃ araññaṃ pavisitvā manussapathaṃ atikkamma paccantavāsinopi nivattetvā ekakova gacchanto tiṃsayojanaṃ patvā paṭhamaṃ dabbagahanaṃ kāsagahanaṃ tiṇagahanaṃ tulasigahanaṃ saragahanaṃ tirivacchagahanaṃ cha gahanāni kaṇṭakagumbagahanāni vettagahanaṃ omissakagahanaṃ nalavanagahanaṃ saravanagahanasadisaṃ uragenapi dubbinivijjhaṃ ghanavanagahanaṃ rukkhagahanaṃ veḷugahanaṃ kalalagahanaṃ udakagahanaṃ pabbatagahananti aṭṭhārasa gahanāni paṭipāṭiyā patvā upagantvā dabbagahanādīni asitena lāyitvā tulasigahanādīni veḷuvanagumbacchedanasatthena chinditvā rukkhe pharasunā koṭṭetvā atimahante nikhādanena vijjhitvā maggaṃ karonto veḷugumbavane nisseṇiṃ katvā veḷugumbaṃ āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthakena gantvā kalalagahane sukkharukkhapadaraṃ attharitvā tena gantvā aparaṃ attharitvā itaraṃ ukkhipitvā puna purato attharanto taṃ atikkamitvā udakagahanaṃ patvā doṇiṃ katvā tāya udakagahanaṃ taritvā pabbatapāde ṭhatvā ayasīghātakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottena oruyha tattha ṭhitova cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā yottena āruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukaṃ koṭṭetvā tattha ṭhatvā sīghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ

--------------------------------------------------------------------------------------------- page241.

Olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā yottenāruyha vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhiruhati. Etenūpāyena pabbatamatthakaṃ āruyha purato otaranto itare purimanayeneva paṭhamapabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ makkaṭasuttavisajjanākārena yottaṃ viniveṭhento otari. Cammachattena vātaṃ gāhāpetvā sakuṇo viya otaratīti vadantiyeva. Evaṃ tassā subhaddāya vacanaṃ ādāya nagarā nikkhamitvā sattarasa gahanāni atikkamitvā pabbatagahanaṃ patvā tatrāpi cha pabbate atikkamitvā suvaṇṇapassapabbatamatthakaṃ āruyhabhāvaṃ āvikaronto satthā āha tattheva so uggahetvāna vākyaṃ ādāya tūṇiñca dhanuñca luddo vituriya so satta gīrī brahante suvaṇṇapassannāma giri uḷāraṃ. Āruyha selaṃ bhavanaṃ kinnarānaṃ olokayi pabbatapādamūlaṃ tatthaddasā meghasamānavaṇṇaṃ nigrodharājaṃ aṭṭhasahassapādaṃ.

--------------------------------------------------------------------------------------------- page242.

Tatthaddasā kuñjaraṃ chabbisāṇaṃ sabbasetaṃ duppasahaṃ parebhi rakkhanti naṃ aṭṭhasahassanāgā īsādantā vātajavappahārino. Tatthaddasā pokkharaṇi adūre rammaṃ sutitthañca mahodakañca saṃpupphitaṃ bhamaragaṇānuciṇṇaṃ yattha hi so nahāyati nāgarājā. Disvāna nāgassa gati ṭhitañca vīthissa yā nahānagatassa hoti opātamāgacchi anariyarūpo payojito cittavasānugāyāti. Tattha soti bhikkhave so luddo tattheva sattabhūmipāsādatale ṭhitāya tassā vacanaṃ uggahetvā saratūṇiñca mahādhanuñca ādāya pabbatagahanaṃ patvā kataro nukho suvaṇṇapassapabbato nāmāti satta mahāpabbate. Vituriyāti tasmiṃ kāle vituleti tīreti. So evaṃ tīrento suvaṇṇapassannāma giri uḷāraṃ disvā ayaṃ so bhavissatīti cintesi. Olokayīti taṃ kinnarānaṃ bhavanabhūtaṃ pabbataṃ āruyha subhaddāya dinnasaññāvasena heṭṭhā olokesi. Tatthāti tasmiṃ pabbatapādamūle avidūreyeva taṃ nigrodhaṃ addasa. Tatthāti tasmiṃ nigrodhamūle ṭhitaṃ. Tatthāti tattheva antopabbate tassa

--------------------------------------------------------------------------------------------- page243.

Nigrodhassa avidūre patvā yattha so nahāyati taṃ pokkharaṇī addasa. Disvānāti suvaṇṇapassapabbatā oruyha hatthīnaṃ gatakāle hatthipādaupāhanaṃ āruyha tassa nāgarañño gataṭṭhānaṃ nibbaddhavasanaṭṭhānañca upadhārento iminā maggena gacchati idha nahāyati nahātvā otiṇṇo idha tiṭṭhatīti sabbaṃ disvā ahirikabhāvena anariyarūpatāya cittavasānugāya payojito tasmā opātaṃ āgacchi paṭipajji āvāṭaṃ khanīti attho. Tatrāyaṃ anupubbikathā. So kira mahāsattassa vasanokāsaṃ sattamāsādhikehi sattahi saṃvaccharehi sattahi ca divasehi patvā vuttanayeneva tassa vasanokāsaṃ sallakkhetvā idha āvāṭaṃ khanitvā tasmiṃ ṭhito vāraṇādhipati vijjhitvā jīvitakkhayaṃ pāpessāmīti vavatthapetvā araññaṃ pavisitvā thambhādīnaṃ atthāya rukkhe chinditvā dabbasambhāre sajjetvā hatthīsu nahānatthāya gatesu tassa vasanokāse mahākuddālena caturassaṃ āvāṭaṃ khanitvā uddhatapaṃsubījaṃ vapanto viya udakena vikiritvā udukkhalapāsāṇānaṃ upari thambhe patiṭṭhapetvā tulādhāre datvā padarāni attharitvā kaṇṭhappamāṇaṃ chiddaṃ katvā upari paṃsuñca kacavarañca pakkhipitvā ekena passena attano pavisanaṭṭhānaṃ katvā evaṃ niṭṭhite āvāṭe paccūsakāleyeva paṭisīsakaṃ paṭimuñcitvā kāsāvāni paridahitvā saddhiṃ visapītena sallena dhanuṃ ādāya āvāṭaṃ otaritvā aṭṭhāsi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page244.

Khanitvāna kāsuṃ phalakehi chādayi attānamodhāya dhanuñca luddo passāgataṃ puthusallena nāgaṃ samappayi dukkaṭakammakārī. Vaddho ca nāgo koñcamanādi ghoraṃ sabbeva nāgā ninnādu ghorarūpaṃ tiṇañca kaṭṭhañca raṇaṃ karontā dhāviṃsu te aṭṭha disā samantato. Vadhissametanti parāmasanto kāsāvamaddakkhi dhajaṃ isīnaṃ dukkhena phuṭṭhassudapādi saññā arahaddhajo sabbhi avajjharūpoti. Tattha odhāyāti odahitvā pavesetvā. Passāgatanti attano āvāṭassa passe āgataṃ. So kira dutiyadivase āgantvā nahātvā uttiṇṇo tasmiṃ mahāvisālamālake nāma padese aṭṭhāsi. Athassa sarīrato udakaṃ nābhippadesena ogalitvā tena chiddena luddassa sarīre pati. Tāya saññāya so mahāsattassa āgantvā ṭhitabhāvaṃ ñatvā taṃ passāgataṃ puthusallena samappayi vijjhi. Dukkaṭakammakārīti tassa mahāsattassa kāyikacetasikassa dukkhassa uppādanena dukkaṭassa kammassa kārako. Koñcamanādīti koñcanādaṃ kari. Tassa kira taṃ sallaṃ nābhiyā pavisitvā pīhakādīni sañcuṇṇetvā antādīni

--------------------------------------------------------------------------------------------- page245.

Chinditvā piṭṭhibhāgaṃ pharasunā padālentaṃ viya uggantvā ākāsena pakkhandi. Bhinnarajaṭakumbhato rajanaṃ viya pahāramukhena lohitaṃ paggharati. Balavavedanā uppajji. So vedanaṃ adhivāsetuṃ asakkonto vedanāppatto sakalapabbataṃ ekaninnādaṃ karonto tikkhattuṃ mahantaṃ koñcanādaṃ nadi. Sabbevāti tepi sabbe aṭṭhasahassanāgā taṃ saddaṃ sutvā maraṇabhayabhītā ghorarūpaṃ ninnāduṃ. Raṇaṃ karontāti ghorarūpaṃ saddadāruṇaṃ karonto tena saddenāgantvā chaddantavāraṇaṃ vedanāppattaṃ disvā paccāmittaṃ gaṇhissāmāti tiṇañca kaṭṭhañca cuṇṇaṃ karontā dhāvisu. Vadhissametanti bhikkhave so chaddantavāraṇo disāsu pakkantesu nāgesu subhaddāya kaṇeruyā passe ṭhatvā sandhāretvā samassāsayamānāya vedanaṃ adhivāsetvā kaṇḍassa āgataṭṭhānaṃ sallakkhento sace idaṃ puratthimadisādīhi āgataṃ abhavissa kumbhādīhi pavisitvā pacchimakāyādīhi nikkhamissati idaṃ pana nābhiyā pavisitvā ākāse pakkhandati tasmā paṭhaviyaṃ ṭhitena vissaṭṭhaṃ bhavissatīti upadhāretvā ṭhitaṭṭhānaṃ upaparikkhitukāmo ko jānāti kiṃ bhavissati subhaddaṃ apanetuṃ vaṭṭatīti cintetvā bhadde aṭṭhasahassanāgā mama paccāmittaṃ pariyesantā disāsu pakkhantā tvaṃ idha kiṃ karosīti vatvā deva ahaṃ tumhe sandhāretvā samassāsentī ṭhitā khamatha meti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā tāya ākāsaṃ pakkhantāya nāgarājā bhūmiyaṃ pādanakhena pahari. Padaraṃ uppatitvā gataṃ. So taṃ chiddena olokento soṇuttaraṃ disvā

--------------------------------------------------------------------------------------------- page246.

Vadhissāmi nanti cittaṃ uppādetvā rajaṭadāmavaṇṇasoṇḍaṃ pavesetvā parāmasanto buddhādīnaṃ isīnaṃ dhajaṃ kāsāvaṃ addakkhi. So taṃ ukkhipitvā purato ṭhapesi. Athassa tena tathārūpenāpi dukkhena phuṭṭhassa arahaddhajo nāma sabbhi paṇḍitehi avajjharūpo aññadatthuṃ sakkātabbo garukātabboyevāti ayaṃ saññā udapādi. So tena saddhiṃ sallapanto gāthādvayamāha anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati apeto damasaccena na so kāsāvamarahati. Yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena save kāsāvamarahatīti. Tassattho samma luddaputta yo puriso rāgādīhi kasāvehi anikkasāvo indriyadamanena ceva vacīsaccena ca apeto anupagato tehi guṇehi kāsāya rasapītaṃ kāsāvaṃ vatthaṃ paridahati so taṃ kāsāvaṃ nārahati nānucchaviko so tassa vatthassa yo pana tesaṃ kasāvānaṃ vantattā vantakasāvo assa. Sīlesu susamāhitoti supatiṭṭhitaparipuṇṇasīlācāro so etaṃ kāsāvaṃ arahati nāmāti. Evaṃ vatvā mahāsatto tasmi cittaṃ nibbāpetvā samma kimatthaṃ maṃ vijjhasi ki attano atthāya udāhu aññena payojitosīti pucchi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page247.

Samappito puthusallena nāgo aduṭṭhacitto luddakaṃ abhāsi kimatthiyaṃ kissa vā samma hetu mamaṃ vadhī kassa vāyaṃ payogoti. Tattha kimatthiyanti āyatiṃ ki patthento. Kissa vāti kissa hetu kena kāraṇena ki nāma tava mayā saddhiṃ veranti adhippāyo. Kassa vāti kassa vā aññassa ayaṃ payogo kena payojito maṃ avadhīti attho. Athassa ācikkhanto luddo gāthamāha kāsissa rañño mahesī bhadante sā pūjitā rājakule subhaddā (sā) taṃ addasā sā ca mamaṃ asaṃsi dantehi atthoti mamaṃ avocāti. Tattha pūjitāti aggamahesiṭṭhānena pūjitā. Addasāti sā kira taṃ supinante addasa. Asaṃsīti sā ca mama sakkāraṃ kāretvā himavantappadese evarūpo nāma nāgo asukasmi nāma ṭhāne vasatīti mamaṃ ācikkhati. Dantehīti tassa nāgassa chabbaṇṇaraṃsī samujjalā dantā tehi mama attho atthi pilandhanaṃ kāretukāmamhi te me āharāti mamaṃ avoca. Taṃ sutvā idaṃ cullasubhaddāya kammanti ñatvā mahāsatto vedanaṃ adhivāsetvā āha tassā mama dantehi attho natthi maṃ

--------------------------------------------------------------------------------------------- page248.

Māretukāmatāya pana pahiṇīti dīpento gāthādvayamāha bahū hi me dantayugā uḷārā ye me pitūnañca pitāmahānaṃ jānāti sā kodhanā rājaputtī vadhatthikā veramakāsi bālā. Uṭṭhehi tvaṃ ludda kharaṃ gahetvā dante ime chinda purā marāmi vajjāsi taṃ kodhanaṃ rājaputtiṃ nāgo hato handa imassa dantāti. Tattha imeti tassa kira pitupitāmahānaṃ dantā mā vinassiṃsūti guhāya sannicitā te sandhāya evamāha. Jānātīti bahūnaṃ vāraṇānaṃ idha ṭhāne sannicitā dante jānāti. Vadhatthikāti kevalaṃ pana sā maṃ māretukāmā appamattakaṃpi dosaṃ hadaye ṭhapetvā attano veraṃ akāsi. Evarūpena pharusakammena matthakaṃ pāpesi. Kharanti kakacaṃ. Purā marāmīti yāva na marāmi. Vajjāsīti vadeyyāsi. Handa imassa dantāti hato so mayā nāgo manoratho te matthakaṃ patto gaṇha ime tassa dantāti. So tassa vacanaṃ sutvā nisīdanaṭṭhānā vuṭṭhāya kakacaṃ ādāya dante chindissāmīti tassa santike upagato. So pana ubbedhato aṭṭhāsītihattho rajaṭapabbato viya ṭhito tenassa so dantaṭṭhānaṃ na pāpuṇi. Athassa mahāsatto kāyaṃ upanāmento heṭṭhāsīsako

--------------------------------------------------------------------------------------------- page249.

Nipajji. Tadā pana nesādo mahāsattassa rajaṭadāmasadisaṃ soṇḍaṃ maddanto abhiruhitvā kelāsakūṭe viya kumbhe ṭhatvā mukhakoṭimaṃsaṃ jānunā paharitvā anto pakkhipitvā kumbhato oruyha kakacaṃ antomukhe pavesesi. Ubhohi hatthehi daḷhaṃ aparāparaṃ kaḍḍhi. Mahāsattassa balavavedanā uppajji. Mukhaṃ lohitena pūri. Nesādo itocītoca sañcaranto kakacena chindituṃ nāsakkhi. Atha naṃ mahāsatto mukhato lohitaṃ chaḍḍetvā vedanaṃ adhivāsetvā kiṃ samma chindituṃ na sakkosīti pucchi. Āma sāmīti. Mahāsatto satiṃ paccupaṭṭhapetvā tenahi samma mama soṇḍaṃ ukkhipitvā kakacakoṭiṃ gaṇhāpehi mama sayaṃ soṇḍaṃ ukkhipituṃ balaṃ natthīti āha. Nesādo tathā akāsi. Mahāsatto soṇḍāya kakacaṃ gahetvā aparāparaṃ cāresi. Dantā pana kalīrā viya chindiṃsu. Atha ne āharāpetvā gaṇhitvā samma luddaputta ahaṃ ime dante tuyhaṃ dadamāno neva mayhaṃ appiyāti dammi na sakkattamārattabrahmattāni patthento imehi pana me dantehi sataguṇena sahassaguṇena sabbaññutañāṇadantāva piyā sabbaññutañāṇappaṭivedhāya me idaṃ puññaṃ paccayo hotūti dante datvā samma imaṃ ṭhānaṃ kittakena kālena āgatosīti pucchitvā sattamāsasattadivasādhikehi sattahi saṃvaccharehīti vutte gaccha imesaṃ dantānaṃ ānubhāvena sattadivasabbhantareyeva bārāṇasiṃ pāpuṇissasīti vatvā tassa parittaṃ katvā

--------------------------------------------------------------------------------------------- page250.

Sallena viddho byathitopi santo kāsāvavatthamhi manaṃ na dussayi sace imaṃ nāgavarena saccaṃ mā maṃ vane bālamigā agañchunti taṃ uyyojesi uyyojetvā ca pana anāgatesuyeva tesu nāgesu subhaddāya ca anāgatāya kālamakāsi. Tamatthaṃ pākāsento satthā āha uṭṭhāya so luddo kharaṃ gahetvā chetvāna dantāni gajuttamassa vaggū subhe appaṭime paṭhabyā ādāya pakkāmi tato hi khippanti. Tattha vaggūti vilāsavante. Subheti sundare. Appaṭimeti imissaṃ paṭhaviyaṃ aññehi dantehi asadisaṃ. Tasmiṃ pakkante te nāgā paccāmittaṃ adisvā āgamiṃsu. Tamatthaṃ pakāsento satthā āha bhayadditā nāgavadhena aṭṭā ye te nāgā dasa disā vidhāvuṃ adisvāna posaṃ gajapaccāmittaṃ paccāgamuṃ yena so nāgarājāti. Tattha bhayadditāti maraṇabhayena upaddutā. Aṭṭāti dukkhitā. Gajapaccāmittanti gajassa paccāmittaṃ. Yena soti yattha

--------------------------------------------------------------------------------------------- page251.

Visālamālake so nāgarājā kālaṃ katvā kelāsapabbato viya patito taṃ ṭhānaṃ paccāgamunti attho. Tehi pana saddhiṃ mahāsubhaddāpi āgatā te sabbepi aṭṭhasahassanāgā tattha roditvā kanditvā mahāsattassa kulūpakapaccekabuddhānaṃ santikaṃ gantvā bhante tumhākaṃ paccayadāyako visapītena sallena viddho kālakato sīvathikadassanamassa gacchathāti vadiṃsu. Pañcasatā paccekabuddhāpi ākāsenāgantvā visālamālake otariṃsu. Tasmiṃ khaṇe dve taruṇanāgā nāgarañño sarīraṃ dantehi ukkhipitvā paccekabuddhe vandāpetvā citakaṃ āropetvā jhāpayiṃsu. Paccekabuddhā sabbarattiṃ āhaḷane dhammasajjhāyaṃ kariṃsu. Aṭṭhasahassanāgā āhaḷanaṃ nibbāpetvā nahātvā mahāsubhaddaṃ purato katvā attano vasanaṭṭhānaṃ āgamiṃsu. Tamatthaṃ pakāsento satthā āha te tattha kanditvā roditvāna nāgā sīse sake paṃsukaṃ okiritvā āgamiṃsu te sabbe sakaṃ niketaṃ purakkhatvā mahesiṃ sabbabhaddanti. Tattha paṃsukanti āhaḷanapaṃsukaṃ. Soṇuttaropi appatteyeva sattame divase dante ādāya bārāṇasiṃ sampāpuṇi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page252.

Ādāya dantāni gajuttamassa vaggū subhe appaṭime paṭhabyā suvaṇṇarājīhi samantamodare so luddo kāsipuraṃ upāgami upanesi so rājakaññāya dante nāgo hato handa imassa dantāti. Tattha suvaṇṇarājīhīti suvaṇṇaraṃsīhi. Samantamodareti samantato obhāsante sakalavanasaṇḍaṃ suvaṇṇavaṇṇaṃ viya karonte. Upanesīti ahaṃ chaddantavāraṇassa chabbaṇṇaraṃsivisajjane yamakadante ādāya āgacchāmi nagaraṃ alaṅkārāpethāti deviyā sāsanaṃ pesetvā tāya rañño ārocāpetvā devanagaraṃ viya nagare alaṅkārāpite soṇuttaropi nagaraṃ pavisitvā pāsādamāruhitvā dante upanesi upanetvā ca pana ayye yassa kira tumhe appamattakaṃ dosaṃ hadaye karittha so nāgo mayā hato mato tassa matabhāvaṃ jānātha handa passatha ime tassa dantāti dante adāsi. Sā mahāsattassa chabbaṇṇaraṃsī vicittadante maṇitālavaṇṭena gahetvā ūrūsu ṭhapetvā purimabhave attano piyasāmikassa dante olokentī evarūpaṃ nāma sobhaggappattaṃ vāraṇaṃ visapītena sallena jīvitakkhayaṃ pāpetvā dante chinditvā soṇuttaro āgatoti mahāsattaṃ anussarantī sokaṃ uppādetvā adhivāsetuṃ nāsakkhi. Athassā tattheva hadayaṃ phali. Taṃ divasameva kālamakāsi.

--------------------------------------------------------------------------------------------- page253.

Tamatthaṃ pakāsento satthā āha disvāna dantāni gajuttamassa bhattuppiyassa purimāya jātiyā tattheva tassā hadayaṃ aphāli teneva sā kālamakāsi bālāti. Athassa dasabalassa guṇe vaṇṇentā dhammasaṅgāhakattherā evamāhaṃsu sambodhipatto ca mahānubhāvo sitaṃ akāsī parisāya majjhe pucchiṃsu bhikkhū suvimuttacittā nākāraṇe pātukaronti buddhā. Yamaddasātha dahariṃ kumāriṃ kāsāvavatthaṃ anagāriyaṃ carantiṃ sā kho tadā rājakaññā ahosi ahaṃ tadā nāgarājā ahosiṃ. Ādāya dantāni gajuttamassa vaggū subhe appaṭime paṭhabyā yo luddako kāsipuraṃ upāgami so kho tadā devadatto ahosi. Anāvasūraṃ cirarattasaṃsitaṃ uccāvacaṃ caritamidaṃ purāṇaṃ

--------------------------------------------------------------------------------------------- page254.

Vītaddaro vītasoko visallo sayaṃ abhiññāya abhāsi buddho. Ahaṃ vo tena kālena ahosiṃ tattha bhikkhavo nāgarājā tadāhosiṃ evaṃ dhāretha jātakanti. Imā gāthā dasabalassa guṇe vaṇṇentehi dhammasaṅgāhakattherehi ṭhapitā. Tattha sitaṃ akāsīti āvuso sambodhi patto satthā mahānubhāvo alaṅkatadhammasabhāyaṃ alaṅkatadhammāsane parisamajjhe nisinno ekadivasaṃ sitaṃ akāsi. Nākāraṇeti bhante buddhā nāma akāraṇe sitaṃ na karonti tumhehi ca sitaṃ kataṃ kena nukho kāraṇena sitaṃ katanti mahākhīṇāsavā bhikkhū pucchiṃsu. Yamaddasāthāti evaṃ puṭṭho āvuso satthā attano sitakāraṇaṃ ācikkhanto ekaṃ daharabhikkhuniṃ dassetvā evamāha bhikkhave yaṃ etaṃ daharayobbanappattaṃ kumārikaṃ kāsāvavatthaṃ anagāriyaṃ upetaṃ pabbajitvā imasmiṃ sāsane carantiṃ addasātha passatha sā tadā visapītena sallena nāgarājaṃ vijjhitvā gantvā vadhehīti soṇuttarassa pesetā rājakaññā ahosi tena gantvā jīvitakkhayaṃ pāpito ahaṃ tadā so nāgarājā ahosinti attho. Devadattoti bhikkhave idāni devadatto tadā so luddako ahosi. Anāvasūranti na avasūraṃ anatthaṅgatasuriyanti attho. Cirarattasaṃsitanti ito cirato anekavassakoṭimatthake saṃsitaṃ saṃsaritaṃ anuciṇṇaṃ. Idaṃ vuttaṃ hoti āvuso ito

--------------------------------------------------------------------------------------------- page255.

Anekavassakoṭimatthake saṃsaritaṃpi muḷhena vimuḷhena kataṃ pubbaṇhena kataṃ taṃ divasameva sāyaṇhe saranto viya attano caritavasena uccattā rājadhītāya ca soṇuttarassa ca caritavasena nīcattā uccanīcacaritaṃ idaṃ purāṇaṃ rāgādīnaṃ vigatāya vītaddaro ñātidhanasokādīnaṃ abhāvena vītasoko rāgasallādīnaṃ vigatattā visallo attanāva vijānitvā buddho abhāsīti āhu. Ahaṃ voti ettha voti nipātamattaṃ. Bhikkhave ahaṃ tena kālena tattha chaddantadahe ahosinti attho. Nāgarājāti honto ca na añño koci tadā homi athakho nāgarājā homīti attho. Evaṃ dhārethāti tumhe etaṃ jātakaṃ evaṃ dhāretha uggaṇhātha pariyāpuṇāthāti. Imañca pana desanaṃ sutvā bahū sotāpannādayova ahesuṃ. Sā bhikkhunī pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pattāti. Chaddantajātakaṃ niṭṭhitaṃ. Catutthaṃ. -------------


             The Pali Atthakatha in Roman Book 41 page 226-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=4638&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=4638&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9415              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10125              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10125              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]