ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Sambhavajātakaṃ
     rajjañca paṭipannasmāti idaṃ satthā jetavane viharanto
paññāpāramiṃ ārabbha kathesi.
     Paccuppannavatthu mahāummaṅgajātake āvibhavissati.
     Atīte pana kururaṭṭhe indapattanagare dhanañjayakorabyo nāma
Rājā rajjaṃ kāresi. Tassa sucīrato nāma brāhmaṇo purohito
atthadhammānusāsako ahosi. Rājā dānādīni puññāni karonto
dhammena rajjaṃ anusāsi. So ekadivasaṃ dhammayāgaṃ nāma pañhaṃ
abhisaṅkharitvā sucīratabrāhmaṇaṃ āsane nisīdāpetvā sakkāraṃ katvā
pañhaṃ pucchanto catasso gāthā abhāsi
        rajjañca paṭipannasmā       ādhipaccaṃ sucīrata
        mahantaṃ pattumicchāmi        vijetuṃ paṭhaviṃ imaṃ.
        Dhammena no adhammena      adhammo me na ruccati
        kiccova dhammo carito      rañño hoti sucīrata.
        Idha cevāninditā yena     pecca yena aninditā
        yasaṃ devamanussesu         yena pappomu brāhmaṇa.
        Yohaṃ atthañca dhammañca      kattumicchāmi brāhmaṇa
        taṃ tvaṃ atthañca dhammañca     brāhmaṇakkhāhi pucchitoti.
     Tattha rajjanti ācariya mayaṃ imasmiṃ sattayojanike indapattanagare
rajjañca tiyojanasatike kururaṭṭhe issarabhāvasaṅkhātaṃ ādhipaccañca.
Paṭipannāti adhigatā. Mahantanti idāni mahantabhāvaṃ
pattumicchāmi. Vijetunti imaṃ paṭhaviṃ dhammena abhibhavituṃ ajjhottharituṃ
icchāmi. Kiccovāti avasesajanehi raññova dhammo kicco
karaṇīyataro. Rājānuvattako hi loko so tasmiṃ dhammike
sabbopi dhammiko hoti tasmā esa dhammo nāma raññova
kiccoti. Idha cevāninditāti yena mayaṃ idha loke ca paraloke
Ca aninditā. Yena pappemūti yena mayaṃ nirayādīsu anibbattitvā
devesu ca mānusesu ca yasaṃ issariyaṃ sobhaggappattaṃ pāpuṇeyyāma
taṃ no kāraṇaṃ kathehīti. Yohanti brāhmaṇa yo ahaṃ phalavipākasaṅkhātaṃ
atthañca tassa atthassa hetubhūtaṃ dhammañca kattuṃ samādāya
vattituṃ uppādetuñca icchāmi. Taṃ tvanti tassa mayhaṃ tvaṃ sukheneva
nibbānagāmimaggaṃ āruyha appaṭisandhikabhāvaṃ patthentassa taṃ atthañca
dhammañca pucchito akkhāhi pākaṭaṃ katvā kathehīti brāhmaṇaṃ
dhammayāgapañhaṃ pucchi.
     Ayaṃ pana pañho gambhīro buddhavisayo sabbaññubuddhameva taṃ
pucchituṃ yuttaṃ tasmiṃ asati sabbaññutapariyesakaṃ bodhisattaṃ pucchituṃ
vaṭṭatīti. Sucīrato pana attano abodhisattatāya pañhaṃ kathetuṃ
nāsakkhi. Asakkonto ca paṇḍitamānaṃ akatvā attano asamatthabhāvaṃ
kathento gāthamāha
        nāññatra vidhurā rāja       etaṃ akkhātumarahati
        yaṃ tvaṃ atthañca dhammañca      kattumicchasi khattiyāti.
     Tassattho avisayo esa mahārāja pañho mādisānaṃ ahaṃ
hi nevassa ādiṃ na pariyosānaṃ passāmi andhakāraṃ paviṭṭho
viya homi bārāṇasirañño pana purohito vidhuro nāma brāhmaṇo
atthi sova taṃ ācikkheyya taṃ ṭhapetvā yaṃ tvaṃ atthañca
dhammañca kattumicchasi etadakkhātuṃ na añño arahatīti.
     Rājā tassa vacanaṃ sutvā tenahi brāhmaṇa khippaṃ tassa
Santikaṃ gacchāhīti paṇṇākāraṃ datvā taṃ pesetukāmo gāthamāha
        ehi kho pahito gaccha       vidhurassa upantikaṃ
        nikkhaṃ rattasuvaṇṇassa         haraṃ gaccha sucīrata
        abhihāraṃ imaṃ dajjā         atthadhammānusiṭṭhiyāti.
     Tattha upantikanti santikaṃ. Nikkhanti pañcatulā suvaṇṇā
eko nikkho ayaṃ pana rattasuvaṇṇassa nikkhasahassaṃ datvā
evamāha. Imaṃ dajjāti tena imasmiṃ dhammayāgapañhe kathite tassa
atthadhammānusiṭṭhiyā abhihāraṃ pūjaṃ karonto imaṃ nikkhasahassaṃ
dadeyyāsīti.
     Evañca pana vatvā so pañhavisajjanassa likhanatthāya
satasahassagghanikaṃ suvaṇṇapaṭṭaṃ gamanatthāya yānaṃ parivāratthāya
balanikāyaṃ paṇṇākāraṃ katvā taṃ khaṇaññeva uyyojesi. So pana
indapattanagarā nikkhamitvā ujukameva bārāṇasiyaṃ agantvā yattha
yattha paṇḍitā vasanti sabbāni tāni ṭhānāni upasaṅkamitvā
sakalajambūdīpe pañhassa visajjanākāraṃ alabhitvā anupubbena bārāṇasiṃ
patvā ekasmiṃ ṭhāne nivāsaṃ gahetvā katipayehi janehi saddhiṃ
pātarāsabhuñjanavelāya vidhurassa nivesanaṃ gantvā āgatabhāvaṃ
ārocāpetvā tena pakkosāpito taṃ sake ghare bhuñjamānaṃ addasa.
     Tamatthaṃ pakāsento āvikaronto satthā sattamaṃ gāthamāha
        svādhippāgā bhāradvājo    vidhurassa upantikaṃ
        tamaddasa mahābrahmā        asamānaṃ sake ghareti.
     Tattha svādhippāgāti so bhāradvājagotto sucīrato adhippāgā
gatoti attho. Mahābrahmāti mahābrāhmaṇo. Asamānanti
bhuñjamānaṃ.
     So pana tassa bālasahāyako ekācariyakule uggahitasippo
tasmā tena saddhiṃ ekatova bhuñjitvā bhattakiccapariyosāne sukhanisinno
samma kimatthaṃ āgatosīti puṭṭho āgamanakāraṇaṃ ācikkhanto aṭṭhamaṃ
gāthamāha
        raññohaṃ pahito dūto       korabyassa yasassino
        atthaṃ dhammañca pucchesi      iccabravi yudhiṭṭhilo
        taṃ tvaṃ atthañca dhammañca     vidhurakkhāhi pucchitoti.
     Tattha raññohanti rañño ahaṃ korabyassa yasassino dūto.
Pahitoti tena pesito idhāgacchāmi. Pucchesīti so yudhiṭṭhilagotto
dhanañjayarājā dhammayāgapañhaṃ nāma pucchi ahaṃ kathetuṃ asakkonto
tvaṃ sakkhissasīti ñatvā tassa ārocesi so paṇṇākāraṃ datvā
pañhaṃ pucchanatthāya maṃ tava santikaṃ pesento vidhurassa santikaṃ
gantvā imassa pañhassa atthañca pālidhammañca puccheyyāsi iti
abravi taṃ tvaṃ idāni mayā pucchito akkhāhīti.
     Tadā pana so brāhmaṇo mahājanassa cittaṃ gaṇhissāmīti
gaṅgaṃ pidahanto viya vinicchayaṃ vicāreti tassa pañhassa visajjane
okāso natthi so tamatthaṃ ācikkhanto navamaṃ gāthamāha
        Gaṅgaṃ me pidahissanti       na taṃ sakkomi brāhmaṇa
        apidhetuṃ mahāsaddaṃ         taṃ kathaṃ so bhavissati
        na te sakkomi akkhātuṃ atthaṃ dhammañca pucchitoti.
     Tassattho brāhmaṇa mayhaṃ mahājanassa nānācittagatisaṅkhātaṃ
gaṅgaṃ pidahissanti byāpāro uppanno tamahaṃ mahāsaddaṃ apidhetuṃ
na sakkomi tasmā kathaṃ so okāso bhavissati tasmiṃ asati
te ahaṃ pañhaṃ na visajjeyyaṃ iti cittekaggatañceva okāsañca
alabhanto na te sakkomi akkhātuṃ atthañca dhammañca pucchitoti.
     Evañca pana vatvā putto me paṇḍito mayā
ñāṇavantataro so te byākarissati tassa santikaṃ gacchāhīti vatvā
dasamaṃ gāthamāha
        bhadrakāro ca me putto   oraso mama atrajo
        taṃ tvaṃ atthañca dhammañca    gantvā pucchassu brāhmaṇāti.
     Tattha orasoti ure saṃvaddho. Atrajoti attanā jāto.
     Taṃ sutvā sucīrato vidhurassa gharā nikkhamitvā bhadrakārassa
bhuttapātarāsassa attano parisāya majjhe nisinnakāle nivesanaṃ
agamāsi.
     Tamatthaṃ pakāsento satthā ekādasamaṃ gāthamāha
        svādhippāgā bhāradvājo  bhadrakārassa santikaṃ
        tamaddasa mahābrahmā      nisinnaṃ samhi vesmanīti.
     Tattha vesmanīti ghare.
     So tattha gantvā bhadrakāramāṇavena katāsanābhihārasakkāro
nisīditvā āgamanakāraṇaṃ puṭṭho dvādasamaṃ gāthamāha
        raññohaṃ pahito dūto      korabyassa yasassino
        atthaṃ dhammañca pucchesi     iccabravi yudhiṭṭhilo
        taṃ tvaṃ atthañca dhammañca    bhadrakāra bravīhi meti.
     Atha naṃ bhadrakāro tāta ahaṃ imesu divasesu paradārikakamme
abhiniviṭṭho cittaṃ me byākulaṃ tena tyāhaṃ visajjetuṃ na
sakkhissāmi mayhaṃ pana kaniṭṭho sañjayakumāro nāma mayā ativiya
ñāṇavantataro taṃ puccha so te pañhaṃ visajjessatīti tassa
santikaṃ pesento dve gāthā abhāsi
        maṃsakājaṃ avahāya         godhaṃ anupatāmahaṃ
        na te sakkomi akkhātuṃ    atthaṃ dhammañca pucchito
        sañjayo nāma me bhātā   kaniṭṭho me sucīrata
        taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇāti.
     Tattha maṃsakājanti yathā nāma puriso thūlamigamaṃsaṃ kājenādāya
gacchanto antarāmagge godhapotakaṃ disvā maṃsakājaṃ chaḍḍetvā taṃ
anubandheyya evameva attano ghare vasavattaniṃ bhariyaṃ chaḍḍetvā
parassa rakkhitagopitaṃ itthiṃ anubandhanto homīti dīpento evamāha.
     So tasmiṃyeva khaṇe sañjayassa nivesanaṃ gantvā tena katasakkāro
āgamanakāraṇaṃ puṭṭho ācikkhi.
     Tamatthaṃ pakāsento satthā dve gāthā abhāsi
        Svādhippāgā bhāradvājo   sañjayassa upantikaṃ
        tamaddasa mahābrahmā       nisinnaṃ samhi vesmani.
        Raññohaṃ pahito dūto       korabyassa yasassino
        atthaṃ dhammañca pucchesi      iccabravi yudhiṭṭhilo
        taṃ tvaṃ atthañca dhammañca     sañjayakkhāhi pucchitoti.
     Sañjayakumāro pana tadā paradārameva sevati. Athassa
sohaṃ tāta paradāraṃ sevāmi sevanto ca pana gaṅgaṃ taritvā
paratīraṃ gacchāmi taṃ maṃ sāyañca pāto ca nadiṃ tarantaṃ maccu
gilati nāma tena me cittaṃ byākulaṃ na tyāhaṃ ācikkhituṃ
sakkhissāmi kaniṭṭho pana me sambhavakumāro nāma atthi jātiyā
sattavassiko mayā sataguṇena sahassaguṇena satasahassaguṇena
adhikañāṇataro so te ācikkhissati gaccha taṃ pucchāhīti imamatthaṃ
pakāsento so dve gāthā abhāsi
        sadā maṃ gilati maccu        sāyaṃ pāto sucīrata
        na te sakkomi akkhātuṃ     atthaṃ dhammañca pucchito.
        Sambhavo nāma me bhātā    kaniṭṭho me sucīrata
        taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇāti.
     Taṃ sutvā sucīrato ayaṃ pañho imasmiṃ loke acchariyabbhūto
bhavissati imaṃ visajjetuṃ samattho nāma natthi maññeti cintetvā
dve gāthā abhāsi
        Abbhūto vata bho dhammo     nāyaṃ asmāka ruccati
        tayo janā pitāputtā      te su paññāya no vidū.
        Na naṃ sakkotha akkhātuṃ      atthaṃ dhammañca pucchitā
        kathaṃ nu daharo jaññā       atthaṃ dhammañca pucchitoti.
     Tattha nāyanti ayaṃ pañhādhammo abbhūto imaṃ kathetuṃ samatthena
nāma na bhavitabbaṃ tasmā yaṃ tvaṃ kumāro kathessatīti vadesi
nāyaṃ asmākaṃ ruccati. Te sūti ettha sukāro nipātamattaṃ.
Pitā vidhuro puttāpi bhadrakāro ca sañjayo cāti tepi tayo
pitāputtā paññāya imaṃ dhammaṃ no vidū na vijānanti añño
koci jānissatīti attho. Na nanti tumhe tayo janā pucchitā
etaṃ akkhātuṃ na sakkotha daharo sattavassiko kumāro pucchito
kathaṃ nu jaññā kena kāraṇena jānituṃ sakkhissatīti attho.
     Taṃ sutvā sañjayakumāro tāta sambhavakumāro daharoti
maññāsi sacepi pañhavisajjanena atthiko gaccha taṃ pucchāti
atthadīpanāhi kumārassa vaṇṇaṃ pakāsento dvādasa gāthā
abhāsi
        mā naṃ daharoti maññāsi     apucchitvāna sambhavaṃ
        pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
        Yathāpi cando vimalo       gacchaṃ ākāsadhātuyā
        sabbe tāragaṇe loke     ābhāya atirocati.
        Evampi daharūpeto        paññāyogena sambhavo
        mā naṃ daharoti maññāsi     apucchitvāna sambhavaṃ
        pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
        Yathāpi rammako māso      gimhānaṃ hoti brāhmaṇa
        atevaññehi māsehi       dumapupphehi sobhati.
        Evampi daharūpeto        paññāyogena sambhavo
        mā naṃ daharoti maññāsi     apucchitvāna sambhavaṃ
        pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
        Yathāpi himavā brahme      pabbato gandhamādano
        nānārukkhehi sañchanno     mahābhūtagaṇālayo
        osadhehi ca dibbehi       disā bhāti pavāti ca.
        Evampi daharūpeto        paññāyogena sambhavo
        mā naṃ daharoti maññāsi     apucchitvāna sambhavaṃ
        pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
        Yathāpi pāvako brahme     accimālī yasassimā
        jalamāno vane gacche      analo kaṇhavattanī.
        Ghaṭāsano dhūmaketu         uttamāhevanandaho
        nissive pabbataggasmiṃ       bahutejo virocati.
        Evampi daharūpeto        paññāyogena sambhavo
        mā naṃ daharoti maññāsi     apucchitvāna sambhavaṃ
        pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇa.
        Javena bhadraṃ jānanti       balibaddañca vāhiye
        dohena dhenuṃ jānanti      bhāsamānañca paṇḍitaṃ.
        Evampi daharūpeto        paññāyogena sambhavo
        mā naṃ daharoti maññāsi     apucchitvāna sambhavaṃ
        pucchitvā sambhavaṃ jaññā     atthaṃ dhammañca brāhmaṇāti.
     Tattha jaññāti jānissasi. Candoti puṇṇacando. Vimaloti
abbhādimalarahito. Evampi daharūpetoti evaṃ sambhavakumāro
daharabhāvena upetopi paññāyogena sakalajambūdīpatale avasesapaṇḍite
atirocati atikkamitvā virocati bhāsati. Rammakoti cittamāso.
Atevaññehīti ativiya aññehi ekādasahi māsehi. Evanti evaṃ
sambhavopi paññāyogena sobhati. Himavāti himapātasamaye himayuttoti
himavāti gimhakāle himañca vamatīti himavāti. Sampattaṃ janaṃ
gandhena madayatīti gandhamādano. Mahābhūtagaṇālayoti devagaṇanivāso.
Disā bhātīti sabbadisā ekobhāsā viya karoti. Pavātīti gandhena
sabbā disā vāyati. Evanti evaṃ sambhavopi paññāyogena
sabbā disā bhāti ceva pavāti ca. Yasassimāti tejasampattiyā
yasassimā. Accimālīti accīhi yutto. Jalamāno vane gaccheti
gacchasaṅkhāte mahāvane jalanto carati. Analoti atitto. Gatamaggassa
kaṇhabhāvena kaṇhavattanī. Yaññe āhutivasena ghaṭaṃ asnātīti
ghaṭāsano. Dhūmo ketukiccaṃ assa sādhetīti dhūmaketu.
Uttamāhevanandahoti ahevanaṃ vuccati vanasaṇḍo uttamavanasaṇḍaṃ dahatīti
Attho. Nissiveti rattibhāge. Pabbataggasminti pabbatasikhare.
Bahutejoti bahuindano. Virocatīti sabbā disā obhāsati.
Evanti evaṃ mama kaniṭṭho sambhavakumāro daharopi paññāyogena
virocati. Bhadranti bhadramassājānīyaṃ javasampattiyā jānanti na
sarīrena. Vāhiyeti vahitabbe bhāre sati bhāravahatāya ayaṃ uttamoti
balibaddaṃ jānanti. Dohenāti dohasampattiyā dhenuṃ sukhīrāti
jānanti. Bhāsamānanti ettha nānābhāsamānaṃ jānanti. Missaṃ
bālehi paṇḍitanti suttaṃ āharitabbaṃ.
     Sucīrato evaṃ tasmiṃ sambhavaṃ vaṇṇente pañhaṃ pucchitvā
jānissāmīti kahaṃ pana te kumāra kaniṭṭhoti pucchi. Athassa so
sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā so eso pāsādadvāre
antaravīthiyaṃ kumārakehi saddhiṃ suvaṇṇavaṇṇo kīḷati ayaṃ mama
kaniṭṭho upasaṅkamitvā taṃ pucchatha buddhalīlāya te pañhaṃ
kathessatīti āha. Sucīrato tassa vacanaṃ sutvāva pāsādā oruyha
kumārassa santikaṃ agamāsi. Kāya velāyāti. Kumārassa
nivatthasāṭakaṃ mocetvā khandhe khipitvā ubhohi hatthehi paṃsuṃ gahetvā
ṭhitavelāya.
     Tamatthaṃ āvikaronto satthā
        svādhippāgā bhāradvājo     sambhavassa upantikaṃ
        tamaddasa mahābrahmā         kīḷamānaṃ bahīpureti
gāthamāha.
     Tattha bahīpureti bahinivesane.
     Mahāsattopi brāhmaṇaṃ āgantvā purato ṭhitaṃ disvā tāta
kenatthenāgatosīti pucchitvā tāta kumāra ahaṃ jambūdīpatale
āhiṇḍanto mayā pucchitaṃ pañhaṃ kathetuṃ samatthaṃ alabhitvā tava
santikaṃ āgatomhīti vutte sakalajambūdīpe kira avinicchito pañho
mama santikaṃ āgato ahaṃ ñāṇena mahallakoti hirottappaṃ
paṭilabhitvā hatthagataṃ paṃsuṃ chaḍḍetvā khandhato sāṭakaṃ ādāya
nivāsetvā puccha brāhmaṇa buddhalīlāya te kathessāmīti
sabbaññuppavāraṇaṃ pavāresi. Tato brāhmaṇo
        raññohaṃ pahito dūto       korabyassa yasassino
        atthaṃ dhammañca pucchesi      iccabravī yudhiṭṭhilo
        taṃ tvaṃ atthañca dhammañca     sambhava akkhāhi pucchitoti.
Gāthāya pañhaṃ pucchi.
     Tassattho sambhavapaṇḍitassa guṇo gaganamajjhe puṇṇacando
viya pākaṭo ahosi.
     Atha naṃ tenahi suṇāhīti vatvā dhammayāgapañhaṃ visajjento
        taggha te ahamakkhissaṃ       yathāpi kusalo tathā
        rājā ca kho taṃ jānāti    yadi kāhati vā na vāti
gāthamāha.
     Tassa antaravīthiyaṃ ṭhatvā madhurassarena dhammaṃ desentassa saddo
dvādasayojanikaṃ sakalabārāṇasinagaraṃ avatthari. Atha rājā ca
Uparājādayo ca sabbe sannipatiṃsu. Mahāsatto mahājanassa majjhe
dhammadesanaṃ paṭṭhapesi.
     Tattha tagghāti ekaṃsavacanaṃ. Yathāpi kusaloti yathā atikusalo
sabbaññubuddho ācikkhati tathā te ekaṃseneva ahamakkhissanti
attho. Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ
rājā jānituṃ sakkoti tathā kathessāmi tato uttariṃ rājā
evaṃ taṃ jānāti yadi karissati vā na vā karissati karontassa
vā akarontassa vā tasseva taṃ bhavissati mayhaṃ pana doso
natthīti dīpeti.
     Evaṃ imāya gāthāya pañhakathanaṃ paṭijānitvā idāni
dhammayāgapañhaṃ kathento āha
        ajja suveti saṃseyya       raññā puṭṭho sucīrata
        mā katvā avasī rājā     atthe jāte yudhiṭṭhilo.
        Ajjhattaññeva saṃseyya      raññā puṭṭho sucīrata
        kummaggaṃ na niveseyya      yathā muḷho acetaso.
        Attānaṃ nātivatteyya      adhammaṃ na samācare
        atitthe nappatāreyya      anatthe na yuto siyā.
        Yo ca etāni ṭhānāni     kattuṃ jānāti khattiyo
        sadā so vaḍḍhate rājā    sukkapakkheva candimā.
        Ñātīnañca piyo hoti       mittesu ca virocati
        kāyassa bhedā sappañño    saggaṃ so upapajjatīti.
     Tattha saṃseyyāti katheyya. Idaṃ vuttaṃ hoti tāta sucīrata
sace tumhākaṃ raññā ajja dānaṃ dema sīlaṃ rakkhāma
uposathakammaṃ karomāti koci puṭṭho mahārāja ajja tāva pāṇaṃ hanāma
kāme paribhuñjāma suraṃ pivāma kusalaṃ pana karissāma suveti
rañño saṃseyya katheyya tassa atimahantassāpi amaccassa vacanaṃ
katvā tumhākaṃ rājā yudhiṭṭhilagotto tathārūpe atthe jāte taṃ
divasaṃ pamādena vītināmento mā avasi tassa vacanaṃ akatvā
uppannaṃ kusalacittaṃ aparihāpetvā kusalapaṭisaṃyuttaṃ kammaṃ karotuyeva
idamassa katheyyāsīti. Evaṃ mahāsatto imāya gāthāya ajjeva
kiccaṃ ātappaṃ ko jaññā maraṇaṃ suveti bhaddekarattasuttañca
appamādo amataṃ padaṃ pamādo maccuno padanti appamādovādañca
kathesi. Ajjhattaññevāti tāta sucīrata sambhavapaṇḍito tayā
dhammayāgapañhe pucchito kiṃ kathesīti raññā puṭṭho samāno
tumhākaṃ rañño ajjhattaññeva saṃseyya niyakajjhattasaṅkhātaṃ
khandhapañcakaṃ hutvā abhāvato aniccanti katheyyāsi. Ettāvatā
mahāsatto
        sabbe saṅkhārā aniccāti  yadā paññāya passati
        aniccā vata saṅkhārā     uppādavayadhammino
        uppajjitvā nirujjhanti     tesaṃ vūpasamo sukhoti
evaṃ vibhāvitaṃ aniccataṃ kathesi. Kummagganti brāhmaṇa yathā
muḷho acetano andhabālaputhujjano dvāsaṭṭhidiṭṭhigatasaṅkhātaṃ kummaggaṃ
Sevati evaṃ tava rājā taṃ kummaggaṃ na seveyya niyyānikaṃ
dasakusalakammapathamattameva sevatu evamassa vadeyyāsīti. Attānanti
imaṃ sugatiyaṃ ṭhitaṃ attabhāvaṃ nātivatteyya yena kammena tisso
kusalasampattiyo sabbakāmamagge atikkamitvā apāye nibbattanti
taṃ kammaṃ na kareyyāti attho. Adhammanti tividhaduccaritasaṅkhātaṃ
adhammaṃ na samācareyya. Atittheti dvāsaṭṭhidiṭṭhisaṅkhāte atitthe
nappatāreyya na otāreyya. Na tāreyyātipi pāṭho. Attano
diṭṭhānugatiṃ āpajjantaṃ janaṃ otāreyya. Anattheti akāraṇe.
Na yutoti yuttapayutto na siyā. Brāhmaṇa yadi te rājā
dhammayāgapañhe vattitukāmo imasmiṃ ovāde vattatūti tassa
katheyyāsīti ayamettha adhippāyo. Sadāti satataṃ. Idaṃ vuttaṃ hoti
yo khattiyo etāni kāraṇāni kātuṃ jānāti so rājā
sukkapakkhe cando viya sadā vaḍḍhati. Virocatīti mittāmaccānaṃ
majjhe attano sīlācārañāṇādīhi guṇehi sobhati virocatīti.
     Evaṃ mahāsatto gaganatale candaṃ uṭṭhāpento viya buddhalīlāya
brāhmaṇassa pañhaṃ kathesi. Mahājano nadanto selento
appoṭhento sādhukārasahassāni akāsi celukkhepe ceva aṅgulipoṭhe ca
pavattesi hatthapilandhanādīni khipi. Evaṃ khittadhanaṃ koṭippattaṃ
ahosi. Rājāpissa tuṭṭho mahantaṃ yasaṃ adāsi. Sucīratopi
nikkhasahassena pūjaṃ katvā suvaṇṇapaṭṭe jātihiṅgulakena pañhavisajjanaṃ
likhitvā indapattanagaraṃ gantvā rañño dhammayāgapañhaṃ kathesi.
Rājā tasmiṃ dhamme vattitvā saggapūraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato mahāpaññoyevāti vatvā jātakaṃ samodhānesi
tadā dhanañjayarājā ānando ahosi sucīrato anuruddho vidhuro
ariyakassapo bhadrakāro moggallāno sañjayamāṇavo
sārīputto sambhavapaṇḍito ahamevāti.
                    Sambhavajātakaṃ niṭṭhitaṃ.
                        Pañcamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 41 page 255-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5256              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5256              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10288              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]