ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 41 : PALI ROMAN Ja.A.7 visati-cattalisa

                       Sambhavajatakam
     rajjanca patipannasmati idam sattha jetavane viharanto
pannaparamim arabbha kathesi.
     Paccuppannavatthu mahaummangajatake avibhavissati.
     Atite pana kururatthe indapattanagare dhananjayakorabyo nama
Raja rajjam karesi. Tassa sucirato nama brahmano purohito
atthadhammanusasako ahosi. Raja danadini punnani karonto
dhammena rajjam anusasi. So ekadivasam dhammayagam nama panham
abhisankharitva suciratabrahmanam asane nisidapetva sakkaram katva
panham pucchanto catasso gatha abhasi
        rajjanca patipannasma       adhipaccam sucirata
        mahantam pattumicchami        vijetum pathavim imam.
        Dhammena no adhammena      adhammo me na ruccati
        kiccova dhammo carito      ranno hoti sucirata.
        Idha cevanindita yena     pecca yena anindita
        yasam devamanussesu         yena pappomu brahmana.
        Yoham atthanca dhammanca      kattumicchami brahmana
        tam tvam atthanca dhammanca     brahmanakkhahi pucchitoti.
     Tattha rajjanti acariya mayam imasmim sattayojanike indapattanagare
rajjanca tiyojanasatike kururatthe issarabhavasankhatam adhipaccanca.
Patipannati adhigata. Mahantanti idani mahantabhavam
pattumicchami. Vijetunti imam pathavim dhammena abhibhavitum ajjhottharitum
icchami. Kiccovati avasesajanehi rannova dhammo kicco
karaniyataro. Rajanuvattako hi loko so tasmim dhammike
sabbopi dhammiko hoti tasma esa dhammo nama rannova
kiccoti. Idha cevaninditati yena mayam idha loke ca paraloke
Ca anindita. Yena pappemuti yena mayam nirayadisu anibbattitva
devesu ca manusesu ca yasam issariyam sobhaggappattam papuneyyama
tam no karanam kathehiti. Yohanti brahmana yo aham phalavipakasankhatam
atthanca tassa atthassa hetubhutam dhammanca kattum samadaya
vattitum uppadetunca icchami. Tam tvanti tassa mayham tvam sukheneva
nibbanagamimaggam aruyha appatisandhikabhavam patthentassa tam atthanca
dhammanca pucchito akkhahi pakatam katva kathehiti brahmanam
dhammayagapanham pucchi.
     Ayam pana panho gambhiro buddhavisayo sabbannubuddhameva tam
pucchitum yuttam tasmim asati sabbannutapariyesakam bodhisattam pucchitum
vattatiti. Sucirato pana attano abodhisattataya panham kathetum
nasakkhi. Asakkonto ca panditamanam akatva attano asamatthabhavam
kathento gathamaha
        nannatra vidhura raja       etam akkhatumarahati
        yam tvam atthanca dhammanca      kattumicchasi khattiyati.
     Tassattho avisayo esa maharaja panho madisanam aham
hi nevassa adim na pariyosanam passami andhakaram pavittho
viya homi baranasiranno pana purohito vidhuro nama brahmano
atthi sova tam acikkheyya tam thapetva yam tvam atthanca
dhammanca kattumicchasi etadakkhatum na anno arahatiti.
     Raja tassa vacanam sutva tenahi brahmana khippam tassa
Santikam gacchahiti pannakaram datva tam pesetukamo gathamaha
        ehi kho pahito gaccha       vidhurassa upantikam
        nikkham rattasuvannassa         haram gaccha sucirata
        abhiharam imam dajja         atthadhammanusitthiyati.
     Tattha upantikanti santikam. Nikkhanti pancatula suvanna
eko nikkho ayam pana rattasuvannassa nikkhasahassam datva
evamaha. Imam dajjati tena imasmim dhammayagapanhe kathite tassa
atthadhammanusitthiya abhiharam pujam karonto imam nikkhasahassam
dadeyyasiti.
     Evanca pana vatva so panhavisajjanassa likhanatthaya
satasahassagghanikam suvannapattam gamanatthaya yanam parivaratthaya
balanikayam pannakaram katva tam khananneva uyyojesi. So pana
indapattanagara nikkhamitva ujukameva baranasiyam agantva yattha
yattha pandita vasanti sabbani tani thanani upasankamitva
sakalajambudipe panhassa visajjanakaram alabhitva anupubbena baranasim
patva ekasmim thane nivasam gahetva katipayehi janehi saddhim
patarasabhunjanavelaya vidhurassa nivesanam gantva agatabhavam
arocapetva tena pakkosapito tam sake ghare bhunjamanam addasa.
     Tamattham pakasento avikaronto sattha sattamam gathamaha
        svadhippaga bharadvajo    vidhurassa upantikam
        tamaddasa mahabrahma        asamanam sake ghareti.
     Tattha svadhippagati so bharadvajagotto sucirato adhippaga
gatoti attho. Mahabrahmati mahabrahmano. Asamananti
bhunjamanam.
     So pana tassa balasahayako ekacariyakule uggahitasippo
tasma tena saddhim ekatova bhunjitva bhattakiccapariyosane sukhanisinno
samma kimattham agatositi puttho agamanakaranam acikkhanto atthamam
gathamaha
        rannoham pahito duto       korabyassa yasassino
        attham dhammanca pucchesi      iccabravi yudhitthilo
        tam tvam atthanca dhammanca     vidhurakkhahi pucchitoti.
     Tattha rannohanti ranno aham korabyassa yasassino duto.
Pahitoti tena pesito idhagacchami. Pucchesiti so yudhitthilagotto
dhananjayaraja dhammayagapanham nama pucchi aham kathetum asakkonto
tvam sakkhissasiti natva tassa arocesi so pannakaram datva
panham pucchanatthaya mam tava santikam pesento vidhurassa santikam
gantva imassa panhassa atthanca palidhammanca puccheyyasi iti
abravi tam tvam idani maya pucchito akkhahiti.
     Tada pana so brahmano mahajanassa cittam ganhissamiti
gangam pidahanto viya vinicchayam vicareti tassa panhassa visajjane
okaso natthi so tamattham acikkhanto navamam gathamaha
        Gangam me pidahissanti       na tam sakkomi brahmana
        apidhetum mahasaddam         tam katham so bhavissati
        na te sakkomi akkhatum attham dhammanca pucchitoti.
     Tassattho brahmana mayham mahajanassa nanacittagatisankhatam
gangam pidahissanti byaparo uppanno tamaham mahasaddam apidhetum
na sakkomi tasma katham so okaso bhavissati tasmim asati
te aham panham na visajjeyyam iti cittekaggatanceva okasanca
alabhanto na te sakkomi akkhatum atthanca dhammanca pucchitoti.
     Evanca pana vatva putto me pandito maya
nanavantataro so te byakarissati tassa santikam gacchahiti vatva
dasamam gathamaha
        bhadrakaro ca me putto   oraso mama atrajo
        tam tvam atthanca dhammanca    gantva pucchassu brahmanati.
     Tattha orasoti ure samvaddho. Atrajoti attana jato.
     Tam sutva sucirato vidhurassa ghara nikkhamitva bhadrakarassa
bhuttapatarasassa attano parisaya majjhe nisinnakale nivesanam
agamasi.
     Tamattham pakasento sattha ekadasamam gathamaha
        svadhippaga bharadvajo  bhadrakarassa santikam
        tamaddasa mahabrahma      nisinnam samhi vesmaniti.
     Tattha vesmaniti ghare.
     So tattha gantva bhadrakaramanavena katasanabhiharasakkaro
nisiditva agamanakaranam puttho dvadasamam gathamaha
        rannoham pahito duto      korabyassa yasassino
        attham dhammanca pucchesi     iccabravi yudhitthilo
        tam tvam atthanca dhammanca    bhadrakara bravihi meti.
     Atha nam bhadrakaro tata aham imesu divasesu paradarikakamme
abhinivittho cittam me byakulam tena tyaham visajjetum na
sakkhissami mayham pana kanittho sanjayakumaro nama maya ativiya
nanavantataro tam puccha so te panham visajjessatiti tassa
santikam pesento dve gatha abhasi
        mamsakajam avahaya         godham anupatamaham
        na te sakkomi akkhatum    attham dhammanca pucchito
        sanjayo nama me bhata   kanittho me sucirata
        tam tvam atthanca dhammanca gantva pucchassu brahmanati.
     Tattha mamsakajanti yatha nama puriso thulamigamamsam kajenadaya
gacchanto antaramagge godhapotakam disva mamsakajam chaddetva tam
anubandheyya evameva attano ghare vasavattanim bhariyam chaddetva
parassa rakkhitagopitam itthim anubandhanto homiti dipento evamaha.
     So tasmimyeva khane sanjayassa nivesanam gantva tena katasakkaro
agamanakaranam puttho acikkhi.
     Tamattham pakasento sattha dve gatha abhasi
        Svadhippaga bharadvajo   sanjayassa upantikam
        tamaddasa mahabrahma       nisinnam samhi vesmani.
        Rannoham pahito duto       korabyassa yasassino
        attham dhammanca pucchesi      iccabravi yudhitthilo
        tam tvam atthanca dhammanca     sanjayakkhahi pucchitoti.
     Sanjayakumaro pana tada paradarameva sevati. Athassa
soham tata paradaram sevami sevanto ca pana gangam taritva
paratiram gacchami tam mam sayanca pato ca nadim tarantam maccu
gilati nama tena me cittam byakulam na tyaham acikkhitum
sakkhissami kanittho pana me sambhavakumaro nama atthi jatiya
sattavassiko maya satagunena sahassagunena satasahassagunena
adhikananataro so te acikkhissati gaccha tam pucchahiti imamattham
pakasento so dve gatha abhasi
        sada mam gilati maccu        sayam pato sucirata
        na te sakkomi akkhatum     attham dhammanca pucchito.
        Sambhavo nama me bhata    kanittho me sucirata
        tam tvam atthanca dhammanca gantva pucchassu brahmanati.
     Tam sutva sucirato ayam panho imasmim loke acchariyabbhuto
bhavissati imam visajjetum samattho nama natthi manneti cintetva
dve gatha abhasi
        Abbhuto vata bho dhammo     nayam asmaka ruccati
        tayo jana pitaputta      te su pannaya no vidu.
        Na nam sakkotha akkhatum      attham dhammanca pucchita
        katham nu daharo janna       attham dhammanca pucchitoti.
     Tattha nayanti ayam panhadhammo abbhuto imam kathetum samatthena
nama na bhavitabbam tasma yam tvam kumaro kathessatiti vadesi
nayam asmakam ruccati. Te suti ettha sukaro nipatamattam.
Pita vidhuro puttapi bhadrakaro ca sanjayo cati tepi tayo
pitaputta pannaya imam dhammam no vidu na vijananti anno
koci janissatiti attho. Na nanti tumhe tayo jana pucchita
etam akkhatum na sakkotha daharo sattavassiko kumaro pucchito
katham nu janna kena karanena janitum sakkhissatiti attho.
     Tam sutva sanjayakumaro tata sambhavakumaro daharoti
mannasi sacepi panhavisajjanena atthiko gaccha tam pucchati
atthadipanahi kumarassa vannam pakasento dvadasa gatha
abhasi
        ma nam daharoti mannasi     apucchitvana sambhavam
        pucchitva sambhavam janna     attham dhammanca brahmana.
        Yathapi cando vimalo       gaccham akasadhatuya
        sabbe taragane loke     abhaya atirocati.
        Evampi daharupeto        pannayogena sambhavo
        ma nam daharoti mannasi     apucchitvana sambhavam
        pucchitva sambhavam janna     attham dhammanca brahmana.
        Yathapi rammako maso      gimhanam hoti brahmana
        atevannehi masehi       dumapupphehi sobhati.
        Evampi daharupeto        pannayogena sambhavo
        ma nam daharoti mannasi     apucchitvana sambhavam
        pucchitva sambhavam janna     attham dhammanca brahmana.
        Yathapi himava brahme      pabbato gandhamadano
        nanarukkhehi sanchanno     mahabhutaganalayo
        osadhehi ca dibbehi       disa bhati pavati ca.
        Evampi daharupeto        pannayogena sambhavo
        ma nam daharoti mannasi     apucchitvana sambhavam
        pucchitva sambhavam janna     attham dhammanca brahmana.
        Yathapi pavako brahme     accimali yasassima
        jalamano vane gacche      analo kanhavattani.
        Ghatasano dhumaketu         uttamahevanandaho
        nissive pabbataggasmim       bahutejo virocati.
        Evampi daharupeto        pannayogena sambhavo
        ma nam daharoti mannasi     apucchitvana sambhavam
        pucchitva sambhavam janna     attham dhammanca brahmana.
        Javena bhadram jananti       balibaddanca vahiye
        dohena dhenum jananti      bhasamananca panditam.
        Evampi daharupeto        pannayogena sambhavo
        ma nam daharoti mannasi     apucchitvana sambhavam
        pucchitva sambhavam janna     attham dhammanca brahmanati.
     Tattha jannati janissasi. Candoti punnacando. Vimaloti
abbhadimalarahito. Evampi daharupetoti evam sambhavakumaro
daharabhavena upetopi pannayogena sakalajambudipatale avasesapandite
atirocati atikkamitva virocati bhasati. Rammakoti cittamaso.
Atevannehiti ativiya annehi ekadasahi masehi. Evanti evam
sambhavopi pannayogena sobhati. Himavati himapatasamaye himayuttoti
himavati gimhakale himanca vamatiti himavati. Sampattam janam
gandhena madayatiti gandhamadano. Mahabhutaganalayoti devagananivaso.
Disa bhatiti sabbadisa ekobhasa viya karoti. Pavatiti gandhena
sabba disa vayati. Evanti evam sambhavopi pannayogena
sabba disa bhati ceva pavati ca. Yasassimati tejasampattiya
yasassima. Accimaliti accihi yutto. Jalamano vane gaccheti
gacchasankhate mahavane jalanto carati. Analoti atitto. Gatamaggassa
kanhabhavena kanhavattani. Yanne ahutivasena ghatam asnatiti
ghatasano. Dhumo ketukiccam assa sadhetiti dhumaketu.
Uttamahevanandahoti ahevanam vuccati vanasando uttamavanasandam dahatiti
Attho. Nissiveti rattibhage. Pabbataggasminti pabbatasikhare.
Bahutejoti bahuindano. Virocatiti sabba disa obhasati.
Evanti evam mama kanittho sambhavakumaro daharopi pannayogena
virocati. Bhadranti bhadramassajaniyam javasampattiya jananti na
sarirena. Vahiyeti vahitabbe bhare sati bharavahataya ayam uttamoti
balibaddam jananti. Dohenati dohasampattiya dhenum sukhirati
jananti. Bhasamananti ettha nanabhasamanam jananti. Missam
balehi panditanti suttam aharitabbam.
     Sucirato evam tasmim sambhavam vannente panham pucchitva
janissamiti kaham pana te kumara kanitthoti pucchi. Athassa so
sihapanjaram vivaritva hattham pasaretva so eso pasadadvare
antaravithiyam kumarakehi saddhim suvannavanno kilati ayam mama
kanittho upasankamitva tam pucchatha buddhalilaya te panham
kathessatiti aha. Sucirato tassa vacanam sutvava pasada oruyha
kumarassa santikam agamasi. Kaya velayati. Kumarassa
nivatthasatakam mocetva khandhe khipitva ubhohi hatthehi pamsum gahetva
thitavelaya.
     Tamattham avikaronto sattha
        svadhippaga bharadvajo     sambhavassa upantikam
        tamaddasa mahabrahma         kilamanam bahipureti
gathamaha.
     Tattha bahipureti bahinivesane.
     Mahasattopi brahmanam agantva purato thitam disva tata
kenatthenagatositi pucchitva tata kumara aham jambudipatale
ahindanto maya pucchitam panham kathetum samattham alabhitva tava
santikam agatomhiti vutte sakalajambudipe kira avinicchito panho
mama santikam agato aham nanena mahallakoti hirottappam
patilabhitva hatthagatam pamsum chaddetva khandhato satakam adaya
nivasetva puccha brahmana buddhalilaya te kathessamiti
sabbannuppavaranam pavaresi. Tato brahmano
        rannoham pahito duto       korabyassa yasassino
        attham dhammanca pucchesi      iccabravi yudhitthilo
        tam tvam atthanca dhammanca     sambhava akkhahi pucchitoti.
Gathaya panham pucchi.
     Tassattho sambhavapanditassa guno gaganamajjhe punnacando
viya pakato ahosi.
     Atha nam tenahi sunahiti vatva dhammayagapanham visajjento
        taggha te ahamakkhissam       yathapi kusalo tatha
        raja ca kho tam janati    yadi kahati va na vati
gathamaha.
     Tassa antaravithiyam thatva madhurassarena dhammam desentassa saddo
dvadasayojanikam sakalabaranasinagaram avatthari. Atha raja ca
Uparajadayo ca sabbe sannipatimsu. Mahasatto mahajanassa majjhe
dhammadesanam patthapesi.
     Tattha tagghati ekamsavacanam. Yathapi kusaloti yatha atikusalo
sabbannubuddho acikkhati tatha te ekamseneva ahamakkhissanti
attho. Raja ca kho tanti aham tam panham yatha tumhakam
raja janitum sakkoti tatha kathessami tato uttarim raja
evam tam janati yadi karissati va na va karissati karontassa
va akarontassa va tasseva tam bhavissati mayham pana doso
natthiti dipeti.
     Evam imaya gathaya panhakathanam patijanitva idani
dhammayagapanham kathento aha
        ajja suveti samseyya       ranna puttho sucirata
        ma katva avasi raja     atthe jate yudhitthilo.
        Ajjhattanneva samseyya      ranna puttho sucirata
        kummaggam na niveseyya      yatha mulho acetaso.
        Attanam nativatteyya      adhammam na samacare
        atitthe nappatareyya      anatthe na yuto siya.
        Yo ca etani thanani     kattum janati khattiyo
        sada so vaddhate raja    sukkapakkheva candima.
        Natinanca piyo hoti       mittesu ca virocati
        kayassa bheda sappanno    saggam so upapajjatiti.
     Tattha samseyyati katheyya. Idam vuttam hoti tata sucirata
sace tumhakam ranna ajja danam dema silam rakkhama
uposathakammam karomati koci puttho maharaja ajja tava panam hanama
kame paribhunjama suram pivama kusalam pana karissama suveti
ranno samseyya katheyya tassa atimahantassapi amaccassa vacanam
katva tumhakam raja yudhitthilagotto tatharupe atthe jate tam
divasam pamadena vitinamento ma avasi tassa vacanam akatva
uppannam kusalacittam aparihapetva kusalapatisamyuttam kammam karotuyeva
idamassa katheyyasiti. Evam mahasatto imaya gathaya ajjeva
kiccam atappam ko janna maranam suveti bhaddekarattasuttanca
appamado amatam padam pamado maccuno padanti appamadovadanca
kathesi. Ajjhattannevati tata sucirata sambhavapandito taya
dhammayagapanhe pucchito kim kathesiti ranna puttho samano
tumhakam ranno ajjhattanneva samseyya niyakajjhattasankhatam
khandhapancakam hutva abhavato aniccanti katheyyasi. Ettavata
mahasatto
        sabbe sankhara aniccati  yada pannaya passati
        anicca vata sankhara     uppadavayadhammino
        uppajjitva nirujjhanti     tesam vupasamo sukhoti
evam vibhavitam aniccatam kathesi. Kummagganti brahmana yatha
mulho acetano andhabalaputhujjano dvasatthiditthigatasankhatam kummaggam
Sevati evam tava raja tam kummaggam na seveyya niyyanikam
dasakusalakammapathamattameva sevatu evamassa vadeyyasiti. Attananti
imam sugatiyam thitam attabhavam nativatteyya yena kammena tisso
kusalasampattiyo sabbakamamagge atikkamitva apaye nibbattanti
tam kammam na kareyyati attho. Adhammanti tividhaduccaritasankhatam
adhammam na samacareyya. Atittheti dvasatthiditthisankhate atitthe
nappatareyya na otareyya. Na tareyyatipi patho. Attano
ditthanugatim apajjantam janam otareyya. Anattheti akarane.
Na yutoti yuttapayutto na siya. Brahmana yadi te raja
dhammayagapanhe vattitukamo imasmim ovade vattatuti tassa
katheyyasiti ayamettha adhippayo. Sadati satatam. Idam vuttam hoti
yo khattiyo etani karanani katum janati so raja
sukkapakkhe cando viya sada vaddhati. Virocatiti mittamaccanam
majjhe attano silacarananadihi gunehi sobhati virocatiti.
     Evam mahasatto gaganatale candam utthapento viya buddhalilaya
brahmanassa panham kathesi. Mahajano nadanto selento
appothento sadhukarasahassani akasi celukkhepe ceva angulipothe ca
pavattesi hatthapilandhanadini khipi. Evam khittadhanam kotippattam
ahosi. Rajapissa tuttho mahantam yasam adasi. Suciratopi
nikkhasahassena pujam katva suvannapatte jatihingulakena panhavisajjanam
likhitva indapattanagaram gantva ranno dhammayagapanham kathesi.
Raja tasmim dhamme vattitva saggapuram puresi.
     Sattha imam dhammadesanam aharitva na bhikkhave idaneva
pubbepi tathagato mahapannoyevati vatva jatakam samodhanesi
tada dhananjayaraja anando ahosi sucirato anuruddho vidhuro
ariyakassapo bhadrakaro moggallano sanjayamanavo
sariputto sambhavapandito ahamevati.
                    Sambhavajatakam nitthitam.
                        Pancamam.
                     -------------



             The Pali Atthakatha in Roman Book 41 page 255-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5256&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5256&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10288              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]