ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Mahākapijātakaṃ
     bārāṇasyaṃ ahu rājāti idaṃ satthā jetavane viharanto
devadattassa silāpavijjhanaṃ ārabbha kathesi.
     Tena hi dhanuggaho payojetvā aparabhāge silāya paviddhāya
bhikkhūhi devadattassa avaṇṇe kathite satthā na bhikkhave idāneva
pubbepi devadatto mayhaṃ silaṃ pavijjhiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikagāmake
eko kassakabrāhmaṇo khettaṃ kasitvā goṇe visajjetvā
kuddālakammaṃ kātuṃ ārabhi. Goṇā ekasmiṃ gacche paṇṇāni khādantā
anukkamena aṭaviṃ pavisitvā palāyiṃsu. So velaṃ sallakkhetvā
kuddālaṃ ṭhapetvā goṇe olokento adisvā domanassappatto
Pariyesanto antoaṭaviyaṃ pavisitvā āhiṇḍanto himavantaṃ pāvisi.
So tattha disā muḷho hutvā sattāhaṃ nirāhāro vicaranto
ekatiṇḍukarukkhaṃ disvā abhiruyha phalāni khādanto tiṇḍukarukkhato
parigalitvā saṭṭhihatthena narakapapāte pati. Tatthassa dasa divasā
vītivattā. Tadā bodhisatto kapiyoniyaṃ nibbattetvā phalāphalāni
khādanto taṃ purisaṃ disvā silāya yottaṃ katvā taṃ purisaṃ uddhari.
So tassa niddāyantassa silāya matthakaṃ padālesi. Mahāsatto
tassa taṃ kammaṃ ñatvā uppatitvā sākhāya nisīditvā bho purisa
tvaṃ bhūmiyā gaccha ahaṃ sākhaggena tuyhaṃ maggaṃ ācikkhanto
gamissāmīti taṃ purisaṃ araññato nīharitvā magge ṭhapetvā
pabbatapādameva pāvisi. So puriso mahāsatte aparajjhitvā kuṭṭhī
hutvā diṭṭhadhammeyeva manussapeto ahosi. So satta vassāni
dukkhapīḷito vicaranto bārāṇasiyaṃ migājinauyyānaṃ pavisitvā
pākārantare kadalipaṇṇaṃ attharitvā vedanāppatto nipajji. Tadā
bārāṇasirājā taṃ uyyānaṃ gantvā tattha vicaranto disvā kosi
tvaṃ kiṃ vā katvā imaṃ dukkhaṃ pattoti pucchi. Sopi sabbaṃ
vitthārato ācikkhi.
     Tamatthaṃ pakāsento satthā āha
        bārāṇasyaṃ ahu rājā       kāsīnaṃ raṭṭhavaḍḍhano
        mittāmaccaparibyuḷho        agamāsi migājinaṃ.
        Tattha brāhmaṇamaddakkhi       setaṃ citraṃ kilāsinaṃ
        viddhastaṃ kovilāraṃva         kīsaṃ dhamanisanthataṃ.
        Paramakāruññataṃ pattaṃ         disvā kicchagataṃ naraṃ
        avaca byamhito rājā       yakkhānaṃ katamonusi.
        Hatthapādā ca te setā     tato setataraṃ siro
        gattaṃ kammāsavaṇṇante       kilāsabahulo casi.
        Vaṭṭhanāvalisaṅkāsā         piṭṭhi te ninnatunnatā
        kāḷā pabbā ca te aṅgā   nāññaṃ passāmi edisaṃ.
        Ugghaṭṭhapādo tasito        kīso dhamanisanthato
        chāto ādittarūposi        kutosi kattha gacchasi.
        Duddasī appakārosi         dubbaṇṇo bhīmadassano
        janetti yāpi te mātā     na taṃ iccheyya passituṃ.
        Kiṃ kammamakarā pubbe        kiṃ avajjhaṃ aghāṭayi
        kibbisaṃ yaṃ karitvāna         idaṃ dukkhaṃ upāgamīti.
     Tattha bārāṇasyanti bārāṇasiyaṃ. Mittāmaccaparibyuḷhoti
mittehi ca daḷhabhattīhi ca amaccehi ca parivuto. Migājinanti
evaṃnāmakaṃ uyyānaṃ. Setanti setakuṭṭhena setaṃ kavarakuṭṭhena
vicitraṃ paribhinnena kaṇḍūyanakilāsakuṭṭhena kilāsinaṃ vedanāppattaṃ
kadalipaṇṇe nipannaṃ addasa. Viddhastaṃ kovilāraṃvāti vaṇamukhehi
paggharantena maṃsena viddhastaṃ pupphitakovilārasadisaṃ. Kīsanti ekaccesu
padesesu aṭṭhicammamattasarīraṃ sirājālasanthataṃ. Byamhitoti bhīto
Vimhayamāpanno vā. Yakkhānanti yakkhānaṃ antare tvaṃ katarayakkho
nāmāti. Vaṭṭhanāvalisaṅkāsāti piṭṭhikaṇḍukaṭṭhāne āvunitvā
ṭhapitavaṭṭhanāvalisadisā. Aṅgāti kāḷapabbavallisadisāni te aṅgāni.
Nāññanti aññaṃ purisaṃ edisaṃ na passāmi. Ugghaṭṭhapādoti
rajokiṇṇapādo. Ādittarūpoti sukkasarīro. Duddasīti dukkhena
passitabbo. Appakārosīti sarīrappakārarahito dussaṇṭhānosīti
attho. Kiṃ kammamakarāti ito pubbe kiṃ kammaṃ akara akāsīti
attho. Kibbisanti dāruṇakammaṃ.
     Tato paraṃ brāhmaṇo āha
        taggha te ahamakkhissaṃ      yathāpi kusalo tathā
        saccavādiṃ hi lokasmiṃ      pasaṃsantīdha paṇḍitā.
        Eko caraṃ gogaveso     muḷho accasariṃ vane
        araññe īriṇe vivane     nānākuñjarasevite.
        Bālamigānucarite         vippanaṭṭhosmi kānane
        acariṃ tattha sattāhaṃ       khuppipāsasamappito.
        Tattha tiṇḍukamaddakkhiṃ       visamatthabubhukkhito
        papātamabhilambantaṃ         sampannaphaladhārinaṃ.
        Vātasītāni bhakkhesiṃ       tāni rucciṃsu me bhusaṃ
        atitto rukkhamāruyha      tattha hessāmi assito.
        Ekaṃ me bhakkhitaṃ āsi     dutiyaṃ abhipatthitaṃ
        tato sā bhañjatha sākhā    chinnā pharasunā viya.
        Sohaṃ sahāva sākhāhi      uddhaṃpādo avaṃsiro
        appatiṭṭhe anālambe     giriduggasmi pāpataṃ.
        Yasmā ca vāri gambhīraṃ     tasmā na samapajjasiṃ
        tattha sesiṃ nirānando     anātho dasarattiyo.
        Athettha kapi māgañchi      gonaṅguṭṭho darīcaro
        sākhāhi sākhaṃ vicaranto    khādamāno dumapphalaṃ
        so maṃ disvā kīsaṃ paṇḍuṃ    kāruññamakarammayi.
        Ambho ko nāma so ettha evaṃ dukkhena aṭṭito
        manusso amanusso vā     attānamme pavedaya.
        Tassañjaliṃ paṇāmetvā     idaṃ vacanamabraviṃ
        manussohaṃ byasampatto     sā me natthi ito gati
        taṃ vo vadāmi bhaddaṃ vo    tvañca me saraṇaṃ bhava.
        Garusilaṃ gahetvāna        vicaraṃ pabbate kapi
        silāya yottaṃ katvāna     nisabho etadabravi.
        Ehi me piṭṭhimāruyha     gīvaṃ gaṇhāhi bāhuhi
        ahantaṃ uddharissāmi       giriduggata vegasā.
        Tassa taṃ vacanaṃ sutvā      vānarindassa sirīmato
        tassāhaṃ piṭṭhimāruyha      gīvaṃ bāhāhi aggahiṃ.
        So maṃ tato samuṭṭhāsi     tejasī balavā kapi
        vihaññamāno kicchena      giriduggata vegasā.
        Uddharitvāna maṃ santo     nisabho etadabravi
        iṅgha maṃ samma rakkhassu     passupissaṃ muhuttakaṃ.
        Sīhā byagghā ca dīpi ca    acchako kataracchayo
        te maṃ pamattaṃ hiṃseyyuṃ     te tvaṃ disvā nivāraya.
        Evaṃ me parittātūna      passupi so muhuttakaṃ
        tadāhaṃ pāpikaṃ diṭṭhiṃ       paṭilacchiṃ ayoniso.
        Bhakkho ayaṃ manussānaṃ      yathā caññe vane migā
        yannūnimaṃ vadhitvāna        chāto khādeyya vānaraṃ.
        Āsito ca gamissāmi      maṃsamādāya sambalaṃ
        kantāraṃ nittharissāmi      pātheyyaṃ me bhavissati.
        Tato silaṃ gahetvāna      matthakaṃ sannitāḷayiṃ
        mama bhattakilantassa        pahāro dubbalo ahu.
        So ca vegenudappatto    kapi rudhiramakkhito
        assupuṇṇehi nettehi     rodanto maṃ udikkhati.
        Māyyo maṃ kari bhaddante   tvañca nāmedisaṃ kari
        tvaṃ ca kho nāma dīghāvu    aññe vāretumarahasi.
        Aho vata re purisa       tāva dukkarakāraka
        edisā visamā duggā     papātā uddhato mayā.
        Ānīto paralokāva       dubbheyyaṃ maṃ amaññatha
        tantena pāpadhammena      pāpaṃ pāpena cintitaṃ.
        Mā heva tvaṃ adhammattha    vedanaṃ kaṭakaṃ phusi
        mā heva pāpakammantaṃ     phalaṃ veḷuṃva taṃ vadhi.
        Tayi me natthi vissāso    pāpadhammo asaññato
        ehi me piṭṭhito gaccha    dissamānova santike.
        Muttosi hatthā bālānaṃ    pattosi mānusiṃ padaṃ
        esa maggo adhammattha     tena gaccha yathāsukhaṃ.
        Idaṃ vatvā giricaro       ruhiraṃ pakkhalya matthakaṃ
        assūni sampamajjitvā      tato pabbatamāruhi.
        Sohaṃ tenābhisattosmi     pariḷāhena addito
        dayhamānena gattena      vāriṃ pātuṃ upāgamiṃ.
        Agginā viya santatto     rahado rudhiramakkhito
        pubbalohitasaṅkāso       sabbo me samapajjatha.
        Yāvanto udabindūni       kāyasmiṃ nipatiṃsu me
        tāvanto gaṇḍu jāyetha    aḍḍhaveluvasādisā.
        Abhinnā pagghariṃsu me      kuṇapā pubbalohitā
        yena yena ca gacchāmi     gāmesu nigamesu ca.
        Daṇḍahatthā nivārenti     itthiyo purisā ca maṃ
        okittā pūtigandhena      māssu orena māgamā.
        Etādisaṃ idaṃ dukkhaṃ       sattavassāni dāni me
        anubhomi sakakammaṃ         pubbe dukkaṭamattano.
        Taṃ vo vadāmi bhaddaṃ vo    yāvantettha samāgatā
        māssuṃ mittāna dubbhittho   mittadubbho hi pāpako.
        Kuṭṭhī kilāsī bhavati        yo mittānaṃ idhaddubhī
        kāyassa bhedā mittadubbhi   nirayaṃ so upapajjatīti.
     Tattha kusaloti yathā cheko kusalo kathesi tathā vo
kathessāmi. Gogavesoti naṭṭhe goṇe gavesanto. Accasarinti
manussapathaṃ atikkamitvā himavantaṃ pāvisiṃ. Araññeti arājake
suññe. Īrineti sukkhakantāre. Vivaneti vivitte. Vippanaṭṭhoti
maggamuḷho. Bubhukkhitoti sañjātabubhukkho chātajjhatto.
Papātamabhilambantanti papātābhimukhaṃ olambantaṃ. Sampannaphaladhārinanti
madhuraphaladhārinaṃ. Vātasītānīti paṭhamaṃ tāva vātapatitāni. Tattha
hessāmīti tasmiṃ rukkhe suhito bhavissāmīti āruḷhomhi. Tato
sāti tassa abhipatthitassa atthāya hatthe pasārite sā mayā
abhiruḷhasākhā pharasunā chinnā viya abhañjatha. Anālambeti
anālambitabbaṭṭhānarahite. Giriduggasminti girivisame. Sesinti
sayitomhi. Kapi māgañchīti kapi āgañchi. Gonaṅguṭṭhoti gunnaṃ
naṅguṭṭhasadisanaṅguṭṭho. Naṅguṭṭhotipi pāṭho. Gonaṅgulītipi paṭhanti.
Akarammayīti akari mayi. Ambhoti mahārāja so kapirājā tasmiṃ
narakapapāte mama udakapoṭhanasaddaṃ sutvā maṃ ambhoti ālapitvā
ko nāmesoti pucchi. Byasampattoti byasanaṃ patto. Papātassa
vasaṃ pattotipi pāṭho. Bhaddaṃ voti tasmā tumhe vadāmi bhaddaṃ
Tumhākaṃ hotūti. Garusilanti mahārāja so kapirājā mayā evaṃ
vutte mā bhāyīti maṃ assāsetvā paṭhamaṃ tāva garusilaṃ gahetvā
yottaṃ karonto pabbate vicari. Nisabhoti purisanisabho
uttamavānarindo pabbatapapāte ṭhatvā maṃ etadabravi. Bāhāhīti dvīhi
bāhāhi mama gīvaṃ sugahitaṃ gaṇha. Vegasāti vegena. Sirīmatoti
puññavantassa. Aggahinti saṭṭhihatthanarakapapātaṃ vātavegena otaritvā
udakapiṭṭhe ṭhitassa ahaṃ vegena piṭṭhiṃ abhiruhitvā ubhohi bāhāhi
gīvaṃ aggahesiṃ. Vihaññamānoti kilamanto. Kicchenāti dukkhena
santo paṇḍito athavā pariyesanto kilamanto. Rakkhassūti ahaṃ
taṃ uddharanto kilamanto muhuttaṃ vissamanto passupissaṃ tasmā
maṃ rakkhāhi. Yathā caññe vane migāti sīhādīhi aññepi ye
imasmiṃ vane bālamigā. Pāliyaṃ pana acchako kataracchayoti likhanti.
Parittātūnāti mahārāja evaṃ so kapirājā maṃ attano parittāṇaṃ
katvā muhuttaṃ passupi ayonisomanasikārena. Bhakkhoti khāditabbayuttako.
Āsitoti dhāto suhito. Sambalanti pātheyyaṃ. Matthakaṃ
sannitāḷayinti tassa bānarindassa matthakaṃ pahariṃ. Sannitāḷayantipi
pāṭho. Dubbalo ahūti na balavā āsi yathādhippāyaṃ na agamāsi.
Vegenāti mayā pahatapāsāṇavegena. Udappattoti uṭṭhito.
Māyyoti tena mittadubbhipurisena silāya paviddhāya mahācammaṃ chijjitvā
olambi ruhiraṃ pagghari. Mahāsatto vedanāppatto cintesi
imasmiṃ ṭhāne añño natthi idaṃ bhayaṃ imaṃ purisaṃ nissāya
Uppannanti. So maraṇabhayabhīto olambantaṃ cammabandhaṃ hatthena
gahetvā uppatitvā sākhaṃ abhiruyha tena pāpena saddhiṃ sallapanto
māyyo manti ādimāha. Tattha māyyo maṃ bhaddanteti mā
ayyo maṃ bhaddanteti taṃ nivāreti. Tvañca nāmāti tvaṃ nāma
evaṃ mayā papātā uddhato edisaṃ pharusakammaṃ mayi kari aho te
ayuttaṃ katanti. Aho vatāti taṃ garahanto evamāha. Tāva
dukkarakārakāti mayi aparajjhanena atidukkaṭakammakāraka. Paralokāvāti
paralokato viya ānīto. Dubbheyyanti dubbhitabbaṃ vadhitabbaṃ.
Vedanaṃ kaṭukanti evaṃ santepi tvaṃ adhammattha yādisaṃ vedanaṃ ahaṃ
phusāmi edisaṃ vedanaṃ kaṭukaṃ mā phusi taṃ pāpakammaṃ phalaṃ veḷuva
taṃ mā vadhi iti maṃ mahārāja piyaputtakaṃ viya anukampi. Atha naṃ ahaṃ
etadavocaṃ ayya mayā kataṃ mā kari mā maṃ asappurisaṃ
evarūpe araññe mā nāsaya ahaṃ disāmuḷho maggaṃ na jānāmi
attanā katakammaṃ mā nāsetha jīvitadānaṃ me detha araññā
nīharitvā manussapathe ṭhapethāti. Evaṃ vutte so mayā saddhiṃ
sallapanto tayi me natthi vissāsoti ādimāha. Tattha tayīti
ito paṭṭhāya mayhaṃ tayi vissāso natthi. Ehīti bho purisa
ahaṃ tayā saddhiṃ maggena na gamissāmi tvaṃ pana ehi mama
piṭṭhito avidūre dissamānasarīrova gaccha ahaṃ rukkhaggeheva
gamissāmīti. Muttosīti atha so maṃ mahārāja araññā nīharitvā bho
purisa bālamigānaṃ hatthā muttosi. Mānusiṃ padanti manussūpacāraṃ
Patto āgatosi esa te maggo etena gacchāti āha.
Giricaroti giricārī vānaro. Pakkhalyāti dhovitvā. Tenābhisattosmīti
so ahaṃ mahārāja tena vānarena abhisatto pāpakamme pariṇate
tenābhisattosmīti maññamāno evamāha. Additoti upadduto.
Upāgamīti ekaṃ rahadaṃ upagatosmi. Samapajjathāti jāto evarūpo
hutvā upaṭṭhāsi. Yāvantoti yattakāni. Gaṇḍā jāyethāti
gaṇḍā jāyiṃsu. So kira pipāsaṃ saṇṭhāretuṃ asakkonto udakañjaliṃ
ukkhipitvā thokaṃ pivitvā sesaṃ sarīre siñci. Athassa tāvadeva
udakabindugaṇanāya aḍḍhaveluvapakkappamāṇā gaṇḍā uṭṭhahiṃsu tasmā
evamāha. Pabhinnāti te gaṇḍā taṃ divasameva bhijjitvā kuṇapā
pūtigandhikā hutvā pubbalohitāni pagghariṃsu. Yenāti yena yena
maggena. Okittāti pūtigandhena okiṇṇā purakkhatā parivāritā.
Māssu orena āgamāti duṭṭhasattaorena māssu āgamā
amhākaṃ santikaṃ mā agamāsīti evaṃ vadantā nivārentītipi attho.
Sattavassāni dāni meti mahārāja tato paṭṭhāya idāni satta
vassāni mama ettakaṃ kālaṃ sakakammamanubhomi. Iti so attano
mittadubbhikammaṃ vitthāretvā mahārāja maññeva oloketvā
evarūpaṃ kammaṃ na kenaci kattabbanti vatvā taṃ voti ādimāha.
Tattha tanti tasmā. Yasmā evarūpaṃ kammaṃ evaṃ dukkhavipākaṃ
tasmāti attho.
        Kuṭṭhī kilāsī bhavati          yo mittānaṃ idhaddubhī
        kāyassa bhedā mittadubbhi     nirayaṃ so upapajjatīti
ayaṃ abhisambuddhagāthā. Bhikkhave yo idha loke mittānaṃ dubbhati
hiṃsati so evarūpo hotīti attho.
     Tassāpi purisassa raññā saddhiṃ kathentasseva paṭhavī vivaraṃ
adāsi. Taṃ khaṇaññeva cavitvā avīcimhi nibbatto. Rājā
tasmiṃ paṭhaviṃ paviṭṭhe uyyānā nikkhamitvā nagaraṃ paviṭṭho.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto mayhaṃ silaṃ pavijjhiyevāti vatvā jātakaṃ samodhānesi
tadā mittadubbhipuriso devadatto ahosi kapirājā ahamevāti.
                   Mahākapijātakaṃ niṭṭhitaṃ.
                         Chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 41 page 271-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5582              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5582              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2370              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10388              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]