ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Mahākapijātakaṃ
     bārāṇasyaṃ ahu rājāti idaṃ satthā jetavane viharanto
devadattassa silāpavijjhanaṃ ārabbha kathesi.
     Tena hi dhanuggaho payojetvā aparabhāge silāya paviddhāya
bhikkhūhi devadattassa avaṇṇe kathite satthā na bhikkhave idāneva
pubbepi devadatto mayhaṃ silaṃ pavijjhiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikagāmake
eko kassakabrāhmaṇo khettaṃ kasitvā goṇe visajjetvā
kuddālakammaṃ kātuṃ ārabhi. Goṇā ekasmiṃ gacche paṇṇāni khādantā
anukkamena aṭaviṃ pavisitvā palāyiṃsu. So velaṃ sallakkhetvā
kuddālaṃ ṭhapetvā goṇe olokento adisvā domanassappatto

--------------------------------------------------------------------------------------------- page272.

Pariyesanto antoaṭaviyaṃ pavisitvā āhiṇḍanto himavantaṃ pāvisi. So tattha disā muḷho hutvā sattāhaṃ nirāhāro vicaranto ekatiṇḍukarukkhaṃ disvā abhiruyha phalāni khādanto tiṇḍukarukkhato parigalitvā saṭṭhihatthena narakapapāte pati. Tatthassa dasa divasā vītivattā. Tadā bodhisatto kapiyoniyaṃ nibbattetvā phalāphalāni khādanto taṃ purisaṃ disvā silāya yottaṃ katvā taṃ purisaṃ uddhari. So tassa niddāyantassa silāya matthakaṃ padālesi. Mahāsatto tassa taṃ kammaṃ ñatvā uppatitvā sākhāya nisīditvā bho purisa tvaṃ bhūmiyā gaccha ahaṃ sākhaggena tuyhaṃ maggaṃ ācikkhanto gamissāmīti taṃ purisaṃ araññato nīharitvā magge ṭhapetvā pabbatapādameva pāvisi. So puriso mahāsatte aparajjhitvā kuṭṭhī hutvā diṭṭhadhammeyeva manussapeto ahosi. So satta vassāni dukkhapīḷito vicaranto bārāṇasiyaṃ migājinauyyānaṃ pavisitvā pākārantare kadalipaṇṇaṃ attharitvā vedanāppatto nipajji. Tadā bārāṇasirājā taṃ uyyānaṃ gantvā tattha vicaranto disvā kosi tvaṃ kiṃ vā katvā imaṃ dukkhaṃ pattoti pucchi. Sopi sabbaṃ vitthārato ācikkhi. Tamatthaṃ pakāsento satthā āha bārāṇasyaṃ ahu rājā kāsīnaṃ raṭṭhavaḍḍhano mittāmaccaparibyuḷho agamāsi migājinaṃ.

--------------------------------------------------------------------------------------------- page273.

Tattha brāhmaṇamaddakkhi setaṃ citraṃ kilāsinaṃ viddhastaṃ kovilāraṃva kīsaṃ dhamanisanthataṃ. Paramakāruññataṃ pattaṃ disvā kicchagataṃ naraṃ avaca byamhito rājā yakkhānaṃ katamonusi. Hatthapādā ca te setā tato setataraṃ siro gattaṃ kammāsavaṇṇante kilāsabahulo casi. Vaṭṭhanāvalisaṅkāsā piṭṭhi te ninnatunnatā kāḷā pabbā ca te aṅgā nāññaṃ passāmi edisaṃ. Ugghaṭṭhapādo tasito kīso dhamanisanthato chāto ādittarūposi kutosi kattha gacchasi. Duddasī appakārosi dubbaṇṇo bhīmadassano janetti yāpi te mātā na taṃ iccheyya passituṃ. Kiṃ kammamakarā pubbe kiṃ avajjhaṃ aghāṭayi kibbisaṃ yaṃ karitvāna idaṃ dukkhaṃ upāgamīti. Tattha bārāṇasyanti bārāṇasiyaṃ. Mittāmaccaparibyuḷhoti mittehi ca daḷhabhattīhi ca amaccehi ca parivuto. Migājinanti evaṃnāmakaṃ uyyānaṃ. Setanti setakuṭṭhena setaṃ kavarakuṭṭhena vicitraṃ paribhinnena kaṇḍūyanakilāsakuṭṭhena kilāsinaṃ vedanāppattaṃ kadalipaṇṇe nipannaṃ addasa. Viddhastaṃ kovilāraṃvāti vaṇamukhehi paggharantena maṃsena viddhastaṃ pupphitakovilārasadisaṃ. Kīsanti ekaccesu padesesu aṭṭhicammamattasarīraṃ sirājālasanthataṃ. Byamhitoti bhīto

--------------------------------------------------------------------------------------------- page274.

Vimhayamāpanno vā. Yakkhānanti yakkhānaṃ antare tvaṃ katarayakkho nāmāti. Vaṭṭhanāvalisaṅkāsāti piṭṭhikaṇḍukaṭṭhāne āvunitvā ṭhapitavaṭṭhanāvalisadisā. Aṅgāti kāḷapabbavallisadisāni te aṅgāni. Nāññanti aññaṃ purisaṃ edisaṃ na passāmi. Ugghaṭṭhapādoti rajokiṇṇapādo. Ādittarūpoti sukkasarīro. Duddasīti dukkhena passitabbo. Appakārosīti sarīrappakārarahito dussaṇṭhānosīti attho. Kiṃ kammamakarāti ito pubbe kiṃ kammaṃ akara akāsīti attho. Kibbisanti dāruṇakammaṃ. Tato paraṃ brāhmaṇo āha taggha te ahamakkhissaṃ yathāpi kusalo tathā saccavādiṃ hi lokasmiṃ pasaṃsantīdha paṇḍitā. Eko caraṃ gogaveso muḷho accasariṃ vane araññe īriṇe vivane nānākuñjarasevite. Bālamigānucarite vippanaṭṭhosmi kānane acariṃ tattha sattāhaṃ khuppipāsasamappito. Tattha tiṇḍukamaddakkhiṃ visamatthabubhukkhito papātamabhilambantaṃ sampannaphaladhārinaṃ. Vātasītāni bhakkhesiṃ tāni rucciṃsu me bhusaṃ atitto rukkhamāruyha tattha hessāmi assito. Ekaṃ me bhakkhitaṃ āsi dutiyaṃ abhipatthitaṃ tato sā bhañjatha sākhā chinnā pharasunā viya.

--------------------------------------------------------------------------------------------- page275.

Sohaṃ sahāva sākhāhi uddhaṃpādo avaṃsiro appatiṭṭhe anālambe giriduggasmi pāpataṃ. Yasmā ca vāri gambhīraṃ tasmā na samapajjasiṃ tattha sesiṃ nirānando anātho dasarattiyo. Athettha kapi māgañchi gonaṅguṭṭho darīcaro sākhāhi sākhaṃ vicaranto khādamāno dumapphalaṃ so maṃ disvā kīsaṃ paṇḍuṃ kāruññamakarammayi. Ambho ko nāma so ettha evaṃ dukkhena aṭṭito manusso amanusso vā attānamme pavedaya. Tassañjaliṃ paṇāmetvā idaṃ vacanamabraviṃ manussohaṃ byasampatto sā me natthi ito gati taṃ vo vadāmi bhaddaṃ vo tvañca me saraṇaṃ bhava. Garusilaṃ gahetvāna vicaraṃ pabbate kapi silāya yottaṃ katvāna nisabho etadabravi. Ehi me piṭṭhimāruyha gīvaṃ gaṇhāhi bāhuhi ahantaṃ uddharissāmi giriduggata vegasā. Tassa taṃ vacanaṃ sutvā vānarindassa sirīmato tassāhaṃ piṭṭhimāruyha gīvaṃ bāhāhi aggahiṃ. So maṃ tato samuṭṭhāsi tejasī balavā kapi vihaññamāno kicchena giriduggata vegasā.

--------------------------------------------------------------------------------------------- page276.

Uddharitvāna maṃ santo nisabho etadabravi iṅgha maṃ samma rakkhassu passupissaṃ muhuttakaṃ. Sīhā byagghā ca dīpi ca acchako kataracchayo te maṃ pamattaṃ hiṃseyyuṃ te tvaṃ disvā nivāraya. Evaṃ me parittātūna passupi so muhuttakaṃ tadāhaṃ pāpikaṃ diṭṭhiṃ paṭilacchiṃ ayoniso. Bhakkho ayaṃ manussānaṃ yathā caññe vane migā yannūnimaṃ vadhitvāna chāto khādeyya vānaraṃ. Āsito ca gamissāmi maṃsamādāya sambalaṃ kantāraṃ nittharissāmi pātheyyaṃ me bhavissati. Tato silaṃ gahetvāna matthakaṃ sannitāḷayiṃ mama bhattakilantassa pahāro dubbalo ahu. So ca vegenudappatto kapi rudhiramakkhito assupuṇṇehi nettehi rodanto maṃ udikkhati. Māyyo maṃ kari bhaddante tvañca nāmedisaṃ kari tvaṃ ca kho nāma dīghāvu aññe vāretumarahasi. Aho vata re purisa tāva dukkarakāraka edisā visamā duggā papātā uddhato mayā. Ānīto paralokāva dubbheyyaṃ maṃ amaññatha tantena pāpadhammena pāpaṃ pāpena cintitaṃ.

--------------------------------------------------------------------------------------------- page277.

Mā heva tvaṃ adhammattha vedanaṃ kaṭakaṃ phusi mā heva pāpakammantaṃ phalaṃ veḷuṃva taṃ vadhi. Tayi me natthi vissāso pāpadhammo asaññato ehi me piṭṭhito gaccha dissamānova santike. Muttosi hatthā bālānaṃ pattosi mānusiṃ padaṃ esa maggo adhammattha tena gaccha yathāsukhaṃ. Idaṃ vatvā giricaro ruhiraṃ pakkhalya matthakaṃ assūni sampamajjitvā tato pabbatamāruhi. Sohaṃ tenābhisattosmi pariḷāhena addito dayhamānena gattena vāriṃ pātuṃ upāgamiṃ. Agginā viya santatto rahado rudhiramakkhito pubbalohitasaṅkāso sabbo me samapajjatha. Yāvanto udabindūni kāyasmiṃ nipatiṃsu me tāvanto gaṇḍu jāyetha aḍḍhaveluvasādisā. Abhinnā pagghariṃsu me kuṇapā pubbalohitā yena yena ca gacchāmi gāmesu nigamesu ca. Daṇḍahatthā nivārenti itthiyo purisā ca maṃ okittā pūtigandhena māssu orena māgamā. Etādisaṃ idaṃ dukkhaṃ sattavassāni dāni me anubhomi sakakammaṃ pubbe dukkaṭamattano.

--------------------------------------------------------------------------------------------- page278.

Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā māssuṃ mittāna dubbhittho mittadubbho hi pāpako. Kuṭṭhī kilāsī bhavati yo mittānaṃ idhaddubhī kāyassa bhedā mittadubbhi nirayaṃ so upapajjatīti. Tattha kusaloti yathā cheko kusalo kathesi tathā vo kathessāmi. Gogavesoti naṭṭhe goṇe gavesanto. Accasarinti manussapathaṃ atikkamitvā himavantaṃ pāvisiṃ. Araññeti arājake suññe. Īrineti sukkhakantāre. Vivaneti vivitte. Vippanaṭṭhoti maggamuḷho. Bubhukkhitoti sañjātabubhukkho chātajjhatto. Papātamabhilambantanti papātābhimukhaṃ olambantaṃ. Sampannaphaladhārinanti madhuraphaladhārinaṃ. Vātasītānīti paṭhamaṃ tāva vātapatitāni. Tattha hessāmīti tasmiṃ rukkhe suhito bhavissāmīti āruḷhomhi. Tato sāti tassa abhipatthitassa atthāya hatthe pasārite sā mayā abhiruḷhasākhā pharasunā chinnā viya abhañjatha. Anālambeti anālambitabbaṭṭhānarahite. Giriduggasminti girivisame. Sesinti sayitomhi. Kapi māgañchīti kapi āgañchi. Gonaṅguṭṭhoti gunnaṃ naṅguṭṭhasadisanaṅguṭṭho. Naṅguṭṭhotipi pāṭho. Gonaṅgulītipi paṭhanti. Akarammayīti akari mayi. Ambhoti mahārāja so kapirājā tasmiṃ narakapapāte mama udakapoṭhanasaddaṃ sutvā maṃ ambhoti ālapitvā ko nāmesoti pucchi. Byasampattoti byasanaṃ patto. Papātassa vasaṃ pattotipi pāṭho. Bhaddaṃ voti tasmā tumhe vadāmi bhaddaṃ

--------------------------------------------------------------------------------------------- page279.

Tumhākaṃ hotūti. Garusilanti mahārāja so kapirājā mayā evaṃ vutte mā bhāyīti maṃ assāsetvā paṭhamaṃ tāva garusilaṃ gahetvā yottaṃ karonto pabbate vicari. Nisabhoti purisanisabho uttamavānarindo pabbatapapāte ṭhatvā maṃ etadabravi. Bāhāhīti dvīhi bāhāhi mama gīvaṃ sugahitaṃ gaṇha. Vegasāti vegena. Sirīmatoti puññavantassa. Aggahinti saṭṭhihatthanarakapapātaṃ vātavegena otaritvā udakapiṭṭhe ṭhitassa ahaṃ vegena piṭṭhiṃ abhiruhitvā ubhohi bāhāhi gīvaṃ aggahesiṃ. Vihaññamānoti kilamanto. Kicchenāti dukkhena santo paṇḍito athavā pariyesanto kilamanto. Rakkhassūti ahaṃ taṃ uddharanto kilamanto muhuttaṃ vissamanto passupissaṃ tasmā maṃ rakkhāhi. Yathā caññe vane migāti sīhādīhi aññepi ye imasmiṃ vane bālamigā. Pāliyaṃ pana acchako kataracchayoti likhanti. Parittātūnāti mahārāja evaṃ so kapirājā maṃ attano parittāṇaṃ katvā muhuttaṃ passupi ayonisomanasikārena. Bhakkhoti khāditabbayuttako. Āsitoti dhāto suhito. Sambalanti pātheyyaṃ. Matthakaṃ sannitāḷayinti tassa bānarindassa matthakaṃ pahariṃ. Sannitāḷayantipi pāṭho. Dubbalo ahūti na balavā āsi yathādhippāyaṃ na agamāsi. Vegenāti mayā pahatapāsāṇavegena. Udappattoti uṭṭhito. Māyyoti tena mittadubbhipurisena silāya paviddhāya mahācammaṃ chijjitvā olambi ruhiraṃ pagghari. Mahāsatto vedanāppatto cintesi imasmiṃ ṭhāne añño natthi idaṃ bhayaṃ imaṃ purisaṃ nissāya

--------------------------------------------------------------------------------------------- page280.

Uppannanti. So maraṇabhayabhīto olambantaṃ cammabandhaṃ hatthena gahetvā uppatitvā sākhaṃ abhiruyha tena pāpena saddhiṃ sallapanto māyyo manti ādimāha. Tattha māyyo maṃ bhaddanteti mā ayyo maṃ bhaddanteti taṃ nivāreti. Tvañca nāmāti tvaṃ nāma evaṃ mayā papātā uddhato edisaṃ pharusakammaṃ mayi kari aho te ayuttaṃ katanti. Aho vatāti taṃ garahanto evamāha. Tāva dukkarakārakāti mayi aparajjhanena atidukkaṭakammakāraka. Paralokāvāti paralokato viya ānīto. Dubbheyyanti dubbhitabbaṃ vadhitabbaṃ. Vedanaṃ kaṭukanti evaṃ santepi tvaṃ adhammattha yādisaṃ vedanaṃ ahaṃ phusāmi edisaṃ vedanaṃ kaṭukaṃ mā phusi taṃ pāpakammaṃ phalaṃ veḷuva taṃ mā vadhi iti maṃ mahārāja piyaputtakaṃ viya anukampi. Atha naṃ ahaṃ etadavocaṃ ayya mayā kataṃ mā kari mā maṃ asappurisaṃ evarūpe araññe mā nāsaya ahaṃ disāmuḷho maggaṃ na jānāmi attanā katakammaṃ mā nāsetha jīvitadānaṃ me detha araññā nīharitvā manussapathe ṭhapethāti. Evaṃ vutte so mayā saddhiṃ sallapanto tayi me natthi vissāsoti ādimāha. Tattha tayīti ito paṭṭhāya mayhaṃ tayi vissāso natthi. Ehīti bho purisa ahaṃ tayā saddhiṃ maggena na gamissāmi tvaṃ pana ehi mama piṭṭhito avidūre dissamānasarīrova gaccha ahaṃ rukkhaggeheva gamissāmīti. Muttosīti atha so maṃ mahārāja araññā nīharitvā bho purisa bālamigānaṃ hatthā muttosi. Mānusiṃ padanti manussūpacāraṃ

--------------------------------------------------------------------------------------------- page281.

Patto āgatosi esa te maggo etena gacchāti āha. Giricaroti giricārī vānaro. Pakkhalyāti dhovitvā. Tenābhisattosmīti so ahaṃ mahārāja tena vānarena abhisatto pāpakamme pariṇate tenābhisattosmīti maññamāno evamāha. Additoti upadduto. Upāgamīti ekaṃ rahadaṃ upagatosmi. Samapajjathāti jāto evarūpo hutvā upaṭṭhāsi. Yāvantoti yattakāni. Gaṇḍā jāyethāti gaṇḍā jāyiṃsu. So kira pipāsaṃ saṇṭhāretuṃ asakkonto udakañjaliṃ ukkhipitvā thokaṃ pivitvā sesaṃ sarīre siñci. Athassa tāvadeva udakabindugaṇanāya aḍḍhaveluvapakkappamāṇā gaṇḍā uṭṭhahiṃsu tasmā evamāha. Pabhinnāti te gaṇḍā taṃ divasameva bhijjitvā kuṇapā pūtigandhikā hutvā pubbalohitāni pagghariṃsu. Yenāti yena yena maggena. Okittāti pūtigandhena okiṇṇā purakkhatā parivāritā. Māssu orena āgamāti duṭṭhasattaorena māssu āgamā amhākaṃ santikaṃ mā agamāsīti evaṃ vadantā nivārentītipi attho. Sattavassāni dāni meti mahārāja tato paṭṭhāya idāni satta vassāni mama ettakaṃ kālaṃ sakakammamanubhomi. Iti so attano mittadubbhikammaṃ vitthāretvā mahārāja maññeva oloketvā evarūpaṃ kammaṃ na kenaci kattabbanti vatvā taṃ voti ādimāha. Tattha tanti tasmā. Yasmā evarūpaṃ kammaṃ evaṃ dukkhavipākaṃ tasmāti attho.

--------------------------------------------------------------------------------------------- page282.

Kuṭṭhī kilāsī bhavati yo mittānaṃ idhaddubhī kāyassa bhedā mittadubbhi nirayaṃ so upapajjatīti ayaṃ abhisambuddhagāthā. Bhikkhave yo idha loke mittānaṃ dubbhati hiṃsati so evarūpo hotīti attho. Tassāpi purisassa raññā saddhiṃ kathentasseva paṭhavī vivaraṃ adāsi. Taṃ khaṇaññeva cavitvā avīcimhi nibbatto. Rājā tasmiṃ paṭhaviṃ paviṭṭhe uyyānā nikkhamitvā nagaraṃ paviṭṭho. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi devadatto mayhaṃ silaṃ pavijjhiyevāti vatvā jātakaṃ samodhānesi tadā mittadubbhipuriso devadatto ahosi kapirājā ahamevāti. Mahākapijātakaṃ niṭṭhitaṃ. Chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 41 page 271-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5582&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5582&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2370              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10388              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]