ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Sambulājātakaṃ
     kā vedhamānāti idaṃ satthā jetavane viharanto mallikaṃ deviṃ
ārabbha kathesi.
     Vatthu kummāsapiṇḍikajātake vitthāritameva. Sā pana tathāgatassa
tiṇṇaṃ kummāsapiṇḍikānaṃ dānānubhāvena taṃ divasaṃyeva rañño
aggamahesibhāvaṃ patvā pubbuṭṭhāyikādīhi pañcahi kalyāṇadhammehi
samannāgatā ñāṇasampannā buddhūpaṭṭhāyikā patidevatā ahosi. Tassā
patidevatābhāvo sakalanagare pākaṭo ahosi. Athekadivasaṃ
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso mallikā devī kira vattasampannā
patidevatāti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva pubbepesā patidevatāyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadattassa rañño sotthiseno nāma
putto ahosi. Taṃ rājā vayappattaṃ uparajje patiṭṭhāpesi.
Sambulā nāmassa aggamahesī ahosi uttamarūpadharā sarīrappabhāsampannā
nivāte jalamānā dīpasikhā viya khāyati. Aparabhāge sotthisenassa
sarīre kuṭṭhaṃ uppajjati. Vejjā tikicchituṃ nāsakkhiṃsu. So
bhijjamāne kuṭṭhe paṭikkūlo hutvā vippaṭisāraṃ patvā ko me
rajjenattho araññe anāthamaraṇaṃ marissāmīti rañño
Ārocāpetvā itthāgāraṃ chaḍḍetvā nikkhami. Sambulā bahūhi upāyehi
nivattiyamānāpi anivattitvāva ahaṃ taṃ sāmikaṃ araññe
paṭijaggissāmīti vatvā saddhiṃyeva nikkhami. So araññaṃ pavisitvā
sulabhamūlaphalāphalachāyūdakasampanne padese paṇṇasālaṃ katvā vāsaṃ kappesi.
Rājadhītā taṃ paṭijaggi. Kathaṃ. Sā hi pāto vuṭṭhāya assamapadaṃ
sammajjitvā pānīyaparibhojanīyaṃ upaṭṭhapetvā dantakaṭṭhañca
mukhadhovanañca upanāmetvā mukhe dhote nānāosadhāni piṃsitvā tassa
vaṇe makkhetvā madhumadhurāni phalāphalāni khādāpetvā mukhaṃ
vikkhāletvā hatthesu dhotesu appamatto hohi devāti vatvā vanditvā
pacchikhanittiaṅkusake ādāya phalāphalatthāya araññaṃ pavisitvā
phalāphalāni āharitvā ekamante ṭhapetvā ghaṭena udakaṃ āharitvā
nānācuṇṇehi ca mattikāhi ca sotthisenaṃ nahāpetvā puna
madhuraphalāphalāni upanāmesi. Paribhogāvasāne vāsitapānīyaṃ upanāmetvā
sayaṃ phalāphalāni paribhuñjitvā padarapattharaṃ vidahitvā tasmiṃ tattha
nipanne tassa pāde dhovitvā sīsaparikammapādaparikammāni katvā
sayanapassaṃ upagantvā nipajji etenūpāyena  sāmikaṃ paṭijaggi.
Sā ekadivasaṃ araññe phalāphalāni āharantī ekaṃ girikandaraṃ disvā
sīsato pacchiṃ otāretvā kandaratīre ṭhapetvā nahāyissāmīti otaritvā
haliddāya sarīraṃ ubbaṭṭetvā nahātvā sudhotasarīrā uttaritvā
vākacīraṃ nivāsetvā kandaratīre aṭṭhāsi. Athassā sarīrappabhāya
vanaṃ ekobhāsaṃ ahosi. Tasmiṃ khaṇe eko dānavo gocaratthāya
Caranto taṃ disvā paṭibaddhacitto hutvā gāthādvayamāha
                kā vedhamānā girikandarāya
                ekā tuvaṃ tiṭṭhasi saññatūru
                puṭṭhāsi me pāṇipameyyamajjhe
                akkhāsi me nāmañca bandhave ca.
        Obhāsayaṃ vanaṃ rammaṃ           sīhabyagghanisevitaṃ
        kā vā tvamasi kalyāṇī        katvā tvaṃ sumajjhime
        abhivādemi taṃ bhadde          dānavāhaṃ namatthu teti.
     Tattha kā vedhamānāti nahānamattatāya sītabhāvena kampamānā.
Saññatūrūti saṃpiṇḍitaūrulakkhaṇe. Pāṇipameyyamajjheti hatthena
minitabbamajjhe. Kā vā tvanti kā vā re tvaṃ. Abhivādemīti
vandāmi. Dānavāhanti ahaṃ eko dānavo ayaṃ namakāro te
tava atthu añjaliṃ te paggaṇhāmīti avaca.
     Sā tassa vacanaṃ sutvā tisso gāthā abhāsi
        yo putto kāsikarājassa       sotthisenoti naṃ vidū
        tassāhaṃ sambulā bhariyā        evaṃ jānāhi dānava
        abhivādemi bhaddante          sambulāhaṃ namatthu te.
        Vedehaputto bhaddante        vane vasati āturo
        tamahaṃ rogasammattaṃ            ekā ekaṃ upaṭṭhahiṃ.
        Ahañca vanamuñchāya            madhumaṃsaṃ migāvilaṃ
        yadāharāmi taṃbhakkho           tassa nūnajja nādhatīti.
     Tattha vedehaputtoti vedeharājapiyaputto. Rogasammattanti
rogapīḷitaṃ. Upaṭṭhahinti upaṭṭhahāmi paṭijaggāmi. Upaṭṭhitātipi
pāṭho. Vanamuñchāyāti vanaṃ uccinitvā uñchācariyaṃ caritvā.
Madhumaṃsanti nimmakkhikaṃ madhuñca migāvilaṃ maṃsañca sīhabyagghamigehi
khāditamaṃsato atirittakoṭṭhāsaṃ. Taṃbhakkhoti yaṃ ahaṃ āharāmi
taṃbhakkhova so mama sāmiko. Tassa nūnajjāti tassa maññeva
ajja āhāraṃ alabhamānassa sarīraṃ ātape pakkhittapadumaṃ viya.
Nādhatīti upatappati milāyati.
     Tato paraṃ dānavassa ca tassā ca vacanapaṭivacanagāthāyo honti
        kiṃ vane rājaputtena         āturena karissasi
        sambule pariciṇṇena          ahaṃ bhattā bhavāmi te.
        Sokaṭṭāya durattāya         kiṃ rūpaṃ vijjate mama
        aññaṃ pariyesa bhaddante       abhirūpataraṃ mayā.
        Ehimaṃ girimāruyha           bhariyā mayhaṃ catūsatā
        tāsaṃ tvaṃ pavarā hohi        sabbakāmasamiddhinī.
        Nūna tārakavaṇṇābhe          yaṃ kiñci pana lacchasi
        sabbantaṃ pacuraṃ mayhaṃ          ramassujja mayā saha.
        No ce tuvaṃ maheseyyaṃ       sambule kārayissasi
        alaṃ tvaṃ pātarāsāya         maññe bhakkhā bhavissasi.
        Tañca sattajaṭo luddo        kaḷāro purisādako
        vane nāthaṃ apassantiṃ         sambulaṃ aggahī bhuje.
        Adhipannā pisācena          luddenāmisacakkhunā
        sā ca sattuvasampattā        patimevānusocati.
        Na me idaṃ tathā dukkhaṃ        yaṃ maṃ khādeyya rakkhaso
        yañca me ayyaputtassa        mano hessati aññathā.
                Na santi devā pavasanti nūna
                na hi nūna santi idha lokapālā
                sahasā karontānaṃ asaññatānaṃ
                na hi nūna santi paṭisedhitāroti.
     Tattha pariciṇṇenāti tena āturena pariciṇṇena kiṃ karissasi.
Sokaṭṭāyāti sokāturāya. Sokaṭṭhāyātipi pāṭho. Soke ṭhitāyāti
attho. Durattāyāti duggatakapaṇabhāvappattāya attabhāvāya.
Ehimanti mā tvaṃ durattamhīti cintayi etaṃ mama girimhi dibbavimānaṃ
ehi imaṃ giriṃ abhiruha. Catūsatāti tasmiṃ me vimāne aparāpi
catusatā bhariyāyo atthi. Sabbantanti yaṃ kiñci upabhogaparibhoga-
vatthābharaṇādikaṃ icchasi sabbantaṃ nūna mayhaṃ pacuraṃ bahuṃ sulabhaṃ
tasmā kapaṇomhīti mā cintayi ehi mayā saha ramassūti vadati.
Maheseyyanti bhadde sambule no ce me tvaṃ mahesibhāvaṃ kārayissasi
pariyattā tvaṃ mama pātarāsāya tena taṃ balakkārena vimānaṃ nessāmi
tatra maṃ asaṅgaṇhantī mama sve pātova bhakkhā bhavissasīti.
Tañcāti evaṃ vatvā so sattahi jaṭāhi samannāgato dāruṇo
nikkhantadanto taṃ tasmiṃ vane kiñci attano nāthaṃ apassantiṃ sambulaṃ
Bhuje aggahesi. Adhipannāti ajjhotthatā. Āmisacakkhunāti kilesalolena.
Patimevāti attano acintetvā patimeva anusocati. Mano
hessatīti maṃ cirāyantaṃ viditvā aññathā cittaṃ bhavissati. Na
santi devāti idaṃ sā dānavena bhuje gahitā devatujjhāpanaṃ karontī
āha. Lokapālāti evarūpānaṃ sīlavantīnaṃ devatānaṃ pālakā lokapālā
nūna idha loke na santīti paridevati.
     Athassā sīlatejena sakkassa bhavanaṃ kampi paṇḍukambalasilāsanaṃ
uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā
vajiraṃ ādāya vegenāgantvā dānavayakkhassa matthake ṭhatvā itaraṃ
gāthamāha
                itthīnamesā pavarā yasassinī
                santā samā aggirivuggatejā
                tañce tuvaṃ rakkhasādesi kaññaṃ
                muddhā ca hi sattadhā te phaleyya
                mā tvaṃ dahi muñca patibbatā sāti.
     Tattha santāti upasantā athavā paṇḍitā ñāṇasampannā.
Samāti kāyavisamādivirahitā. Adesīti khādasi. Phaleyyāti iminā
me indavajirena pahataṃ bhijjetha. Mā tvaṃ dahīti imaṃ patibbataṃ
mā tāpeyya.
     Taṃ sutvā dānavo sambulaṃ visajjesi. Sakko punapi esa
evarūpaṃ kareyyāti cintetvā dānavaṃ devasaṅkhalikāya bandhitvā punapi
Anāgamanāya tatiye pabbatantare visajjesi. Rājadhītaraṃ appamādena
ovaditvā sakaṭṭhānameva gato. Rājadhītāpi atthaṅgamite suriye
candālokena assamaṃ pāpuṇi.
     Tamatthaṃ pakāsento aṭṭha gāthā abhāsi
        sā ca assamamāgañchi       pamuttā purisādakā
        niḍḍaṃ phalinasakuṇīva          gatasiṅgaṃva ālayaṃ.
        Sā tattha paridevesi       rājaputtī yasassinī
        sambulā utumattakkhā       vane nāthaṃ apassantī.
        Samaṇe brāhmaṇe vande    sampannacaraṇe ise
        rājaputtaṃ apassantī        tumhamhi saraṇaṃ gatā.
        Vande sīhe ca byagghe ca   ye ca aññe vane migā
        rājaputtaṃ apassantī        tumhamhi saraṇaṃ gatā.
        Tiṇālatāni osadhyo       pabbatāni vanāni ca
        rājaputtaṃ apassantī        tumhamhi saraṇaṃ gatā.
        Vande indivarīsāmaṃ        rattinakkhattamāliniṃ
        rājaputtaṃ apassantī        tumhamhi saraṇaṃ gatā.
        Vande bhagirasiṃ gaṅgaṃ        vasantīnaṃ paṭiggahaṃ
        rājaputtaṃ apassantī        tumhamhi saraṇaṃ gatā.
        Vande ahaṃ pabbatarāja-     seṭṭhaṃ himavantaṃ siluccayaṃ
        rājaputtaṃ apassantī        tumhamhi saraṇaṃ gatāti.
     Tattha niḍḍaṃ phalinasakuṇīvāti yathā sakuṇikā mukhatuṇḍakena
gocaraṃ gahetvā kenaci upaddavena sakuṇapotakānaṃ phalinattā phalinasakuṇī
niḍḍaṃ āgaccheyya yathā vā gatasiṅgaṃ nikkhantavacchikaṃ ālayaṃ suññaṃ
vacchakasālaṃ vacchagiddhinī dhenu āgaccheyya evaṃ suññaṃ assamaṃ
āgañchīti attho. Tadā hi sotthiseno sambulāya cirāyamānāya
itthiyo nāma lolā paccāmittaṃpi me ādāya āgaccheyyāti
parisaṅkanto paṇṇasālato nikkhamitvā gacchantaraṃ pavisitvā nisīdi.
Tenetaṃ vuttaṃ utumattakkhāti sokavegasañjātena uṇhena utunā
mandalocanā. Apassantīti tasmiṃ vane nāthaṃ attano patiṃ apassantī
itocītoca sandhāvamānā paridevati. Tattha samaṇe brāhmaṇeti
samitapāpabāhitapāpe samaṇe brāhmaṇe. Sampannacaraṇeti saha
sīlena aṭṭhannaṃ samāpattīnaṃ vasena sampannacaraṇe ise ca vandeti.
Evaṃ vatvā rājaputtaṃ apassantī tumhākaṃ saraṇaṃ gatamhi sace
me sāmikassa nisinnaṭṭhānaṃ disvā jānātha ācikkhathāti paridevesīti
attho. Sesagāthāsupi eseva nayo. Tiṇālatāni osadhyoti
antopheggubahisāratiṇāni ca latāni ca antosāraosadhiyo ca.
Imaṃ gāthaṃ tiṇādīsu nibbattā devatā sandhāyāha. Indivarīsāmanti
indivarīpupphasamānavaṇṇaṃ. Tumhamhīti rattiṃ sandhāya taṃpi amhīti
āha. Bhagirasinti evaṃ pariyāyanāmikaṃ gaṅgaṃ. Vasantīnanti aññesaṃ
bahūnaṃ nadīnaṃ paṭiggahitagaṅgāya nibbattaṃ devataṃ sandhāyevamāha.
Himavantepi eseva nayo.
     Taṃ evaṃ paridevamānaṃ disvā sotthiseno cintesi ayaṃ ativiya
paridevati na kho panassā bhāvaṃ jānāmi sace mayi sinehena
evaṃ karoti hadayampissā phaleyya pariggaṇhissāmi tāva nanti
gantvā paṇṇasāladvāre nisīdi. Sā paridevamānā paṇṇasāladvāraṃ
gantvā tassa pāde vanditvā kuhiṃ gatosi devāti āha. Atha naṃ
so bhadde tvaṃ aññesu divasesu imāya velāya na āgacchasi
ajja atisāyaṃ āgatāsīti pucchanto gāthamāha
        atisāyaṃ vatāgañchi         rājaputtī yasassinī
        kena nujja samāgañchi       ko te piyataro mayāti.
     Atha naṃ sā ahaṃ ayyaputta phalāphalāni ādāya āgacchantī
ekaṃ dānavaṃ passiṃ so mayi paṭibaddhacitto hutvā maṃ hatthe
gahetvā sace me vacanaṃ na karosi khādissāmi tanti āha
ahaṃ tāya velāya taññeva anusocantī evaṃ paridevinti vatvā gāthamāha
        idaṃ khohaṃ tadavocaṃ          gahitā tena sattunā
        na me idaṃ tathā dukkhaṃ       yaṃ maṃ khādeyya rakkhaso
        yañca me ayyaputtassa       mano hessati aññathāti.
Atha sesaṃpi pavuttiṃ ārocentī tena panāhaṃ deva dānavena gahitā
attānaṃ visajjāpetuṃ asakkontī devatujjhāpanakammaṃ akāsiṃ atha
sakko vajirahattho āgantvā ākāse ṭhito dānavaṃ santajjetvā
maṃ visajjāpetvā taṃ devasaṅkhalikāya bandhitvā tatiye pabbatantare
khipitvā pakkāmi evāhaṃ sakkaṃ nissāya jīvitaṃ labhinti āha.
     Taṃ sutvā sotthiseno bhadde hotu mātugāmassa antare
saccaṃ nāma dullabhaṃ himavante hi bahū vanacarakatāpasavijjādharādayo
santi ko tuyhaṃ saddahissatīti vatvā gāthamāha
        corīnaṃ bahubuddhīnaṃ        yāsu saccaṃ sudullabhaṃ
        thīnaṃ bhāvo durājāno    macchassevodake gatanti.
     Sā tassa vacanaṃ sutvā ayyaputta ahaṃ taṃ asaddahantaṃ
mama saccabaleneva tikicchissāmīti udakakalalaṃ pūretvā saccakiriyaṃ
katvā tassa sīse udakaṃ āsiñcantī gāthamāha
        tathā maṃ saccaṃ pāletu    pālayissati ce mama
        yathāhaṃ nābhijānāmi      aññaṃ piyataraṃ tayā
        etena saccavajjena     byādhi te vūpasammatūti.
     Tattha tathāsaddo ce mamāti iminā saddhiṃ yojetabbo.
Idaṃ vuttaṃ hoti yathāhaṃ vadāmi tathā ce mama saccaṃ atha
maṃ idānipi pāletu āyatiṃpi pāletu āyatiṃpi pālessati idāni
me vacanaṃ suṇātha. Yathāhaṃ nābhijānāmīti potthakesu pana tathā maṃ
saccaṃ pālemīti likhitaṃ taṃ aṭṭhakathāyaṃ natthi.
     Evaṃ tāya saccakiriyaṃ katvā udake āsittamatteyeva
sotthisenassa kuṭṭhaṃ ambiladhotaṃ viya tambamalaṃ tāvadeva apagañchi. Te
katipāhaṃ tattheva vasitvā araññā nikkhamma bārāṇasiṃ patvā uyyānaṃ
pavisiṃsu. Rājā tesaṃ āgatabhāvaṃ ñatvā uyyānaṃ gantvā tattheva
sotthisenassa chattaṃ ussāpetvā sambulaṃ aggamahesiṭṭhāne
Abhisiñcāpetvā nagaraṃ pavesetvā sayaṃ isipabbajjaṃ pabbajitvā uyyāne
vāsaṃ kappesi. Rājanivesaneyeva ca nibaddhaṃ bhuñji. Sotthisenopi
sambulāya aggamahesiṭṭhānamattameva adāsi na puna koci sakkāro
ahosi atthibhāvaṃpissā na aññāsi aññāheva itthīhi saddhiṃ
abhirami. Sambulā sapattirosena kīsā ahosi upaṇḍūpaṇḍakajātā
dhamanisanthatagattā. Sā ekadivasaṃ sokavinodanatthaṃ bhuñjituṃ āgatassa
sassuratāpasassa santikaṃ gantvā taṃ katabhattakiccaṃ vanditvā ekamantaṃ
nisīdi.
     So taṃ milātindriyaṃ disvā gāthamāha
                ye kuñjarā sattasatā uḷārā
                rakkhanti rattindivaṃ uyyutāvudhā
                dhanuggahānañca satāni soḷasa
                kathaṃvidhe passasi bhadde sattavoti.
     Tassattho bhadde sambule ye amhākaṃ sattasatā kuñjarā
tesañca khandhagatānaṃ yodhānaṃ vasena uyyutāvudhā aparāni ca
soḷasadhanuggahasatāni rattindivaṃ bārāṇasiṃ rakkhanti evaṃ surakkhite
nagare kathaṃvidhe tvaṃ sattavo passasi bhadde yassā tava sāsaṅkā
sappaṭibhayā araññā āgatakāle pabhāsampannaṃ sarīraṃ idāni pana
milātā paṇḍupalāsavaṇṇā ativiya kilantindriyāsi kassa nāma
tvaṃ bhāyasīti pucchi.
     Sā tassa vacanaṃ sutvā putto te deva mayi na
Purimasadisoti vatvā pañca gāthā abhāsi
                alaṅkatāyo padumuttarattacā
                virāgitā passati haṃsagaggarā
                tāsaṃ suṇitvā mitagītavāditaṃ
                nadāni me tāta tathā yathā pure.
                Suvaṇṇasaṅkaccadharā suviggahā
                alaṅkatā mānusiyaccharūpamā
                senopiyā tāta aninditaṅgiyo
                khattiyakaññā paṭilobhayanti naṃ.
                Sace ahaṃ tāta tathā yathā pure
                pati taṃ uñchāya punā vane bhare
                sammānaye maṃ na ca maṃ vimānaye
                itopi me tāta tato varaṃ siyā.
                Yamannapāne vipulasmi ohite
                nārī vimaṭṭhābharaṇā alaṅkatā
                sabbaṅgupetā patino ca appiyā
                avajjha tassā maraṇaṃ tato varaṃ.
                Api ce daliddā kapaṇā anāḷiyā
                kaṭādutiyā patino ca sā piyā
                sabbaṅgupetāyapi appiyāya
                ayameva seyyā kapaṇāpi yā piyāti.
     Tattha padumuttarattacāti padumagabbhasadisauttarattacā sabbāsaṃ
sarīrato suvaṇṇābhā niccharantīti dīpeti. Virāgitāti vilaggasarīrā
tanumajjhāti attho. Haṃsagaggarāti evarūpā haṃsā viya madhurassarā
nāriyo passati. Tāsanti so tava putto tāsaṃ nārīnaṃ
mitagītavāditādīni sutvā idāni me tāta yathā pure tathā na vattatīti
vadati. Suvaṇṇasaṅkaccadharāti suvaṇṇamayasaṅkaccālaṅkāradharā.
Alaṅkatāti nānālaṅkārapaṭimaṇḍitā. Mānusiyaccharūpamāti mānusiyo
accharūpamā. Senopiyāti sotthisenassa piyā. Paṭilobhayanti
nanti tava puttaṃ paṭilobhayanti. Sace ahanti tāta yathā pure
sace ahaṃ punapi taṃ patiṃ tatheva kuṭṭharogena vanaṃ paviṭṭhaṃ uñchāya
tasmiṃ vane ca bhareyyaṃ punapi maṃ so sammāneyya na vimāneyya
tato me ito bārāṇasirajjato taṃ araññameva varaṃ siyāti
sapattirosena sussantiyāti dīpeti. Yamannapāneti yaṃ annapāne.
Ohiteti ṭhapite paṭiyatte iminā bahunnapānaṃ gharaṃ dasseti. Ayaṃ
kirassā adhippāyo yā nārī vipulannapānepi ghare ekikāva aputtikā
samānā vimaṭṭhābharaṇā nānālaṅkārehi alaṅkatā sabbehi guṇaṅgehi
upetā patino ca appiyā hoti avajjha gīvāya valliyā vā
rajjuyā vā bandhitvā tassā tato gharāvāsato maraṇameva varanti.
Anāḷiyāti anaḷā. Kaṭādutiyāti nipajjanakaṭasārakadutiyā.
Seyyātikapaṇāpi samānā sā patino piyā ayameva uttamāti.
     Evaṃ tāya attano parisussanakāraṇe tāpasassa kathite tāpaso
Rājānaṃ pakkosāpetvā tāta sotthisena tayi kuṭṭharogābhibhūte
araññaṃ pavisante tayā saddhiṃ pavisitvā upaṭṭhahantī attano
saccabalena rogaṃ vūpasamitvā yā te rajje patiṭṭhānakāraṇaṃ akāsi
tassā nāma tvaṃ neva ṭhitaṭṭhānaṃ na nisinnaṭṭhānaṃ jānāsi
ayuttaṃ te kataṃ mittadubbhikammannāmetaṃ pāpakanti vatvā puttaṃ
ovadanto gāthamāha
                sudullabhitthī purisassa yā hitā
                bhattitthiyā dullabho yo hito ca
                hitā ca te sīlavatī ca bhariyā
                janinda dhammaṃ cara sambulāyāti.
     Tassattho tāta yā purisassa hitā muducittā anukampikā
itthī yo ca bhattā itthiyā hito kataguṇaṃ jānāti ubhopete
sudullabhā ayañca sambulā tuyhaṃ hitā ceva sīlasampannā
ca tasmā etissā dhammaṃ cara kataguṇaṃ jānitvā muducitto
hohi cittamassā paritosehīti.
     Evaṃ so puttassa ovādaṃ datvā uṭṭhāya pakkāmi. Rājā
pitari gate sambulaṃ pakkosāpetvā bhadde ettakaṃ kālaṃ mayā
kataṃ dosaṃ khamatha ito paṭṭhāya sabbissariyaṃ tuyhameva dammīti
vatvā osānagāthamāha
                sace tuvaṃ vipule laddhabhoge
                issāvatiṇṇā maraṇaṃ upesi
                Ahañca te bhadde imā rājakaññā
                sabbeva te vacanakarā bhavāmāti.
     Tassattho bhadde sambule sace tvaṃ ratanarāsimhi ṭhapetvā
abhisittā aggamahesiṭṭhānavasena vipule bhoge labhitvāpi issāya
otiṇṇā maraṇaṃ upesi. Ahañca imā ca rājakaññā sabbe
tava vacanakarā bhavāma tvaṃ yathādhippāyaṃ imaṃ rajjaṃ vicārehīti
sabbissariyaṃ tassā adāsi.
     Tato paṭṭhāya ubho samaggasaṃvāsaṃ vasantā dānādīni puññāni
karitvā yathākammaṃ gamiṃsu. Tāpaso jhānābhiññā nibbattetvā
brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi mallikā patidevatāyevāti vatvā jātakaṃ samodhānesi tadā
sambulā mallikā ahosi sotthiseno kosalarājā ahosi pitā
tāpaso ahamevāti.
                   Sambulājātakaṃ niṭṭhitaṃ.
                         Navamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 41 page 302-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6207              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6207              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10722              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10722              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]