ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 41 : PALI ROMAN Ja.A.7 visati-cattalisa

                       Sambulajatakam
     ka vedhamanati idam sattha jetavane viharanto mallikam devim
arabbha kathesi.
     Vatthu kummasapindikajatake vittharitameva. Sa pana tathagatassa
tinnam kummasapindikanam dananubhavena tam divasamyeva ranno
aggamahesibhavam patva pubbutthayikadihi pancahi kalyanadhammehi
samannagata nanasampanna buddhupatthayika patidevata ahosi. Tassa
patidevatabhavo sakalanagare pakato ahosi. Athekadivasam
dhammasabhayam katham samutthapesum avuso mallika devi kira vattasampanna
patidevatati. Sattha agantva kayanuttha bhikkhave etarahi
kathaya sannisinnati pucchitva imaya namati vutte na bhikkhave
idaneva pubbepesa patidevatayevati vatva atitam ahari.
     Atite baranasiyam brahmadattassa ranno sotthiseno nama
putto ahosi. Tam raja vayappattam uparajje patitthapesi.
Sambula namassa aggamahesi ahosi uttamarupadhara sarirappabhasampanna
nivate jalamana dipasikha viya khayati. Aparabhage sotthisenassa
sarire kuttham uppajjati. Vejja tikicchitum nasakkhimsu. So
bhijjamane kutthe patikkulo hutva vippatisaram patva ko me
rajjenattho aranne anathamaranam marissamiti ranno
Arocapetva itthagaram chaddetva nikkhami. Sambula bahuhi upayehi
nivattiyamanapi anivattitvava aham tam samikam aranne
patijaggissamiti vatva saddhimyeva nikkhami. So arannam pavisitva
sulabhamulaphalaphalachayudakasampanne padese pannasalam katva vasam kappesi.
Rajadhita tam patijaggi. Katham. Sa hi pato vutthaya assamapadam
sammajjitva paniyaparibhojaniyam upatthapetva dantakatthanca
mukhadhovananca upanametva mukhe dhote nanaosadhani pimsitva tassa
vane makkhetva madhumadhurani phalaphalani khadapetva mukham
vikkhaletva hatthesu dhotesu appamatto hohi devati vatva vanditva
pacchikhanittiankusake adaya phalaphalatthaya arannam pavisitva
phalaphalani aharitva ekamante thapetva ghatena udakam aharitva
nanacunnehi ca mattikahi ca sotthisenam nahapetva puna
madhuraphalaphalani upanamesi. Paribhogavasane vasitapaniyam upanametva
sayam phalaphalani paribhunjitva padarapattharam vidahitva tasmim tattha
nipanne tassa pade dhovitva sisaparikammapadaparikammani katva
sayanapassam upagantva nipajji etenupayena  samikam patijaggi.
Sa ekadivasam aranne phalaphalani aharanti ekam girikandaram disva
sisato pacchim otaretva kandaratire thapetva nahayissamiti otaritva
haliddaya sariram ubbattetva nahatva sudhotasarira uttaritva
vakaciram nivasetva kandaratire atthasi. Athassa sarirappabhaya
vanam ekobhasam ahosi. Tasmim khane eko danavo gocaratthaya
Caranto tam disva patibaddhacitto hutva gathadvayamaha
                ka vedhamana girikandaraya
                eka tuvam titthasi sannaturu
                putthasi me panipameyyamajjhe
                akkhasi me namanca bandhave ca.
        Obhasayam vanam rammam           sihabyagghanisevitam
        ka va tvamasi kalyani        katva tvam sumajjhime
        abhivademi tam bhadde          danavaham namatthu teti.
     Tattha ka vedhamanati nahanamattataya sitabhavena kampamana.
Sannaturuti sampinditaurulakkhane. Panipameyyamajjheti hatthena
minitabbamajjhe. Ka va tvanti ka va re tvam. Abhivademiti
vandami. Danavahanti aham eko danavo ayam namakaro te
tava atthu anjalim te pagganhamiti avaca.
     Sa tassa vacanam sutva tisso gatha abhasi
        yo putto kasikarajassa       sotthisenoti nam vidu
        tassaham sambula bhariya        evam janahi danava
        abhivademi bhaddante          sambulaham namatthu te.
        Vedehaputto bhaddante        vane vasati aturo
        tamaham rogasammattam            eka ekam upatthahim.
        Ahanca vanamunchaya            madhumamsam migavilam
        yadaharami tambhakkho           tassa nunajja nadhatiti.
     Tattha vedehaputtoti vedeharajapiyaputto. Rogasammattanti
rogapilitam. Upatthahinti upatthahami patijaggami. Upatthitatipi
patho. Vanamunchayati vanam uccinitva unchacariyam caritva.
Madhumamsanti nimmakkhikam madhunca migavilam mamsanca sihabyagghamigehi
khaditamamsato atirittakotthasam. Tambhakkhoti yam aham aharami
tambhakkhova so mama samiko. Tassa nunajjati tassa manneva
ajja aharam alabhamanassa sariram atape pakkhittapadumam viya.
Nadhatiti upatappati milayati.
     Tato param danavassa ca tassa ca vacanapativacanagathayo honti
        kim vane rajaputtena         aturena karissasi
        sambule paricinnena          aham bhatta bhavami te.
        Sokattaya durattaya         kim rupam vijjate mama
        annam pariyesa bhaddante       abhirupataram maya.
        Ehimam girimaruyha           bhariya mayham catusata
        tasam tvam pavara hohi        sabbakamasamiddhini.
        Nuna tarakavannabhe          yam kinci pana lacchasi
        sabbantam pacuram mayham          ramassujja maya saha.
        No ce tuvam maheseyyam       sambule karayissasi
        alam tvam patarasaya         manne bhakkha bhavissasi.
        Tanca sattajato luddo        kalaro purisadako
        vane natham apassantim         sambulam aggahi bhuje.
        Adhipanna pisacena          luddenamisacakkhuna
        sa ca sattuvasampatta        patimevanusocati.
        Na me idam tatha dukkham        yam mam khadeyya rakkhaso
        yanca me ayyaputtassa        mano hessati annatha.
                Na santi deva pavasanti nuna
                na hi nuna santi idha lokapala
                sahasa karontanam asannatanam
                na hi nuna santi patisedhitaroti.
     Tattha paricinnenati tena aturena paricinnena kim karissasi.
Sokattayati sokaturaya. Sokatthayatipi patho. Soke thitayati
attho. Durattayati duggatakapanabhavappattaya attabhavaya.
Ehimanti ma tvam durattamhiti cintayi etam mama girimhi dibbavimanam
ehi imam girim abhiruha. Catusatati tasmim me vimane aparapi
catusata bhariyayo atthi. Sabbantanti yam kinci upabhogaparibhoga-
vatthabharanadikam icchasi sabbantam nuna mayham pacuram bahum sulabham
tasma kapanomhiti ma cintayi ehi maya saha ramassuti vadati.
Maheseyyanti bhadde sambule no ce me tvam mahesibhavam karayissasi
pariyatta tvam mama patarasaya tena tam balakkarena vimanam nessami
tatra mam asanganhanti mama sve patova bhakkha bhavissasiti.
Tancati evam vatva so sattahi jatahi samannagato daruno
nikkhantadanto tam tasmim vane kinci attano natham apassantim sambulam
Bhuje aggahesi. Adhipannati ajjhotthata. Amisacakkhunati kilesalolena.
Patimevati attano acintetva patimeva anusocati. Mano
hessatiti mam cirayantam viditva annatha cittam bhavissati. Na
santi devati idam sa danavena bhuje gahita devatujjhapanam karonti
aha. Lokapalati evarupanam silavantinam devatanam palaka lokapala
nuna idha loke na santiti paridevati.
     Athassa silatejena sakkassa bhavanam kampi pandukambalasilasanam
unhakaram dassesi. Sakko avajjento tam karanam natva
vajiram adaya vegenagantva danavayakkhassa matthake thatva itaram
gathamaha
                itthinamesa pavara yasassini
                santa sama aggirivuggateja
                tance tuvam rakkhasadesi kannam
                muddha ca hi sattadha te phaleyya
                ma tvam dahi munca patibbata sati.
     Tattha santati upasanta athava pandita nanasampanna.
Samati kayavisamadivirahita. Adesiti khadasi. Phaleyyati imina
me indavajirena pahatam bhijjetha. Ma tvam dahiti imam patibbatam
ma tapeyya.
     Tam sutva danavo sambulam visajjesi. Sakko punapi esa
evarupam kareyyati cintetva danavam devasankhalikaya bandhitva punapi
Anagamanaya tatiye pabbatantare visajjesi. Rajadhitaram appamadena
ovaditva sakatthanameva gato. Rajadhitapi atthangamite suriye
candalokena assamam papuni.
     Tamattham pakasento attha gatha abhasi
        sa ca assamamaganchi       pamutta purisadaka
        niddam phalinasakuniva          gatasingamva alayam.
        Sa tattha paridevesi       rajaputti yasassini
        sambula utumattakkha       vane natham apassanti.
        Samane brahmane vande    sampannacarane ise
        rajaputtam apassanti        tumhamhi saranam gata.
        Vande sihe ca byagghe ca   ye ca anne vane miga
        rajaputtam apassanti        tumhamhi saranam gata.
        Tinalatani osadhyo       pabbatani vanani ca
        rajaputtam apassanti        tumhamhi saranam gata.
        Vande indivarisamam        rattinakkhattamalinim
        rajaputtam apassanti        tumhamhi saranam gata.
        Vande bhagirasim gangam        vasantinam patiggaham
        rajaputtam apassanti        tumhamhi saranam gata.
        Vande aham pabbataraja-     settham himavantam siluccayam
        rajaputtam apassanti        tumhamhi saranam gatati.
     Tattha niddam phalinasakunivati yatha sakunika mukhatundakena
gocaram gahetva kenaci upaddavena sakunapotakanam phalinatta phalinasakuni
niddam agaccheyya yatha va gatasingam nikkhantavacchikam alayam sunnam
vacchakasalam vacchagiddhini dhenu agaccheyya evam sunnam assamam
aganchiti attho. Tada hi sotthiseno sambulaya cirayamanaya
itthiyo nama lola paccamittampi me adaya agaccheyyati
parisankanto pannasalato nikkhamitva gacchantaram pavisitva nisidi.
Tenetam vuttam utumattakkhati sokavegasanjatena unhena utuna
mandalocana. Apassantiti tasmim vane natham attano patim apassanti
itocitoca sandhavamana paridevati. Tattha samane brahmaneti
samitapapabahitapape samane brahmane. Sampannacaraneti saha
silena atthannam samapattinam vasena sampannacarane ise ca vandeti.
Evam vatva rajaputtam apassanti tumhakam saranam gatamhi sace
me samikassa nisinnatthanam disva janatha acikkhathati paridevesiti
attho. Sesagathasupi eseva nayo. Tinalatani osadhyoti
antopheggubahisaratinani ca latani ca antosaraosadhiyo ca.
Imam gatham tinadisu nibbatta devata sandhayaha. Indivarisamanti
indivaripupphasamanavannam. Tumhamhiti rattim sandhaya tampi amhiti
aha. Bhagirasinti evam pariyayanamikam gangam. Vasantinanti annesam
bahunam nadinam patiggahitagangaya nibbattam devatam sandhayevamaha.
Himavantepi eseva nayo.
     Tam evam paridevamanam disva sotthiseno cintesi ayam ativiya
paridevati na kho panassa bhavam janami sace mayi sinehena
evam karoti hadayampissa phaleyya parigganhissami tava nanti
gantva pannasaladvare nisidi. Sa paridevamana pannasaladvaram
gantva tassa pade vanditva kuhim gatosi devati aha. Atha nam
so bhadde tvam annesu divasesu imaya velaya na agacchasi
ajja atisayam agatasiti pucchanto gathamaha
        atisayam vataganchi         rajaputti yasassini
        kena nujja samaganchi       ko te piyataro mayati.
     Atha nam sa aham ayyaputta phalaphalani adaya agacchanti
ekam danavam passim so mayi patibaddhacitto hutva mam hatthe
gahetva sace me vacanam na karosi khadissami tanti aha
aham taya velaya tanneva anusocanti evam paridevinti vatva gathamaha
        idam khoham tadavocam          gahita tena sattuna
        na me idam tatha dukkham       yam mam khadeyya rakkhaso
        yanca me ayyaputtassa       mano hessati annathati.
Atha sesampi pavuttim arocenti tena panaham deva danavena gahita
attanam visajjapetum asakkonti devatujjhapanakammam akasim atha
sakko vajirahattho agantva akase thito danavam santajjetva
mam visajjapetva tam devasankhalikaya bandhitva tatiye pabbatantare
khipitva pakkami evaham sakkam nissaya jivitam labhinti aha.
     Tam sutva sotthiseno bhadde hotu matugamassa antare
saccam nama dullabham himavante hi bahu vanacarakatapasavijjadharadayo
santi ko tuyham saddahissatiti vatva gathamaha
        corinam bahubuddhinam        yasu saccam sudullabham
        thinam bhavo durajano    macchassevodake gatanti.
     Sa tassa vacanam sutva ayyaputta aham tam asaddahantam
mama saccabaleneva tikicchissamiti udakakalalam puretva saccakiriyam
katva tassa sise udakam asincanti gathamaha
        tatha mam saccam paletu    palayissati ce mama
        yathaham nabhijanami      annam piyataram taya
        etena saccavajjena     byadhi te vupasammatuti.
     Tattha tathasaddo ce mamati imina saddhim yojetabbo.
Idam vuttam hoti yathaham vadami tatha ce mama saccam atha
mam idanipi paletu ayatimpi paletu ayatimpi palessati idani
me vacanam sunatha. Yathaham nabhijanamiti potthakesu pana tatha mam
saccam palemiti likhitam tam atthakathayam natthi.
     Evam taya saccakiriyam katva udake asittamatteyeva
sotthisenassa kuttham ambiladhotam viya tambamalam tavadeva apaganchi. Te
katipaham tattheva vasitva aranna nikkhamma baranasim patva uyyanam
pavisimsu. Raja tesam agatabhavam natva uyyanam gantva tattheva
sotthisenassa chattam ussapetva sambulam aggamahesitthane
Abhisincapetva nagaram pavesetva sayam isipabbajjam pabbajitva uyyane
vasam kappesi. Rajanivesaneyeva ca nibaddham bhunji. Sotthisenopi
sambulaya aggamahesitthanamattameva adasi na puna koci sakkaro
ahosi atthibhavampissa na annasi annaheva itthihi saddhim
abhirami. Sambula sapattirosena kisa ahosi upandupandakajata
dhamanisanthatagatta. Sa ekadivasam sokavinodanattham bhunjitum agatassa
sassuratapasassa santikam gantva tam katabhattakiccam vanditva ekamantam
nisidi.
     So tam milatindriyam disva gathamaha
                ye kunjara sattasata ulara
                rakkhanti rattindivam uyyutavudha
                dhanuggahananca satani solasa
                kathamvidhe passasi bhadde sattavoti.
     Tassattho bhadde sambule ye amhakam sattasata kunjara
tesanca khandhagatanam yodhanam vasena uyyutavudha aparani ca
solasadhanuggahasatani rattindivam baranasim rakkhanti evam surakkhite
nagare kathamvidhe tvam sattavo passasi bhadde yassa tava sasanka
sappatibhaya aranna agatakale pabhasampannam sariram idani pana
milata pandupalasavanna ativiya kilantindriyasi kassa nama
tvam bhayasiti pucchi.
     Sa tassa vacanam sutva putto te deva mayi na
Purimasadisoti vatva panca gatha abhasi
                alankatayo padumuttarattaca
                viragita passati hamsagaggara
                tasam sunitva mitagitavaditam
                nadani me tata tatha yatha pure.
                Suvannasankaccadhara suviggaha
                alankata manusiyaccharupama
                senopiya tata aninditangiyo
                khattiyakanna patilobhayanti nam.
                Sace aham tata tatha yatha pure
                pati tam unchaya puna vane bhare
                sammanaye mam na ca mam vimanaye
                itopi me tata tato varam siya.
                Yamannapane vipulasmi ohite
                nari vimatthabharana alankata
                sabbangupeta patino ca appiya
                avajjha tassa maranam tato varam.
                Api ce dalidda kapana analiya
                katadutiya patino ca sa piya
                sabbangupetayapi appiyaya
                ayameva seyya kapanapi ya piyati.
     Tattha padumuttarattacati padumagabbhasadisauttarattaca sabbasam
sarirato suvannabha niccharantiti dipeti. Viragitati vilaggasarira
tanumajjhati attho. Hamsagaggarati evarupa hamsa viya madhurassara
nariyo passati. Tasanti so tava putto tasam narinam
mitagitavaditadini sutva idani me tata yatha pure tatha na vattatiti
vadati. Suvannasankaccadharati suvannamayasankaccalankaradhara.
Alankatati nanalankarapatimandita. Manusiyaccharupamati manusiyo
accharupama. Senopiyati sotthisenassa piya. Patilobhayanti
nanti tava puttam patilobhayanti. Sace ahanti tata yatha pure
sace aham punapi tam patim tatheva kuttharogena vanam pavittham unchaya
tasmim vane ca bhareyyam punapi mam so sammaneyya na vimaneyya
tato me ito baranasirajjato tam arannameva varam siyati
sapattirosena sussantiyati dipeti. Yamannapaneti yam annapane.
Ohiteti thapite patiyatte imina bahunnapanam gharam dasseti. Ayam
kirassa adhippayo ya nari vipulannapanepi ghare ekikava aputtika
samana vimatthabharana nanalankarehi alankata sabbehi gunangehi
upeta patino ca appiya hoti avajjha givaya valliya va
rajjuya va bandhitva tassa tato gharavasato maranameva varanti.
Analiyati anala. Katadutiyati nipajjanakatasarakadutiya.
Seyyatikapanapi samana sa patino piya ayameva uttamati.
     Evam taya attano parisussanakarane tapasassa kathite tapaso
Rajanam pakkosapetva tata sotthisena tayi kuttharogabhibhute
arannam pavisante taya saddhim pavisitva upatthahanti attano
saccabalena rogam vupasamitva ya te rajje patitthanakaranam akasi
tassa nama tvam neva thitatthanam na nisinnatthanam janasi
ayuttam te katam mittadubbhikammannametam papakanti vatva puttam
ovadanto gathamaha
                sudullabhitthi purisassa ya hita
                bhattitthiya dullabho yo hito ca
                hita ca te silavati ca bhariya
                janinda dhammam cara sambulayati.
     Tassattho tata ya purisassa hita muducitta anukampika
itthi yo ca bhatta itthiya hito katagunam janati ubhopete
sudullabha ayanca sambula tuyham hita ceva silasampanna
ca tasma etissa dhammam cara katagunam janitva muducitto
hohi cittamassa paritosehiti.
     Evam so puttassa ovadam datva utthaya pakkami. Raja
pitari gate sambulam pakkosapetva bhadde ettakam kalam maya
katam dosam khamatha ito patthaya sabbissariyam tuyhameva dammiti
vatva osanagathamaha
                sace tuvam vipule laddhabhoge
                issavatinna maranam upesi
                Ahanca te bhadde ima rajakanna
                sabbeva te vacanakara bhavamati.
     Tassattho bhadde sambule sace tvam ratanarasimhi thapetva
abhisitta aggamahesitthanavasena vipule bhoge labhitvapi issaya
otinna maranam upesi. Ahanca ima ca rajakanna sabbe
tava vacanakara bhavama tvam yathadhippayam imam rajjam vicarehiti
sabbissariyam tassa adasi.
     Tato patthaya ubho samaggasamvasam vasanta danadini punnani
karitva yathakammam gamimsu. Tapaso jhanabhinna nibbattetva
brahmalokupago ahosi.
     Sattha imam dhammadesanam aharitva na bhikkhave idaneva
pubbepi mallika patidevatayevati vatva jatakam samodhanesi tada
sambula mallika ahosi sotthiseno kosalaraja ahosi pita
tapaso ahamevati.
                   Sambulajatakam nitthitam.
                         Navamam.
                     ------------



             The Pali Atthakatha in Roman Book 41 page 302-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6207&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6207&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10722              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10722              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]