ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page317.

Bhaṇḍutiṇḍukajātakaṃ appamādoti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Rājovādo heṭṭhā vitthārito. Atīte pana kapilaraṭṭhe uttarapañcālanagare pañcālo nāma rājā agatigamane ṭhito adhammena pamatto rajjaṃ kāresi. Athassa amaccādayo sabbepi adhammikāva jātā. Balipīḷitā raṭṭhavāsino puttadāre ādāya araññe migā viya vicariṃsu. Gāmaṭṭhāne gāmopi nāma nāhosi. Manussā rājapurisabhayena divā gehe vasituṃ na sakkonti gehāni kaṇṭakasākhādīhi parikkhipitvā aruṇe uggacchanteyeva araññaṃ pavisanti. Divā rājapurisā vilumpanti rattiṃ corā khādanti. Tadā bodhisatto bahinagare bhaṇḍutiṇḍukarukkhadevatā hutvā nibbatti. Anusaṃvaccharaṃ rañño santikā sahassagghanikaṃ balikammaṃ labhati. So cintesi ayaṃ rājā pamatto rajjaṃ kāresi sakalaraṭṭhaṃ vinassati ṭhapetvā maṃ añño rājānaṃ paṭirūpe nivesetuṃ samattho nāma natthi upakārako cāpi me anusaṃvaccharaṃ sahassabalinā pūjesi ovādissāmi nanti. So rattibhāge rañño sirigabbhaṃ pavisitvā ussīsakapasse ṭhatvā obhāsaṃ visajjetvā ākāse aṭṭhāsi. Rājā taṃ bālasuriyaṃ viya jalamānaṃ disvā kosi tvaṃ kena vā

--------------------------------------------------------------------------------------------- page318.

Kāraṇena idhāgatoti pucchi. So tassa vacanaṃ sutvā mahārāja ahaṃ bhaṇḍutiṇḍukadevatā tuyhaṃ ovādaṃ dassāmīti āgatomhīti. Kiṃ ovādaṃ nāma dassasīti. Evaṃ vutte mahāsatto mahārāja tvaṃ pamatto hutvā rajjaṃ kāresi tena te sakalaraṭṭhaṃ hataṃ viluttaṃ viya naṭṭhaṃ rājāno nāma pamādena rajjaṃ kārentā sakalaraṭṭhassa sāmino na honti diṭṭhadhamme vināsaṃ patvā samparāye puna mahāniraye nibbattanti tesu ca pamādaṃ āpannesu antojanā bahijanāpissa pamattāva honti tasmā raññā atirekena appamattena bhavitabbanti vatvā dhammadesanaṃ paṭṭhapento āha appamādo amataṃ padaṃ pamādo maccuno padaṃ appamattā na mīyanti ye pamattā yathā matā. Madā pamādo jāyetha pamādā jāyate khayo khayā ca dosā jāyanti mā mado bharatūsabha. Bahū hi khattiyā jiṇṇā atthaṃ raṭṭhaṃ pamādino athopi gāmino gāmā anāgārā agārino. Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaḍḍhana sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ. Nesa dhammo mahārāja ativelaṃ pamajjasi iddhaṃ phītaṃ janapadaṃ corā viddhaṃsayanti naṃ. Na te puttā bhavissanti na hiraññaṃ na dhāniyaṃ raṭṭhe vilumpamānamhi sabbabhogehi jiyyasi.

--------------------------------------------------------------------------------------------- page319.

Sabbabhogaparijiṇṇaṃ rājānaṃ vāpi khattiyaṃ ñātimittā suhajjā ca na taṃ maññanti mantiyaṃ. Hatthārohā anīkaṭṭhā rathikā pattikārakā tamevamupajīvantā na taṃ maññanti mantiyaṃ. Asaṃvihitakammantaṃ bālaṃ dummantimantinaṃ sirī jahati dummedhaṃ jiṇṇaṃva urago tacaṃ. Susaṃvihitakammantaṃ kāluṭṭhāyiṃ atanditaṃ sabbe bhogābhivaḍḍhanti gāvo sausabhāmiva upassutiṃ mahārāja raṭṭhe janapade cara tattha disvā ca sutvā ca tato taṃ paṭipajjasīti. Tattha appamādoti satiyā avippavāso. Amataṃ padanti amatassa nibbānassa padaṃ adhigamanakāraṇaṃ. Maccuno padanti maraṇassa kāraṇaṃ. Pamatto hi vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ pattuṃ asakkonto punappunaṃ saṃsāre jāyati ceva mīyati ca tasmā pamādo maccuno padaṃ nāma. Na mīyantīti vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ patvā puna saṃsāre anibbattattā na mīyanti nāma. Ye pamattāti mahārāja ye puggalā pamattā te yathā matā te tatheva daṭṭhabbā. Kasmā. Akiccasādhanatāya. Matassāpi hi ahaṃ dānaṃ dassāmi sīlaṃ rakkhissāmi uposathakammaṃ karissāmi kalyāṇakammaṃ pūressāmīti ābhogo vā patthanā vā pariyuṭṭhānaṃ vā natthi apagataviññāṇattā pamattassa hi appamādābhāvāti tasmā

--------------------------------------------------------------------------------------------- page320.

Ubhopete ekasadisāva. Madāti mahārāja ārogyayobbanajīvitamadasaṅkhātā tividhā madā pamādo nāma jāyati. So madamatto pamādāpanno pāṇātipātādīni pāpakammāni karoti. Atha naṃ rājāno chindāpenti vā hanāpenti vā sabbassa vā dhanassa haranti evamassa pamādā ñātidhanajīvitakkhayo jāyati puna so dhanakkhayaṃ vā yasakkhayaṃ vā patto jīvituṃ asakkonto jīvitavuttatthāya kāyaduccaritādīni karoti iccassa khayā ca dosā jāyanti tena taṃ vadāmi. Mā mado bharatūsabhāti raṭṭhabhārakajeṭṭhaka bharatūsabha mā pamāda mā pamajjīti attho. Atthaṃ raṭṭhanti janapadavāsīnaṃ vuddhiñceva sakalaraṭṭhañca bahū pamādino jiṇṇā. Tesaṃ āvibhāvatthāya khantivādijātakamātaṅgajātakagurukajātakasarabhaṅgajātakacetiyajātakāni kathetabbāni. Gāminoti gāmabhojakāpi te gāmāpi bahupamādadosena jiṇṇā parihīnā vinaṭṭhā. Anāgārā agārinoti pabbajitā pabbajitapaṭipattito gīhipi gharāvāsato ceva dhaññādīhi ca bahū jiṇṇā parihīnāti vadati. Taṃ vuccate aghanti mahārāja yasabhogaparihāni nāma taṃ rañño dukkhaṃ vuccati bhogābhāvena hi niddhanassa yaso hāyati hīnayaso mahantaṃ dukkhaṃ pāpuṇāti. Nesa dhammoti mahārāja esa porāṇakarājūnaṃ dhammo na hoti. Iddhaṃ phītanti annapānādinā samiddhaṃ hiraññasuvaṇṇādinā phītaṃ. Na te puttāti mahārāja paveṇipālakā te puttā na bhavissanti. Raṭṭhavāsino hi adhammikarañño esa putto kiṃ amhākaṃ vuḍḍhiṃ karissati nāssa

--------------------------------------------------------------------------------------------- page321.

Chattaṃ dassāmāti chattaṃ na denti evameva tesaṃ paveṇipālakā puttā na honti nāma. Parijiṇṇanti parihīnaṃ. Rājā naṃ vāpīti sacepi so rājā hoti atha naṃ rājānaṃ samānaṃpi. Mantiyanti ayaṃ rājāti gurucittena samānetabbaṃ katvā na maññanti. Upajīvantāti upanissāya jīvantāpi ete ettakā janā gurucittena maññitabbaṃ na maññanti. Kiṃkāraṇā. Adhammikabhāvena. Sirīti yasavibhavo. Tacanti yathā urago jiṇṇaṃ tacaṃ jigucchanto jahati na puna oloketi evaṃ tādisaṃ rājānaṃ sirī jahati. Susaṃvihitakammantanti kāyadvārādīhi pāpakammaṃ akarontaṃ. Abhivaḍḍhantīti abhimukhaṃ gacchantā vaḍḍhanti. Sausabhāmivāti sausabhā iva. Appamattassa hi usabhajeṭṭhako gogaṇo viya bhogā vaḍḍhanti. Upassutinti janapadacārittasavanāya cārikaṃ attano sakalaraṭṭhe ca janapade ca cara. Tatthāti tasmiṃ raṭṭhe caranto daṭṭhabbaṃ disvā sotabbaṃ sutvā attano guṇāguṇaṃ paccakkhaṃ katvā tato attano hitapaṭipattiṃ paṭipajjissasi. Iti mahāsatto ekādasahi gāthāhi rājānaṃ ovaditvā gaccha papañcaṃ akatvā pariggaṇha raṭṭhaṃ mā nāsayīti vatvā sakaṭṭhānameva gato. Rājāpi tassa vacanaṃ sutvā saṃvegappatto punadivase rajjaṃ amacce paṭicchāpetvā purohitena saddhiṃ kālasseva pācīnadvārena nagarā nikkhamitvā yojanamattaṃ gato. Tattheko gāmavāsimahallako aṭavito kaṇṭakasākhaṃ āharitvā gehadvāraṃ

--------------------------------------------------------------------------------------------- page322.

Parikkhipitvā pidahitvā puttadāraṃ ādāya araññaṃ pavisitvā sāyaṃ rājapurisesu pakkantesu attano gharaṃ āgacchanto gehadvāre pāde kaṇṭakena viddho ukkuṭikaṃ nisīditvā kaṇṭakaṃ nīharanto evaṃ vedetu pañcālo saṅgāme saramappito yathāhamajja vedemi kaṇṭakena samappitoti imāya gāthāya rājānaṃ akkosi. Taṃ pana akkosanaṃ bodhisattānubhāveneva ahosi. Bodhisattena adhigahitova so akkosīti veditabbo. Tasmiṃ pana samaye rājā ca purohito ca aññātakavesena tassa santikeva aṭṭhaṃsu. Athassa vacanaṃ sutvā purohito itaraṃ gāthamāha jiṇṇo dubbalacakkhūsi na rūpaṃ sādhu passasi kiṃ tattha brahmadattassa yaṃ taṃ maggeyya kaṇṭakoti. Tattha maggeyyāti vijjheyya . idaṃ vuttaṃ hoti yadi tvaṃ attano byattatāya kaṇṭakena viddho ko ettha rañño doso yena rājānaṃ akkosi kiṃ te raññā kaṇṭako oloketvā ācikkhitabboti. Taṃ sutvā mahallako tisso gāthā abhāsi bahvettha brahmadattassa sohaṃ maggasmi brāhmaṇa arakkhitā jānapadā adhammabalinā hatā. Rattiñca corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano.

--------------------------------------------------------------------------------------------- page323.

Etādise bhaye tāta bhayaṭṭā tāva mānavā nillenakāni kubbanti vane āhatvā kaṇṭakanti. Tattha bahvetthāti brāhmaṇa sohaṃ sakaṇṭake magge patito sannisinno bahu ettha brahmadattassa doso tvaṃ ettakaṃ kālaṃ rañño dosena mama sakaṇṭake magge vicarabhāvaṃ na jānāsi tassa hi arakkhitā janapadā kaṇṭakanti. Tattha khādantīti vilumpanti. Tuṇḍiyāti vadhabandhādīhi pīḷetvā adhammabalisādhakā. Kūṭarājassāti pāparañño. Adhammikoti paṭicchannakammanto. Tātāti purohitaṃ ālapati. Mānavāti manussā. Nillenakānīti nilīyanaṭṭhānāni. Vane āhatvā kaṇṭakanti kaṇṭakaṃ āharitvā dvārāni pidahitvā gharaṃ chaḍḍetvā puttadāraṃ ādāya vanaṃ pavisitvā tasmiṃ vane attano nilīyanaṭṭhānāni karonti. Athavā vane yo kaṇṭako taṃ āharitvā gharāni parikkhipanti. Iti rañño dosenevamhi kaṇṭakena viddho mā evarūpassa rañño upatthambho hohīti. Taṃ sutvā rājā purohitaṃ āmantetvā ācariya mahallako yuttaṃ bhaṇati amhākameva doso ehi nivattāma dhammena rajjaṃ kāressāmāti āha. Bodhisatto purohitassa sarīre adhimuccitvā purato gantvā parigaṇhāma tāva mahārājāti āha. Te tamhā gāmā aññaṃ gāmaṃ gacchantā antarāmagge ekissā mahallikāya saddaṃ assosuṃ. Sā kirekā dalidditthī dve dhītaro vayappattā rakkhamānā tāsaṃ araññaṃ gantuṃ na deti sayaṃ araññato dārūni

--------------------------------------------------------------------------------------------- page324.

Ceva sākañca āharitvā dhītaro paṭijaggati. Sā taṃ divasaṃ ekaṃ gumbaṃ āruyha sākaṃ gaṇhantī pavattamānā bhūmiyaṃ patitvā rājānaṃ maraṇena akkosantī gāthamāha kadāssu nāma yaṃ rājā brahmadatto marissati yassa raṭṭhamhi jīyanti appatikā kumārīkāti. Tattha appatikāti assāmikā. Sace hi tāsaṃ sāmikā assu maṃ poseyyuṃ pāparañño pana rajje ahaṃ dukkhaṃ anubhomi kadā nukho esa marissatīti. Evaṃ bodhisattānubhāvena naṃ akkosi. Atha naṃ purohito paṭisedhento gāthamāha dubbhāsitañhi te jammi anatthapathakovide kuhiṃ rājā kumārīnaṃ bhattāraṃ pariyesatīti. Taṃ sutvā mahallikā dve gāthā abhāsi na me dubbhāsitaṃ brahme kovidatthapadā ahaṃ arakkhitā jānapadā adhammabalinā hatā. Rattiṃ ca corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano dujjīve dubbhare dāre kuto bhattā kumāriyāti. Tattha kovidatthapadāti ahaṃ atthapade kāraṇapade kovidā chekā mā tvaṃ evaṃ pāparājānaṃ pasaṃsi. Dujjīveti dujjīve raṭṭhe dubbharadāre jāte manussesu bhītatasitesu araññe vasantesu. Kuto bhattā kumāriyāti kumāriyo bhattāraṃ labhissantīti attho.

--------------------------------------------------------------------------------------------- page325.

Te tassā vacanaṃ sutvā yuttaṃ kathetīti purato gacchantā ekassa kassakassa saddaṃ assosuṃ. Tassa kira kasantassa sāliyo nāma balibaddo phālena pahato sayi. So rājānaṃ akkosanto gāthamāha evaṃ sayatu pañcālo saṅgāme sattiyā hato yathāyaṃ kapaṇo seti hato phālena sāliyoti. Tattha yathāti yathā ayaṃ vedanāppatto sāliyabalibaddo seti evaṃ sayatūti attho. Atha naṃ purohito paṭisedhento gāthamāha adhammena tuvaṃ jamma brahmadattassa kujjhasi yo tvaṃ sapasi rājānaṃ aparajjhitvāna attanoti. Tattha adhammenāti akāraṇena asabhāvena. Taṃ sutvā so tisso gāthā abhāsi dhammena brahmadattassa ahaṃ kujjhāmi brāhmaṇa arakkhitā jānapadā adhammabalinā hatā. Rattiñca corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano. Sā nūna puna re pakkā vikāle bhattamāhari bhattahāriṃ avekkhanto hato phālena sāliyoti. Tattha dhammenāti kāraṇena na ca akāraṇena akkosatīti saññaṃ mā kari. Sā nūna puna re pakkā vikāle bhattamāharīti

--------------------------------------------------------------------------------------------- page326.

Brāhmaṇa mama bhattahārikā itthī pātova mama bhattaṃ pacitvā āharantī adhammabalisāsakehi brahmadattassa dāsehi palibuddhā bhavissati te parivisitvā puna mayhaṃ bhattaṃ pakkā bhavissati tena kāraṇena vikāle bhattamāhari ajja vikāle āharīti cintetvā chātajjhatto ahaṃ taṃ bhattahāriṃ olokento goṇaṃ akkhāte aṭṭhāne paṭodena vijjhiṃ tenesa pādaṃ ukkhipitvā phālaṃ paharanto hato phālena sāliyo tasmā esa mayā hatoti saññaṃ mā kari pāparaññāyeva hato nāmesa mā tassa vaṇṇaṃ bhaṇīti. Te purato gantvā ekasmiṃ gāme vasiṃsu. Punadivase pātova ekā kūṭadhenu godohakaṃ pādena paharitvā saddhiṃ khīrena pavattesi. So brahmadattaṃ akkosanto gāthamāha evaṃ haññatu pañcālo saṅgāme asinā hato yathāhamajja pahato khīrañca me pavattitanti. Taṃ sutvā āha ayaṃ pasu khīraṃ chaḍḍesi pasu phālañca hiṃsati kiṃ tattha brahmadattassa yaṃ no garahate bhavanti. Brāhmaṇena gāthāya vuttāya puna so tisso gāthā abhāsi gārayho brahme pañcālo brahmadattassa rājino arakkhitā jānapadā adhammabalinā hatā. Rattiṃ ca corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano.

--------------------------------------------------------------------------------------------- page327.

Caṇḍā akatthanā gāvī yaṃ pure na duhāmase taṃdāni ajja dohāma khīrakāmehupaddutāti. Tattha caṇḍāti pharusā. Akatthanāti palāyanasīlā. Khīrakāmehīti adhammikarañño purisehi bahukhīraṃ āharāpentehi upaddutā duhāma sace hi so dhammena rajjaṃ kāreyya na no evarūpaṃ bhayaṃ āgaccheyyāti. Te yuttaṃ kathetīti tamhā gāmā nikkhamitvā mahāmaggaṃ āruyha nagarābhimukhā gamiṃsu. Ekasmiṃ gāme balisādhakā asikosatthāya ekaṃ taruṇavacchakaṃ māretvā cammaṃ gaṇhiṃsu. Vacchapahatā dhenu puttasokena tiṇaṃ na khādati pānīyaṃ na pivati paridevamānā āhiṇḍati. Taṃ disvā gāmadārakā rājānaṃ akkosantā gāthamāhaṃsu evaṃ kandatu pañcālo vimutto paridhāvatu yathāyaṃ kapaṇā gāvī vimuttā paridhāvatīti. Tattha paridhāvatīti paridevamānā dhāvati. Tato purohito itaraṃ gāthamāha yaṃ pasu pasupālassa pabbhameyya raveyya vā konīdha aparādhatthi brahmadattassa rājinoti tattha pabbhameyya raveyya vāti bhameyya vā viraveyya vā. Idaṃ vuttaṃ hoti tāta pasu nāma pasupālassa rakkhantasseva dhāvati tiṇaṃ na khādati idha rañño ko nu aparādhoti. Tato gāmadārakā dve gāthā abhāsiṃsu

--------------------------------------------------------------------------------------------- page328.

Aparādho mahābrahme brahmadattassa rājino arakkhitā jānapadā adhammabalinā hatā. Rattiṃ ca corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano kathaṃ no asikosatthā khīrapā haññate pajāti. Tattha mahābrahmeti mahābrāhmaṇa. Rājinoti rañño. Kathaṃ noti kathaṃ nu kena nāma kāraṇena. Khīrapā haññate pajāti pāparājassa vasena tehi khīrapako vacchako haññati idāni sā dhenu puttasokena paridevati sopi rājā dhenu viya paridevatūti rājānaṃ akkosiṃsuyeva. Te sādhu kāraṇaṃ vadathāti pakkamiṃsu. Athantarāmagge ekissā sukkhapokkharaṇiyā kākā tuṇḍehi vijjhitvā maṇḍūke khādanti. Bodhisatto tesu taṃ ṭhānaṃ sampattesu attano ānubhāvena maṇḍūke evaṃ khajjatu pañcālo hato yuddhe saputtako yathāhamajja khajjāmi gāmikehi araññajoti rājānaṃ akkosāpesi. Tattha gāmikehīti gāmavāsīhi. Taṃ sutvā purohito maṇḍūkehi saddhiṃ sallapanto gāthamāha na sabbabhūtesu vidhenti rakkhaṃ rājāno maṇḍūka manussaloke

--------------------------------------------------------------------------------------------- page329.

Nettāvatā rājā adhammacārī yaṃ tādisaṃ jīvamadeyyu dhaṅkāti. Tattha jīvanti jīvantaṃ. Adeyyunti khādeyyuṃ. Dhaṅkāti kākā. Ettāvatā rājā adhammiko nāma na hoti kiṃ sakkā araññaṃ pavisitvā raññā taṃ rakkhantena caritunti. Taṃ sutvā maṇḍūko dve gāthā abhāsi adhammarūpo vata brahmacārī anuppiyaṃ bhāsasi khattiyassa vilumpamānāya puthuppajāya pūjesi rājaṃ paramappavādiṃ. Sace idaṃ brahme surajjakaṃ siyā phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ bhutvā baliṃ aggapiṇḍañca kākā na mādisaṃ jīvamadeyyu dhaṅkāti. Tattha brahmacārīti purohitaṃ garahanto āha. Khattiyassāti evarūpassa pāparañño. Vilumpamānāyāti viluppamānāya. Ayameva vā pāṭho. Puthuppajāyāti vipulāya pajāya vināsiyamānāya. Pūjesīti pasaṃsi. Surajjakanti chandādivasena agantvā dasa rājadhamme akopentena raññā rakkhiyamānaṃ sace idaṃ surajjakaṃ bhaveyya. Phītanti devesu sammādhāraṃ anuppavecchantesu sampannasassaṃ. Na

--------------------------------------------------------------------------------------------- page330.

Mādisanti evaṃ sante mādisaṃ jīvamānaññeva kākā na khādeyyuṃ. Evaṃ chasupi ṭhānesu akkosanaṃ bodhisattassevānubhāvena ahosi. Taṃ sutvā rājā ca purohito ca araññavāsiṃ tiracchānagataṃ maṇḍūkaṃ upādāya sabbe amheyeva akkosantīti tatova nagaraṃ gantvā dhammena rajjaṃ kāretvā mahāsattassovāde ṭhatvā dānādīni puññāni kariṃsu. Satthā kosalarañño imaṃ dhammadesanaṃ āharitvā mahārāja raññā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāretabbanti vatvā jātakaṃ samodhānesi. Tadā bhaṇḍutiṇḍukadevatā ahamevāti. Bhaṇḍutiṇḍukajātakaṃ niṭṭhitaṃ. Dasamaṃ. Iti tiṃsatinipātavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 41 page 317-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6515&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6515&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2419              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9984              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10828              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10828              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]