ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Sarabhaṅgajātakaṃ
     alaṅkatā kuṇḍalino suvatthāti idaṃ satthā jetavane viharanto
mahāmoggallānattherassa parinibbānaṃ ārabbha kathesi.
     Sārīputtatthero kira tathāgataṃ jetavane viharantaṃ parinibbānaṃ
anujānāpetvā gantvā nālandagāmake jātovarake parinibbāyi.
Tassa parinibbutabhāvaṃ sutvā satthā rājagahaṃ gantvā veḷuvane
vihāsi. Tadā mahāmoggallānatthero isigilipasse kāḷasilāyaṃ

--------------------------------------------------------------------------------------------- page357.

Viharati. So pana iddhibalena koṭippattabhāvena devacārikañca ussadacārikañca carati. Devaloke buddhasāvakānaṃ mahantaṃ issariyaṃ disvā ussadanirayesu ca titthiyasāvakānaṃ mahantaṃ dukkhaṃ disvā manussalokaṃ āgantvā asuko upāsako asukā ca upāsikā asukasmiṃ nāma devaloke nibbattitvā mahāsampattiṃ anubhavanti titthiyasāvako asuko ca asuko ca nirayādīsu asuke apāye nāma nibbattoti manussānaṃ kathesi. Manussā sāsane pasīdanti titthiye parivajjanti. Buddhasāvakānaṃ sakkāro mahanto ahosi. Titthiyānaṃ sakkāro parihāyati. Te there āghāṭaṃ bandhitvā imasmiṃ jīvante amhākaṃ upaṭṭhākā bhijjanti sakkāro ca parihāyati. Māressāma nanti. Therassa māraṇatthaṃ samaṇakuttassa nāma corassa sahassaṃ adaṃsu. So theraṃ māressāmīti mahantena parivārena saddhiṃ kāḷasilāyaṃ agamāsi. Thero taṃ āgacchantaṃ disvāva iddhiyā uppatitvā pakkāmi. Coro taṃ divasaṃ theraṃ disvā nivattetvā punadivasepi punadivasepīti cha divase agamāsi. Theropi tatheva iddhiyā pakkāmi. Sattame pana divase therassa pubbe kataṃ aparāparavedanīyakammaṃ okāsaṃ labhati. So kira pubbe bhariyāya vacanaṃ gahetvā mātāpitaro māretukāmo yānakena araññaṃ netvā corānaṃ uṭṭhitākāraṃ katvā mātāpitaro potheti paharati ca. Te cakkhudubbalatāya rūpadassanarahitā taṃ attano puttaṃ asañjānantā corā eteti saññāya tāta asukā nāma corā no ghāṭenti tvaṃ

--------------------------------------------------------------------------------------------- page358.

Paṭikkamāhīti tassevatthāya parideviṃsu. So cintesi ime mayā pothiyamānāpi mayhaṃyevatthāya paridevanti ayuttaṃ kammaṃ karomīti. Atha ne assāsetvā corānaṃ palāyanākāraṃ dassetvā tesaṃ hatthapāde sambāhetvā ammatātā mā bhāyittha corā palātāti vatvā puna attano gehameva ānesi. Taṃ kammaṃ ettakaṃ kālaṃ okāsaṃ alabhitvā bhasmapaṭicchanno aggirāsi viya ṭhatvā imaṃ antimasarīraṃ upadhāvitvā gaṇhi. Yathā hi pana sunakhaluddakena migaṃ disvā sunakho visajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti tasmiṃyeva gaṇhāti evaṃ idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati tasmiṃ vipākaṃ deti. Tena mutto nāma natthi. Thero attano katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagañchi. Thero tassa nissandena ākāse uppatituṃ nāsakkhi. Nandopanandadamanasamatthavejayantakampanasamatthāpissa iddhi kammabalena dubbalattaṃ pattā. Coro theraṃ gahetvā therassa aṭṭhīni taṇḍulakkhandhamattāni karonto bhinditvā saṃcuṇṇitvā palālapiṭṭhakakaraṇannāma katvā matoti saññāya ekasmiṃ gumbapiṭṭhe khipitvā saparivāro pakkāmi. Theropi satiṃ paṭilabhitvā satthāraṃ vanditvā parinibbāyissāmīti cintetvā sarīraṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsaṃ uppatitvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā bhante āyusaṅkhāro me ossaṭṭho parinibbāyissāmīti āha. Parinibbāyissasi moggallānāti. Āma

--------------------------------------------------------------------------------------------- page359.

Bhanteti. Kattha gantvāti. Kāḷasilāpaṭṭe bhanteti. Tenahi moggallāna mayhaṃ dhammaṃ kathetvā yāhi tādisassa hi sāvakassa idāni dassanaṃ natthīti. So evaṃ karissāmi bhanteti satthāraṃ vanditvā tālappamāṇaṃ ākāse uppatitvā parinibbānadivase sārīputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāyaṃ aṭaviyaṃ parinibbāyi. Taṃ khaṇaññeva cha devalokā ekakolāhalā ahesuṃ amhākaṃ kira ācariyo parinibbutoti dibbagandhamālāvāsadhūpacandanacuṇṇe ceva nānādārūni ca gahetvā āgamiṃsu. Ekūnasatarattacandanacitakā ahosi. Satthā therassa santike ṭhatvā sarīranikkhepaṃ kāresi. Āhaḷanassa samantato yojanamatte padese pupphavassaṃ vassi. Devānaṃ antare manussā manussānamantare devā ahesuṃ. Yathānukkamena devānamantare yakkhā tiṭṭhanti. Yakkhānamantare gandhabbā tiṭṭhanti. Gandhabbānamantare nāgā tiṭṭhanti. Nāgānamantare venateyyā tiṭṭhanti. Venateyyānamantare kinnarā tiṭṭhanti. Kinnarānamantare kiṃpurisā tiṭṭhanti. Kiṃpurisānamantare chattā tiṭṭhanti. Chattānamantare suvaṇṇacāmarā tiṭṭhanti. Suvaṇṇacāmarānamantare dhajā tiṭṭhanti. Dhajānamantare paṭākā tiṭṭhanti. Satta divasāni sādhukīḷaṃ kīḷiṃsu. Satthā therassa dhātuṃ gāhāpetvā veḷuvanadvārakoṭṭhake cetiyaṃ kārāpesi. Tadā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sārīputtatthero tathāgatassa santike aparinibbutattā buddhānaṃ santike mahantaṃ

--------------------------------------------------------------------------------------------- page360.

Sammānaṃ na labhi mahāmoggallānatthero buddhānaṃ samīpe parinibbutattā mahāsammānaṃ labhatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave moggallāno idāneva mama santikā sammānaṃ labhi pubbepi labhiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhitvā dasamāsaccayena paccūsasamaye mātukucchito nikkhami. Tasmiṃ khaṇe dvādasayojanike bārāṇasinagare sabbāvudhāni pajjaliṃsu. Purohito puttassa jātakkhaṇe bahi nikkhamitvā ākāsaṃ olokento nakkhattayogaṃ disvā iminā nakkhattena jātattā esa kumāro sakalajambūdīpe dhanuggahānaṃ aggo bhavissatīti ñatvā kālasseva rājakulaṃ gantvā rājānaṃ sukhasayitabhāvaṃ pucchi. Kuto ācariya sukhaṃ ajja sakalanivesane āvudhāni pajjalitānīti vutte mā bhāyi deva na tumhākaṃ nivesaneyeva sakalanagarepi pajjaliṃsuyeva ajja amhākaṃ gehe kumārassa jātattā evaṃ ahosīti. Ācariya evaṃ jātakumārassa pana kiṃ bhavissatīti. Na kiñci mahārāja so pana sakalajambūdīpe dhanuggahānaṃ aggo bhavissatīti. Sādhu ācariya tenahi naṃ paṭijaggitvā vayappattakāle amhākaṃ dadeyyāsīti vatvā khīramūlaṃ tāva sahassaṃ dāpesi. Purohito taṃ gahetvā nivesanaṃ gantvā brāhmaṇiyā datvā puttassa nāmagahaṇadivase jātakkhaṇe āvudhānaṃ pajjalitattā jotipālotissa

--------------------------------------------------------------------------------------------- page361.

Nāmaṃ akāsi. So mahantena parivārena vaḍḍhamāno soḷasavassakāle uttamarūpadharo ahosi. Athassa pitā sarīrasampattiṃ oloketvā sahassaṃ datvā tāta takkasilaṃ gantvā disāpāmokkhassa santike sippaṃ uggaṇhāhīti āha. So sādhūti sampaṭicchitvā ācariyabhāgaṃ gahetvā mātāpitaro vanditvā tattha gantvā sahassaṃ datvā sippaṃ paṭṭhapetvā sattāheneva nipphattiṃ pāpuṇi. Athassa ācariyo tussitvā attano santakaṃ khaggaratanaṃ sandhiyuttaṃ meṇḍakasiṅgadhanuṃ sandhiyuttaṃ tuṇḍisaraṃ attano sannāhakañcukaṃ uṇhīsañca datvā tāta jotipāla ahaṃ mahallako idāni tvaṃ ime māṇavake sikkhāpehīti pañcasate māṇavakepi tasseva niyyādesi. Bodhisatto sabbaṃ upakaraṇaṃ gahetvā ācariyaṃ vanditvā bārāṇasimeva āgantvā mātāpitaro passitvā aṭṭhāsi. Atha naṃ vanditvā ṭhitaṃ pitā avoca uggahitante tāta sippanti. Āma tātāti. So tassa vacanaṃ sutvā rājakulaṃ gantvā putto me deva sippaṃ sikkhitvā āgato kiṃ karoti devāti āha. Ācariya amhe upaṭṭhahatūti. Paribbayamassa jānatha devāti. So devasikaṃ devasikaṃ sahassaṃ labhatūti. So sādhūti sampaṭicchitvā gehaṃ gantvā kumāraṃ pakkosāpetvā tāta tvaṃ rājānaṃ upaṭṭhahāti āha. So tato paṭṭhāya devasikaṃ devasikaṃ sahassaṃ labhitvā rājānaṃ upaṭṭhahi. Rājapādamūlikā ujjhāyiṃsu mayaṃ

--------------------------------------------------------------------------------------------- page362.

Jotipālena katakammaṃ na passāma devasikaṃ devasikaṃ sahassaṃ gaṇhati mayamassa sippaṃ passitukāmāti. Rājā tesaṃ vacanaṃ sutvā purohitassa kathesi. Purohito sādhu devāti sampaṭicchitvā puttassa ārocesi. So sādhu tāta ito sattame divase dassessāmi sippaṃ apica rājā attano vijite dhanuggahe sannipātāpetūti āha. Purohito taṃ sutvā gantvā rañño tamatthaṃ ārocesi. Nagare rājā bheriñcārāpetvā dhanuggahe sannipātāpesi. Saṭṭhisahassā dhanuggahā sannipatiṃsu. Rājā tesaṃ sannipatitabhāvaṃ ñatvā nagaravāsino jotipālassa sippaṃ passantūti bheriñcārāpetvā rājaṅgaṇaṃ sajjāpetvā mahājanaparivuto pallaṅkavare nisīditvā dhanuggahe pakkosāpetvā jotipālo āgacchatūti pesesi. So ācariyena dinnaṃ dhanutuṇḍisaraṃ sannāhakañcukaṃ uṇhīsañca nivāsanantare ṭhapetvā khaggaṃ gāhāpetvā pakativesena rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi. Dhanuggahā jotipālo kira dhanusippaṃ dassetuṃ āgato dhanuṃ agahetvā pana āgato amhākaṃ hatthato dhanuṃ gahetukāmo bhavissati nāssa dassāmāti katikaṃ kariṃsu. Rājā jotipālaṃ āmantetvā sippaṃ dassehīti āha. So sāṇiṃ parikkhipāpetvā antosāṇiyaṃ ṭhito sāṭakaṃ apanetvā sannāhakañcukaṃ pavesetvā uṇhīsaṃ sīse paṭimuñcitvā meṇḍakasiṅgadhanumhi pabālavaṇṇaṃ jiyaṃ āropetvā tuṇḍisaraṃ piṭṭhe bandhitvā khaggaṃ vāmato katvā vajiraggaṃ nārācaṃ nakhapiṭṭhena parivattento sāṇiṃ vivaritvā paṭhaviṃ bhinditvā alaṅkatanāgakumāro viya nikkhamitvā

--------------------------------------------------------------------------------------------- page363.

Gantvā rañño apacitiṃ dassetvā aṭṭhāsi. Taṃ disvā mahājanā vagganti nadanti appoṭhenti. Rājā dassehi jotipāla sippanti āha. Deva tumhākaṃ dhanuggahesu akkhaṇavedhibālavedhisaddavedhisaravedhino cattāro dhanuggahe pakkosāpehīti. Rājā pakkosāpesi. Mahāsatto rājaṅgaṇe caturassaparicchedabbhantare maṇḍapaṃ katvā catūsu kaṇṇesu cattāro dhanuggahe ṭhapetvā ekekassa tiṃsatiṃsa kaṇḍasahassāni dāpetvā ekekassa santike kaṇḍadāyake ṭhapetvā sayaṃ vajiraggaṃ nārācaṃ gahetvā maṇḍapamajjhe ṭhatvā mahārāja ime cattāro dhanuggahā ekappahāreneva sare khipitvā maṃ vijjhantu ahaṃ etehi khittakaṇḍāni nivāressāmīti āha. Rājā evaṃ karothāti āṇāpesi. Dhanuggahā āhaṃsu mahārāja mayaṃ dhanuggahā akkhaṇavedhibālavedhisaddavedhisaravedhino jotipālo taruṇadārako na mayaṃ vijjhissāmāti. Mahāsatto sace sakkotha vijjhatha manti āha. Te sādhūti sampaṭicchitvā ekappahāreneva kaṇḍāni khipiṃsu. Mahāsatto tāni tāni nārācena paharitvāna yathā vā tathā vā pātesi. Bodhikoṭṭhakaṃ pana parikkhipanto viya tālena tālaṃ vālena vālaṃ daṇḍena daṇḍaṃ vājena vājaṃ anatikkamanto khipitvā saragabbhaṃ akāsi. Dhanuggahānaṃ kaṇḍāni khīṇāni. So tesaṃ khīṇabhāvaṃ ñatvā saragabbhaṃ avināsentova uppatitvā gantvā rañño santike aṭṭhāsi. Mahājano vagganto nadanto appoṭhento selento accharaṃ paharanto mahākolāhalaṃ katvā vatthābharaṇāni

--------------------------------------------------------------------------------------------- page364.

Khipi. Evaṃ rāsibhūtaṃ aṭṭhārasakoṭisaṃkhyaṃ dhanaṃ ahosi. Atha naṃ rājā pucchi kiṃ sippaṃ nāmetaṃ jotipālāti. Sarapaṭibāhanaṃ nāma devāti. Aññe evaṃ jānantā atthīti. Sakalajambūdīpe maṃ ṭhapetvā añño natthi devāti. Aparaṃ dassehi tātāti vadati. Deva sace ete tāva catūsu koṇesu ṭhatvā cattāropi janā maṃ vijjhituṃ nāsakkhiṃsu ahaṃ panete catūsu koṇesu ṭhite ekeneva sarena vijjhissāmīti. Dhanuggahā ṭhātuṃ na vissahiṃsu. Mahāsatto catūsu koṇesu catasso kadaliyo ṭhapāpetvā nārācapokkhe 1- rattasuttakaṃ bandhitvā ekaṃ kadaliṃ sandhāya khipi. Nārāco taṃ kadaliṃ vijjhitvā tato dutiyaṃ tato tatiyaṃ tato catutthaṃ tato paṭhamaṃ viddhameva vijjhitvā puna hattheyeva patiṭṭhahi. Kadaliyo suttaparikkhittā aṭṭhaṃsu. Mahājano unnādasahassāni pavattesi. Rājā kiṃ sippaṃ nāmetaṃ tātāti. Cakkaviddhaṃ nāma devāti. Aparaṃpi dassehi tātāti. Mahāsatto saralaṭṭhiṃ nāma sararajjuṃ nāma saraveṇiṃ nāma dassesi sarapāsādaṃ nāma saramaṇḍapaṃ nāma sarasopānaṃ nāma saramaṇḍalaṃ nāma sarapākāraṃ nāma saravanaṃ nāma sarapokkharaṇiṃ nāma sarapadumaṃ nāma sarapupphaṃ nāma pupphāpesi saravassaṃ nāma vassāpesi. Iti aññehi asādhāraṇāni imāni dvādasa sippāni dassetvā puna aññehi asādhāraṇāniyeva satta mahākāye padālesi. Aṭṭhaṅgulabahalaṃ udumbarapadaraṃ vijjhi caturaṅgulabahalaṃ asanapadaraṃ duvaṅgulabahalaṃ @Footnote: 1. nārācapuṅkhake. nārācapokhetipi.

--------------------------------------------------------------------------------------------- page365.

Tāmbapaṭṭaṃ ekaṅgulabahalaṃ ayapaṭṭaṃ ekābaddhaṃ phalakasataṃ vijjhi. Palālasakaṭavālukasakaṭapadarasakaṭānaṃ purimabhāgena saraṃ khipitvā pacchābhāgena nikkhamāpesi. Pacchābhāgena saraṃ khipitvā purimabhāgena nikkhamāpesi. Udake catuusabhaṃ thale aṭṭhausabhaṃ ṭhānaṃ kaṇḍaṃ pesesi. Vātiṅgaṇasaññāya usabhamatthake bālaṃ vijjhi. Tassa ettakāni sippāni dassentasseva suriyo atthaṅgato. Athassa rājā senāpatiṭṭhānaṃ paṭijānetvā jotipāla ajja vikālo sve senāpatiṭṭhānasakkāraṃ gaṇhissasi kesamassuṃ kāretvā nahātvā ehīti taṃ divasaṃ paribbayatthāya satasahassaṃ adāsi. Mahāsatto mayhaṃ iminā attho natthīti aṭṭhārasakoṭisaṃkhyaṃ dhanaṃ sāmikānaṃyeva datvā mahantena parivārena nahāyituṃ gantvā kesamassuṃ kāretvā nahātvā sabbālaṅkārapaṭimaṇḍito anopamāya siriyā pavesanaṃ pavisitvā nānaggarasabhojanaṃ bhuñjitvā sirisayanaṃ abhiruhitvā nipanno dve yāme sayitvā pacchimayāme pabuddho uṭṭhāya pallaṅkaṃ ābhujitvā sayanapiṭṭhe nisinnova attano sippassa ādimajjhapariyosānaṃ olokento mama sippassa āditova paramāraṇaṃ paññāyati majjhe kilesaparibhogo pariyosāne nirayamhi paṭisandhi pāṇātipāto hi kilesaparibhogesu ca adhimattappamādo niraye paṭisandhiṃ deti raññā mayhaṃ mahantaṃ senāpatiṭṭhānaṃ dinnaṃ mahantaṃ me issariyaṃ bhavissati bhariyā ca puttadhītaro ca bahū bhavissanti kilesavatthu kho pana vepullaṃ gataṃ duccajaṃ hoti idāneva nikkhamitvā

--------------------------------------------------------------------------------------------- page366.

Ekakova araññaṃ pavisitvā isipabbajjaṃ pabbajituṃ yuttaṃ mayhanti mahāsayanato vuṭṭhāya kiñci ajānāpento pāsādā oruyha aggadvārena nikkhamitvā ekakova araññaṃ pavisitvā godhāvarīnadītīre tiyojanikaṃ kapiṭṭhavanaṃ sandhāya pāyāsi. Tassa nikkhantabhāvaṃ ñatvā sakko vissakammaṃ pakkosāpetvā tāta jotipālo abhinikkhamanaṃ nikkhanto mahāsamāgamo bhavissati godhāvarīnadītīre kapiṭṭhavane assamaṃ māpetvā pabbajitaparikkhāre ca paṭiyādehīti āha. So tathā akāsi. Mahāsatto taṃ ṭhānaṃ patvā ekapadikamaggaṃ disvā pabbajitānaṃ vasanaṭṭhānena bhavitabbanti tena maggena tattha gantvā kiñci apassanto paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā sakko devarājā mama nikkhantabhāvaṃ aññāsi maññeti cintetvā sāṭake apanetvā rattavākacīraṃ nivāsetvā ca pārupetvā ca ajinacammaṃ ekaṃsaṃ akāsi jaṭāmaṇḍalaṃ bandhitvā khārikājaṃ aṃse katvā kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā caṅkamaṃ āruyha katipayavāre aparāparaṃ caṅkamitvā pabbajjāsiriyā upasobhayamāno kasiṇaparikammaṃ katvā pabbajitakālato paṭṭhāya sattame divase aṭṭhasamāpattiyo pañcābhiññāyo nibbattetvā uñchācariyāya vanamūlaphalāhāro ekakova vihāsi. Mātāpitaro mittasuhajjādayo ñātivaggāpissa taṃ apassantā rodantā paridevantā vicaranti. Atheko vanacarako araññaṃ pavisitvā kapiṭṭhaassamapade nisinnaṃ

--------------------------------------------------------------------------------------------- page367.

Mahāsattaṃ disvā taṃ sañjānitvā tena saddhiṃ paṭisanthāraṃ katvā nagaraṃ gantvā tassa mātāpitūnaṃ ārocesi. Te rañño ārocesuṃ. Rājā etha taṃ passissāmāti tassa mātāpitaro gahetvā mahājanaparivuto vanacarakena desitena maggena godhāvarīnadītīraṃ pāpuṇi. Bodhisatto nadītīraṃ āgantvā ākāse nisinno dhammaṃ desetvā te sabbe assamaṃ pavesetvā tatrāpi tesaṃ ākāse nisinnova kāmesu ādīnavaṃ pakāsetvā dhammaṃ desesi. Rājānaṃ ādiṃ katvā sabbeva pabbajiṃsu. Bodhisatto isigaṇaparivuto tattheva vasi. Athassa tattha vasitabhāvo sakalajambūdīpe pākaṭo ahosi. Aññe rājāno raṭṭhavāsīhi saddhiṃ āgantvā tassa santike pabbajiṃsu. Samāgamo mahā ahosi. Anupubbena anekasatasahassaparisā ahosi. Yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi mahāsatto tattha gantvā tassa purato ākāse nisīditvā dhammaṃ desesi kasiṇaparikammaṃ ācikkhi. Tassovāde ṭhatvā aṭṭhasamāpattiyo uppādetvā jhānanipphattiṃ pattā. Sālissaro meṇḍissaro pabbato kāladevalo kīsavaccho anusisso nāradoti satta jeṭṭhantevāsino ahesuṃ. Aparabhāge kapiṭṭhaassamo paripūri. Isigaṇassa vasanokāso nappahoti. Atha mahāsatto sālissaraṃ āmantetvā sālissara ayaṃ assamo isigaṇassa nappahoti tvaṃ imaṃ isigaṇaṃ gahetvā mejjharañño kira vijite lambacūlakanigamaṃ upanissāya vasāhīti āha.

--------------------------------------------------------------------------------------------- page368.

So sādhūti tassa vacanaṃ sampaṭicchitvā anekasahassaisigaṇaṃ gahetvā tattha gantvā vāsaṃ kappesi. Manussesu āgantvā pabbajantesu puna assamo paripūri. Bodhisatto meṇḍissaraṃ āmantetvā meṇḍissara tvaṃ imaṃ isigaṇaṃ ādāya suraṭṭhajanapadassa sīmantare sātodakā nāma nadī atthi tassā tīre vasāhīti uyyojesi. Eteneva upāyena tatiyavāre pabbataṃ āmantetvā pabbata tvaṃ mahāaṭaviyaṃ añjanapabbato nāma atthi tamupanissāya vasāhīti pesesi. Catutthavāre kāladevalaṃ āmantetvā kāladevala tvaṃ dakkhiṇāpathe avantiraṭṭhe ghanaselapabbato nāma atthi tamupanissāya vasāhīti pesesi. Puna kapiṭṭhaassamo paripūri. Pañcasu ṭhānesu anekasatasahassā isigaṇā ahesuṃ. Kīsavaccho pana mahāsattaṃ āpucchitvā daṇḍakīrañño vijite kumbhavatīnagare senāpatiṃ upanissāya uyyāne vihāsi. Nārado majjhimadese añjanagirināmake pabbate pabbatajālantare vihāsi. Anusisso pana mahāsattassa santikeyeva ahosi. Tasmiṃ kāle daṇḍakīrājā ekaṃ laddhasakkāraṃ gaṇikaṃ ṭhānā cāvesi. Sā attano dhammatāya vicarantī uyyānaṃ gantvā kīsavacchatāpasaṃ disvā ayaṃ kāḷakaṇṇī bhavissati imassa sarīre kaliṃ pavāhetvā nahātvā gamissāmīti dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ tassūpari bahalakheḷaṃ niṭṭhubhantī kīsavacchatāpasassa jaṭantare niṭṭhubhitvā dantakaṭṭhaṃpissa sīseyeva khipitvā sayaṃ sīsaṃ nahāyitvā gatā.

--------------------------------------------------------------------------------------------- page369.

Tato rājāpi taṃ saritvā pākatikameva akāsi. Sā mohamuḷhā hutvā kāḷakaṇṇisarīre kaliṃ pavāhetvā maṃpi rājā puna ṭhāne ṭhapesi mayā yaso laddhoti saññamakāsi. Tato na cirasseva rājā purohitaṃ ṭhānato cāvesi. So tassā santikaṃ gantvā tvaṃ kena kāraṇena puna ṭhānaṃ labhasīti pucchi. Atha sā rājuyyāne kāḷakaṇṇisarīre kalissa pavāhitattāti ārocesi. Purohito gantvā tatheva tassa sarīre kaliṃ pavāhesi. Taṃpi rājā puna ṭhāne ṭhapesi. Athassa aparabhāge paccanto kuppito. So senāṅgaparivuto yuddhāya nikkhami. Atha naṃ mohamuḷho purohito mahārāja kiṃ tumhe jayaṃ icchatha udāhu parājayanti pucchitvā jayanti vutte tenahi rājuyyāne kāḷakaṇṇī vasati tassa sarīre kaliṃ pavāhetvā yāhīti. So tassa kathaṃ gahetvā ye mayā saddhiṃ gacchantā uyyāne kāḷakaṇṇisarīre kalī pavāhentūti vatvā uyyānaṃ pavisitvā dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ sayameva tassa jaṭantare kheḷañca dantakaṭṭhañca khipitvā sīsaṃ nahāyi. Balakāyopi tassa tathā akāsi. Tasmiṃ pakkante senāpati āgantvā tāpasaṃ disvā dantakaṭṭhādīni haritvā sādhukaṃ nahāpetvā bhante rañño kiṃ bhavissatīti pucchi. Āvuso mayhaṃ manopadoso natthi devatā pana kuppitā ito sattame divase sakalaraṭṭhaṃ araṭṭhakaṃ karissati tvaṃ sīghaṃ palāyitvā aññattha gacchāhīti. So bhītatasito gantvā

--------------------------------------------------------------------------------------------- page370.

Rañño ārocesi. Rājā tassa vacanaṃ sutvā na gaṇhi. So nivattitvā attano gehaṃ gantvā puttadāraṃ ādāya palāyitvā aññaṃ raṭṭhaṃ agamāsi. Sarabhaṅgasatthā taṃ kāraṇaṃ ñatvā dve taruṇatāpase pesetvā kīsavacchaṃ mañcasivikāya ākāsena ānāpesi. Rājā yujjhitvā core gahetvā nagarameva paccāgami. Tasmiṃ āgate devatā paṭhamaṃ devaṃ vassāpayiṃsu. Vassoghena sabbakuṇapesu avaharantesu suddhabālukāvassaṃ vassi. Vālukāmatthake dibbapupphavassaṃ vassi. Pupphamatthake māsakavassaṃ vassi. Māsakamatthake kahāpaṇavassaṃ vassi. Kahāpaṇamatthake dibbābharaṇavassaṃ vassi. Manussā somanassappattā hiraññasuvaṇṇābharaṇāni gaṇhituṃ ārabhiṃsu. Atha nesaṃ sarīre sampajjalitaṃ nānappakāraṃ āvudhavassaṃ vassi. Manussā khaṇḍākhaṇḍikaṃ chijjiṃsu. Atha nesaṃ upari mahantamahantāni vītacchitaṅgārāni patiṃsu. Tesaṃ upari mahantamahantāni pajjalitapabbatakūṭāni patiṃsu. Tesaṃ upari saṭṭhihatthaṭṭhānaṃ pūrayantaṃ sukhumavālukāvassaṃ vassi. Evaṃ saṭṭhiyojanaṭṭhānaṃ araṭṭhaṃ ahosi. Tassa evaṃ vinaṭṭhabhāvo sakalajambūdīpe pākaṭo ahosi. Atha tassa raṭṭhassa anantararaṭṭhādhipatino kāliṅgo aṭṭhako bhīmarathoti tayo rājāno cintayiṃsu pubbe bārāṇasiyaṃ kalābukāsirājā khantivāditāpase aparajjhitvā paṭhaviṃ paviṭṭhoti suyyati tathā nālikīro rājā tāpase sunakhe khādāpetvā sahassabāhu ajjuno ca aṅgīrasatāpase aparajjhitvā idāni daṇḍakīrājā kīsavacche

--------------------------------------------------------------------------------------------- page371.

Aparajjhitvā saha raṭṭhena vināsaṃ pattoti suyyati imesaṃ catunnaṃ rājūnaṃ nibbattaṭṭhānaṃ mayaṃ na jānāma taṃ no ṭhapetvā sarabhaṅgasatthāraṃ añño kathetuṃ samattho nāma natthi upasaṅkamitvā ime pañhe pucchissāmāti. Te tayopi mahantena parivārena pañhapucchanatthāya nikkhamiṃsu. Te pana asukopi nikkhantoti ajānantā ekakova ahameva gacchāmīti maññanti. Tesaṃ godhāvarīnadito avidūre samāgamo ahosi. Te rathehi otaritvā tayopi ekameva rathaṃ abhiruhitvā godhāvarītīraṃ sampāpuṇiṃsu. Tasmiṃ khaṇe sakko paṇḍukambalasilāsane nisinno satta pañhe cintetvā ime pañhe ṭhapetvā sarabhaṅgasatthāraṃ añño sadevake loke kathetuṃ samattho nāma natthi taṃ ime pañhe pucchissāmi imepi tayo rājāno sarabhaṅgasatthāraṃ pañhe pucchituṃ godhāvarītīraṃ pattā etesaṃ pañhepi ahameva pucchissāmīti dvīsu devalokesu devatāhi parivuto devalokā otari. Taṃ divasameva kīsavaccho kālamakāsi. Tassa sarīrakiccaṃ kātuṃ catūsu ṭhānesu anekasahassā isayo tattheva gantvā maṇḍapañca kāretvā pañcasu ṭhānesu anekasahassā isigaṇā kīsavacchassa tāpasassa sarīrassa candanacitakaṃ katvā sarīraṃ jhāpesuṃ. Āhaḷanassa samantā aḍḍhayojanamatte ṭhāne dibbakusumavassaṃ vassi. Mahāsatto tassa sarīranikkhepaṃ kāretvā assamaṃ pavisitvā tehi isigaṇehi parivuto nisīdi. Tesaṃpi rājūnaṃ nadītīraṃ āgatakāle mahāsenābāhanaturiyasaddo ahosi. Mahāsatto taṃ saddaṃ sutvā anusissaṃ tāpasaṃ

--------------------------------------------------------------------------------------------- page372.

Āmantetvā tāta tvaṃ gantvā tāva jānāhi kiṃ saddo nāmesoti āha. So pānīyaghaṭaṃ ādāya tattha gantvā te rājāno disvā pucchanavasena paṭhamaṃ gāthamāha alaṅkatā kuṇḍalino suvatthā veḷuriyamuttā tharukhaggabandhā rathesabhā tiṭṭhatha ke nu tumhe kathaṃ vo jānanti manussaloketi. Tattha veḷuriyamuttā tharukhaggabandhāti veḷuriyamaṇīhi ceva muttālambakehi ca alaṅkatatharūhi khaggaratanehi samannāgatā. Tiṭṭhathāti ekasmiṃ rathe tiṭṭhatha. Ke nūti ke nāma tumhe kathaṃ vo sañjānantīti. Te tassa vacanaṃ sutvā rathā otaritvā vanditvā aṭṭhaṃsu. Tesu aṭṭhakarājā tena saddhiṃ sallapanto dutiyaṃ gāthamāha ahamaṭṭhako bhīmaratho panāyaṃ kāliṅgarājā pana uggato ayaṃ susaññatānaṃ isīnaṃ dassanāya idhāgatā pucchitāyemha pañheti. Tattha uggatoti cando viya suriyo viya ca pākaṭo paññāto. Susaññatānaṃ isīnanti bhante na mayaṃ vanakīḷādīnamatthāya āgatā athakho kāyādīhi susaññatānaṃ sīlavantānaṃ isīnaṃ dassanāya idhāgatā. Pucchitāyemha pañheti sarabhaṅgasatthāraṃ pañhe pucchituṃ emha āgatā

--------------------------------------------------------------------------------------------- page373.

Amhāti attho. Yakāro byañjanasandhikaroti veditabbo. Atha ne tāpaso sādhu mahārāja āgantabbaṭṭhāneyeva āgatattha tenahi nahātvā assamapadaṃ pavisitvā isigaṇaṃ vanditvā satthāraṃ pañhaṃ pucchathāti tehi saddhiṃ paṭisanthāraṃ katvā pānīyaghaṭaṃ ukkhipitvā udakatheve puñchanto ākāsaṃ olokento sakkaṃ devarājānaṃ devagaṇaparivutaṃ erāvaṇakhandhavaragataṃ otarantaṃ disvā tena saddhiṃ sallapanto tatiyaṃ gāthamāha vehāsayaṃ tiṭṭhasi antalikkhe pathaddhuno paṇṇaraseva cando pucchāmi taṃ deva mahānubhāvaṃ kathantaṃ jānanti manussaloketi. Tattha vehāsayanti abbhuggantvā antalikkhe ākāse tiṭṭhasi. Pathaddhunoti pathaddhagato addhapathe gaganamajjhe ṭhitoti attho. Taṃ sutvā sakko catutthaṃ gāthamāha yamāhu devesu sujampatīti maghavāti taṃ āhu manussaloke sa devarājā idamajja patto susaññatānaṃ isīnaṃ dassanāyāti. Tattha sa devarājāti so ahaṃ sakko devarājā. Idamajja pattoti idaṃ ṭhānaṃ idha āgato. Dassanāyāti dassanatthāya vandanatthāya sarabhaṅgasatthārañca pañhaṃ pucchanatthāyāti āha.

--------------------------------------------------------------------------------------------- page374.

Atha naṃ anusisso sādhu mahārāja tumhe pacchā āgacchathāti vatvā pānīyaghaṭaṃ ādāya assamaṃ pavisitvā pānīyaghaṭaṃ paṭisāmetvā tiṇṇaṃ rājūnaṃ devarājassa ca pañhe pucchanatthāya āgatabhāvaṃ mahāsattassa ārocesi. So isigaṇaparivuto mahāvisālamāḷake nisīdi. Tayo rājāno āgantvā isigaṇaṃ vanditvā ekamantaṃ nisīdiṃsu. Sakkopi otaritvā isigaṇaṃ upasaṅkamitvā añjaliṃ paggayha ṭhito isigaṇaṃ vaṇṇetvā vandamāno pañcamaṃ gāthamāha dūre sutā no isayo samāgatā mahiddhikā iddhiguṇūpapannā vandāmi te ayire pasannacitto ye jīvalokettha manussaseṭṭhāti. Tattha dūre sutā noti bhante tumhe amhehi dūre devaloke ṭhitehiyeva sutāti mamāyanto evamāha. Idaṃ vuttaṃ hoti ime idha samāgatā amhākaṃ isayo dūre sutā yāva brahmalokā vissutā pākaṭāti. Mahiddhikāti mahānubhāvā. Iddhiguṇūpapannāti pañcavidhena iddhiguṇena samannāgatā. Ayireti ayye. Yeti tumhe imasmiṃ jīvaloke manussesu seṭṭhāti. Evaṃ isigaṇaṃ vaṇṇetvā sakko cha nisajjadose pariharanto ekamantaṃ nisīdi. Atha naṃ isīnaṃ adhovāte nisinnaṃ disvā anusisso chaṭṭhagāthamāha

--------------------------------------------------------------------------------------------- page375.

Gandho isīnaṃ ciradakkhitānaṃ kāyā cuto gacchati mālutena ito paṭikkamma sahassanettaṃ gandho isīnaṃ asuci devarājāti. Tattha ciradakkhitānanti cirapabbajitānaṃ. Paṭikkammāti paṭikkama apehi. Sahassanettāti ālapanametaṃ. Sakko hi amaccasahassehi cintitaatthaṃ ekakova passati tasmā sahassanettoti vuccati. Athavā. Sahassanettānaṃ pana devānaṃ dassanūpacārātikkamanasamatthoti sahassanetto. Asucīti sedamalādiparibhāvitattā duggandho tumhe ca sucikāmā tena vo esa gandho bādhatīti. Taṃ sutvā sakko itaraṃ gāthamāha gandho isīnaṃ ciradakkhitānaṃ kāyā cuto gacchatu mālutena vicittapupphaṃ surabhiṃva mālaṃ gandhaṃ etaṃ paṭikaṅkhāma bhante nahettha devā paṭikkūlasaññinoti. Tattha gacchatūti yathāsukhaṃ pavattatu nāsāpūṭaṃ no pariharatūti attho. Paṭikaṅkhāmāti icchāma patthema. Etthāti etasmiṃ gandhe devā jegucchasaññino na honti dussīleyeva hi devā jigucchanti na sīlavanteti. Evañca pana vatvā bhante anusissa ahaṃ mahantena ussāhena

--------------------------------------------------------------------------------------------- page376.

Pañhaṃ pucchituṃ āgato okāsaṃ me karohīti āha. So tassa vacanaṃ sutvā uṭṭhāyāsanā isigaṇaṃ okāsaṃ kārento gāthādvayamāha purindado bhūtapati yasassī devānamindo maghavā sujampati sa devarājā asur(gaṇa)ppamaddano okāsamākaṅkhati pañha pucchituṃ. Ko nevimesaṃ idha paṇḍitānaṃ pañhe puṭṭho nipuṇe byākarissati tiṇṇañca raññaṃ manujādhipānaṃ devānamindassa ca vāsavassāti. Tattha purindadoti ādīni sakkasseva guṇato nāmāni. So hi pure dānaṃ dinnattā purindado bhūtesu jeṭṭhakattā bhūtapati parivārasampadāya yasassī paramissaratāya devānamindo sattannaṃ vattapadānaṃ suṭṭhu katattā sakko purimajātivasena maghavā sujātāya asurakaññāya patibhāvena sujampati devānaṃ manarañjatāya devarājā. Konevāti ko nu eva. Nipuṇeti saṇhe sukhumapañhe. Raññanti rājūnaṃ. Imesaṃ pana catunnaṃ rājūnaṃ manaṃ gahetvā ko imesaṃ paṇḍitānaṃ isīnaṃ pañhe kathessati pañhaṃ tesaṃ kathetuṃ samatthaṃ jānathāti vadati. Taṃ sutvā isigaṇo mārisa anusissa tvaṃ paṭhaviyaṃ ṭhatvā paṭhaviṃ apassanto viya kathesi ṭhapetvā sarabhaṅgasatthāraṃ ko añño

--------------------------------------------------------------------------------------------- page377.

Tesaṃ pañhaṃ kathetuṃ samatthoti vatvā gāthamāha ayaṃ isi sarabhaṅgo yasassī yato jāto virato methunasmā ācariyaputto suvinītarūpo so tesaṃ pañhāni viyākarissatīti. Tattha sarabhaṅgoti sare khipitvā ākāse sarapākārādīni katvā puna ekena sarena te sare pātento viya bhaggavibhagge akāsīti sarabhaṅgo. Methunasmāti methunadhammato. So kira methunaṃ asevitvā pabbajito. Ācariyaputtoti rañño ācariyassa purohitassa putto. Evañca pana vatvā isigaṇo anusissaṃ āha mārisa tvameva satthāraṃ vanditvā isigaṇassa vacanena sakkena pucchitapañhakathnāya okāsaṃ kārehīti. So sādhūti sampaṭicchitvā satthāraṃ vanditvā okāsaṃ kārento anantaraṃ gāthamāha koṇḍañña pañhāni viyākarohi yācanti taṃ isayo sādhurūpā koṇḍañña eso manujesu dhammo yaṃ vuḍḍhamāgacchati esa bhāroti. Tattha koṇḍaññāti taṃ gottenālapati. Dhammoti sabhāvo. Yaṃ vuḍḍhanti yaṃ paññāvuḍḍhaṃ purisaṃ esa pañhānaṃ visajjanabhāvo nāma āgacchati eso manujesu sabhāvo tasmā candimasuriyasahassaṃ

--------------------------------------------------------------------------------------------- page378.

Uṭṭhāpento viya pākaṭaṃ katvā devarañño pañhaṃ kathehīti. Tato mahāpuriso okāsaṃ karonto anantaraṃ gāthamāha katāvakāsā pucchantu bhonto yaṃ kiñci pañhaṃ manasābhipatthitaṃ ahaṃ hi taṃ taṃ vo viyākarissaṃ ñatvā sayaṃ lokamimaṃ parañcāti. Tattha yaṃ kiñcīti na kevalaṃ tumhākaṃyeva sadevakassāpi lokassa yaṃ manasābhipatthitaṃ taṃ maṃ bhavanto pucchantu ahaṃ hi vo idhalokanissitaṃ vā paralokanissitaṃ vā taṃ sabbapañhaṃ imañca lokaṃ parañca lokaṃ sayaṃ paññāya sacchikatvā kathessāmīti sabbaññupavāraṇaṃ pavāresi. Evantena okāse kate sakko attanā abhisaṅkhataṃ pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha tato ca maghavā sakko atthadassī purindado apucchi paṭhamaṃ pañhaṃ yañcāsi abhipatthitaṃ. Kiṃsū vadhitvā na kadāci socati kissappahānaṃ isayo vaṇṇayanti kassīdha vuttaṃ pharusaṃ khametha akkhāhi me koṇḍañña etamatthanti. Tattha yañcāsīti yaṃ tattha manasā abhipatthitaṃ āsi taṃ pucchīti attho. Etanti etaṃ mayā pucchituṃ atthaṃ akkhāhi meti. Ekāya

--------------------------------------------------------------------------------------------- page379.

Gāthāya tayo pañhe pucchi. Tato paraṃ byākaronto āha kodhaṃ vadhitvā na kadāci socati makkhappahānaṃ isayo vaṇṇayanti sabbesaṃ vuttaṃ pharusaṃ khametha etaṃ khantiṃ uttamamāhu santoti. Tattha kodhaṃ vadhitvāti kodhaṃ māretvā. Socanto hi paṭighacitteneva socati kodhābhāvā kuto soko. Tena vuttaṃ na kadāci socatīti. Makkhappahānanti parehi attano kataguṇamakkhalakkhaṇassa akataññubhāvasaṅkhātassa makkhassa pahānaṃ isayo vaṇṇayanti. Sabbesanti hīnamajjhimukkaṭṭhānaṃ sabbesaṃpi pharusavacanaṃ khametha. Santoti porāṇakapaṇḍitā evaṃ kathenti. Sakko āha sakkā ubhinnaṃ vacanaṃ titikkhituṃ sadisassa vā seṭṭhatarassa vāpi kathaṃ nu hīnassa vaco khametha akkhāhi me koṇḍañña etamatthanti. Sarabhaṅgo āha bhayā hi seṭṭhassa vaco khametha sārambhahetu pana sādisassa

--------------------------------------------------------------------------------------------- page380.

Yo cīdha hīnassa vaco khametha etaṃ khantiṃ uttamamāhu santoti. Evamādīnaṃ gāthānaṃ vacanapaṭivacanavasena sambandho veditabbo. Tattha akkhāhi meti bhante koṇḍañña tumhehi dve pañhā sukathitā eko me cittaṃ na gaṇhāti kathaṃ sakkā attano hīnatarassa vacanaṃ adhivāsetuṃ taṃ me akkhāhīti pucchanto evamāha. Etaṃ khantinti yaṃ etaṃ jātigottādīhi hīnassa vacanaṃ khamanaṃ etaṃ khantiṃ uttamanti porāṇakapaṇḍitā vadanti. Yaṃ panetaṃ jātiādīhi seṭṭhassa bhayena sadisassa karaṇuttariyalakkhaṇe sārambhe ādīnavadassanena khamanaṃ nesā adhivāsanakhanti nāmāti attho. Evaṃ vutte sakko mahāsattaṃ āha bhante paṭhamaṃ tumhe sabbesaṃ vuttaṃ pharusaṃ khametha etaṃ khantiṃ uttamamāhūti vatvā idāni yo cīdha hīnassa vaco khametha etaṃ khantiṃ uttamamāhūti vadatha na vo vacanaṃ purimena pacchimaṃ sametīti. Atha naṃ mahāsatto sakka pacchimaṃ mayā ayaṃ hīnoti ñatvā tassa pharusavacanaṃ adhivāsentassa vasena vuttaṃ yasmā pana na sakkā rūpadassanamattena sattānaṃ seṭṭhādibhāvo ñātuṃ tasmā purimaṃ vuttanti vatvā sattānaṃ aññatra saṃvāsā rūpadassanamattena seṭṭhādibhāvassa dūviññeyyataṃ pakāsento gāthamāha kathaṃ vijaññā catumaṭṭharūpaṃ seṭṭhaṃ sarikkhaṃ athavā vihīnaṃ

--------------------------------------------------------------------------------------------- page381.

Virūparūpena caranti santo tasmāhi sabbesa vaco khamethāti. Tattha catumaṭṭharūpanti catūhi iriyāpathehi paṭicchannasabhāvaṃ. Virūparūpenāti virūpānaṃ lāmakānaṃ puggalānaṃ rūpena uttamaguṇā santo vicaranti. Imasmiṃ panettha majjhantikattherassa vatthu kathetabbaṃ. Taṃ sutvā sakko nikkaṅkho hutvā bhante etāya no khantiyā ānisaṃsaṃ kathethāti yāci. Athassa mahāsatto gāthamāha nahetamatthaṃ mahatīpi senā sarājikā yujjhamānā labhetha yaṃ khantimā sappuriso labhetha khantibalassūpasamanti verāti. Tattha etamatthanti etaṃ veravūpasamanapaṭighābhāvasaṅkhātaṃ atthaṃ. Evaṃ mahāsattena khantiyā guṇe kathite te rājāno cintayiṃsu sakko attano pañhe pucchati amhākaṃ pucchanokāsaṃ na dassatīti. Atha nesaṃ ajjhāsayaṃ viditvā sakko attanā abhisaṅkhate cattāro pañhe ṭhapetvā tesaṃ kaṅkhaṃ pucchanto gāthamāha subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṃgha brūhi yathā ahū daṇḍakī nālikīro athajjuno kalābu cāpi rājā

--------------------------------------------------------------------------------------------- page382.

Tesaṃ gatiṃ brūhi supāpakamminaṃ katthūpapannā isīnaṃ viheṭhakāti. Tattha anumodiyānāti idaṃ mayā puṭṭhānaṃ tiṇṇaṃ pañhānaṃ visajjanasaṅkhātaṃ tava subhāsitaṃ anumoditvā. Yathā ahūti cattāro janāva ahesuṃ. Kalābu cāti kalāburājā ca. Athajjunoti atha ajjunarājā ca. Athassa visajjento mahāsatto pañca gāthāyo abhāsi kīsaṃ hi vacchaṃ avakrīya daṇḍakī ucchinnamūlo sajano saraṭṭho kukkulanāme nirayamhi paccati tassa phulliṅgā nipatanti kāye. Yo saññate pabbajite aheṭhayi dhammaṃ bhaṇante samaṇe adūsake taṃ nālikīraṃ sunakhā parattha saṅgamma khādanti viphandamānaṃ. Athajjuno niraye sattisūle avaṃsiro patito uddhapādo aṅgīrasaṃ gotamaṃ heṭhayitvā khantiṃ tapassiṃ cirabrahmacāriṃ. Yo khaṇḍaso pabbajitaṃ achedayi khantiṃ vadantaṃ samaṇaṃ adūsakaṃ

--------------------------------------------------------------------------------------------- page383.

Kalābuvīciṃ upapajja paccati mahāpatāpaṃ kaṭukaṃ bhayānakaṃ. Etāni sutvā nirayāni paṇḍito aññāni pāpiṭṭhatarāni cettha dhammañcare samaṇabrāhmaṇesu evaṃkaro saggamupeti ṭhānanti. Tattha kīsanti appamaṃsalohitattā kīsasarīraṃ. Avakrīyāti avakiritvā niṭṭhubhanadantakaṭṭhapātanena tassa sarīre kaliṃ pavāhetvā. Ucchinnamūloti ucchinnamūlo hutvā. Sajanoti sapariso. Kukkulanāme nirayamhīti tiyojanasatappamāṇe kappena saṇṭhite uṇhachārikaniraye. Phulliṅgāti vītacchitaṅgārā. Tassa kira tattha uṇhakukkule nimuggassa navahi vaṇamukhehi uṇhachārikā pavisanti sīse mahantamahantā aṅgārā nipatanti tesaṃ patanakāle sakalasarīraṃ padīparukkho viya pajjalati balavavedanā pavattanti. So adhivāsetuṃ asakkonto mahāviravaṃ viravi. Sarabhaṅgasatthā paṭhaviṃ bhinditvā taṃ tattha tathā paccamānaṃ dassesi. Mahājano bhayasantāsamāpajji. Tassa atibhītabhāvaṃ ñatvā mahāsatto taṃ nirayaṃ antaradhāpesi. Dhammaṃ bhaṇanteti dasakusalakammapathadhammaṃ bhāsante. Samaṇeti samitapāpe. Adūsaketi niraparādhe. Nālikīranti evaṃnāmakaṃ rājānaṃ. Paratthāti paraloke niraye nibbattaṃ. Saṅgammāti itocītoca samāgantvā chinditvā mahantamahantā sunakhā khādanti. Tasmiṃ kira kāliṅgaraṭṭhe dantapuranagare nālikīre nāma

--------------------------------------------------------------------------------------------- page384.

Rāje rajjaṃ kārayamāne eko mahātāpaso pañcasatatāpasaparivuto himavantā āgamma rājuyyāne vāsaṃ kappetvā mahājanassa dhammaṃ desesi. Dhammikatāpaso rājuyyāne vasatīti raññopi ārocayiṃsu. Rājā pana adhammiko adhammena rajjaṃ kāresi. So amaccesu tāpasaṃ pasaṃsantesu ahaṃpi dhammaṃ suṇissāmīti uyyānaṃ gantvā tāpasaṃ vanditvā nisīdi. Tāpaso raññā saddhiṃ paṭisanthāraṃ karonto kiṃ mahārāja dhammena rajjaṃ kāresi mahājanaṃ na pīḷesīti āha. So tassa kujjhitvā ayaṃ kūṭajaṭilo ettakaṃ kālaṃ nāgarānaṃ santike mamaññeva aguṇaṃ kathesi maññe hotu jānissāmīti cantetvā sve amhākaṃ gharadvāraṃ āgaccheyyāthāti nimantetvā puna divase purāṇagūthassa cāṭiyo pūrāpetvā tāpasesu āgatesu tesaṃ bhikkhābhājanāni gūthassa pūrāpetvā dvāraṃ pidahāpetvā musalāni ca lohadaṇḍe ca gāhāpetvā isīnaṃ sīsāni bhindāpetvā jaṭāsu gāhāpetvā nikkaḍḍhāpetvā sunakhehi khādāpetvā tattheva bhinnaṃ paṭhaviṃ pavisitvā sunakhamahāniraye nibbatti. Tatrassa tigāvutaṃ sarīraṃ ahosi. Atha naṃ mahantamahantā mahāhatthippamāṇā pañcavaṇṇā sunakhā anubandhitvā ḍaṃsitvā navayojanāya jalitaayapaṭhaviyā pātetvā mukhapūraṃ luñcantā luñcantā vipphandamānaṃ khādiṃsu. Mahāsatto paṭhaviṃ dvidhā bhinditvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi. Athajjunoti sahassabāhu rājā. Aṅgīrasanti aṅgehi raṃsīnaṃ niccharaṇato evaṃ laddhanāmaṃ. Heṭhayitvāti viheṭhayitvā visapītena

--------------------------------------------------------------------------------------------- page385.

Kaṇḍena vijjhitvā jīvitakkhayaṃ pāpetvā. So kira ajjuno nāma rājā mahisakaraṭṭhe kekarājadhāniyaṃ rajjaṃ kārento migavadhaṃ gantvā mige vadhitvā aṅgārapakkamaṃsaṃ khādanto vicarati. Athekadivasaṃ migānaṃ āgamanaṭṭhāne koṭṭhakaṃ katvā mige olokayamāno aṭṭhāsi. Tadā tāpaso tassa rañño avidūre ekaṃ kārarukkhaṃ abhiruhitvā phalāni ocinanto ocinitaphalaṃ sākhaṃ muñci. Tassā vissaṭṭhāya saddena taṃ ṭhānaṃ pattā migā palāyiṃsu. Rājā kujjhitvā tāpasaṃ savisena sallena vijjhi. So patitvā parigalanto matthakena khadirakhāṇukaṃ āsādetvā sūlaggeyeva kālamakāsi. Rājā taṃ khaṇaññeva dvidhā bhinnaṃ paṭhaviṃ pavisitvā sattisūle niraye nibbatti. Tigāvutappamāṇaṃ sarīraṃ ahosi. Tattha nirayapālā jalitehi āvudhehi koṭṭetvā jalitaṃ ayapabbataṃ āropenti. Pabbatamatthake ṭhitakāle vāto paharati. So vātappahārena patitvā parigalati. Tasmiṃ khaṇe heṭṭhā navayojanāya jalitaayapaṭhaviyā mahantaṃ tālakkhandhappamāṇaṃ jalitaayasūlaṃ uṭṭhahati. So sūlaggamatthakeyeva āsādetvā sūlāvutova tiṭṭhati. Tasmiṃ khaṇe paṭhavī jalati sūlaṃ pajjalati tassa sarīraṃ pajjalati. So tattha mahāravaṃ ravanto paccati. Mahāsatto paṭhaviṃ dvidhā katvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi. Khaṇḍasoti cattāro hatthapāde kaṇṇanāsañca khaṇḍākhaṇḍikaṃ katvā. Adūsakanti niraparādhaṃ. Tathā chedāpetvā

--------------------------------------------------------------------------------------------- page386.

Dvīhi kasāhi pahārasahassehi tāḷāpetvā jaṭāsu taṃ gahetvā ākaḍḍhāpetvā paṭikujjanaṃ nipajjāpetvā piṭṭhiyaṃ paṇhiyā paharitvā mahādukkhasamappitaṃ akāsi. Kalābuvīcinti kalābu avīciṃ. Kaṭukanti tikhiṇavedanaṃ evarūpaṃ nirayaṃ upapajjitvā channaṃ jālānaṃ antare paccati. Vitthārato pana kalāburañño vatthu khantivādijātake kathitameva. Aññāni pāpiṭṭhatarāni cetthāti etehi nirayehi pāpiṭṭhatarāni ca aññāni nirayāni sutvā. Dhammañcareti sakka devarāja paṇḍito kulaputto na kevalaṃ eteyeva cattāro nirayā eteyeva ca rājāno nerayikā athakho aññepi nirayā aññepi ca rājāno nirayesu uppannāti viditvā catupaccayadānadhammikarakkhāvaraṇasaṃvidhānasaṅkhātaṃ samaṇabrāhmaṇesu dhammaṃ careyya. Evaṃ mahāsattena catunnaṃ rājūnaṃ nibbattaṭṭhāne dassite tayo rājāno nikkaṅkhā ahesuṃ. Tato sakko avasese cattāro pañhe pucchanto gāthamāha subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṃgha brūhi kathaṃvidhaṃ sīlavantaṃ vadanti kathaṃvidhaṃ paññavantaṃ vadanti kathaṃvidhaṃ sappurisaṃ vadanti kathaṃvidhaṃ no siri no jahātīti.

--------------------------------------------------------------------------------------------- page387.

Tattha kathaṃvidhaṃ no siri no jahātīti kathaṃvidhaṃ nu purisaṃ paṭiladdhasirī na vijahati. Athassa visajjento mahāsatto catasso gāthāyo abhāsi kāyena vācāya ca yodha saññato manasā ca kiñci na karoti pāpaṃ na attahetu alikaṃ bhaṇāti tathāvidhaṃ sīlavantaṃ vadanti. Gambhīrapañhaṃ manasā vicintayaṃ naccāhitaṃ kamma karoti luddaṃ kālāgataṃ atthapadaṃ na riñcati tathāvidhaṃ paññavantaṃ vadanti. Yo ve kataññū katavedi dhīro kalyāṇamitto daḷhabhattī ca hoti dukkhitassa sakkacca karoti kiccaṃ tathāvidhaṃ sappurisaṃ vadanti. Etehi sabbehi guṇehupeto saddho mudu saṃvibhāgī vadaññū saṅgāhakaṃ sakhilaṃ saṇhavācaṃ tathāvidhaṃ no siri no jahātīti. Tattha kāyenāti ādīni tividhasucaritadvāravasena vuttāni. Na attahetūti desanāsīsamevetaṃ. Attahetu vā parahetu vā dhanahetu

--------------------------------------------------------------------------------------------- page388.

Vā yasahetu vā lābhahetu vā āmisakiñcikkhahetu vā alikaṃ na kathetīti attho. Kāmañcesa attho vācāya saññatoti imināva siddho musāvādino pana akattabbaṃ nāma pāpaṃ natthīti garubhāvadīpanatthaṃ puna evamāhāti veditabbo. Gambhīrapañhanti atthato ca pālito ca gambhīraṃ guyhaṃ paṭicchannaṃ sattubhastajātakasambhavajātakaummaṅgajātakesu āgatasadisaṃ pañhaṃ. Manasā vicintayanti manasā vicintento atthaṃ paṭivijjhitvā candasahassaṃ suriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā yo kathetuṃ sakkotīti attho. Naccāhitanti atiahitaṃ hitātikkantaṃ luddapharusasāhasikaṃ kammañca yo na karotīti attho. Imassa panatthassa āvibhāvanatthaṃ na paṇḍitā attasukhassa hetu pāpāni kammāni samācaranti dukkhena phuṭṭhā khalitāpi santā chandā ca dosā na jahanti dhammanti bhūripañho kathetabbo. Kālāgatanti ettha dānaṃ dātabbakāle sīlaṃ rakkhanakāle uposathaṃ upavasanakāle saraṇesu patiṭṭhānakāle pabbajjaṃ karaṇakāle samaṇadhammaṃ karaṇakāle vipassanāvārasmiṃ yuñjanakāleti imāni dānādīni sampādento kālāgataṃ atthapadaṃ na riñcati na hāpeti nāma. Tathāvidhanti sakka sabbaññūbuddhā paccekabuddhā ca mahābodhisattā ca paññavantaṃ kathento evarūpaṃ puggalaṃ kathenti. Yo veti tatrāyaṃ parena attano kataṃ guṇaṃ jānātīti

--------------------------------------------------------------------------------------------- page389.

Kataññū. Evaṃ ñatvā pana yenassa guṇo kato tassa guṇaṃ paṭikaronto katavedī nāma. Dukkhitassāti attano sahāyassa dukkhappattassa dukkhaṃ attani āropetvā yo tassa uppannakiccaṃ sahatthena sakkaccaṃ karoti buddhādayo evarūpaṃ sappurisaṃ nāma kathenti. Apica sappurisā nāma kataññukatavedino hontīti satapatajātakacullahaṃsamahāhaṃsajātakādīni kathetabbāni. Etehi sabbehīti sakka devarāja yo etehi heṭṭhā vuttehi sīlādīhipi sabbehi guṇehi upeto. Saddhoti okappanasaddhāya samannāgato. Mudūti piyabhāṇī. Saṃvibhāgīti sīlasaṃvibhāgadānasaṃvibhāgābhiratattā saṃvibhāgī. Yācakānaṃ vacanaṃ ñatvā dānavasena vadaññū. Saṅgāhakanti catūhi saṅgahavatthūhi tesaṃ tesaṃ saṅgaṇhaṇato saṅgāhakaṃ. Madhuravacanatāya sakhilaṃ maṭṭhavacanatāya saṇhavācaṃ. Tathāvidhaṃ noti tathāvidhaṃ nu puggalaṃ adhigatayasaggalābhaggasaṅkhātā sirī no jahāti nāssa sirī vinassatīti. Evaṃ mahāsatto gaganatale puṇṇacandaṃ uṭṭhāpento viya cattāro pañhe visajjesi. Tato paraṃ sesapañhānaṃ pucchā ca visajjanañca hoti. Sakko āha subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṃgha brūhi sīlaṃ siriñcāpi satañca dhammaṃ paññañca kaṃ seṭṭhataraṃ vadantīti.

--------------------------------------------------------------------------------------------- page390.

Mahāsatto āha paññā hi seṭṭhā kusalā vadanti nakkhattarājāriva tārakānaṃ sīlaṃ siriñcāpi satañca dhammo anvāyikā paññavato bhavantīti. Sakko āha subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṃgha brūhi kathaṃkaro kintikaro kimācaraṃ kiṃ sevamāno labhatīdha paññaṃ paññāyidāni paṭipadaṃ vadehi kathaṃkaro paññavā hoti maccoti. Sarabhaṅgo āha sevetha vuḍḍhe nipuṇe bahussute uggāhako paripucchako siyā suṇeyya sakkacca subhāsitāni evaṃkaro paññavā hoti macco. Sa paññavā kāmaguṇe apekkhati aniccato dukkhato rogato ca evaṃvipassī pajahāti chandaṃ dukkhesu kāmesu mahabbhayesu.

--------------------------------------------------------------------------------------------- page391.

Sa vītarāgo sa vineyya dosaṃ mettacittaṃ bhāveyya appamāṇaṃ sabbesu bhūtesu nidhāya daṇḍaṃ anindito brahmamupeti ṭhānanti. Tattha sīlanti ācārasīlaṃ. Sirinti issariyaṃ. Satañca dhammanti sappurisadhammaṃ. Paññanti evaṃ imesaṃ catunnaṃ dhammānaṃ kataraṃ dhammaṃ seṭṭhataraṃ vadantīti pucchati. Paññā hīti sakka etesu catūsu dhammesu yā esā paññā nāma sāva seṭṭhā iti buddhādayo kusalā vadanti. Yathā hi tārakā candaṃ parivārenti candova nesaṃ uttamo evaṃ sīlañca siriñcāpi satañca dhammoti ete tayopi. Anvāyikā paññavato bhavantīti paññavantameva anugacchanti paññāya eva parivārā hontīti attho. Kathaṃkaroti ādīni aññamaññavevacanāneva. Kathaṃkaroti kinnāma kammaṃ karonto kimācaranto kiṃ sevamāno kiṃ bhajamāno idheva loke paññaṃ labhati paññāya meva paṭipadaṃ vadehi jānitukāmomhi kathaṃkaro macco paññavā nāma hotīti pucchati. Vuḍḍheti paññāvuḍḍhippatte paṇḍite. Nipuṇeti sukhumakāraṇajānanasamatthe. Evaṃkaroti yo puggalo evaṃ vuttappakāre puggale sevati bhajati payirupāsati pāliṃ uggaṇhati punappunaṃ atthaṃ pucchati pāsāṇe lekhaṃ khananto viya kāñcanacāṭiyā sīhavasaṃ sampaṭicchanto viya ohitasoto sakkaccaṃ subhāsitāni suṇāti ayaṃ evaṃkaro macco paññavā hotīti. Evaṃ

--------------------------------------------------------------------------------------------- page392.

Mahāsatto pācīnalokadhātuto suriyaṃ uṭṭhāpento viya paññāya paṭipadaṃ kathetvā idāni tassā paññāya guṇaṃ kathento sa paññavāti ādimāha. Tattha kāmaguṇeti kāmakoṭṭhāse hutvā abhāvaṭṭhena aniccato diṭṭhadhammikasamparāyikānaṃ dukkhānaṃ vatthubhāvena dukkhato aṭṭhanavutiyā rogadukkhānaṃ kāme nissāya uppannasambhavena rogato avekkhati oloketi. So evaṃvipassīti etehi kāraṇehi kāmānaṃ aniccādīni passanto kāme nissāya uppajjanakadukkhānaṃ anto natthi kāmānaṃ pahānameva sukhanti viditvā dukkhesu kāmesu mahabbhayesu chandaṃ pajahāti. Sa vītarāgoti sakka so puggalo evaṃ vītarāgo navaāghāṭavatthuvasena uppajjanakasabhāvadosaṃ vinetvā mettacittaṃ bhāveyya appamāṇasattārammaṇattā appamāṇaṃ bhāvetvā aparihīnajjhāno agarahito brahmaloke uppajjatīti. Evaṃ mahāsatte kāmānaṃ dosaṃ kathenteyeva tesaṃ tiṇṇaṃpi rājūnaṃ sabalanikāyānaṃ tadaṅgappahānena pañcakāmaguṇarāgo pahīnoti. Taṃ ñatvā mahāsatto tesaṃ pahaṃsanavasena gāthamāha mahiddhiyaṃ āgamanaṃ ahosi tavamaṭṭhaka bhīmarathassa cāpi kāliṅgarājassa ca uggatassa sabbesa vo kāmarāgo pahīnoti. Tattha mahiddhiyanti mahantaiddhiyaṃ mahāvipphāraṃ mahājutikaṃ. Tavamaṭṭhakāti tava aṭṭhaka. Pahīnoti tadaṅgappahānena pahīnoti.

--------------------------------------------------------------------------------------------- page393.

Taṃ sutvā rājāno mahāsattassa thutiṃ karonto gāthamāhaṃsu evameva taṃ paracittavidū sabbesa no kāmarāgo pahīno karohi okāsamanuggahāya yathā gatinte abhisambhavemāti. Tattha anuggahāyāti pabbajjatthāya no okāsaṃ karohi yathā mayaṃ pabbajitvā tava gatinipphattiṃ abhisambhavema pāpuṇeyyāma tayā paṭividdhaguṇaṃ paṭivijjheyyāmāti vadiṃsu. Atha nesaṃ okāsaṃ karonto mahāsatto itaraṃ gāthamāha karomi okāsamanuggahāya tathāhi vo kāmarāgo pahīno pharātha kāyaṃ vipulāya pītiyā yathā gatiṃ me abhisambhavethāti. Tattha pharātha kāyanti jhānapītiyā vipulāya kāyaṃ pharātha. Taṃ sutvā te sampaṭicchantā gāthamāhaṃsu sabbaṃ karissāma tavānusāsanaṃ yaṃ yaṃ tuvaṃ vakkhasi bhūripañña pharātha kāyaṃ vipulāya pītiyā yathā gatinte abhisambhavemāti. Atha nesaṃ sabalakāyānaṃ mahāsatto pabbajjaṃ dāpetvā isigaṇe

--------------------------------------------------------------------------------------------- page394.

Uyyojento gāthamāha katāya vacchassa kīsassa pūjā gacchantu bhonto isayo sādhurūpā jhāne ratā hotha sadā samāhitā esā ratī pabbajitassa seṭṭhāti. Tattha gacchantūti attano attano vasanaṭṭhānādīni gacchantūti. Isayo tassa vacanaṃ sampaṭicchitvā vanditvā ākāsaṃ uppatitvā sakāni vasanaṭṭhānāni agamaṃsu. Sakkopi uṭṭhāyāsanā mahāsattassa thutiṃ katvā añjaliṃ paggayha suriyaṃ namassanto viya mahāsattaṃ namassamāno sapariso pakkāmi. Etamatthaṃ viditvā satthā imā gāthā abhāsi sutvāna gāthā paramatthasañhitā subhāsitā isinā paṇḍitena te vedajātā anumodamānā pakkāmu devā devapuraṃ yasassino. Gāthāyimā atthavatī subyañjanā subhāsitā isinā paṇḍitena yo kocimā aṭṭhikatvā suṇeyya labhetha pubbāpariyaṃ visesaṃ laddhāna pubbāpariyaṃ visesaṃ adassanaṃ maccurājassa gaccheti.

--------------------------------------------------------------------------------------------- page395.

Tattha paramatthasañhitāti aniccādidīpanena nibbānanissitā gāthā. Imāti idaṃ satthā sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ vaṇṇento āha. Tattha atthavatīti nibbānadāyakaṭṭhena paramatthanissitā. Subyañjanāti parisuddhabyañjanā. Subhāsitāti susotabbaṃ katvā bhāsitā sukathitā. Aṭṭhikatvāti attano atthikabhāvaṃ katvā atthiko hutvā sakkaccaṃ suṇeyya. Pubbāpariyanti paṭhamajjhānaṃ pubbaviseso dutiyajjhānaṃ aparaviseso evaṃ aṭṭhasamāpattivasena catumaggavasena pubbāparabhāvena ṭhitaṃ visesaṃ. Adassananti pariyosāne ca aparavisesaṃ arahattaṃ labhitvā nibbānaṃ pāpuṇeyya. Nibbānappatto hi puggalo maccurājassa adassanaṃ gato nāma hotīti. Evaṃ satthā arahattena desanāya kūṭaṃ gaṇhitvā na bhikkhave idāneva pubbepi moggallānassa āhaḷane pupphavassaṃ vassīti vatvā saccāni pakāsetvā jātakaṃ samodhānento sālissaro sārīputto meṇḍissaro nāma kassapo pabbato ca anuruddho kaccāyano ca devalo anusisso ca ānando kīsavaccho ca kolito (nārado puṇṇo mantānīputto sesaparisā buddhaparisā) sarabhaṅgo bodhisatto evaṃ dhāretha jātakanti. Sarabhaṅgajātakaṃ niṭṭhitaṃ. Dutiyaṃ. ----------------


             The Pali Atthakatha in Roman Book 41 page 356-395. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=7328&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=7328&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2446              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10186              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11037              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11037              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]