ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Sīvirājajātakaṃ
     dūre ca vasaṃ therovāti idaṃ satthā jetavane viharanto
asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhanipāte sīvirājajātake
vitthāritameva.
     Tadā pana rājā sattame divase sabbaparikkhāre datvā anumodanaṃ
Yāci. Satthā avatvāva pakkāmi. Rājā bhuttapātarāso vihāraṃ
gantvā kasmā bhante anumodanaṃ na karitthāti āha. Satthā
aparisuddhā mahārāja parisāti vatvā na ve kadariyā devalokaṃ
vajantīti gāthāya dhammaṃ desesi. Rājā pasīditvā satasahassagghanikena
sīveyyakena uttarāsaṅgeneva tathāgataṃ pūjetvā nagaraṃ pāvisi.
Punadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso kosalarājā
asadisadānaṃ datvā tādisenāpi dānena atitto dasabalena dhamme
desite puna satasahassagghanikaṃ sīveyyakaṃ vatthaṃ adāsi yāva atitto
vatāvuso dānena rājāti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave bāhirabhaṇḍaṃ nāma sudinnaṃ porāṇakapaṇḍitā
sakalajambūdīpaṃ unnaṅgalaṃ katvā devasikaṃ chasatasahassapariccāgena dānaṃ
dadamānā bāhirakadānena atittā piyassa dātā piyaṃ labhatīti
sampattā yācakānaṃ akkhīni uppāṭetvā adaṃsūti vatvā atītaṃ āhari.
     Atīte sīviraṭṭhe ariṭṭhapuranagare sīvimahārāje rajjaṃ kārente
mahāsatto tassa putto hutvā nibbatti. Sīvikumārotissa nāmaṃ
kariṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo āgantvā
pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pituaccayena rājā
hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā dhammena rajjaṃ
kārento catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha
dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ
Pavattesi aṭṭhamīcātuddasīpaṇṇarasīsu ca niccaṃ dānasālaṃ gantvā
dānaṃ olokesi.
     So ekadā puṇṇamīdivase pātova samussitasetacchatte
rājapallaṅke nisinno attanā dinnadānaṃ āvajjento bāhiravatthuṃ attanā
adinnaṃ nāma adisvā mayā bāhiravatthuṃ adinnaṃ nāma natthi na
maṃ bāhiradānaṃ toseti ahaṃ ajjhattikadānaṃ dātukāmo aho
vatajja mama dānasālaṃ gatakāle kocideva yācako bāhiravatthuṃ ayācitvā
ajjhattikassa nāmaṃ gaṇheyya sace hi me koci hadayamaṃsassa nāmaṃ
gaṇheyya kaṇayena uraṃ paharitvā pasannaudakato sanālaṃ padumaṃ
uddharanto viya lohitabindūni paggharantaṃ hadayaṃ nīharitvā dassāmi sace
sarīramaṃsassa nāmaṃ gaṇheyya avalekhanasatthakena telasiṅgaṃ likkhanto
viya sarīramaṃsaṃ otāretvā dassāmi sace lohitassa nāmaṃ gaṇheyya
yantamukhe pakkhanditvā upanītabhājanaṃ pūretvā lohitaṃ dassāmi sace
vā pana koci gehe me kammaṃ nappavattati gehe me dāsakammaṃ
karohīti maṃ vadeyya rājavesaṃ apanetvā bāhiraṃ katvā attānaṃ
sāvetvā dāsakammaṃ karissāmi sace me koci akkhīnaṃ nāmaṃ
gaṇheyya tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā dassāmīti
cintesi. Iti so
       yaṃ kiñci mānusaṃ dānaṃ    adinnaṃ me na vijjati
       yopi yāceyya maṃ cakkhuṃ  dadeyyaṃ avikampitoti
cintetvā soḷasahi gandhodakaghaṭehi nahāyitvā
Sabbālaṅkārapaṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā alaṅkatahatthikkhandhavaragato
dānaggaṃ agamāsi.
     Sakko tassa ajjhāsayaṃ viditvā sīvirājā ajja
sampattayācakānaṃ cakkhūni uppāṭetvā dassāmīti cintesi sakkhissati nukho
dānaṃ dātuṃ udāhu noti cintetvā tassa vīmaṃsanatthāya jarājiṇṇapatto
andhabrāhmaṇo viya hutvā rañño dānaggaṃ gamanakāle ekasmiṃ
unnatappadese hatthaṃ pasāretvā rājānaṃ jayāpetvā aṭṭhāsi.
Rājā tadabhimukhaṃ vāraṇaṃ pesetvā brāhmaṇa kiṃ vadesīti pucchi.
Atha naṃ sakko mahārāja tava dānajjhāsayataṃ nissāya samuggatena
kittighosena sakalalokasannivāsonirantaraṃ phuṭṭho ahañca andho tvaṃ
dvicakkhūti vatvā cakkhuṃ yācanto paṭhamaṃ gāthamāha
        dūre ca vasaṃ therova    cakkhuṃ yācitumāgato
        ekanettā bhavissāma   cakkhuṃ me dehi yācitoti.
     Tattha dūreti ito dūre ca vasanto. Theroti jarājiṇṇatthero
viya. Ekanettāti ekaṃ nettaṃ mayhaṃ dehi evaṃ dvepi
ekanettā bhavissāmāti.
     Taṃ sutvā mahāsatto idānevāhaṃ pāsāde nisinno mantetvā
āgato mahā me lābho ajjeva me manoratho matthakaṃ pāpuṇissati
adinnapubbaṃ dānaṃ dassāmīti tuṭṭhamānaso dutiyaṃ gāthamāha
                kenānusiṭaṭho idha māgatosi
                vanibbaka cakkhupathāni yācituṃ
                Suduccajaṃ yācasi uttamaṅgaṃ
                yamāhu nettaṃ purisena duccajanti.
     Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti cakkhūnametaṃ
nāma. Yamāhūti yaṃ paṇḍitā duccajanti kathenti.
     Ito paraṃ uttānasambandhagāthā pālinayeneva veditabbā
                yamāhu devesu sujampatīti
                maghavāti naṃ āhu manussaloke
                tenānusiṭṭho idha māgatosmi
                vanibbako cakkhupathāni yācituṃ.
                Vanibbako mayha vaṇiṃ anuttaraṃ
                dadāhi me cakkhupathāni yācato
                dadāhi me cakkhupathaṃ anuttaraṃ
                yamāhu nettaṃ purisena duccajaṃ.
        Yena atthena āgañchi      yamatthamabhipatthayaṃ
        te te ijjhantu saṅkappā   labha cakkhūni brāhmaṇa.
        Ekante yācamānassa      ubhayāni dadāmihaṃ
                sa cakkhumā gaccha janassa pekkhato
                yadicchasi tvaṃ taṃ te samijjhatūti.
     Tattha vanibbakoti yācako. Yācatoti yācantassa. Vaṇinti
yācanaṃ. Teti te tava tassa atthassa saṅkampanaṃ saṅkappā.
Sacakkhumāti so tvaṃ mama cakkhūhi cakkhumā hutvā. Yadicchasi tvaṃ
Taṃ te samijjhatūti yaṃ tvaṃ mama santikā icchasi taṃ te samijjhatūti.
     Rājā ettakaṃ kathetvā idheva mayā akkhīni uppāṭetvā
dātuṃ asāruppanti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā
rājāsane nisīditvā sīvikaṃ nāma vejjaṃ pakkosāpetvā akkhīni
me sodhehīti āha. Amhākaṃ kira rājā akkhīni uppāṭetvā
brāhmaṇassa dātukāmoti sakalanagare ekakolāhalaṃ ahosi. Atha
senāpatiādayo rājavallabhā ca nāgarā ca orodhā ca sabbe
sannipatitvā rājānaṃ nivārento tisso gāthā avocuṃ
         mā no deva adā cakkhuṃ   mā no sabbe parakkari
         dhanaṃ dehi mahārāja       muttā veḷuriyā bahū.
         Yutte deva rathe dehi    ājānīye alaṅkate
         nāge dehi mahārāja     hemakappanivāsase.
         Yathā taṃ sīviyo sabbe     sayogā sarathā sadā
         samantā parikareyyuṃ       evaṃ dehi rathesabhāti.
     Tattha parakkarīti pariccaji. Akkhīsu hi dinnesu rajjaṃ tvaṃ na
kāressasi añño rājā bhavissati evaṃ tayā mayaṃ pariccattā
nāma bhavissāmāti adhippāyeneva āhaṃsu. Parikareyyunti parivāreyyuṃ.
Evaṃ dehīti yathā taṃ avikalacakkhuṃ sīviyo ciraṃ parivāreyyuṃ evaṃ
dehi dhanamevassa dehi mā akkhīni akkhīsu hi dinnesu na
taṃ sīviyo parivāressantīti.
     Atha rājā tisso gāthā abhāsi
         yo ve dassanti vatvāna   adāne kurute mano
         bhumyaṃ so patitaṃ pāsaṃ      gīvāyaṃ paṭimuñcati.
         Yo ve dassanti vatvāna   adāne kurute mano
         pāpā pāpataro hoti     sampatto yamasādhanaṃ.
         Yaṃ hi yāce taṃ hi dade    yaṃ na yāce na taṃ dade
         svāhaṃ tameva dassāmi     yaṃ maṃ yācati brāhmaṇoti.
     Tattha paṭimuñcatīti paveseti. Pāpā pāpataroti lāmakāpi
lāmakataro nāma hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ
ussadanirayaṃ sampattoyeva nāma hoti. Yaṃ hi yāceti
yaṃ yācako yāceyya dāyakopi tameva dadeyya na ayācitaṃ
ayañca brāhmaṇo maṃ cakkhuṃ yācati na muttādikaṃ dhanaṃ tadeva
svāhaṃ dassāmīti vadati.
     Atha naṃ amaccā kiṃ patthetvā cakkhūni desīti pucchantā
gāthamāhaṃsu
                āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu
                kiṃ patthayāno nu janinda desi
                kathaṃ hi rājā sivinaṃ anuttaro
                cakkhūni dajjā paralokahetūti.
     Tattha paralokahetūti mahārāja kathaṃ nāma tumhādiso
paṇḍitapuriso sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti.
     Atha nesaṃ kathento rājā gāthamāha
                navāhametaṃ yasasā dadāmi
                na puttamicche na dhanaṃ na raṭṭhaṃ
                satañca dhammo carito purāṇo
                icceva dāne nirato mano mamāti.
     Tattha navāhanti na ve ahaṃ. Yasasāti dibbassa vā manusassa vā
yasassa kāraṇā. Na puttamiccheti imassa cakkhudānassa phalena nevāhaṃ
puttaṃ icchāmi na dhanaṃ na raṭṭhaṃ apica sataṃ paṇḍitānaṃ
sabbaññubodhisattānaṃ esa āciṇṇasamāciṇṇo porāṇakamaggo
yadidaṃ pāramīpūraṇaṃ nāma na hi pāramiyo apūretvā bodhipallaṅke
bodhisatto sabbaññutaṃ pāpuṇituṃ samattho nāma atthi ahañca
pāramiyo pūretvā buddho bhavitukāmo. Icceva dāne nirato mano
mamāti iminā kāraṇena mama mano dāneyeva niratoti vadati.
     Sammāsambuddhopi dhammasenāpatisārīputtattherassa cariyāpiṭakaṃ
desento mayhaṃ dvīhipi akkhīhi sabbaññutañāṇameva piyataranti
dīpetuṃ
        na me dessā ubho cakkhū    attānaṃ me na dessiyaṃ
        sabbaññutaṃ piyaṃ mayhaṃ         tasmā cakkhumadāsihanti
āha.
     Mahāsattassa pana kathaṃ sutvā amaccesu appaṭibhāṇesu ṭhitesu
mahāsatto sīvikaṃ vejjaṃ gāthāya ajjhabhāsi
                Sakhā ca mitto ca mama sīvika
                susikkhito sādhu karohi me vaco
                uddhara tvaṃ cakkhūni mama jigiṃsato
                hatthesu ṭhapehi vanibbakassāti.
     Tassattho samma sīvika tvaṃ mayhaṃ sahāyo ca mitto ca
vejjasippeva susikkhito sādhu me vacanaṃ karohi mama jigiṃsetvā
upadhārentassa olokentasseva tālabījaṃ viya me akkhīni uddharitvā
imassa yācakassa hatthesu ṭhapehīti.
     Atha naṃ sīviko āha cakkhudānaṃ nāma bhāriyaṃ upadhārehi
devāti. Sīvika upadhāritaṃ mayā tvaṃ mā papañcaṃ karohi mā
mayā saddhiṃ bahū kathehīti. So cintesi ayuttaṃ mādisassa
susikkhitassa vejjassa rañño akkhīsu satthapātananti. So
nānābhesajjāni ghaṃsitvā bhesajjarasacuṇṇena nīluppalaṃ paribhāvetvā
dakkhiṇakkhiṃ upasiṃghāpesi. Akkhi parivatti. Dukkhā vedanā uppajji.
Sallakkhehi mahārāja paṭipākatikaṃ karaṇaṃ mayhaṃ bhāroti. Apehi
tāta mā papañcaṃ karīti. So paribhāvetvā punapi upasiṃghāpesi.
Akkhi akkhikūpato mucchi. Balavatarā vedanā udapādi.
Sallakkhehi mahārāja sakkomahaṃ paṭipākatikaṃ kātunti. Apehi
tāta mā papañcaṃ karīti. So tatiyavāre kharataraṃ paribhāvetvā
upanāmesi. Akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamitvā
nahārusuttakena olambamānaṃ aṭṭhāsi. Sallakkhehi narinda puna
Pākatikakaraṇaṃ mayhaṃ balanti. Papañcaṃ mā karīti. Adhimattā
vedanā udapādi. Lohitakaṃ paggharati nivatthasāṭakāni lohitena
temiṃsu. Orodhā ca amaccā ca rañño pādamūle patitvā
deva akkhīni mā dehīti mahāparidevaṃ parideviṃsu. Rājā vedanaṃ
adhivāsetvā tāta mā papañcaṃ karīti āha. So sādhu devāti
vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya
akkhisuttakaṃ chinditvā akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So
vāmakkhinā dakkhiṇakkhiṃ oloketvā vedanaṃ adhivāsetvā ehi
brāhmaṇāti brāhmaṇaṃ pakkositvā mama ito akkhito
sataguṇena sahassaguṇena satasahassaguṇena sabbaññutañāṇameva piyataraṃ
tassa idaṃ me paccayo hotūti vatvā brāhmaṇassa akkhiṃ adāsi.
So taṃ ukkhipitvā attano akkhimhi ṭhapesi. Taṃ tassānubhāvena
vikasitanīluppalaṃ viya hutvā patiṭṭhāsi. Mahāsatto vāmakkhinā
tassa taṃ akkhiṃ disvā aho sudinnaṃ mayā akkhidānanti anto
samuggatāya pītiyā nirantaraṃ phuṭṭho hutvā itaraṃpi akkhiṃ adāsi.
Sakko tampi attano akkhimhi ṭhapetvā rājanivesanā nikkhamitvā
mahājanassa olokentasseva nagarā nikkhamitvā devalokameva gato.
     Tamatthaṃ pakāsento satthā diyaḍḍhagāthamāha
        codito sīvirājena        sīviko vacanaṃ karo
        rañño cakkhūni uddharitvā    brāhmaṇassūpanāmayi
        sacakkhuko brāhmaṇo āsi   andho rājā upāvisīti.
     Rañño na cirasseva akkhīni ruhiṃsu. Ruhamānāni ca āvāṭabhāvaṃ
appatvā kambalageṇḍukena viya uggatena maṃsapiṇḍena pūretvā
cittakammarūpakassa viya akkhīni ahesuṃ. Vedanā pacchijji. Atha
mahāsatto katipāhaṃ pāsāde vasitvā kiṃ andhassa rajjenāti
amaccānaṃ rajjaṃ niyyādetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ
karissāmīti cintetvā amacce pakkosāpetvā tesaṃ tamatthaṃ
ārocetvā eko mukhadhovanādidāyako kappiyakārakova mayhaṃ
santike bhavissati sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathāti vatvā
sārathiṃ āmantetvā rathaṃ yojehīti āha. Amaccā panassa
rathena gantuṃ adatvā suvaṇṇasivikāya naṃ netvā pokkharaṇītīre
nisīdāpetvā ārakkhaṃ saṃvidhāya paṭikkamiṃsu. Rājā pallaṅke nisinno
attano dānaṃ āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhaṃ
ahosi. So āvajjento taṃ kāraṇaṃ disvā mahārājassa varaṃ
datvā cakkhuṃ paṭipākatikaṃ karissāmīti cintetvā tattha āgantvā
mahāsattassa avidūre aparāparaṃ caṅkami.
     Tamatthaṃ pakāsento satthā āha
        tato so katipāhassa     uparuḷhesu cakkhusu
        sutaṃ āmantayi rājā     sīvīnaṃ raṭṭhavaḍḍhano.
        Yojehi sārathi yānaṃ     yuttañca paṭivedaya
        uyyānabhūmiṃ gacchāma      pokkharañca vanāni ca.
        So ca pokkharaṇītīre     pallaṅke na upāvisi
        tassa sakko pāturahu     devarājā sujampatīti.
     Sakkopi mahāsattena padasaddaṃ sutvā ko esoti puṭṭho
gāthamāha
        sakkohamasmi devindo    āgatosmi tavantike
        varaṃ varassu rājisi       yaṃkiñci manasicchasīti.
     Evaṃ vutte rājā gāthamāha
        pahutaṃ me dhanaṃ sakka      balaṃ ko socanappako
        andhassa me sato dāni   maraṇaññeva ruccatīti.
     Tattha maraṇaññeva ruccatīti devarāja idāni mayhaṃ andhabhāvena
maraṇameva ruccati taṃ me dehīti.
     Atha naṃ sakko āha sīvirāja kiṃ pana tvaṃ maritukāmova
hutvā maraṇaṃ rocesi udāhu andhabhāvenāti. Andhabhāvena
devarājāti. Mahārāja dānannāma na kevalaṃ samparāyatthameva diyyati
diṭṭhadhammikatthāyapi paccayo hoti tvañca ekaṃ cakkhuṃ yācito
dve adāsi tena tvaṃ saccakiriyaṃ karohīti kathaṃ samuṭṭhapetvā āha
        yāni saccāni dīpadinda    tāni bhāsassu khattiya
        saccaṃ te bhaṇamānassa     puna cakkhu bhavissatīti.
     Taṃ sutvā mahāsatto sakka sacepi mama cakkhuṃ dātukāmo
aññaṃ upāyaṃ mā kari mama dānassa nissandena cakkhu uppajjatūti
vatvā sakkena ahaṃ sakko devarājā paresaṃ cakkhuṃ dātuṃ
Na sakkomi tayā dinnadānassa baleneva cakkhu uppajjissatīti
vutte tenahi mayā dānaṃ sudinnanti vatvā saccakiriyaṃ karonto
gāthamāha
       ye maṃ yācitumāyanti     nānāgottā vanibbakā
       yopi maṃ yācate cakkhuṃ    sopi me manaso piyo
       etena saccavajjena     cakkhu me upapajjathāti.
     Tattha sopi meti ye maṃ yācituṃ āgacchanti te piyā tesu
āgacchantesu yo maṃ yācati sopi me manasā piyo. Etenāti sace
mama sabbepi yācakā piyā saccamevetaṃ mayā vuttaṃ etena
me saccavacanena ekaṃ me cakkhu upapajjatha uppajjatūti āha.
Athassa vacanānantarameva paṭhamaṃ cakkhuṃ udapādi. Tato dutiyassa
uppajjanatthāya gāthadvayamāha
        yaṃ maṃ so yācituṃ āgā   dehi cakkhunti brāhmaṇo
        tassa cakkhūni pādāsiṃ     brāhmaṇassa vanibbato.
        Bhiyyo maṃ āvisi pīti     somanassañca nappakaṃ
        etena saccavajjena     dutiyaṃ me upapajjathāti.
     Tattha yaṃ manti yo maṃ yācati. Soti so cakkhuvikalo
brāhmaṇo dehi me cakkhunti yācituṃ āgato. Vanibbatoti
yācantassa. Bhiyyo maṃ āvisīti brāhmaṇassa cakkhūni datvā
andhakālato paṭṭhāya tasmiṃ andhakāle tathārūpaṃ vedanaṃ agaṇetvā
aho sudinnaṃ me dānanti paccavekkhantaṃ maṃ bhiyyo atirekatarā
Pīti āvisi mama hadayaṃ paviṭṭhā somanassañca mama aparimāṇaṃ
uppajjati. Etenāti sace mama tadā anappakaṃ pītisomanassaṃ
uppannaṃ saccamevetaṃ mayā vuttaṃ etena me saccavacanena dutiyaṃpi
cakkhuṃ uppajjatūti āha.
     Taṃ khaṇaññeva dutiyaṃ cakkhuṃ udapādi. Tāni panassa cakkhūni
neva pākatikāni na dibbāni sakkabrāhmaṇassa hi dinnaṃ
cakkhuṃ pana pākatikaṃ kātuṃ na sakkā upahatavatthuno ca dibbacakkhu
nāma nuppajjati. Tāni panassa saccapāramitācakkhūnīti vuttāni.
Tesaṃ uppattisamakālameva sakkānubhāvena sabbā rājaparisā
sannipatitāva ahesuṃ. Athassa sakko mahājanassa majjheyeva thutiṃ
karonto gāthadvayamāha
        dhammena bhāsitā gāthā    sīvīnaṃ raṭṭhavaḍḍhana
        etāni tava nettāni     dibyāni paṭidissare.
        Tirokuḍḍaṃ tiroselaṃ       samatiggayha pabbataṃ
        samantā yojanasataṃ        dassanaṃ anubhontu teti.
     Tattha dhammena bhāsitāti mahārāja imā te gāthā dhammena
sabhāvena bhāsitā. Dibyānīti dibbānubhāvayuttāni. Paṭidissareti
paṭidissanti. Tirokuḍḍanti mahārāja imāni te cakkhūni devatānaṃ
cakkhūni viya parakuḍḍaṃ paraselaṃ yaṃkiñci pabbataṃpi samatiggayha atikkamitvā
samantā dasadisā yojanasataṃ rūpadassanaṃ anubhontu sodhentūti attho.
     Iti so ākāse ṭhatvā mahājanassa majjhe imā gāthā bhāsitvā
appamatto hohīti mahāsattaṃ ovaditvā devalokameva gato.
     Mahāsattopi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā
sucandakaṃ pāsādaṃ abhiruhi. Tena cakkhūnaṃ paṭiladdhabhāvo sakalasīviraṭṭhe
pākaṭo jāto. Athassa dassanatthaṃ sakalaraṭṭhavāsino bahuṃ paṇṇākāraṃ
gahetvā āgamiṃsu. Mahāsatto imasmiṃ mahājane sannipatite mama
dānaṃ vaṇṇayissāmīti rājadvāre mahāmaṇḍapaṃ kāretvā samussitasetacchatte
rājapallaṅke nisinno nagare bheriñcārāpetvā sabbaseniyo
sannipātāpetvā ambho sīviraṭṭhavāsino imāni me dibbacakkhūni
disvā ito paṭṭhāya dānaṃ adatvā mā bhuñjathāti dhammaṃ desento
catasso gāthā abhāsi
                konīdha vittaṃ na dadeyya yācito
                api visiṭṭhaṃ supiyaṃpi attano
                tadiṃgha sabbe siviyo samāgatā
                dibbāni nettāni mamajja passatha.
        Tirokuḍḍaṃ tiroselaṃ         samatiggayha pabbataṃ
        samantā yojanasataṃ          dassanaṃ anubhonti me.
        Na cāgamattā paramatthi (kiñci) maccānaṃ idha jīvite
        datvāna mānusaṃ cakkhuṃ        laddhaṃ (me) cakkhuṃ amānusiṃ.
        Etaṃpi disvā sīviyo        detha dānāni bhuñjatha
                Datvā ca bhutvā ca yathānubhāvaṃ
                anindito saggamupeti ṭhānanti.
     Tattha konīdhāti ko nu idha. Api visiṭṭhanti uttamaṃpi
samānaṃ. Cāgamattāti cāgappamāṇato añño paramacakkhu nāma
natthi. Idha jīviteti imasmiṃ jīvaloke. Idha jīvitantipi pāṭho.
Imasmiṃ jīvaloke jīvamānanti attho. Amānusinti dibbacakkhu mayā
laddhaṃ iminā kāraṇena veditabbametaṃ cāgato uttamaṃ nāma
natthīti. Etaṃpi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.
     Iti imāhi catūhi gāthāhi dhammaṃ desetvā tato paṭṭhāya
anvaḍḍhamāsapaṇṇarasauposathesu mahājanaṃ sannipātetvā niccaṃ imāhi
gāthāhi dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni
katvā devalokaṃ pūrentova agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave porāṇakapaṇḍitā
bāhirakadānena asantuṭṭhā sampattayācakānaṃ attano cakkhūni
uppāṭetvā adaṃsūti vatvā cattāri saccāni pakāsetvā jātakaṃ
samodhānesi tadā sīvikavejjo ānando ahosi sakko anuruddho
ahosi sesaparisā buddhaparisā sīvirājā pana ahamevāti.
                   Sīvirājajātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 41 page 36-51. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=738              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=738              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2066              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8598              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8598              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]