ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page396.

Alambusājātakaṃ athābravīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake vitthāritameva. Satthā pana taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti vatvā purāṇadutiyikāyāti vutte bhikkhu esā itthī tuyhaṃ anatthakārikā tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni sammuḷho visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattetvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Athekā migī tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khāditvā udakaṃ pīvi. Ettakeneva ca tasmiṃ paṭibaddhacittā gabbhaṃ paṭilabhitvā tato paṭṭhāya katthaci agantvā assamassa sāmanteyeva vicarati. Mahāsatto parigaṇhanto taṃ kāraṇaṃ aññāsi. Sā aparabhāge manussadārakaṃ vijāyi. Mahāsatto taṃ puttasinehena paṭijaggi. Isisiṅgotissa nāmaṃ akāsi. Atha naṃ mahāsatto viññutappattaṃ pabbājetvā attano mahallakakāle taṃ

--------------------------------------------------------------------------------------------- page397.

Ādāya nārīvanaṃ gantvā tāta imasmiṃ himavante imehi pupphehi sadisā itthiyo nāma honti tā attano vasaṃ gate mahāvināsaṃ pāpenti tāsaṃ vasaṃ nāma gantuṃ na vaṭṭatīti ovaditvā aparabhāge brahmalokaparāyano ahosi. Isisiṅgopi jhānakīḷaṃ kīḷantova himavantappadese vāsaṃ kappesi ghoratapo paramajitindriyo ahosi. Athassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ayaṃ maṃ sakkattā cāveyya ekaṃ accharaṃ pesetvā sīlamassa bhindāpessāmīti sakaladevalokaṃ upaparikkhanto attano aḍḍhateyyakoṭisaṅkhātānaṃ paricārikānaṃ majjhe ekaṃ alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi. Tamatthaṃ āvikaronto satthā paṭhamaṃ gāthamāha athābravi brahā indo vatrabhū jayataṃ pitā devakaññaṃ parābhetvā sudhammāyaṃ alambusanti. Tattha brahāti mahā. Vatrabhūti vatrassa nāma asurassa abhibhavitvā. Jayataṃ pitāti jayantānaṃ jayappattānaṃ sesānaṃ tettiṃsāya devaputtānaṃ pitukiccasādhanena pitā. Parābhetvāti hadayaṃ bhinditvā olokento viya taṃ paṭibalā ayanti ñatvāti attho. Sudhammāyanti sudhammāya devasabhāya paṇḍukambalasilāsane nisinno taṃ alambusaṃ pakkosāpetvā idamāha

--------------------------------------------------------------------------------------------- page398.

Misse devā taṃ yācanti tāvatiṃsā saindakā isipalobhike gaccha isisiṅgaṃ alambuseti. Tattha misseti taṃ ālapati. Idañca tassā nāmaṃ sabbā panitthiyo purise kilesamissanena missanato missāti vuccanti. Tena sādhāraṇena guṇanāmenālapanto evamāha. Isipalobhiketi isīnaṃ palobhanasamatthe. Isisiṅganti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu tasmā evaṃ vuccati. Iti sakko gaccha isisiṅgaṃ upasaṅkamitvā attano vasaṃ ānetvā sīlamassa bhindāti alambusaṃ āṇāpesi. Purāyaṃ amhe nācceti vatvā brahmacariyavā nibbānābhirato buddho tassa maggāni āvara iti vacanaṃ āha. Tattha purāyanti ayaṃ tāpaso vatasampanno ca brahmacariyavā ca so ca kho panesa dīghāyukatāya nibbānasaṅkhāte magge abhirato guṇavuḍḍhiyā ca buddho tasmā yāva esa amhe nātikkamati na abhibhavitvā imamhā ṭhānā cāveti tāvadeva tvaṃ gantvā tassa devalokagamanāni maggāni āvara yathā idha nāgacchati evaṃ karohīti attho. Taṃ sutvā alambusā gāthādvayamāha devarāja kimeva tvaṃ mameva tuvaṃ sikkhasi isipalobhike gaccha santi aññāpi accharā.

--------------------------------------------------------------------------------------------- page399.

Mādisiyo pavarā ceva asoke nandane vane tāsaṃpi hotu pariyāyo tāpi yantu palobhikāti. Tattha kimeva tvanti kiṃ nāmetaṃ tvaṃ karosīti dīpeti. Mameva tuvaṃ sikkhasīti imasmiṃ sakale devaloke mameva tuvaṃ kiṃ sikkhasi aññaṃ na passasīti adhippāyena vadati. Sakāro panettha byañjanasandhikaro. Isipalobhike gacchāti kiṃkāraṇā maññeva evaṃ vadesīti adhippāyo. Pavarā cevāti mayā uttaritarā ceva. Asoketi sokarahite. Nandaneti nandijanake. Pariyāyoti gamanavāro. Tato sakko tisso gāthāyo abhāsi addhā hi saccaṃ bhaṇasi santi aññāpi accharā tādisiyo pavarā ceva asoke nandane vane. Na tā evaṃ pajānanti pāricariyaṃ pumaṃ gatā yādisaṃ tvaṃ pajānāsi nāri sabbaṅgasobhane. Tvameva gaccha kalyāṇi itthīnaṃ pavarā casi taveva vaṇṇarūpena vasamānāpayissasīti. Tattha pumaṃ gatāti purisaṃ upasaṅkantā samānā purisapalobhinipāricariyaṃ na jānanti. Vaṇṇarūpenāti sarīravaṇṇena ceva rūpasampattiyā ca. Vasamānāpayissasīti taṃ tāpasaṃ attano vasaṃ ānessasi. Taṃ sutvā alambusā dve gāthā abhāsi navāhaṃ na gamissāmi devarājena pesitā vibhemi cetaṃ āsāduṃ uggatejo hi brāhmaṇo.

--------------------------------------------------------------------------------------------- page400.

Aneke nirayaṃ pattā isimāsādiyā janā āpannā mohasaṃsāraṃ tasmā lomāni haṃsayeti. Tattha navāhanti nave ahaṃ. Vibhemīti bhāyāmi. Āsādunti āsādituṃ. Idaṃ vuttaṃ hoti nāhaṃ deva tayā pesitā na gamissāmi apicāhaṃ taṃ isisiṅgaṃ sīlabhedanatthāya allīyituṃ bhāyāmi uggatejo hi soti. Āsādiyāti āsādetvā. Mohasaṃsāranti mohena saṃsāraṃ mohena isiṃ palobhetvā saṃsāraṃ āpannā vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā. Tasmāti tena kāraṇenāhaṃ. Lomāni haṃsayeti lomāni uṭṭhapemi. Tassa kirāhaṃ sīlaṃ bhindissāmīti cintayamānāya me lomāni haṃsantīti vadati. Idaṃ vatvāna pakkāmi accharā kāmavaṇṇinī missā missetumicchantī isisiṅgaṃ alambusā. Sā ca taṃ vanamoggayha isisiṅgena rakkhitaṃ bimbajālarattasañchannaṃ samantā aḍḍhayojanaṃ. Pātova pātarāsamhi udayasamayaṃ paṭi aggiṭṭhaṃ parimajjantaṃ isisiṅgaṃ upāgamīti imā abhisambuddhagāthā. Tattha pakkāmīti tenahi devarāja āvajjeyyāsi manti attano sayanagabbhaṃ pavisitvā alaṅkaritvā isisiṅgaṃ kilesena missetuṃ icchantī pakkāmi. Bhikkhave sā accharā tassa assamaṃ gatāti. Bimbajāla- rattasañchannanti rattakuravakavanena sañchannaṃ. Pātova pātarāsamhīti

--------------------------------------------------------------------------------------------- page401.

Bhikkhave pātarāsavelāya pātova pageyeva. Kīvapageti. Udayasamayaṃ paṭīti suriyuggamanavelāyameva. Aggiṭṭhanti aggisālaṃ. Rattiṃ padhānamanuyuñjitvā pātova nahātvā udakakiccaṃ katvā paṇṇasālāya thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ taṃ isisiṅgaṃ upāgami itthīvilāsaṃ dassentī tassa purato aṭṭhāsi. Atha naṃ tāpaso pucchanto āha kā nu vijjurivābhāsi osadhī viya tārakā vicittahatthābharaṇā āmuttamaṇikuṇḍalā. Ādiccavaṇṇasaṅkāsā hemacandanagandhinī saññatūru mahāmāyā kumārī cārudassanā. Vilākā mudukā suddhā pādā te supatiṭṭhitā kamanā kāmanīyā te harantiyeva me mano. Anupubbā ca te ūrū nāganāsasamūpamā vimaṭṭhā tuyhaṃ sussoṇī akkhassa phalakaṃ yathā. Uppalasseva kiñjakkhā nābhi te sādhusaṇṭhitā purā kaṇhañjanasseva dūrato paṭidissati. Duvidhā jātā urajā avaṇṭā sādhupaccudā payodharā appatītā aḍḍhalābusamā thanā. Dīghā kambutalābhāsā gīvā eṇeyyakā yathā paṇḍarāvaraṇā vaggu catutthamanasannibhā.

--------------------------------------------------------------------------------------------- page402.

Uddhaggā ca adhaggā ca dumaggaparimajjitā duvijā nelasambhūtā dantā tava sudassanā. Apaṇḍarā lohitantā jiñjukaphalasannibhā āyatā ca visālā ca nettā tava sudassanā. Nātidīghā susamaṭṭhā kanakabyā samocitā uttamaṅgaruhā tuyhaṃ kesā candanagandhikā. Yāvatā kasigorakkhā vāṇijānañca yā gati isīnañca parakkantaṃ saññatānaṃ tapassinaṃ. Na te samasamaṃ passe asmiṃ paṭhavimaṇḍale ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayanti. Tattha vicittahatthābharaṇāti vicittehi hatthābharaṇehi samannāgatā. Hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā. Saññatūrūti suvaṭṭitaghanaūru sampannaūrulakkhaṇā. Vilākāti saṅkhittamajjhā. Mudukāti mudu sukhumālā. Suddhāti nimmalā. Supatiṭṭhitāti samaṃ paṭhaviṃ phusantā suṭṭhu patiṭṭhitā. Kamanāti gacchamānā. Kāmanīyāti kantā kāmetabbayuttakā. Harantiyeva me manoti ete evarūpena paramena itthīvilāsena caṅkamantiyā tava pādā mama cittaṃ harantiyeva. Vimaṭṭhāti visālā. Sussoṇīti sundarasoṇī. Akkhassāti suvaṇṇassa phalakaṃ viya visālā te soṇīti vadati. Uppalasseva kiñjakkhāti nīluppalakaṇṇikā viya. Kaṇhañjanassevāti sukhumakaṇhalomācitattā evamāha. Duvidhāti gāthaṃ thane vaṇṇayanto āha.

--------------------------------------------------------------------------------------------- page403.

Te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā payassa dhāraṇato payodharā. Appatītāti nappatītā amilātatāya vā anabbhunnatatāya vā na anto paviṭṭhāti appatītā. Suvaṇṇaphalake ṭhapitasuvaṇṇamayā vaṭṭālābuno aḍḍhena sadisatāya aḍḍhalābusamā thanā. Eṇeyyakā yathāti eṇimigassa hi dīghā ca vaṭṭā ca gīvā sobhati evaṃ tava thokaṃ dīghā. Kambutalābhāsāti suvaṇṇāliṅgatalasannibhā gīvāti attho. Paṇḍarāvaraṇāti dantāvaraṇā. Catutthamanasannibhāti catutthamano vuccati catutthamanavatthubhūtā jivhā. Abhirattabhāvena jivhāsadisaṃ te oṭṭhapariyosānanti vadati. Uddhaggāti uparimadantā. Adhaggāti heṭṭhimadantā. Dumaggaparimajjitāti dantakaṭṭhaparimajjitā parisuddhā. Duvijāti dvijā. Nelasambhūtāti niddosesu hanumaṃsapariyosānesu saṃbhūtā. Apaṇḍarāti kaṇhā. Lohitantāti rattapariyantā. Jiñjukaphalasannibhāti rattaṭṭhāne jiñjukaphalasadisā. Sudassanāti passantānaṃ atittikarā pañcapasādasamannāgatā. Nātidīghāti pamāṇayuttā. Susamaṭṭhāti suṭṭhu samaṭṭhā. Kanakabyā samocitāti kanakabyā vuccati suvaṇṇaphalikā tāya gandhatelaṃ ādāya pariharitā suracitā. Kasigorakkhāti iminā kasiñca gorakkhañca nissāya jīvanakasatte dasseti. Yā gatīti yattakā nipphatti. Parakkantanti yattakaṃ isīnaṃ parakkantaṃ vitthārīkatā imasmiṃ himavante yattakā isayo vasantīti attho. Na te samasamanti tesu sabbesu ekaṃpi

--------------------------------------------------------------------------------------------- page404.

Rūpalīlāvilāsādisamatāya tayā samaṃ na passāmi. Ko vā tvanti idaṃ tassā itthībhāvaṃ jānanto purisavohāravasena pucchati. Sā evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante tāpase alambusā tuṇhī hutvā tassā kathāya yathānusandhiṃ gatāya tassa sammuḷhabhāvaṃ ñatvā gāthamāha na pañhakālo bhaddante kassapevaṃ gate sati ehi samma ramissāma ubho asmāka assame ehi taṃ upaguyhissaṃ ratīnaṃ kusalo bhavāti. Tattha kassapevaṃ gate satīti kassapagotta evaṃ tava citte pavatte sati pañhakālo na hoti. Sammāti piyavacanamālapanametaṃ. Ratīnanti pañcakāmaguṇaratīnaṃ. Evaṃ vatvā alambusā cintesi nāyaṃ mayi ṭhitāya hatthapāsaṃ gamissati gacchantī viya gamissāmīti. Sā itthīmāyākusalatāya tāpasaṃ upasaṅkamitvā āgatamaggābhimukhī pāyāsi. Tamatthaṃ pakāsento satthā āha idaṃ vatvāna pakkāmi accharā kāmavaṇṇinī missā missetumicchantī isisiṅgaṃ alambusāti. Atha naṃ tāpaso gacchantaṃ disvā ayaṃ gacchatīti attano dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page405.

So ca vegena nikkhamma chetvā dandhaparakkamaṃ tamuttamāsu veṇīsu ajjhappatto parāmasi. Tamudāvatta kalyāṇī palissaji susobhanī cavi tamhi brahmacariyā yathā taṃ atha tositā. Manasā agamā indaṃ vasantaṃ nandane vane tassā saṅkappamaññāya maghavā devakuñjaro pallaṅkaṃ pāhiṇi khippaṃ suvaṇṇaṃ sopavāhanaṃ. Sauracchadapaññāsaṃ sahassapaṭiyatthataṃ tamenaṃ tattha dhāresi ure katvāna sobhanā. Yathā ekamuhuttaṃva tīṇi vassāni dhārayi vimado tīhi vassehi pabujjhitvāna brāhmaṇo. Addasāsi haritarukkhe samantā aggiyāyanaṃ navapattavanaṃ phullaṃ kokilagaṇaghositaṃ. Samantā sa viloketvā rudaṃ assūni vattayi na juhe na jape mante aggihuttaṃ pahāpitaṃ. Ko nu me pāricariyāya pubbe cittaṃ palobhayi araññe me viharato yo me tejāhasambhutaṃ nānāratanaparipuṇṇaṃ nāvaṃva gaṇhi aṇṇaveti. Tattha ajjhappattoti sampatto. Tamudāvatta kalyāṇīti taṃ kese parāmasetvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhusobhanā. Palassajīti āliṅgi. Cavi tamhi

--------------------------------------------------------------------------------------------- page406.

Brahmacariyā yathā taṃ atha tositāti bhikkhave tassa isino tāvadeva jhānaṃ antaradhāyi tasmiṃ tamhā jhānā brahmacariyā cavite yathā taṃ sakkena patthitaṃ tatheva ahosi. Atha sakkassa patthanāya samiddhabhāvaṃ viditvā sā devakaññā pesitā tassa tena brahmacariyavināsena sañjanitapītipāmojjāti attho. Manasā agamāti sā taṃ āliṅgitvā ṭhitā aho vata sakko pallaṅkaṃ passeyyāti evaṃ pavattena manasā indaṃ agamā. Nandaneti nandijananasamatthatāya nandanavanasaṅkhāte tāvatiṃsabhavane vasantaṃ. Devakuñjaroti devaseṭṭho. Pāhiṇīti pesehi. Pahiṇītipi pāṭho. Sopavāhananti saparivāraṃ. Sauracchadapaññāsanti paññāsāya uracchadehi paṭicchāditaṃ. Sahassapaṭiyatthatanti sahassadibbakojavatthataṃ. Tamenaṃ tatthāti taṃ isisiṅgaṃ tattha dibbapallaṅke nisinnā sā ure katvā dhāresīti. Tīṇi vassānīti ekamuhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure nipajjāpetvā tattha nisinnā dhāresi. Vimadoti nimmado vigatavisaññabhāvo. So hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi. Tasmiṃ pabujjhamāne hatthādiphandanaṃ disvāva alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṅkamantaradhāpetvā sayaṃpi antarahitā aṭṭhāsi. Addasāsīti assamapadaṃ olokento kena nu khomhi sīlavināsaṃ pāpitoti cintetvā mahantena saddena paridevamāno addasāsi. Haritarukkheti aggiyāyanasaṅkhātaṃ aggisālaṃ samantā parivāretvā ṭhite haritapattarukkhe. Navapattavananti taruṇehi

--------------------------------------------------------------------------------------------- page407.

Navapattehi sañchannaṃ vanaṃ. Rudanti paridevanto. Na juhe na jape manteti ayamassa paridevanagāthā. Pahāpitanti hāpitaṃ. Pakāro upasaggamattaṃ. Pāricariyāyāti konu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati. Yo me tejāhasaṃbhūtanti hakāro nipātamattaṃ. Yo mama samaṇatejena saṃbhūtaṃ jhānaguṇaṃ nānāratanapuṇṇaṃ mahaṇṇave nāvaṃ viya gaṇhi vināsaṃ pāpesi ko nāmesoti paridevati. Taṃ sutvā alambusā cintesi sacāhaṃ na kathessāmi ayaṃ me abhisapissati handassa kathessāmīti. Sā dissamānena kāyena ṭhatvā gāthamāha ahante pāricariyāya devarājena pesitā avadhi cittaṃ cittena pamādā tvaṃ na bujjhasīti. So tassā kathaṃ sutvā pitarā dinnaṃ ovādaṃ saritvā pituvacanaṃ akatvā mahāvināsaṃ pattomhīti paridevanto catasso gāthāyo abhāsi imāni kira maṃ tāto kassapo anusāsati kamalāsarisitthiyo tāyo bujjhesi māṇava. Ure gaṇḍāyo bujjhesi tāyo bujjhesi māṇava iccānusāsimaṃ tāto yathā maṃ anukampako. Tassāhaṃ vacanaṃ nākaṃ pitu buddhassa sāsanaṃ araññe nimmanussamhi savājja jhāyāmi ekako.

--------------------------------------------------------------------------------------------- page408.

Sohaṃ tathā karissāmi dhiratthu jīvitena me puna vā tādiso hessaṃ maraṇaṃ me bhavissatīti. Tattha imānīti imāni vacanāni. Kamalāsarisitthiyoti kamalā vuccati nārīphalakā tāsaṃ pupphasadisā itthiyo. Tāyo bujjhesīti māṇava tāyo jāneyyāsi ñatvā dassanapathaṃ agantvā palāpeyyāsīti yāni evarūpāni vacanāni tadā maṃ tāto anusāsati imāni kira tānīti. Ure gaṇḍāyoti uramhi dvīhi gaṇḍehi samannāgatāyo. Tāyo bujjhesīti māṇava tāyo attano vasaṅgate vināsaṃ pāpentīti jāneyyāsīti. Nākanti na kariṃ. Jhāyāmīti pajjhāyāmi paridevāmi. Dhiratthu jīvitena meti dhiratthu garahitaṃ mama jīvitaṃ jīvitena me ko attho. Puna vāti tathā karissāmi yathā puna vā tādiso bhavissāmi naṭṭhaṃ jhānaṃ uppādetvā vītarāgo bhavissāmi maraṇaṃ vā me bhavissatīti. So kāmarāgaṃ pahāya puna jhānaṃ uppādesi. Athassa samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā alambusā bhītā khamāpesi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi tassa tejañca viriyañca dhitiṃ ñatvā suvaḍḍhitaṃ sirasā aggahī pāde isisiṅgaṃ alambusā. Mā me kujjha mahāvīra mā me kujjha mahāise mahā attho mayā ciṇṇo tidasānaṃ yasassinaṃ tayāpi kampitaṃ āsi sabbaṃ devapuraṃ tadāti.

--------------------------------------------------------------------------------------------- page409.

Atha naṃ so khamāmi te bhadde yathāsukhaṃ gacchāhīti visajjento gāthamāha tāvatiṃsā ca ye devā tidasānañca vāsavo tvañca bhadde sukhī hohi gaccha kaññe yathāsukhanti. Sā taṃ vanditvā teneva suvaṇṇapallaṅkena devapuraṃ gatā. Tamatthaṃ pakāsento satthā tisso gāthāyo abhāsi tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ añjaliṃ paggahetvāna tamhā ṭhānā apakkami. Yo tassā āsi pallaṅko sovaṇṇo sopavāhano sauracchadapaññāso sahassapaṭiyatthato tameva pallaṅkamāruyha agā devāna santike. Tamokkamiva āyantiṃ jalantiṃ vijjutaṃ yathā patīto sumano vitto devindo adadā varanti. Tattha okkamivāti dīpakaṃ viya. Patītoti ādīhi tuṭṭhākārova dassito. Adadā varanti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adadā adāsi. Sā tassa santike varaṃ gaṇhantī osānagāthamāha varañce me ado sakka sabbabhūtānamissara na isipalobhikā gacche etaṃ sakka varaṃ vareti. Tassattho sakka devarāja sace me tvaṃ varaṃ ado puna

--------------------------------------------------------------------------------------------- page410.

Isipalobhikāya na gaccheyyaṃ mā maṃ etadatthāya pahiṇeyyāsi etaṃ varaṃ varemīti. Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā alambusā porāṇadutiyikā ahosi. Isisiṅgo ukkaṇṭhito bhikkhu pitā mahāisi pana ahamevāti. Alambusājātakaṃ niṭṭhitaṃ. Tatiyaṃ. -----------------


             The Pali Atthakatha in Roman Book 41 page 396-410. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8146&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8146&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11235              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11235              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]