ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                     Cullasutasomajātakaṃ
     āmantayāmi nigamanti idaṃ satthā jetavane viharanto
nekkhammapāramiṃ ārabbha kathesi. Paccuppannavatthu mahānāradakassapajātaka-
sadisameva.
     Atīte pana bārāṇasī sudassanaṃ nāma nagaraṃ ahosi. Tattha
brahmadatto nāma rājā ajjhāvasi. Bodhisatto tassa aggamahesiyā
Kucchimhi nibbatti. Dasamāsaccayena mātukucchito nikkhami. Tassa
pana puṇṇacandasassirīkaṃ mukhaṃ ahosi. Tenassa somakumāroti
nāmaṃ kariṃsu. So viññutaṃ patto sutacittako savanasīlo
ahosi. Tena naṃ sutasomoti sañjāniṃsu. So vayappatto
takkasilāyaṃ sippaṃ uggahetvā āgato pitusantakaṃ setacchattaṃ labhitvā
dhammena rajjaṃ kāresi mahantaṃ issariyaṃ ahosi. Tassa
candadevippamukhāni soḷasa itthīsahassāni ahesuṃ. So aparabhāge
puttadhītāhi vaḍḍhanto gharāvāsena anabhirato araññaṃ pavisitvā
pabbajitukāmo ahosi. So ekadivasaṃ kappakaṃ āmantetvā yadā
me samma sirasmiṃ palitaṃ passeyyāsi tadā me āroceyyāsīti
āha. Kappako tassa vacanaṃ sampaṭicchitvā aparabhāge palitaṃ
disvā ārocetvā tenahi naṃ samma kappaka uddharitvā mama
hatthe patiṭṭhapehīti vutte suvaṇṇasaṇḍavasena uddharitvā hatthe
ṭhapesi. Taṃ disvā mahāsatto jarāya me sarīraṃ abhibhūtanti
bhīto taṃ palitaṃ gahetvāva pāsādā otaritvā mahājanassa upaṭṭhāne
paññatte rājapallaṅke nisīditvā senāpatippamukhāni
asītiamaccasahassāni purohitappamukhāni saṭṭhibrāhmaṇasahassāni aññe ca
raṭṭhikanegamādayo bahū pakkosāpetvā sirasmiṃ me palitaṃ jātaṃ ahaṃ
mahallakosmi mama pabbajitabhāvaṃ jānāthāti vatvā paṭhamaṃ gāthamāha
        āmantayāmi nigamaṃ       mittāmacce pārisajje ca
        sirasmiṃ palitaṃ jātaṃ       pabbajjaṃ dāni rocahanti.
     Tattha āmantayāmīti jānāpemi. Rocahanti rocemi ahaṃ
tassa me bhonto pabbajitabhāvaṃ jānāthāti.
     Taṃ sutvā tesu eko visāradappatto hutvā gāthamāha
                abhuṃ me kathaṃ nu bhaṇasi
                sallaṃ me deva urasi kappesi
                sattasatā te bhariyā
                kathaṃ nu te tā bhavissantīti.
     Tatra abhunti avaḍḍhiṃ. Urasi kappesīti urasmiṃ sunisitadhotasattiṃ
hāresi. Sattasatāti samajātikā khattiyakaññā sandhāyetaṃ
vuttaṃ. Kathaṃ nu te tā bhavissantīti tā tava bhariyā tayi pabbajite
anāthā nippaccayā kathaṃ bhavissanti etā anāthā katvā tumhākaṃ
pabbajjā nāma na yuttāti.
     Tato mahāsatto tatiyaṃ gāthamāha
                paññāyanti etā daharā
                aññaṃpetā gamissanti
                saggañca patthayāno
                tenāhaṃ pabbajissāmīti.
     Tattha paññāyantīti attano kammena paññāyissanti ahaṃ
etāsaṃ kiṃ homi sabbāpetā daharāyo añño rājā bhavissati
taṃ etā gamissantīti.
     Amaccādayo bodhisattassa paṭivacanaṃ dātuṃ asakkontā tassa
mātu santikaṃ gantvā tamatthaṃ ārocesuṃ. Sā turitaturitā āgantvā
saccaṃ kira tvaṃ tāta pabbajitukāmoti vatvā dve gāthāyo abhāsi
                dulladdhaṃ me āsi sutasoma
                yassa te homahaṃ mātā
                yaṃ me vilapantiyā
                anapekkho pabbajasi deva.
                Dulladdhaṃ me āsi sutasoma
                yantaṃ ahaṃ vijāyissaṃ
                yaṃ me vilapantiyā
                anapekkho pabbajasi devāti.
     Tattha dulladdhanti yaṃ etaṃ mayā labhantiyā puttaṃ jammaṃ
laddhanti dulladdhaṃ. Yaṃ meti yena kāraṇena mayi nānappakārakaṃ
vilapantiyā tvaṃ pabbajituṃ icchasi tena kāraṇena tādisassa puttassa
labhanaṃ mama dulladdhaṃ nāmāti.
     Bodhisatto evaṃ paridevamānāya mātarā saddhiṃ kiñci na
kathesi. Sā roditvā kanditvā sayameva ekamantaṃ aṭṭhāsi.
Athassa pitu ārocesuṃ. So āgantvā ekantāva gāthamāha
                ko nāmeso dhammo sutasoma
                kā ca nāma pabbajjā
                Yaṃ no amhe jiṇṇe ca
                anapekkho pabbajasi devāti.
     Tattha yaṃ no amheti yaṃ tvaṃ amhākaṃ putto samāno amhe
jiṇṇe paṭijaggitabbakāle appaṭijaggitvā papāte sīlaṃ pavattento
viya chaḍḍetvā anapekkho pabbajasi tena taṃ vadāmi ko nāmeso
tava dhammoti adhippāyo.
     Taṃ sutvā mahāsatto tuṇhī ahosi. Atha naṃ pitā tāta
sutasoma sacepi te mātāpitūsu sineho natthi puttadhītaro te
bahū taruṇā tayā vinā vattituṃ na sakkhissanti tesaṃ vuḍḍhippattakāle
pabbajissasīti vatvā sattamaṃ gāthamāha
                puttāpi tuyhaṃ bahavo
                daharā appattayobbanā
                mañjū te taṃ apassantā
                maññe dukkhaṃ nigacchantīti.
     Tattha mañjūti madhuravacanā. Nigacchantīti nigacchissanti
kāyakacetasikaṃ dukkhaṃ paṭilabhissantīti maññāmi.
     Taṃ sutvā mahāsatto gāthamāha
                puttehi ca me etehi
                daharehi appattayobbanehi
                mañjūhi sabbehipi tumhehi
                ciraṃ ṭhatvā vinābhāvoti.
     Tattha sabbehipi tumhehīti tāta na kevalaṃ putteheva athakho
tumhehipi aññehipi sabbasaṅkhārehi ciraṃpi ṭhatvā dīghamaddhānaṃ ṭhatvāpi
vinābhāvo nānābhāvova niyato sakalasmiṃpi hi lokasannivāse
ekasaṅkhāropi nicco nāma natthīti.
     Evaṃ mahāsatto pitu dhammakathaṃ kathesi. So tassa dhammakathaṃ
sutvā tuṇhī ahosi. Athassa sattasatānaṃ piyabhariyānaṃ ārocayiṃsu.
Tā ca pāsādā oruyha tassa santikaṃ gantvā gopphakesu gahetvā
paridevamānā gāthamāhaṃsu
                chinnaṃ nu tuyhaṃ hadayaṃ
                ādū karuṇā ca natthi amhesu
                yaṃ no vikandantiyo
                anapekkho pabbajasi devāti.
     Tassattho sāmi sutasoma amhe vidhavā katvā gacchantassa
appamattakassāpi sinehassa abhāvena chinnaṃ nu tava amhesu hadayaṃ
udāhu karuṇāya abhāvena kāruññaṃ vā natthi yaṃ no evaṃ
vikandantiyo pahāya pabbajasīti.
     Mahāsatto tāsaṃ pādamūle parivattetvā paridevamānānaṃ
paridevanasaddaṃ sutvā anantaraṃ gāthamāha
                na ca mayhaṃ chinnaṃ vā hadayaṃ
                atthi karuṇāpi mayhaṃ tumhesu
                Saggañca patthayamāno
                tenāhaṃ pabbajissāmīti.
     Tattha saggañcāti ahaṃ saggañca patthayanto yasmā cāyaṃ
pabbajjā nāma buddhādīhi vaṇṇitā tasmā pabbajissāmi tumhe
mā cintayitthāti tā assāsesi.
     Athassa aggamahesiyā ārocesuṃ. Sā garubhārā
paripuṇṇagabbhāpi samānā āgantvā mahāsattaṃ vanditvā ekamantaṃ ṭhitā
tisso gāthā abhāsi
                dulladdhaṃ me āsi sutasoma
                yassa te ahaṃ bhariyā
                yaṃ me vilapantiyā
                anapekkho pabbajasi deva.
                Dulladdhaṃ me āsi sutasoma
                yassa te ahaṃ bhariyā
                yaṃ me kucchipaṭisandhiṃ
                anapekkho pabbajasi deva.
                Paripakko me gabbho kucchigato
                yāva naṃ vijāyāmi
                māhaṃ ekāpi vidhavā
                pacchā dukkhāni addakkhinti.
     Tattha yaṃ meti yasmā mama vilapantiyā tvaṃ anapekkho pabbajasi
Tasmā yaṃ mayā tava santikā aggamahesiṭṭhānaṃ laddhaṃ taṃ dulladdhaṃ
me. Dutiyagāthāya yasmā maṃ tvaṃ kucchipaṭisandhiṃ pahāya anapekkho
pabbajasi tasmā yaṃ mayā tava bhariyattaṃ laddhaṃ taṃ dulladdhaṃ
meti attho. Yāva nanti yāvāhaṃ taṃ gabbhaṃ vijāyāmi tāva
adhivāsehīti.
     Tato mahāsatto gāthamāha
                paripakko te gabbho kucchigato
                iṅgha tvaṃ vijāyassu
                puttaṃ anomavaṇṇaṃ
                taṃ hitvā pabbajissāmīti.
     Tattha puttanti bhadde tava gabbho paripakkoti jānāmi tvaṃ
pana vijāyamānā puttaṃ vijāyissasi na dhītaraṃ sā tvaṃ sotthinā
vijāyassu puttaṃ ahaṃ pana saddhiṃ tayā puttaṃ hitvā pabbajissāmiyevāti.
     Sā tassa vacanaṃ sutvā sokaṃ saṇṭhāretuṃ asakkontī itodāni
paṭṭhāya deva amhākaṃ sirī nāma natthīti ubhohi hatthehi hadayaṃ
dhārayamānā assūni muñcantī mahāsaddena paridevi. Atha naṃ
samassāsento mahāsatto
                mā tvaṃ cande rudi
                mā soci vanatimiramattakkhi
                Āroha varapāsādaṃ
                anapekkho ahaṃ gamissāmīti
gāthamāha.
     Tattha mā tvaṃ cande rudīti bhadde candadevi tvaṃ mā rodi
mā soci. Vanatimiramattakkhīti girikaṇṇikapupphasamānanette. Pāliyaṃ
pana kovilāratambakkhīti likhitaṃ. Tassa kovilārapupphaṃ viya tambanetteti
attho.
     Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī pāsādaṃ abhiruyha
rodamānā nisīdi. Atha naṃ bodhisattassa jeṭṭhaputto disvā
kinnu kho me mātā rodantī nisinnāti taṃ pucchanto gāthamāha
                ko taṃ amma kopesi
                kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ
                kaṃ avajjhaṃ ghāṭemi
                ñātīnaṃ udikkhamānānanti.
     Tattha kopesīti amma ko nāma taṃ kopesi ko te appiyaṃ
akāsi. Apekkhasi cāti maṃ bāḷhaṃ pekkhantī kiṃkāraṇā rodasīti
adhippāyo. Kaṃ avajjhaṃ ghāṭemīti aghāṭetabbaṃpi kaṃ ghāṭesiṃ
attano ñātīnaṃ udikkhamānānaññeva akkhāhi meti pucchati.
     Tato devī gāthamāha
                nahi so sakkā hantuṃ
                vijitāvī yo maṃ tāta kopesi
                Pitā te maṃ tāta avaca
                anapekkho ahaṃ gamissāmīti.
     Tattha vijitāvīti tāta yo maṃ imissā paṭhaviyā vijitāvī
kopesi appiyasamudācārena me hadaye kopañca sokañca pavesesi
so tayā hantuṃ na sakkā mañhi tāta tava pitā ahaṃ rajjasiriñca
tañca pahāya araññaṃ pavisitvā pabbajissāmīti avaca idaṃ me
rodanakāraṇanti.
     So tassā vacanaṃ sutvāva amma kiṃ nāmetaṃ kathesi nanu
evaṃ sante mayaṃ anāthā nāma bhavissāmāti paridevanto gāthamāha
                yohaṃ pubbe niyyāmi
                uyyānaṃ kuñjare ca yodhemi
                sutasome pabbajite
                kathaṃ nu dāni karissāmīta.
     Tassattho yo ahaṃ pubbe catuājaññayuttaṃ sabbālaṅkārapaṭimaṇḍitaṃ
rathaṃ abhiruyha uyyānaṃ gacchāmi mattakuñjare yodhemi
aññehi ca assakīḷādīhi kīḷāmi svāhaṃ idāni sutasome pabbajite
kathaṃ karissāmīti.
     Athassa kaniṭṭhabhātā sattavassiko te ubhopi rodante disvā
mātaraṃ upasaṅkamitvā amma kiṃkāraṇā tumhe rodathāti pucchitvā
tamatthaṃ sutvā tenahi mā rodatha ahaṃ tāvassa pabbajituṃ na
dassāmīti ubhopi te assāsetvā dhātiyā saddhiṃ pāsādā oruyha
Pitu santikaṃ gantvā tāta tvaṃ kira amhe akāmake pahāya
pabbajāmīti vadasi ahaṃ te pabbajituṃ na dassāmīti pitaraṃ gīvāyaṃ
daḷhaṃ gahetvā gāthamāha
                mātu ca me rudantyā
                jeṭṭhassa ca bhātuno akāmassa
                hatthepi me gahissaṃ
                nahi gacchasi no akāmānanti.
     Mahāsatto cintesi ayaṃ me paripanthaṃ karoti kena nukho naṃ
upāyena paṭikkamāpeyyanti. Tato dhātiyo oloketvā amma
dhāti handimaṃ maṇikkhandhapilandhanaṃ taveso hotu puttaṃ apanehi
mā me antarāyaṃ karīti sayaṃ puttaṃ hatthe gahetvā apanetuṃ
asakkonto tassā lañcaṃ paṭijānetvā gāthamāha
                uṭṭhehi tvaṃ dhāti
                imaṃ kumāraṃ ramehi aññattha
                mā me paripanthamakāsi
                saggaṃ mama patthayānassāti.
     Tattha imaṃ kumāranti amma dhāti tvaṃ uṭṭhehi imaṃ kumāraṃ
apanetvā āgantvā imaṃ maṇiṃ gahetvā aññattha naṃ abhiramehīti.
     Sā lañcaṃ labhitvā kumāraṃ saññāpetvā ādāya aññattha
gantvā paridevamānā gāthamāha
                Yannūnimaṃ dadeyyaṃ pabhaṅkaraṃ
                ko nu me iminā attho
                sutasome pabbajite
                kiṃ nu menaṃ karissāmīti.
     Tassattho yannūna imaṃ lañcatthāya gahiṃ taṃ pabhaṅkaraṃ
suppabhāsaṃ maṇiṃ dadeyyaṃ ko nu mayhaṃ sutasomanarinde pabbajite
iminā nāma atthoti. Kiṃ nu menaṃ karissāmīti ahaṃ tasmiṃ pabbajite
imaṃ na labhissāmi labhantīpi ca kiṃ nu etaṃ karissāmi passatha
me kammanti.
     Tato mahāsenagutto cintesi sacāyaṃ rājā me gehe dhanaṃ
mandanti saññaṃ karoti maññe bahubhāvamassa kathessāmīti. So
uṭṭhāya vanditvā gāthamāha
                koso ca tuyhaṃ vipulo
                koṭṭhāgārañca tuyhaṃ paripūraṃ
                paṭhavī ca tuyhaṃ vijitā
                ramassu mā pabbajassu devāti.
                Taṃ sutvā mahāsatto gāthamāha
                koso ca mayhaṃ vipulo
                koṭṭhāgārañca mayhaṃ paripūraṃ
                paṭhavī ca mayhaṃ vijitā
                taṃ hitvā pabbajissāmīti.
     Taṃ sutvā tasmiṃ apagate kulabandhanaseṭṭhī nāma uṭṭhāya vanditvā
gāthamāha
                mayhaṃpi dhanaṃ pahūtaṃ
                saṃkhyātuṃ nopi deva sakkomi
                taṃ deva te dadāmi sabbampi
                ramassu mā pabbaja devāti.
     Taṃ sutvā mahāsatto gāthamāha
                jānāmi te dhanaṃ pahūtaṃ
                kulabandhana pūjito tayā casmi
                saggañca patthayamāno
                tenāhaṃ pabbajissāmīti.
     Taṃ sutvā kulabandhane apagate mahāsatto somadattaṃ nāma
kaniṭṭhabhātaraṃ āmantetvā tāta ahaṃ pañjarapakkhitto vanakukkuṭo
viya ukkaṇṭhito maṃ gharāvāse anabhirati abhibhavati ajjeva
pabbajissāmi tvaṃ imaṃ rajjaṃ paṭicchāhīti rajjaṃ niyyādento gāthamāha
                ukkaṇṭhitosmi bāḷhaṃ
                arati maṃ somadatta āvisati
                bahukā hi antarāyā
                ajjevāhaṃ pabbajissāmīti.
     Taṃ sutvā sopi pabbajitukāmo taṃ dīpento itaraṃ gāthamāha
                Idaṃpi tuyhaṃ rucitaṃ sutasoma
                ajjeva dāni tvaṃ pabbaja
                ahaṃpi pabbajissāmi
                na ussahe tayā vinā ahaṃ ṭhātunti.
     Atha naṃ so paṭikkhipitvā upaḍḍhaṃ gāthamāha
                nahi sakkā pabbajituṃ nagare
                nahi paccati janapadevāti.
     Tattha nahi paccatīti idāneva tāva mama pabbajjādhippāyaṃ
sutvāva imasmiṃ dvādasayojanike sudassananagare ca sakalajanapade ca na
paccati koci uddhane aggiṃ na jaleti amhesu pana dvīsu
pabbajitesu anāthāva raṭṭhavāsino bhavissanti tasmā na hi sakkā
tayā pabbajituṃ ahameva pabbajisāmīti.
     Taṃ sutvā mahājano mahāsattassa pādamūle parivattetvā
paridevanto āha
                  sutasome pabbajite
                  kathannu dāni karissāmāti.
     Tato mahāsatto alaṃ mā socittha ahaṃ ciraṃpi ṭhatvā
tumhehi vinā bhavissāmi uppannasaṅkhāro hi nicco nāma natthīti
mahājanassa dhammaṃ kathento āha
                  upaniyyatidaṃ maññe
                  parittaṃ udakaṃva paṅkavāramhi
                  Evaṃ suparittake jīvite
                  na ca pamajjituṃ kālo.
                  Upaniyyatidaṃ maññe
                  parittaṃ udakaṃva paṅkavāramhi
                  evaṃ suparittake jīvite
                  atha bālā pamajjanti.
                  Te vaḍḍhayanti nirayaṃ
                  tiracchānayoniñca pettivisayañca
                  taṇhābandhanabandhā ca
                  vaḍḍhenti asurakāyanti.
     Tattha upaniyyatidaṃ maññeti tāta idaṃ jīvitaṃ upaniyyatīti
ahaṃ maññāmi. Aññesu suttesu upasaṃharaṇattho upaniyyanattho
idha pana pariyādānattho tasmā yathā parittaṃ udakaṃ rajakānaṃ
khārapaṅkavāre pakkhittaṃ sīghaṃ pariyādiyati tathā jīvitaṃpi. Evaṃ
suparittake jīvite taṃ parittakaṃ āyusaṅkhāraṃ gahetvā vicarantānaṃ
sattānaṃ na puññakiriyāya pamajjituṃ kālo appamādova kātuṃ
vaṭṭatīti ayamettha attho. Atha bālā pamajjantīti ajarāmarā
viya hutvā gūthakalale sūkarā viya hutvā kāmapaṅke nimmujjantā.
Pamajjanti. Asurakāyanti kālakañjikāsurayoniñca vaḍḍhentīti attho.
     Evaṃ mahāsatto mahājanassa dhammaṃ desetvā pupphakaṃ nāma
pāsādaṃ āruyha sattamāya bhūmiyā ṭhito khaggena cūḷaṃ chinditvā
Ahaṃ tumhākaṃ kiñci na homi attano rājānaṃ gaṇhathāti saveṭṭhanaṃ
cūḷaṃ mahājanassa antare khipi. Taṃ gahetvā mahājano bhūmiyaṃ
pavattento paridevi. Tasmiṃ ṭhāne mahantaṃ rajaggaṃ uṭṭhahi.
Paṭikkamitvā ṭhitajano taṃ oloketvā rañño cūḷaṃ chinditvā
saveṭṭhanā cūḷā mahājanassa antare khittā bhavissati tenāyaṃ
pāsādassa avidūre rajavaṭṭi uggatāti paridevanto gāthamāha
                  ūhaññate rajaggaṃ avidūre
                  pupphakamhi ca pāsāde
                  maññe no kesā chinnā
                  yasassino dhammarājassāti.
     Tattha ūhaññateti uṭṭhahi. Rajagganti rajakkhandho. Avidūreti
ito amhākaṃ ṭhitaṭṭhānato avidūre. Pupphakamhīti pupphakapāsādassa
samīpe. Maññe noti amhākaṃ dhammarājassa kesā chinnā bhavissantīti
maññāma.
     Mahāsattopi paricārikaṃ pesetvā pabbajitaparikkhāre āharāpetvā
kappakena kesamassuṃ ohārāpetvā alaṅkāraṃ sayanapiṭṭhe
pātetvā rattapaṭānaṃ dasāni chinditvā tāni kāsāyāni nivāsetvā
mattikapattaṃ vāmaṃsakūṭe laggetvā kattaradaṇḍaṃ ādāya mahātale
aparāparaṃ caṅkamitvā pāsādā otaritvā antaravīthiyaṃ paṭipajji.
Gacchantaṃ pana naṃ na koci sañjāni. Athassa sattasatā khattiyakaññā
pāsādaṃ abhiruhitvā taṃ adisvā ābharaṇabhaṇḍameva disvā otaritvā
Avasesānaṃ soḷasasahassānaṃ itthīnaṃ santikaṃ gantvā tumhākaṃ
piyasāmiko sutasomamahissaro pabbajitoti mahāsaddena paridevamānā
bahi nikkhamiṃsu. Tasmiṃ khaṇe mahājano tassa pabbajitabhāvaṃ aññāsi.
Sakalanagaraṃ saṅkhubhitvā rājā kira no pabbajitoti rājadvāre
sannipati. Mahājano rājā idha bhavissati ettha bhavissatīti
pāsādādīni rañño paribhogaṭṭhānāni gantvā rājānaṃ adisvā
                  ayamassa pāsādo
                  sovaṇṇapupphamālyavītikiṇṇo
                  yahimanuvicari rājā
                  parikiṇṇo itthāgārehi.
                  Ayamassa pāsādo
                  sovaṇṇapupphamālyacitrakiṇṇo
                  yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghena.
                  Idamassa kūṭāgāraṃ
                  sovaṇṇapupphamālyavītikiṇṇaṃ
                  yahimanuvicari rājā
                  parikiṇṇo itthāgārehi.
                  Idamassa kūṭāgāraṃ
                  sovaṇṇapupphamālyavītikiṇṇaṃ
                  Yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghena.
                  Ayamassa asokavanikā
                  supupphitā sabbakālikā rammā
                  yahimanuvicari rājā
                  parikiṇṇo itthāgārehi.
                  Ayamassa asokavanikā
                  supupphitā sabbakālikā rammā
                  yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghena.
                  Idamassa uyyānaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  yahimanuvicari rājā
                  parikiṇṇo itthāgārehi.
                  Idamassa uyyānaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghena.
                  Idamassa kaṇikāravanaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  Yahimanuvicari rājā
                  parikiṇṇo itthāgārehi.
                  Idamassa kaṇikāravanaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghena.
                  Idamassa pāṭalivanaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  yahimanuvicari rājā
                  parikiṇṇo  itthāgārehi.
                  Idamassa pāṭalivanaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghena.
                  Idamassa ambavanaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  yahimanuvicari rājā
                  parikiṇṇo itthāgārehi.
                  Idamassa ambavanaṃ
                  supupphitaṃ sabbakālikaṃ rammaṃ
                  Yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghena.
                  Ayamassa pokkharaṇī
                  sañchannā aṇḍajehi vītikiṇṇā
                  yahimanuvicari rājā
                  parikiṇṇo itthāgārehi.
                  Ayamassa pokkharaṇī
                  sañchannā aṇḍajehi citrakiṇṇā
                  yahimanuvicari rājā
                  parikiṇṇo ñātisaṅghenāti
imāhi gāthāhi paridevanto vicari.
     Tattha vītikiṇṇoti suvaṇṇapupphehi ca nānāmālyehi ca
samākiṇṇo. Parikiṇṇoti parivārito. Itthāgārehīti dāsiyo
upādāya itthiyo itthāgārā nāma. Ñātisaṅghenāti amaccāpi
idha ñātayo eva. Kūṭāgāranti sattaratanavicitto sayanakūṭāgāragabbho.
Asokavanikāti asokavanabhūmi. Sabbakālikāti sabbakālaparibhogakkhamā
niccapupphitā ca. Uyyānanti nandanavanacittalatāvanasadisaṃ
uyyānaṃ. Sabbakālikanti chasupi utūsu uppajjanakapupphaphalasañchannaṃ.
Kaṇikāravanādīsu sabbakālikanti sabbakāle supupphitaphalitameva.
Sañchannāti nānāvidhehi jalajathalajakusumehi suṭṭhu sañchannā. Aṇḍajehi
vītikiṇṇāti sakuṇasaṅghehi okiṇṇā.
     Evaṃ tesu tesu ṭhānesu paridevitvā mahājano puna rājaṅgaṇaṃ
āgantvā
                rājā kho pabbajito sutasomo
                rajjaṃ imaṃ pahantvāna
                kāsāyavatthavasano
                nāgova ekako caratīti
gāthaṃ vatvā attano ghare vibhavaṃ pahāya puttadhītaro hatthesu gahetvā
nikkhamitvā bodhisattasseva santikaṃ agamāsi. Tathā mātāpitaro
puttadārā soḷasasahassā ca nāṭakitthiyo. Sakalanagaraṃ tucchaṃ viya
ahosi. Janapadavāsinopi tesaṃ pacchato pacchato agamaṃsu.
Bodhisatto dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi.
Athassa abhinikkhamanaṃ ñatvā sakko vissakammaṃ āmantetvā tāta
vissakamma sutasomamahārājā abhinikkhamanaṃ nikkhamanto vasanaṭṭhānaṃ
laddhuṃ vaṭṭati samāgamo ca mahā bhavissati gaccha himavantappadese
gaṅgātīre tiṃsayojanāyāmaṃ pañcayojanavitthataṃ assamapadaṃ māpehīti
pesesi. So tathā katvā tasmiṃ assamapade pabbajitaparikkhāre
paṭiyādetvā ekapadikamaggaṃ nīharitvā devalokameva gato.
Mahāsatto tena maggena gantvā taṃ assamapadaṃ pavisitvā paṭhamaṃ sayaṃ
pabbajitvā pacchā sese pabbājesi. Aparabhāge bahū pabbajiṃsu.
Tiṃsayojanikaṃ ṭhānaṃ paripūri. Vissakammena pana assamamāpitaniyāmo
ca bahūnaṃ pabbajitaniyāmo ca bodhisattassa assamapadasaṃvidahitaniyāmo
Ca hatthipālajātake āgatanayeneva veditabbo. Tattha mahāsatto
yassa yasseva kāmavitakkādimicchāvitakko uppajjati taṃ taṃ ākāsena
upasaṅkamitvā ākāse pallaṅkena nisīditvā ovadanto gāthādvayamāha
                māssu pubbe ratikīḷitāni
                hasitāni anussarittha
                mā vo kāmā haniṃsu
                rammañhi sudassanaṃ nāma nagaraṃ.
                Mettacittañca bhāvetha
                appamāṇaṃ divā ca ratto ca
                atha gañchittha devapuraṃ
                āvāsaṃ puññakamminanti.
     Tattha ratikīḷitānīti kāmaratiyā ca kāyavācācittakīḷāvasena
pavattakīḷitāni ca. Mā vo kāmā haniṃsūti mā tumhe
vatthukāmakilesakāmā haniṃsu. Rammañhīti sudassananagaraṃ ramaṇīyaṃ taṃ mā
anussarittha. Mettanti idaṃ desanāmattameva. So pana cattāro
brahmavihāre ācikkhi. Appamāṇanti appamāṇasattārammaṇaṃ.
Gañchitthāti gamissatha. Devapuranti brahmalokaṃ.
     Sopi isigaṇo tassovāde ṭhatvā brahmalokaparāyano
ahosīti. Sabbaṃ hatthipālajātake āgatanayeneva kathetabbaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato mahānekkhammaṃ nikkhamiyevāti vatvā jātakaṃ samodhānesi
Tadā mātāpitaro mahārājakulāni ahesuṃ candā rāhulamātā ahosi
jeṭṭhaputto sārīputto ahosi kaniṭṭho rāhulo ahosi dhātī
khujjuttarā ahosi kulabandhanaseṭṭhī kassapo ahosi mahāsenagutto
moggallāno ahosi somadattakumāro ānando ahosi sesaparisā
buddhaparisā ahesuṃ sutasomarājā pana ahameva sammāsambuddhoti.
                  Cullasutasomajātakaṃ niṭṭhitaṃ.
                        Pañcamaṃ.
              Iti cattālīsanipātavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 41 page 433-455. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8921              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8921              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2519              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11569              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11569              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]