ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                      Mahābodhijātakaṃ
     kinnu daṇḍaṃ kimājinanti idaṃ satthā jetavane viharanto
paññāpāramiṃ ārabbha kathesi.
     Vatthu mahāummaṅgajātake āvibhavissati.
     Tadā pana satthā na bhikkhave idāneva pubbepi tathāgato
paññavā parassa vādamaddanoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe asītikoṭivibhavassa udiccabrāhmaṇamahāsālassa  kule
nibbatti. Bodhikumārotissa  nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ
uggahitasippo paccāgantvā agāramajjhe vasanto aparabhāge kāme
pahāya himavantappadesaṃ pavisitvā paribbājakapabbajjaṃ pabbajitvā
tattheva vanamūlaphalāhāro ciraṃ vasitvā vassārattasamaye himavantā
oruyha cārikaṃ caramāno anupubbena bārāṇasiṃ patvā rājuyyāne
vasitvā punadivase paribbājakasāruppena nagare bhikkhāya caranto
rājadvāraṃ pāpuṇi. Tamenaṃ sīhapañjare ṭhito rājā disvā tassa
upasame  pasīditvā taṃ attano bhavanaṃ pavesetvā katapaṭisanthāro
thokaṃ dhammakathaṃ sutvā nānaggarasabhojanaṃ dāpesi. Mahāsatto
bhattaṃ gahetvā cintesi idaṃ rājakulaṃ nāma bahudosaṃ bahū
paccāmittā honti ko nukho mama uppannaṃ bhayaṃ nittharissatīti .
So avidūre ṭhitaṃ rājavallabhaṃ ekaṃ piṅgalasunakhaṃ disvā mahantaṃ bhattapiṇḍaṃ
gahetvā tassa dātukāmatākāraṃ dassesi. Rājā ñatvā sunakhassa
bhājanaṃ āharāpetvā bhattaṃ gāhāpetvā dāpesi. Mahāsattopi
tassa bhattakiccaṃ niṭṭhapesi. Rājāpi tassa paṭiññaṃ gahetvā
antonagare rājuyyāne paṇṇasālaṃ kāretvā pabbajitaparikkhāre
datvā taṃ tattha vasāpesi. Devasikaṃ  cassa dve tayo vāre upaṭṭhānaṃ
agamāsi. Bhojanakāle pana mahāsatto niccaṃ rājapallaṅkeyeva
nisīditvā rājabhojanameva bhuñjati. Evaṃ dvādasa saṃvaccharāni
atītāni . Tassa pana rañño pañca amaccā atthañca  dhammañca
anusāsanti. Tesu eko ahetukavādī eko issarakaraṇavādī eko
pubbekatavādī eko ucchedavādī eko khattavijjavādī. Tesu
ahetukavādī ime sattā saṃsārasuddhikāti mahājanaṃ uggaṇhāpesi.
Issarakaraṇavādī ayaṃ loko issaranimmitoti mahājanaṃ uggaṇhāpesi.
Pubbekatavādī imesaṃ sattānaṃ sukhaṃ vā dukkhaṃ vā uppajjamānaṃ
pubbe kateneva uppajjatīti mahājanaṃ uggaṇhāpesi.
Ucchedavādī ito paralokaṃ gato nāma natthi ayaṃ loko
ucchijjatīti mahājanaṃ uggaṇhāpesi. Khattavijjavādī mātāpitaropi
māretvā attanova attho kātabboti mahājanaṃ uggaṇhāpesi.
Te rañño vinicchaye niyuttā lañcakhādakā hutvā assāmikaṃ sāmikaṃ
sāmikaṃ assāmikaṃ karonti .
     Athekadivasaṃ eko puriso kūṭaṭṭaparājito mahāsattaṃ bhikkhāya
Carantaṃ rājagehaṃ pavisantaṃ disvā vanditvā bhante tumhe rājagehe
bhuñjamānā vinicchayāmacce lañcaṃ gahetvā lokaṃ vināsente kasmā
ajjhupekkhatha idānimhi pañcahi amaccehi kūṭaṭṭakārakassa hatthato
lañcaṃ gahetvā sāmikova samāno assāmiko katoti paridevi.
So tasmiṃ kāruññavasena vinicchayaṃ gantvā dhammena vinicchinitvā
sāmikaṃyeva sāmikaṃ akāsi. Mahājano ekappahāreneva mahāsaddena
sādhukāraṃ adāsi. Rājā taṃ saddaṃ sutvā kiṃsaddo nāmāyanti
pucchitvā tamatthaṃ sutvā katabhattakiccaṃ mahāsattaṃ upanisīditvā pucchi
bhante ajja kira vo aṭṭo vinicchitoti. Āma mahārājāti.
Bhante tumhesu vinicchinantesu mahājanassa vuḍḍhi bhavissati ito
paṭṭhāya tumhe vinicchinathāti. Mahārāja mayaṃ pabbajitā nāma
netaṃ amhākaṃ kammanti. Bhante mahājane kāruññena kātuṃ vaṭṭati
tumhe sakaladivasaṃ mā vinicchinatha uyyānato pana idhāgacchantā
vinicchayaṭṭhānaṃ gantvā pātova cattāro aṭṭe vinicchinatha bhutvā
uyyānaṃ gacchantā cattāro evaṃ mahājanassa vuḍḍhi bhavissatīti.
So tena punappunaṃ yāciyamāno sādhūti sampaṭicchi. Tato paṭṭhāya
tathā akāsi. Kūṭaṭṭakārakā okāsaṃ na labhiṃsu. Tepi amaccā
lañcaṃ alabhantā duggatā hutvā cintayiṃsu bodhiparibbājakassa
vinicchayakālato paṭṭhāya mayaṃ kiñci na labhāma handa naṃ rājaverikoti
rañño antare paribhinditvā mārāpessāmāti. Te rājānaṃ
upasaṅkamitvā mahārāja bodhiparibbājako tumhākaṃ anatthakāmoti vatvā
Asaddahantena raññā sīlavā eso ñāṇasampanno na evarūpaṃ
karissatīti vutte mahārāja tena sakalanagaravāsino attano hatthe
katā kevalaṃ amheyeva pañca jane kātuṃ na sakkoti sace amhākaṃ
vacanaṃ na saddahatha tassa idhāgamanakāle parisaṃ olokeyyāthāti
āhaṃsu. Rājā sādhūti sīhapañjare ṭhito taṃ āgacchantaṃ
olokento parivāraṃ passitvā attano añāṇena aṭṭakārakamanusse
tassa parivārāti maññamāno bhijjitvā te  amacce pakkosāpetvā
kinti karomāti pucchi. Gaṇhāpetha naṃ devāti. Oḷārikaṃ
aparādhaṃ apassantā kathaṃ gaṇhāpessāmāti. Tenahi mahārāja
pakatiparihāramassa hāpetha taṃ parihāyantaṃ disvā paṇḍito paribbājako
kassaci anārocetvā sayameva palāyissatīti.
     Rājā sādhūti vatvā anupubbena tassa parihāraṃ parihāpesi.
Paṭhamadivasaṃ tāva naṃ tucchapallaṅkeyeva nisīdāpesuṃ. So tucchapallaṅkaṃ
dasvāva rañño paribhinnabhāvaṃ ñatvā sayameva uyyānaṃ gantvā taṃ
divasameva pakkamitukāmo hutvāpi ekantena ñatvā pakkamissāmīti
na pakkāmi. Athassa punadivase tucchapallaṅke  nisinnassa rañño
pakatibhattañca aññañca gahetvā missakabhattaṃ adaṃsu. Tatiyadivase
mahātalaṃ pavisituṃ adatvā sopānasīseyeva ṭhapetvā missakabhattaṃ
adaṃsu. So taṃpi gahetvā uyyānaṃ gantvā bhattakiccaṃ  akāsi.
Catutthadivase heṭṭhā pāsādeva ṭhapetvā kāṇājakabhattaṃ adaṃsu.
So taṃpi gahetvā uyyānaṃ gantvā bhattakiccaṃ akāsi. Rājā
Amacce pucchi mahābodhiparibbājako sakkāre parihāpitepi na
pakkamati kinti karomāti. Deva na so bhattatthāya carati
chattatthāya pana carati  sace bhattatthāya careyya paṭhamadivaseyeva
palāyeyyāti. Idāni kiṃ karomāti. Sve ghāṭāpetha naṃ mahārājāti.
So sādhūti tesaññeva hatthe khagge ṭhapetvā sve antaradvāre
ṭhatvā pavisantassevassa sīsaṃ chinditvā khaṇḍākhaṇḍikaṃ katvā kiñci
ajānāpetvā vaccakuṭiyaṃ pakkhipitvā nahātvā āgaccheyyāthāti
āha. Te  sādhūti sampaṭicchitvā sve āgantvā evaṃ karissāmāti
aññamaññaṃ vicāretvā attano nivesanāni agamaṃsu. Rājāpi
sāyaṃ bhuttabhojano sirisayane nipajjitvā mahāsattassa guṇe anussari.
Athassa tāvadeva soko uppajji. Sarīrato sedā muñcanti
sayane assādaṃ alabhanto aparāparaṃ parivatti. Athassa aggamahesī
upanipajji. So tāya saddhiṃ sallāpamattaṃpi na kari. Atha naṃ
sā kiṃ nukho mahārāja sallāpamattaṃpi na karotha api nukho
me koci aparādho atthīti pucchi. Natthi devi api ca kho
bodhiparibbājako kira amhākaṃ paccatthiko jātoti tassa sve
ghāṭanatthāya pañca amacce āṇāpesiṃ te naṃ hanitvā khaṇḍākhaṇḍikaṃ
katvā vaccakūpe khipissanti so pana amhākaṃ dvādasa saṃvaccharāni
bahudhammaṃ desesi ekāparādhopissa mayā paccakkhato na diṭṭhapubbo
parapattiyena pana hutvā tassa mayā vadho āṇatto tena
kāraṇena socāmīti.
     Atha naṃ sā sace deva so paccatthiko jāto taṃ
ghāṭento kiṃ socasi paccatthikaṃ nāma puttaṃpi ghāṭetvā attano
sotthibhāvo kātabbova mā socitthāti assāsesi. So
tassā vacanena paṭiladdhassāso niddaṃ okkami. Tasmiṃ khaṇe
koleyyako piṅgalasunakho taṃ kathaṃ sutvā sve mayā attano
balena tassa jīvitaṃ dātuṃ vaṭṭatīti cintetvā punadivase pātova
pāsādā oruyha mahādvāraṃ āgantvā ummāre sīsaṃ katvā
mahāsattassa āgamanamaggaṃ olokento nipajji. Tepi kho amaccā
pātova khaggahatthā āgantvā dvārantare aṭṭhaṃsu. Bodhisattopi
velaṃ sallakkhetvā uyyānā nikkhamma rājadvāraṃ āgañchi. Atha
naṃ sunakho disvā mukhaṃ vivaritvā catasso dāṭhā dassetvā kiṃ
tvaṃ bhante jambūdīpatale aññattha bhikkhaṃ na labhasi amhākaṃ
rājā taṃ māraṇatthāya pañca amacce khaggahatthe dvārantare
ṭhapesi mā tvaṃ nalāṭe maccuṃ  gahetvā āgamissasi sīghaṃ
pakkamāti mahāsaddena viravi. So sabbarudaññutāya tamatthaṃ ñatvā
tatova nivattitvā uyyānaṃ gantvā pakkamanatthāya parikkhāre
ādiyi. Rājāpi sīhapañjare ṭhito taṃ āgacchantañca gacchantañca
disvā sace ayaṃ mama paccatthiko bhaveyya uyyānaṃ gantvā
balaṃ sannipātāpetvā kammasajjo bhavissati no ce attano
parikkhāre gahetvā gamanasajjo bhavissati jānissāmi tāvassa
kiriyanti uyyānaṃ gantvā mahāsattaṃ attano parikkhāre ādāya
Gamissāmīti paṇṇasālato nikkhantaṃ caṅkamakoṭiyaṃ disvā vanditvā
ekamantaṃ ṭhito gāthamāha
        kinnu daṇḍaṃ kimājinaṃ     kiṃ chattaṃ kiṃ upāhanaṃ
        kiṃ aṅkusañca pattañca    saṅghāṭiñcāpi brāhmaṇa
        taramānarūpo gaṇhāsi    kinnu patthayase disanti.
     Tassattho bhante pubbe tvaṃ amhākaṃ gharaṃ āgacchanto
daṇḍādīni na gaṇhasi ajja pana kena kāraṇena daṇḍañca ajinañca
chattañca upāhanañca mattikapasibbakolambanaaṅkusañca mattikapattañca
saṅghāṭiñcāti sabbepime parikkhāre taramāno  gaṇhāsi kataraṃ nu
disaṃ patthesi kattha gantukāmosīti pucchi.
     Taṃ sutvā mahāsatto ayaṃ attanā katakammaṃ na jānātīti
maññati  jānāpessāmi nanti cintetvā dve gāthā abhāsi
       dvādasetāni vassāni   vasitāni tvantike
       nābhijānāmi sotena    piṅgalenābhikujjitaṃ.
       Svāyaṃ dattova nadati    sukkadāṭhaṃ vidaṃsayi
       tava sutvā sabhariyassa    vītasaddhassa maṃ patīti.
     Tattha abhikujjitanti etena tava sunakhena evaṃ mahāviravena
viravitaṃ na jānāmi. Dattovāti dappito viya. Sabhariyassāti
tava sabhariyassa mama māraṇatthāya pañcannaṃ amaccānaṃ āṇattabhāvaṃ
kathentassa sutvā kiṃ tvaṃ aññattha bhikkhaṃ na labhasi raññā
te vadho āṇatto  idha mā gacchāti dattova nadati.
Vītasaddhassa maṃ patīti mamantare vītasaddhassa tava vacanaṃ sutvā evaṃ
vadatīti āha.
     Tato rājā attano dosaṃ sampaṭicchitvā taṃ khamāpento
     catutthaṃ gāthamāha
         ahu esa kato doso   yathā bhāsasi brāhmaṇa
         esa bhiyyo pasīdāmi    vasa brāhmaṇa mā gamāti.
     Tattha bhiyyoti saccaṃ mayā evaṃ āṇattaṃ ayaṃ me doso
esa panāhaṃ idāni adhikataraṃ tava pasīdāmi idheva  vasa mā
brāhmaṇa aññattha gamāti.
     Taṃ sutvā mahāsatto mahārāja paṇḍitā nāma tādisena
parapattiyena apaccakkhakārinā  saddhiṃ na saṃvasantīti vatvā tassa
anācāraṃ pakāsento āha
         sabbaseto pure āsi   tatopi sabalo ahu
         sabbalohitako dāni     kālo pakkamituṃ mama.
         Abbhantaraṃ pure āsi    tato majjhe tato bahi
         purā niddhamanā hoti    sayameva vajāmihaṃ.
         Vītasaddhaṃ na seveyya    udapānaṃvanodakaṃ
         sacepi naṃ anukhane      vārikaddamagandhikaṃ.
         Pasannameva seveyya    appasannaṃ vivajjaye
         pasannaṃ payirupāseyya    rahadaṃvodakatthiko.
          Bhaje bhajantaṃ purisaṃ      abhajantaṃ na bhajjaye
          asappurisadhammo so     yo bhajantaṃ na bhajjati .
          Yo bhajantaṃ na bhajati     sevamānaṃ na sevati
          save manussapāpiṭṭho    migo sākhassito yathā.
          Accābhikkhaṇasaṃsaggā     asamo saraṇena ca
          etena mittā jīranti   akāle yācanāya ca.
          Tasmā nābhikkhaṇaṃ gacche  na ca gacche cirāciraṃ
          kālena yācaṃ yāceyya  evaṃ mittā na jīrare.
          Aticiraṃ nivāsena       piyo bhavati appiyo
          āmanta kho taṃ gacchāma  purā te homa appiyāti.
     Tattha sabbasetoti mahārāja paṭhamameva tāva tava nivesane
mama odano sabbaseto ahosi yaṃ tvaṃ bhuñjasi tameva dāpesīti
attho. Tatoti tato pacchā paribhedakānaṃ vacanaṃ gahetvā tava
mayi virattakālepi sabalo missakodano jāto. Idānīti idāni
sabbalohitako jāto. Kāloti aññāṇassa tava santikā idāni
mama pakkamituṃ kālo. Abbhantaranti  paṭhamaṃ mama abbhantaraṃ āsanaṃ
alaṅkatamahātalamhi assitasetacchatte rājapallaṅkeyeva maṃ nisīdāpesuṃ.
Majjheti  sopānamatthake. Purā niddhamanā hotīti yāva gīvāyaṃ
gahetvā nikkaḍḍhanā hoti. Anukhaneti sace anudakaṃ udapānaṃ
patto puriso udakaṃ appassanto kalalaṃ viyūhitvā anukhaneyya
tathāpi taṃ vārikaddamagandhikaṃ bhaveyya amanuññatāya na piveyya
Tatheva vītasaddhaṃ payirupāsantena laddhapaccayāpi parittā ceva lūkhā
ca amanuññā aparibhogārahāti attho. Pasannanti patiṭṭhitasaddhaṃ.
Rahadanti gambhīraṃ mahārahadaṃ. Bhajantanti attānaṃ bhajantameva bhajeyya.
Abhajantanti paccatthikaṃ. Na bhajjayeti na bhajeyya. Na bhajjatīti
yo puriso attānaṃ bhajantaṃ hitacittaṃ puggalaṃ na bhajati so
asappurisadhammo nāmāti. Manussapāpiṭṭhoti manussalāmako paṭikuṭṭho
pacchimako. Sākhassitoti makkaṭo. Accābhikkhaṇasaṃsaggāti ativiya
abhiṇhasaṃsaggena. Akāleti ayuttappattakāle parassa piyabhaṇḍaṃ
yācanāya mittā jīranti nāma tvaṃpi aticiraṃ nivāsena mayi mettaṃ
bhindi. Tasmāti yasmā accābhikkhaṇasaṃsaggena asamosaraṇena ca
mittā jīranti tasmā. Cirāciranti cirakālaṃ vītināmetvā ciraṃ
na gacche na upasaṅkame. Yācanti yācitabbaṃ bhaṇḍakaṃ yuttakāle
na yāceyya. Na jīrareti evaṃ mittā na jīranti. Purā te
homāti yāva tava appiyā na homa tāva āmantetvāva evaṃ
gacchāmāti.
     Rājā āha
          evaṃ ce yācamānānaṃ    añjaliṃ nāvabujjhasi
          parivārakānaṃ sattānaṃ     vacanaṃ na karosi no
          evantaṃ abhiyācāma      puna kayirāsi pariyāyanti.
     Tattha nāvabujjhasīti sace bhante evaṃ yācantena mayā kataṃ
añjaliṃ na jānāsi na paṭigaṇhasīti attho. Pariyāyanti puna
Idhāgamanāya ekavāraṃ kareyyāsīti yācati.
     Bodhisatto āha
          evañce no viharataṃ     antarāyo na hessati
          tumhañcāpi mahārāja     amhaṃ vā raṭṭhavaḍḍhana
          appeva nāma passema    ahorattānamaccayeti.
     Tattha evañce noti sace mahārāja evaṃ nānā hutvā
viharantānaṃ amhākaṃ antarāyo na hessati tuyhaṃ vā mayhaṃ vā
jīvitaṃ pavattissatīti dīpeti. Passemāti api nāma passeyyāma.
     Evaṃ vatvā mahāsatto rañño dhammaṃ desetvā appamatto
hohi mahārājāti vatvā uyyānā nikkhamitvā ekasmiṃ
sabhāgaṭṭhāne bhikkhāya caritvā bārāṇasito nikkhamma anupubbena
himavantokāsameva gantvā kiñci kālaṃ vasitvā puna otaritvā
ekaṃ paccantagāmaṃ nissāya araññe vihāsi. Tassa pana gatakālato
paṭṭhāya te amaccā puna vinicchaye nisīditvā vilopaṃ karontā
cintayiṃsu sace mahābodhiparibbājako puna āgamissati jīvitaṃ no
natthi kiṃ nu khvassa anāgamanakāraṇaṃ kareyyāmāti. Atha nesaṃ
etadahosi ime sattā paṭibaddhaṭṭhānaṃ nāma pajahituṃ na sakkonti
kiṃ nu khvassa idha paṭibaddhaṭṭhānanti. Tato rañño aggamahesīti
ñatvā ṭhānaṃ kho panetaṃ vijjati yaṃ so imaṃ  nissāya  āgaccheyya
paṭikacceva naṃ mārāpessāmāti. Te rājānaṃ etadavocuṃ ime
divase ekā kathā suyyatīti. Kiṃkathā nāmāti. Mahābodhiparibbājako
Ca kira devī ca aññamaññaṃ sāsanapaṭisāsanaṃ pesentīti. Kinti
katvāti .  tena kira deviyā  pesitaṃ   sakkā nu kho attano
balena rājānaṃ mārāpetvā mama setacchattaṃ dātunti tāyapissa
pesitaṃ rañño maraṇannāma  mama  bhāro  mahābodhiparibbājako
khippaṃ āgacchatūti. Rājā tesaṃ punappunaṃ kathentānaṃ saddahitvā
idāni kiṃ kātabbanti pucchitvā deviṃ māretuṃ vaṭṭatīti vutte
anupaparikkhitvāva tenahi naṃ tumheva māretvā  khaṇḍākhaṇḍikaṃ
chinditvā vaccakūpe khipathāti āha. Te tathā kariṃsu. Tassā
māritabhāvo sakalanagare pākaṭo  ahosi.
     Athassā cattāro puttā iminā no niraparādhā  mātā
māritāti rañño paccatthikā ahesuṃ. Rājā mahābhayappatto
ahosi. Mahāsatto paramparāya taṃ pavuttiṃ sutvā cintesi
ṭhapetvā maṃ añño te kumāre saññāpetvā pitaraṃ khamāpetuṃ
samattho nāma natthi rañño ca jīvitaṃ dassāmi kumāre pāpato
mocessāmīti. So punadivase paccantagāmaṃ pavisitvā manussehi
dinnaṃ makkaṭamaṃsaṃ khāditvā tassa cammaṃ yācitvā assamapade
sukkhāpetvā niggandhaṃ katvā nivāsesipi pārupesipi aṃsepi ṭhapesi.
Kiṃkāraṇā. Bahūpakāro meti vacanatthāya. So taṃ cammaṃ ādāya
anupubbena bārāṇasiṃ gantvā kumāre upasaṅkamitvā pitughāṭakammaṃ
nāma dāruṇaṃ taṃ vo na kātabbaṃ ajarāmaro satto nāma
natthi ahaṃ tumhe aññamaññaṃ samagge karissāmīti āgato
Tumhe mayā pahite sāsane āgaccheyyāthāti kumāre ovaditvā
antonagare uyyānaṃ pavisitvā makkaṭacammaṃ attharitvā silāpaṭṭe
nisīdi. Atha naṃ  uyyānapālo disvā vegena gantvā rañño
ārocesi. Rājā sutvāva sañjātasomanasso te amacce ādāya
tattha gantvā mahāsattaṃ vanditvā nisīditvā paṭisanthāraṃ kātuṃ
ārabhi. Mahāsatto tena saddhiṃ asammoditvā makkaṭacammaṃyeva
parimajji. Atha naṃ evamāha bhante tumhe maṃ akathetvā makkaṭacammameva
parimajjatha kiṃ vo idaṃ mayā bahūpakārataranti. Āma mahārāja
bahūpakāro me esa bānaro ahamassa piṭṭhe nisīditvā vicari ayaṃ
me pānīyaghaṭaṃ āhari vasanaṭṭhānaṃ sammajji abhisamācārikavattapaṭivattaṃ
me akāsi ahaṃ pana attano dubbalacittatāyassa maṃsaṃ khāditvā
cammaṃ sukkhāpetvā attharitvā nisīdāmi ceva nipajjāmi ca
evaṃ bahūpakāro esa mayhanti. Iti so tesaṃ vāde bhindanatthāya
vānaracamme ca vānare ca vānaravohāraṃ āropetvā taṃ taṃ
pariyāyaṃ sandhāya imaṃ kathaṃ kathesi. So hi tassa nivatthapubbattā
piṭṭhe nisīditvā vicarinti āha. Taṃ aṃse katvā pānīyaghaṭassa
āhaṭattā pānīyaghaṭaṃ āharatīti āha. Tena cammena bhūmiyaṃ
sammajjapubbattā vasanaṭṭhānaṃ sammajjīti āha. Nipannakāle
tena cammena piṭṭhiyā akkantakāle pādānaṃ phuṭṭhapubbattā
vattapaṭivattaṃ me akāsīti āha. Chātakāle pana tassa maṃsaṃ labhitvā
khāditattā ahaṃ pana attano dubbalacittatāyassa maṃsaṃ khādinti āha.
     Taṃ sutvā te amaccā  pāṇātipāto tena katoti saññāya
passatha bho pabbajitassa kammaṃ makkaṭaṃ kira māretvā maṃsaṃ khāditvā
cammaṃ gahetvā vicaratīti pāṇiṃ paharitvā parihāsamakaṃsu. Mahāsatto
te tathā karonte disvā ime attano vādabhedanatthāya mama cammaṃ
ādāya āgatabhāvaṃ na jānanti jānāpessāmi neti ahetukavādiṃ
tāva āmantetvā pucchi āvuso tvaṃ kasmā maṃ paribhāsasīti.
Mittadubbhikammassa  ceva pāṇātipātassa ca katattāti.
     Tato mahāsatto yo pana gatiyā ceva diṭṭhiyā ca te
saddahitvā evaṃ kareyya tena kiṃ dukkaṭanti tassa vādaṃ
bhindanto āha
          udīraṇā ce saṅgahatyā      bhāvāyamanuvattati
          akāmā akaraṇīyaṃ vā        karaṇīyaṃ vāpi kubbati
          akāmakaraṇīyasmiṃ            kvidha pāpena limpati.
          So ce attho ca dhammo ca   kalyāṇo na ca pāpako
          bhoto ce vacanaṃ saccaṃ       suhayo bānaro mayā .
          Attano ce hi vādassa      aparādhaṃ vijāniya
          na maṃ tvaṃ garaheyyāsi       bhoto vādo hi tādisoti.
     Tattha udīraṇāti kathā. Saṅgatyāti saṃgatiyā channaṃ abhijātīnaṃ
taṃ taṃ abhijātiṃ upagamanena. Bhāvāyamanuvattatīti bhāvena anuvattati .
Karaṇatthe  sampadānaṃ . Akāmāti akāmena anicchāya . Akaraṇīyaṃ
vāti akattabbaṃ pāpakaṃ vā. Karaṇīyaṃ vāti kattabbakusalaṃ vā.
Kubbatīti karoti. Kvidhāti ko idha. Idaṃ vuttaṃ hoti tvaṃ
ahetuvādī natthi hetu natthi paccayo sattānaṃ saṃkilesāyāti
ādidiṭṭhiko ayaṃ loko saṃgatiyā ceva sabhāvena ca anuvattati
pariṇamati tattha tattha sukhadukkhaṃ paṭisaṃvedeti akāmako ca
pāpaṃ vā puññaṃ vā karotīti vadasi ayaṃ tava udīraṇā sace
tathā  evaṃ sante akāmakaraṇīyasmiṃ attano dhammatāya  pavattamāne
pāpe ko idha satto pāpena limpati. Sace hi attanā akatena
pāpena limpati na koci na limpeyyāti. So ceti so
ahetukavādasaṅkhāto tava bhāsitattho atthattho ca atthajotako ca
dhammo kalyāṇo ce na pāpako ahetū apaccayā sattā saṃkilissanti
sukhadukkhaṃ paṭisaṃvediyantīti idaṃ bhoto vacanaṃ saccaṃ ce suhato
vānaro mayā ko ettha mama dosoti attho. Vijāniyāti
samma sace hi tvaṃ attano vādassa aparādhaṃ jāneyyāsi na maṃ
garaheyyāsi. Kiṃkāraṇā. Bhoto vādo hi tādiso tasmā
ayaṃ mama vādaṃ karotīti maṃ pasaṃseyyāsi attano pana vādaṃ
ajānanto maṃ garahasīti.
     Evaṃ mahāsatto taṃ niggaṇhitvā appaṭibhāṇaṃ akāsi.
Sopi rājā parisati maṅkubhūto pattakkhandho nisīdi. Mahāsattopi
tassa vādaṃ bhinditvā issarakaraṇavādiṃ āmantetvā tvaṃ āvuso
maṃ kasmā parihāsasi yadi issaranimmitavādaṃ sārato paccesīti
vatvā āha
          Issaro sabbalokassa        sace kappeti jīvitaṃ
          sace iddhiṃ byasanabhāvañca     kammaṃ kalyāṇapāpakaṃ
          niddesakārī puriso         issaro tena limpati .
          So ce attho ca dhammo ca   kalyāṇo na ca pāpako
          bhoto ce vacanaṃ saccaṃ       suhato vānaro mayā.
          Attano ce hi vādassa      aparādhaṃ vijāniya
          na maṃ tvaṃ garaheyyāsi       bhoto vādo hi tādisoti .
     Tattha kappeti jīvitanti sace brahmā vā añño vā koci
issaro tvaṃ kasiyā jīva tvaṃ gorakkhenāti evaṃ sabbalokassa jīvitaṃ
saṃvidahati vicāreti. Iddhiṃ byasanabhāvañcāti iti issariyādibhedā
iddhiyo ca ñātivināsādikaṃ byasanabhāvañca sesañca kalyāṇapāpakaṃ
kammaṃ sabbaṃ yadi issarova kappeti karoti. Niddesakārīti
yadi tassa niddesaṃ āṇattimeva seso yo koci puriso karoti
evaṃ sante yo koci pāpaṃ karoti tassa issarena katattā
issarova tena pāpena limpati. Sesaṃ purimanayena veditabbaṃ.
Yathā ca idha evaṃ sabbattha.
     Iti ambatova muggaraṃ gahetvā ambaṃ pātento viya
issarakaraṇeneva issarakaraṇavādaṃ bhinditvā pubbekatavādiṃ āmantetvā
tvaṃ āvuso maṃ kiṃ parihāsasi  yadi pubbekatavādaṃ saccaṃ maññasīti
vatvā  āha
          Sace  pubbekatahetu        sukhadukkhaṃ nigacchati
          porāṇakaṃ kataṃ pāpaṃ         tameso muñcate iṇaṃ
          porāṇakaiṇamokkho         kvidha pāpena limpati.
          So ce attho ca dhammo ca   kalyāṇo na ca pāpako
          bhoto ce vacanaṃ saccaṃ       suhato vānaro mayā .
          Attano ce hi vādassa      aparādhaṃ vijāniya
          na maṃ tvaṃ garaheyyāsi       bhoto vādo hi tādisoti .
     Tattha pubbekatahetūti pubbekatahetu purimabhave katakammakaraṇeneva.
Tameso muñcate iṇanti yo vadhabandhādīhi dukkhaṃ pāpuṇāti yadi so yaṃ
tena porāṇakaṃ kataṃ pāpaṃ taṃ idāni iṇaṃ muñcati  evaṃ sante mamāpi
esa porāṇakaiṇato mokkho anena hi makkaṭena pubbe paribbājakena
hutvā ahaṃ makkaṭo samāno māretvā khādito bhavissāmi svāyaṃ idha
makkaṭattaṃ patto mayā paribbājakattampattena māretvā khādito
bhavissati ko idha pāpena limpatīti .
     Iti so tassāpi vādaṃ bhinditvā ucchedavādiṃ abhimukhaṃ katvā
tvaṃ āvuso natthi dinnanti ādīni vatvā idheva sattā
ucchijjanti paralokagatā nāma natthīti maññamāno kasmā maṃ
parihāsasīti santajjetvā āha
          catunnaṃyevupādāya         rūpaṃ sambhoti pāṇinaṃ
          yato ca rūpaṃ sambhoti       tattheva anupagacchati.
          Idheva jīvati jīvo         pecca pecca vinassati
          ucchijjati ayaṃ loko       ye bālā ye ca paṇḍitā
          ucchijjamāne lokasmiṃ      kvidha pāpena limpati.
          So ce attho ca dhammo ca  kalyāṇo na ca pāpako
          bhoto ce vacanaṃ saccaṃ      suhato bānaro mayā.
          Attano ce hi vādassa     aparādhaṃ vijāniya
          na maṃ tvaṃ garaheyyāsi      bhoto vādo hi tādisoti.
     Tattha catunnanti paṭhavīādīnaṃ bhūtānaṃ. Rūpanti rūpakkhandho.
Tatthevāti yato taṃ rūpaṃ sambhoti nirujjhanakālepi tattheva nigacchati.
Iminā tassa catumahābhūtiko ayaṃ puriso yadā kālaṃ karoti paṭhavī
paṭhavīkāyaṃ anupeti anupagacchati āpo tejo vāyo vāyokāyaṃ
anupeti anupagacchati ākāsaṃ indriyāni saṅkamantiṃ āsandipañcamā
purisā mataṃ ādāya gacchanti yāva āhaḷanapadāni paññāyanti
kāpotakāni aṭṭhīni bhavanti bhasmantāhutiyo dattupaññattaṃ yadidaṃ
dānaṃ tesaṃ tucchā musābhilāpā ye keci  atthikavādaṃ vadanti bālā
ca paṇḍitā ca kāyassa bhedā ucchijjanti vinassanti na honti
parammaraṇāti imaṃ  diṭṭhiṃ patiṭṭhāpesi. Idhevāti imasmiṃyeva
loke jīvo jīvati. Pecca pecca vinassatīti paraloke nibbattasatto
gativasena idha anāgantvā tattheva paraloke vinassati ucchijjati
evaṃ ucchijjamāne lokasmiṃ ko idha pāpena limpati.
     Iti so tassāpi vādaṃ bhinditvā khattavijjavādiṃ āmantetvā
Tvaṃ āvuso mātāpitaropi māretvā attano attho kātabboti
imaṃ laddhiṃ ukkhipitvā vicaranto kasmā maṃ parihāsasīti vatvā āha
          āhu kattavidhā loke     bālā paṇḍitamānino
          mātaraṃ pitaraṃ haññe       atho jeṭṭhaṃpi bhātaraṃ
          haneyya puttadāre ca     attho ce tādiso siyāti.
     Tattha kattavidhāti khattavijjā . Ayameva vā pāṭho.
Khattavijjācariyānaṃ etaṃ nāmaṃ. Bālā paṇḍitamāninoti  bālā
samānāpi paṇḍitā mayaṃ attano paṇḍitabhāvaṃ pakāsessāmāti
maññamānā paṇḍitamānino hutvā evamāhu . Attho ceti sace
attano tathārūpo koci attho siyā na kiñci parivajjeyya
sabbaṃ haneyya vāti vadanti tvaṃpi nesaṃ aññataroti.
     Evaṃ tassa laddhiṃ patiṭṭhapetvā attano laddhiṃ pakāsento āha
          yassa rukkhassa chāyāya     nisīdeyya sayeyya vā
          na tassa sākhaṃ bhañjeyya    mittadubbho hi pāpako.
          Atha atthe samuppanne     samūlamapi abbahe
          attho me sambalenāpi    suhato vānaro mayā.
          Sace attho ca dhammo ca   kalyāṇo na ca pāpako
          bhoto ce vacanaṃ saccaṃ     suhato vānaro mayā.
          Attano ce hi vādassa    aparādhaṃ vijāniya
          na maṃ tvaṃ garaheyyāsi     bhoto vādo hi tādisoti.
    Tattha ambho khattavijja amhākaṃ pana ācariyā evaṃ vaṇṇayanti
Attanā paribhuttacchāyassa rukkhassāpi sākhaṃ vā paṇṇaṃ vā na
bhañjeyya . Kiṃkāraṇā. Mittadubbho hi pāpako tvaṃ pana
evaṃ vadesi atha atthe samuppanne samūlamapi abbaheti. Mamañca
pātheyyena attho ahosi tasmā sacepesa mayā hato tathāpi
attho me sambalenāpi suhato vānaro mayāti.
     Evaṃ so tassāpi vādaṃ bhinditvā pañcasupi tesu appaṭibhāṇesu
nisinnesu rājānaṃ āmantetvā mahārāja tvaṃ ime pañcaraṭṭhavilopake
mahācore gahetvā vicarasi aho bālo evarūpānaṃ hi saṃsaggena
puriso diṭṭhadhammikampi samparāyikampi mahādukkhaṃ pāpuṇeyyāti vatvā
rañño dhammaṃ desento āha
        ahetuvādo puriso       yo ca issarakuttiko
        pubbekatī ca ucchedī      yo ca kattavidho naro.
        Ete asappurisā loke   bālā paṇḍitamānino
        kareyya tādiso pāpaṃ     atho aññampi kāraye
        asappurisasaṃsaggo         dukkaṭo kaṭukudrayoti.
     Tattha tādisoti mahārāja yādisā ete pañca diṭṭhigatikā
tādiso puriso sayaṃpi pāpaṃ kareyya  yvāssa vacanaṃ suṇāti  taṃ
aññaṃpi kāraye. Dukkaṭoti evarūpehi asappurisehi saddhiṃ saṃsaggo
paralokepi idhalokepi dukkaṭo kaṭukudrayo ca hoti. Imassa panatthassa
pakāsanatthaṃ yāni kānici bhikkhave bhayāni uppajjanti sabbāni
tāni bālatoti suttaṃ āharitabbaṃ.
Godhajātakasañjīvajātakaakittijātakādīni vāyamattho dīpetabbo .
     Idāni opammadassanavasena dhammadesanaṃ vaḍḍhento āha
                urabbharūpena bakāsu pubbe
                asaṃkito ajayūthaṃ upeti
                hantvā uraṇiṃ ajiyaṃ ajañca
                hantvā sayitvā yena kāmaṃ paleti.
                Tathāvidheke samaṇabrāhmaṇāse
                chadanaṃ katvā vañcayanti manusse
                anāsakā thaṇḍilaseyyakā ca
                rajojallaṃ ukkuṭikappadhānaṃ
                pariyāyabhattañca  apānakattā
                pāpācārā arahanto vadānā.
     Ete asappurisā loke       bālā paṇḍitamānino
     kareyya tādiso pāpaṃ         atho aññaṃpi kāraye
     asappurisasaṃsaggo             dukkaṭo kaṭukudrayo.
     Yamāhu natthi viriyanti          hetuñca apavadanti
     ye parakāraṃ attakārañca       ye tucchaṃ samavaṇṇayuṃ .
     Ete asappurisā loke       bālā paṇḍitamānino
     kareyya tādiso pāpaṃ         atho aññaṃpi kāraye
     asappurisasaṃsaggo             dukkaṭo  kaṭukudrayo.
     Sace hi viriyaṃ nāssa          kammaṃ kalyāṇapāpakaṃ
     na bhare vaḍḍhakiṃ rājā         napi yantāni kāraye.
     Yasmā ca viriyaṃ atthi          kammaṃ kalyāṇapāpakaṃ
     tasmā yantāni kāreti        rājā bharati vaḍḍhakiṃ .
     Yadi vassasataṃ devo           na vasse na himaṃ pate
     ucchijjeyya ayaṃ loko        vinasseyya ayaṃ pajā.
     Yasmā ca vassatī devo        himañcāpi phusīyati
     tasmā sassāni paccanti        raṭṭhañca pālayate ciraṃ .
     Gavañce  taramānānaṃ          jimhaṃ gacchati puṅgavo
     sabbā tā jimhaṃ gacchanti       nette jimhaṃ gate sati.
     Evameva manussesu           yo hoti seṭṭhasammato
     so ce adhammaṃ carati          pageva itarā pajā
     sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hoti adhammiko.
     Gavañce taramānānaṃ           ujuṃ gacchati puṅgavo
     sabbā tā ujuṃ gacchanti        nette ujuṃ gate sati.
     Evameva manussesu           yo hoti seṭṭhasammato
     so ceva dhammaṃ carati          pageva itarā pajā
     sabbaṃ raṭṭhaṃ sukhaṃ seti          rājā ce hoti dhammiko.
     Mahārukkhassa phalino           āmaṃ chindati yo phalaṃ
     rasañcassa na jānāti          bījañcassa vinassati.
     Mahārukkhūpamaṃ raṭṭhaṃ            adhammena yo pasāsati
     rasañcassa na jānāti          raṭṭhañcassa vinassati.
     Mahārukkhassa phalino           pakkaṃ chindati yo phalaṃ
     rasañcassa vijānāti           bījañcassa na  nassati.
     Mahārukkhūpamaṃ raṭṭhaṃ            dhammena yo pasāsati
     rasañcassa vijānāti           raṭṭhañcassa na nassati.
     Yo ca rājā janapadaṃ          adhammena pasāsati
     sabbosadhībhi so rājā         viruddho hoti khattiyo.
     Tatheva negame hiṃsaṃ           ye yuttā kayavikkaye
     ojadānabalīkāre            sa kosena virujjhati .
     Pahāravarakhettaññū            saṅgāme  katanissame
     ussite hiṃsayaṃ rājā          sa balena virujjhati.
     Tatheva isayo hiṃsaṃ            saṃyame brahmacārino
     adhammacārī khattiyo           so saggena virujjhati .
     Yo ca rājā adhammaṭṭho       bhariyaṃ hanti adūsakaṃ
     luddaṃ    pasavate pāpaṃ        puttehi ca virujjhati.
     Dhammaṃ care jānapade          nigamesu  balesu ca
     isayo ca na hiṃseyya          puttadāre samañcare .
     Sa tādiso bhūmipati            raṭṭhapālo akodhano
     sāmante saṃpakampeti          indova asurādhipoti .
     Tattha bakāsu pubbeti bako pubbe. Asūti nipātamattaṃ.
Idaṃ vuttaṃ hoti mahārāja pubbe eko urabbharūpo bako ahosi
tassa naṅguṭṭhaṃ mahādīghaṃ taṃ pana so antarasatthimhi pakkhipitvā
urabbharūpena asaṃkito ajayūthaṃ upeti tattha uraṇikañca ajikañca
ajañca hantvā yena kāmaṃ paleti. Tathāvidheketi tathāvidhā eke
samaṇabrāhmaṇā pabbajjāliṅgena chadanaṃ katvā  attānaṃ chādetvā
madhuravacanādīhi hitakāmā viya hutvā lokaṃ vañcenti. Anāsakāti
ādi tesaṃ chadanassa dassanatthaṃ vuttaṃ. Ekacce hi mayaṃ anāsakā na kiñci
āhāremāti manusse vañcenti. Apare mayaṃ thaṇḍilaseyyakāti. Aññesaṃ
pana rajojallaṃ chadanaṃ. Aññesaṃ ukkuṭikappadhānaṃ. Te gacchantāpi
uppatitvā ukkuṭikāva gacchanti. Aññesaṃ sattāhadasāhādivāra-
bhojanasaṅkhātaṃ pariyāyabhattachadanaṃ. Apare apānakattā honti
mayaṃ pānīyaṃ na pivāmāti vadanti. Arahanto vadānāti pāpācārā
hutvā mayaṃ arahantoti vadantā vicaranti. Eteti mahārāja ime
vā pañca janā honti aññe vā yāvanto diṭṭhigatikā nāma
sabbepi ete asappurisā. Yamāhūti ye āhu ye vadanti.
Sace hi viriyaṃ nāssāti mahārāja sace ñāṇasampayuttakaṃ
kāyikacetasikaviriyaṃ na bhaveyya. Kammanti kalyāṇapāpakaṃ kammaṃpi yadi
na bhaveyya. Na kareti evaṃ sante vaḍḍhakiṃ vā aññe vā kārake
rājā na poseyya. Napi yantānīti napi sattabhūmipāsādādīni
yantāni kareyya. Kiṃkāraṇā. Viriyassa ceva kammassa ca
Abhāvā. Ucchijjeyyāti mahārāja yadi ettakaṃ kālaṃ neva devo
vasseyya na himaṃ pateyya atha kappuṭṭhānakālo viya ayaṃ loko
ucchijjeyya ucchedavādinā kathitaniyāmena pana ucchedo nāma
natthi. Pālayateti pālayati. Gavañce taramānānanti catasso
gāthā raññā dhammadesanatthameva vuttā. Tathā mahārukkhassāti
ādikā. Tattha mahārukkhassāti madhuraambarukkhassa. Adhammenāti
agatigamanena. Rasañcassa na jānātīti adhammiko rājā  raṭṭhassa
rasaṃ ojaṃ na jānāti āyasampattiṃ na labhati. Vinassatīti
suññaṃ hoti. Manussā gāmanigame chaḍḍetvā paccantaṃ pabbatavisamaṃ
bhajanti. Sabbāni āyamukhāni pacchijjanti. Sabbosadhībhīti sabbehi
mūlatacapaṇṇapupphaphalādīhi ceva sappinavanītādīhi ca osadhehi virujjhati
na tāni sampajjanti. Adhammikarañño hi paṭhavī nirojā hoti.
Tassā nirojatāya osadhānaṃ ojaṃ na hoti tāni rogaṃ vūpasametuṃ
na sakkonti. Iti so tehi viruddho nāma hoti. Negameti
nigamavāsī kuṭumbike hiṃsanto pīḷento. Ye yuttāti ye kayavikkaye
yuttā āyānaṃ mukhā thalajalapathavāṇijā te ca hiṃsanto.
Ojadānabalīkāreti tato tato janapadato bhaṇḍahāraṇasuṅkadānavasena
ojadānañceva chabhāgadasabhāgādibhedaṃ baliñca karonte. Sa kosenāti
so ete hiṃsanto adhammikarājā dhanadhaññe parihāyanto kosena
virujjhati nāma. Pahāravarakhettaññūti imasmiṃ ṭhāne vijjhituṃ vaṭṭatīti
evaṃ pahāravarānaṃ khettaṃ jānane dhanuggahe. Saṅgāme katanissameti
Yuddhesu katakamme mahāyodhe. Ussiteti uggate paññāte
mahāmatte. Hiṃsayanti evarūpe sayaṃ vā hiṃsanto parehi vā
hiṃsāpento. Balenāti balakāyena. Tathāvidhaṃ hi rājānaṃ ayaṃ
bahūpakāre attano rajjadāyakepi hiṃsati kimaṅgaṃ pana amheti
avasesāpissa  yodhā vijahantiyeva. Iti so balena viruddho nāma
hoti. Tatheva isayo hiṃsanti yathā ca negamādayo tatheva
esitaguṇe pabbajite akkosanapaharaṇādīhi hiṃsanto adhammacārī rājā
kāyassa bhedā apāyameva upeti sagge nibbattituṃ na sakkotīti
saggena viruddho nāma hoti. Bhariyaṃ hanti adūsakanti attano
bāhucchāyāya vaḍḍhitaṃ puttadhītāhi saṃvaḍḍhaṃ sīlavatiṃ bhariyaṃ mittapaṭirūpakānaṃ
corānaṃ vacanaṃ gahetvā māreti. Luddaṃ pasavate pāpanti so
attano nirayūpapattiṃ pasavati nipphādeti. Puttehi cāti imasmiṃyeva
attabhāve attano puttehi saddhiṃ virujjhatīti.
     Evamassa so tesaṃ pañcannaṃ janānaṃ kathaṃ gahetvā deviyā
māritabhāvañca puttānaṃ viruddhabhāvañca sandhimukhe coraṃ cūḷāya gaṇhanto
viya kathesi. Mahāsattassa hi tesaṃ amaccānaṃ niggaṇhanañca
dhammadesanañca deviyā tehi māritabhāvassa āvikaraṇatthañca tattha
anupubbena kathaṃ āharitvā okāsaṃ katvā etamatthaṃ kathesi.
Rājā tassa vacanaṃ sutvā attano aparādhaṃ jāni. Atha naṃ mahāsatto
ito paṭṭhāya mahārāja evarūpānaṃ pāpānaṃ kathaṃ gahetvā mā puna
evamakāsīti vatvā ovadanto dhammañcareti ādimāha.
     Tattha dhammañcareti mahārāja rājā nāma janapadaṃ adhammikena
balinā apīḷento janapade dhammaṃ careyya sāmike assāmike
akaronto negamesu dhammaṃ  careyya aṭṭhāne akilamanto balesu
dhammaṃ careyya vadhabandhaakkosaparibhāse pariharanto paccaye ca nesaṃ
dento isayo na vihiṃseyya dhītaro yuttaṭṭhāne patiṭṭhapento
putte sippāni sikkhāpetvā sammāpariharanto bhariyaṃ issariyavossagga-
alaṅkārasammānanādīhi anuggaṇhanto puttadāre samañcareyyāti.
Sa tādisoti so tādiso rājā paveṇiṃ abhinditvā dhammena rajjaṃ
kārento rājāṇāya rājatejena sāmante saṃpakampeti tāpeti cāleti.
Indovāti idaṃ upamatthaṃ vuttaṃ. Yathā asure jetvā abhibhavitvā
ṭhitakālato paṭṭhāya asurādhipoti saṅkhaṃ gato indo vā attano
sapattabhūte asure kampesi tathā kampetīti .
     Evaṃ mahāsatto rañño dhammaṃ desetvā cattāropi kumāre
pakkosāpetvā ovaditvā rañño katakammaṃ pakāsetvā rājānaṃ
khamāpetvā mahārāja ito paṭṭhāya atuletvā paribhedakānaṃ kathaṃ
gahetvā mā evarūpaṃ sāhasikakammaṃ akāsi tumhepi kumārā
rañño mā dubbhitthāti sabbesaṃ ovādaṃ adāsi. Atha naṃ rājā
āha ahaṃ bhante puttesu ca deviyā ca aparajjhanto ime
nissāya etesaṃ  kathaṃ gahetvā etaṃ pāpakammaṃ akāsiṃ  ime
pañcapi māremīti. Na labbhā mahārāja evaṃ kātunti. Tenahi
tesaṃ hatthapāde chindāpemīti. Idaṃpi na sakkā  kātunti. Rājā
Sādhu bhanteti sampaṭicchitvā te sabbasaṃharaṇe katvā pañcacūḷā-
karaṇagaddūlabandhanagomayasiñcanehi avamānetvā raṭṭhā pabbājesi .
Bodhisattopi tattha katipāhaṃ vasitvā appamatto hohīti rājānaṃ
ovaditvā himavantameva gantvā jhānābhiññā nibbattetvā yāvajīvaṃ
brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi tathāgato paññavāyeva parappavādamaddanoyevāti vatvā
jātakaṃ samodhānesi tadā pañca diṭṭhigatikā pūraṇakassapa
makkhaligosālapakudhakaccānaajitakesakambalaniganthanāṭaputtā ahesuṃ
piṅgalasunakho ānando mahābodhiparibbājako pana ahamevāti.
                   Mahābodhijātakaṃ niṭṭhitaṃ.
                        Tatiyaṃ .
               Iti paññāsanipātavaṇṇanā niṭṭhitā.
                    --------------



             The Pali Atthakatha in Roman Book 42 page 53-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1064              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1064              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=453              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]