ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page53.

Mahābodhijātakaṃ kinnu daṇḍaṃ kimājinanti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Vatthu mahāummaṅgajātake āvibhavissati. Tadā pana satthā na bhikkhave idāneva pubbepi tathāgato paññavā parassa vādamaddanoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe asītikoṭivibhavassa udiccabrāhmaṇamahāsālassa kule nibbatti. Bodhikumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ uggahitasippo paccāgantvā agāramajjhe vasanto aparabhāge kāme pahāya himavantappadesaṃ pavisitvā paribbājakapabbajjaṃ pabbajitvā tattheva vanamūlaphalāhāro ciraṃ vasitvā vassārattasamaye himavantā oruyha cārikaṃ caramāno anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase paribbājakasāruppena nagare bhikkhāya caranto rājadvāraṃ pāpuṇi. Tamenaṃ sīhapañjare ṭhito rājā disvā tassa upasame pasīditvā taṃ attano bhavanaṃ pavesetvā katapaṭisanthāro thokaṃ dhammakathaṃ sutvā nānaggarasabhojanaṃ dāpesi. Mahāsatto bhattaṃ gahetvā cintesi idaṃ rājakulaṃ nāma bahudosaṃ bahū paccāmittā honti ko nukho mama uppannaṃ bhayaṃ nittharissatīti .

--------------------------------------------------------------------------------------------- page54.

So avidūre ṭhitaṃ rājavallabhaṃ ekaṃ piṅgalasunakhaṃ disvā mahantaṃ bhattapiṇḍaṃ gahetvā tassa dātukāmatākāraṃ dassesi. Rājā ñatvā sunakhassa bhājanaṃ āharāpetvā bhattaṃ gāhāpetvā dāpesi. Mahāsattopi tassa bhattakiccaṃ niṭṭhapesi. Rājāpi tassa paṭiññaṃ gahetvā antonagare rājuyyāne paṇṇasālaṃ kāretvā pabbajitaparikkhāre datvā taṃ tattha vasāpesi. Devasikaṃ cassa dve tayo vāre upaṭṭhānaṃ agamāsi. Bhojanakāle pana mahāsatto niccaṃ rājapallaṅkeyeva nisīditvā rājabhojanameva bhuñjati. Evaṃ dvādasa saṃvaccharāni atītāni . Tassa pana rañño pañca amaccā atthañca dhammañca anusāsanti. Tesu eko ahetukavādī eko issarakaraṇavādī eko pubbekatavādī eko ucchedavādī eko khattavijjavādī. Tesu ahetukavādī ime sattā saṃsārasuddhikāti mahājanaṃ uggaṇhāpesi. Issarakaraṇavādī ayaṃ loko issaranimmitoti mahājanaṃ uggaṇhāpesi. Pubbekatavādī imesaṃ sattānaṃ sukhaṃ vā dukkhaṃ vā uppajjamānaṃ pubbe kateneva uppajjatīti mahājanaṃ uggaṇhāpesi. Ucchedavādī ito paralokaṃ gato nāma natthi ayaṃ loko ucchijjatīti mahājanaṃ uggaṇhāpesi. Khattavijjavādī mātāpitaropi māretvā attanova attho kātabboti mahājanaṃ uggaṇhāpesi. Te rañño vinicchaye niyuttā lañcakhādakā hutvā assāmikaṃ sāmikaṃ sāmikaṃ assāmikaṃ karonti . Athekadivasaṃ eko puriso kūṭaṭṭaparājito mahāsattaṃ bhikkhāya

--------------------------------------------------------------------------------------------- page55.

Carantaṃ rājagehaṃ pavisantaṃ disvā vanditvā bhante tumhe rājagehe bhuñjamānā vinicchayāmacce lañcaṃ gahetvā lokaṃ vināsente kasmā ajjhupekkhatha idānimhi pañcahi amaccehi kūṭaṭṭakārakassa hatthato lañcaṃ gahetvā sāmikova samāno assāmiko katoti paridevi. So tasmiṃ kāruññavasena vinicchayaṃ gantvā dhammena vinicchinitvā sāmikaṃyeva sāmikaṃ akāsi. Mahājano ekappahāreneva mahāsaddena sādhukāraṃ adāsi. Rājā taṃ saddaṃ sutvā kiṃsaddo nāmāyanti pucchitvā tamatthaṃ sutvā katabhattakiccaṃ mahāsattaṃ upanisīditvā pucchi bhante ajja kira vo aṭṭo vinicchitoti. Āma mahārājāti. Bhante tumhesu vinicchinantesu mahājanassa vuḍḍhi bhavissati ito paṭṭhāya tumhe vinicchinathāti. Mahārāja mayaṃ pabbajitā nāma netaṃ amhākaṃ kammanti. Bhante mahājane kāruññena kātuṃ vaṭṭati tumhe sakaladivasaṃ mā vinicchinatha uyyānato pana idhāgacchantā vinicchayaṭṭhānaṃ gantvā pātova cattāro aṭṭe vinicchinatha bhutvā uyyānaṃ gacchantā cattāro evaṃ mahājanassa vuḍḍhi bhavissatīti. So tena punappunaṃ yāciyamāno sādhūti sampaṭicchi. Tato paṭṭhāya tathā akāsi. Kūṭaṭṭakārakā okāsaṃ na labhiṃsu. Tepi amaccā lañcaṃ alabhantā duggatā hutvā cintayiṃsu bodhiparibbājakassa vinicchayakālato paṭṭhāya mayaṃ kiñci na labhāma handa naṃ rājaverikoti rañño antare paribhinditvā mārāpessāmāti. Te rājānaṃ upasaṅkamitvā mahārāja bodhiparibbājako tumhākaṃ anatthakāmoti vatvā

--------------------------------------------------------------------------------------------- page56.

Asaddahantena raññā sīlavā eso ñāṇasampanno na evarūpaṃ karissatīti vutte mahārāja tena sakalanagaravāsino attano hatthe katā kevalaṃ amheyeva pañca jane kātuṃ na sakkoti sace amhākaṃ vacanaṃ na saddahatha tassa idhāgamanakāle parisaṃ olokeyyāthāti āhaṃsu. Rājā sādhūti sīhapañjare ṭhito taṃ āgacchantaṃ olokento parivāraṃ passitvā attano añāṇena aṭṭakārakamanusse tassa parivārāti maññamāno bhijjitvā te amacce pakkosāpetvā kinti karomāti pucchi. Gaṇhāpetha naṃ devāti. Oḷārikaṃ aparādhaṃ apassantā kathaṃ gaṇhāpessāmāti. Tenahi mahārāja pakatiparihāramassa hāpetha taṃ parihāyantaṃ disvā paṇḍito paribbājako kassaci anārocetvā sayameva palāyissatīti. Rājā sādhūti vatvā anupubbena tassa parihāraṃ parihāpesi. Paṭhamadivasaṃ tāva naṃ tucchapallaṅkeyeva nisīdāpesuṃ. So tucchapallaṅkaṃ dasvāva rañño paribhinnabhāvaṃ ñatvā sayameva uyyānaṃ gantvā taṃ divasameva pakkamitukāmo hutvāpi ekantena ñatvā pakkamissāmīti na pakkāmi. Athassa punadivase tucchapallaṅke nisinnassa rañño pakatibhattañca aññañca gahetvā missakabhattaṃ adaṃsu. Tatiyadivase mahātalaṃ pavisituṃ adatvā sopānasīseyeva ṭhapetvā missakabhattaṃ adaṃsu. So taṃpi gahetvā uyyānaṃ gantvā bhattakiccaṃ akāsi. Catutthadivase heṭṭhā pāsādeva ṭhapetvā kāṇājakabhattaṃ adaṃsu. So taṃpi gahetvā uyyānaṃ gantvā bhattakiccaṃ akāsi. Rājā

--------------------------------------------------------------------------------------------- page57.

Amacce pucchi mahābodhiparibbājako sakkāre parihāpitepi na pakkamati kinti karomāti. Deva na so bhattatthāya carati chattatthāya pana carati sace bhattatthāya careyya paṭhamadivaseyeva palāyeyyāti. Idāni kiṃ karomāti. Sve ghāṭāpetha naṃ mahārājāti. So sādhūti tesaññeva hatthe khagge ṭhapetvā sve antaradvāre ṭhatvā pavisantassevassa sīsaṃ chinditvā khaṇḍākhaṇḍikaṃ katvā kiñci ajānāpetvā vaccakuṭiyaṃ pakkhipitvā nahātvā āgaccheyyāthāti āha. Te sādhūti sampaṭicchitvā sve āgantvā evaṃ karissāmāti aññamaññaṃ vicāretvā attano nivesanāni agamaṃsu. Rājāpi sāyaṃ bhuttabhojano sirisayane nipajjitvā mahāsattassa guṇe anussari. Athassa tāvadeva soko uppajji. Sarīrato sedā muñcanti sayane assādaṃ alabhanto aparāparaṃ parivatti. Athassa aggamahesī upanipajji. So tāya saddhiṃ sallāpamattaṃpi na kari. Atha naṃ sā kiṃ nukho mahārāja sallāpamattaṃpi na karotha api nukho me koci aparādho atthīti pucchi. Natthi devi api ca kho bodhiparibbājako kira amhākaṃ paccatthiko jātoti tassa sve ghāṭanatthāya pañca amacce āṇāpesiṃ te naṃ hanitvā khaṇḍākhaṇḍikaṃ katvā vaccakūpe khipissanti so pana amhākaṃ dvādasa saṃvaccharāni bahudhammaṃ desesi ekāparādhopissa mayā paccakkhato na diṭṭhapubbo parapattiyena pana hutvā tassa mayā vadho āṇatto tena kāraṇena socāmīti.

--------------------------------------------------------------------------------------------- page58.

Atha naṃ sā sace deva so paccatthiko jāto taṃ ghāṭento kiṃ socasi paccatthikaṃ nāma puttaṃpi ghāṭetvā attano sotthibhāvo kātabbova mā socitthāti assāsesi. So tassā vacanena paṭiladdhassāso niddaṃ okkami. Tasmiṃ khaṇe koleyyako piṅgalasunakho taṃ kathaṃ sutvā sve mayā attano balena tassa jīvitaṃ dātuṃ vaṭṭatīti cintetvā punadivase pātova pāsādā oruyha mahādvāraṃ āgantvā ummāre sīsaṃ katvā mahāsattassa āgamanamaggaṃ olokento nipajji. Tepi kho amaccā pātova khaggahatthā āgantvā dvārantare aṭṭhaṃsu. Bodhisattopi velaṃ sallakkhetvā uyyānā nikkhamma rājadvāraṃ āgañchi. Atha naṃ sunakho disvā mukhaṃ vivaritvā catasso dāṭhā dassetvā kiṃ tvaṃ bhante jambūdīpatale aññattha bhikkhaṃ na labhasi amhākaṃ rājā taṃ māraṇatthāya pañca amacce khaggahatthe dvārantare ṭhapesi mā tvaṃ nalāṭe maccuṃ gahetvā āgamissasi sīghaṃ pakkamāti mahāsaddena viravi. So sabbarudaññutāya tamatthaṃ ñatvā tatova nivattitvā uyyānaṃ gantvā pakkamanatthāya parikkhāre ādiyi. Rājāpi sīhapañjare ṭhito taṃ āgacchantañca gacchantañca disvā sace ayaṃ mama paccatthiko bhaveyya uyyānaṃ gantvā balaṃ sannipātāpetvā kammasajjo bhavissati no ce attano parikkhāre gahetvā gamanasajjo bhavissati jānissāmi tāvassa kiriyanti uyyānaṃ gantvā mahāsattaṃ attano parikkhāre ādāya

--------------------------------------------------------------------------------------------- page59.

Gamissāmīti paṇṇasālato nikkhantaṃ caṅkamakoṭiyaṃ disvā vanditvā ekamantaṃ ṭhito gāthamāha kinnu daṇḍaṃ kimājinaṃ kiṃ chattaṃ kiṃ upāhanaṃ kiṃ aṅkusañca pattañca saṅghāṭiñcāpi brāhmaṇa taramānarūpo gaṇhāsi kinnu patthayase disanti. Tassattho bhante pubbe tvaṃ amhākaṃ gharaṃ āgacchanto daṇḍādīni na gaṇhasi ajja pana kena kāraṇena daṇḍañca ajinañca chattañca upāhanañca mattikapasibbakolambanaaṅkusañca mattikapattañca saṅghāṭiñcāti sabbepime parikkhāre taramāno gaṇhāsi kataraṃ nu disaṃ patthesi kattha gantukāmosīti pucchi. Taṃ sutvā mahāsatto ayaṃ attanā katakammaṃ na jānātīti maññati jānāpessāmi nanti cintetvā dve gāthā abhāsi dvādasetāni vassāni vasitāni tvantike nābhijānāmi sotena piṅgalenābhikujjitaṃ. Svāyaṃ dattova nadati sukkadāṭhaṃ vidaṃsayi tava sutvā sabhariyassa vītasaddhassa maṃ patīti. Tattha abhikujjitanti etena tava sunakhena evaṃ mahāviravena viravitaṃ na jānāmi. Dattovāti dappito viya. Sabhariyassāti tava sabhariyassa mama māraṇatthāya pañcannaṃ amaccānaṃ āṇattabhāvaṃ kathentassa sutvā kiṃ tvaṃ aññattha bhikkhaṃ na labhasi raññā te vadho āṇatto idha mā gacchāti dattova nadati.

--------------------------------------------------------------------------------------------- page60.

Vītasaddhassa maṃ patīti mamantare vītasaddhassa tava vacanaṃ sutvā evaṃ vadatīti āha. Tato rājā attano dosaṃ sampaṭicchitvā taṃ khamāpento catutthaṃ gāthamāha ahu esa kato doso yathā bhāsasi brāhmaṇa esa bhiyyo pasīdāmi vasa brāhmaṇa mā gamāti. Tattha bhiyyoti saccaṃ mayā evaṃ āṇattaṃ ayaṃ me doso esa panāhaṃ idāni adhikataraṃ tava pasīdāmi idheva vasa mā brāhmaṇa aññattha gamāti. Taṃ sutvā mahāsatto mahārāja paṇḍitā nāma tādisena parapattiyena apaccakkhakārinā saddhiṃ na saṃvasantīti vatvā tassa anācāraṃ pakāsento āha sabbaseto pure āsi tatopi sabalo ahu sabbalohitako dāni kālo pakkamituṃ mama. Abbhantaraṃ pure āsi tato majjhe tato bahi purā niddhamanā hoti sayameva vajāmihaṃ. Vītasaddhaṃ na seveyya udapānaṃvanodakaṃ sacepi naṃ anukhane vārikaddamagandhikaṃ. Pasannameva seveyya appasannaṃ vivajjaye pasannaṃ payirupāseyya rahadaṃvodakatthiko.

--------------------------------------------------------------------------------------------- page61.

Bhaje bhajantaṃ purisaṃ abhajantaṃ na bhajjaye asappurisadhammo so yo bhajantaṃ na bhajjati . Yo bhajantaṃ na bhajati sevamānaṃ na sevati save manussapāpiṭṭho migo sākhassito yathā. Accābhikkhaṇasaṃsaggā asamo saraṇena ca etena mittā jīranti akāle yācanāya ca. Tasmā nābhikkhaṇaṃ gacche na ca gacche cirāciraṃ kālena yācaṃ yāceyya evaṃ mittā na jīrare. Aticiraṃ nivāsena piyo bhavati appiyo āmanta kho taṃ gacchāma purā te homa appiyāti. Tattha sabbasetoti mahārāja paṭhamameva tāva tava nivesane mama odano sabbaseto ahosi yaṃ tvaṃ bhuñjasi tameva dāpesīti attho. Tatoti tato pacchā paribhedakānaṃ vacanaṃ gahetvā tava mayi virattakālepi sabalo missakodano jāto. Idānīti idāni sabbalohitako jāto. Kāloti aññāṇassa tava santikā idāni mama pakkamituṃ kālo. Abbhantaranti paṭhamaṃ mama abbhantaraṃ āsanaṃ alaṅkatamahātalamhi assitasetacchatte rājapallaṅkeyeva maṃ nisīdāpesuṃ. Majjheti sopānamatthake. Purā niddhamanā hotīti yāva gīvāyaṃ gahetvā nikkaḍḍhanā hoti. Anukhaneti sace anudakaṃ udapānaṃ patto puriso udakaṃ appassanto kalalaṃ viyūhitvā anukhaneyya tathāpi taṃ vārikaddamagandhikaṃ bhaveyya amanuññatāya na piveyya

--------------------------------------------------------------------------------------------- page62.

Tatheva vītasaddhaṃ payirupāsantena laddhapaccayāpi parittā ceva lūkhā ca amanuññā aparibhogārahāti attho. Pasannanti patiṭṭhitasaddhaṃ. Rahadanti gambhīraṃ mahārahadaṃ. Bhajantanti attānaṃ bhajantameva bhajeyya. Abhajantanti paccatthikaṃ. Na bhajjayeti na bhajeyya. Na bhajjatīti yo puriso attānaṃ bhajantaṃ hitacittaṃ puggalaṃ na bhajati so asappurisadhammo nāmāti. Manussapāpiṭṭhoti manussalāmako paṭikuṭṭho pacchimako. Sākhassitoti makkaṭo. Accābhikkhaṇasaṃsaggāti ativiya abhiṇhasaṃsaggena. Akāleti ayuttappattakāle parassa piyabhaṇḍaṃ yācanāya mittā jīranti nāma tvaṃpi aticiraṃ nivāsena mayi mettaṃ bhindi. Tasmāti yasmā accābhikkhaṇasaṃsaggena asamosaraṇena ca mittā jīranti tasmā. Cirāciranti cirakālaṃ vītināmetvā ciraṃ na gacche na upasaṅkame. Yācanti yācitabbaṃ bhaṇḍakaṃ yuttakāle na yāceyya. Na jīrareti evaṃ mittā na jīranti. Purā te homāti yāva tava appiyā na homa tāva āmantetvāva evaṃ gacchāmāti. Rājā āha evaṃ ce yācamānānaṃ añjaliṃ nāvabujjhasi parivārakānaṃ sattānaṃ vacanaṃ na karosi no evantaṃ abhiyācāma puna kayirāsi pariyāyanti. Tattha nāvabujjhasīti sace bhante evaṃ yācantena mayā kataṃ añjaliṃ na jānāsi na paṭigaṇhasīti attho. Pariyāyanti puna

--------------------------------------------------------------------------------------------- page63.

Idhāgamanāya ekavāraṃ kareyyāsīti yācati. Bodhisatto āha evañce no viharataṃ antarāyo na hessati tumhañcāpi mahārāja amhaṃ vā raṭṭhavaḍḍhana appeva nāma passema ahorattānamaccayeti. Tattha evañce noti sace mahārāja evaṃ nānā hutvā viharantānaṃ amhākaṃ antarāyo na hessati tuyhaṃ vā mayhaṃ vā jīvitaṃ pavattissatīti dīpeti. Passemāti api nāma passeyyāma. Evaṃ vatvā mahāsatto rañño dhammaṃ desetvā appamatto hohi mahārājāti vatvā uyyānā nikkhamitvā ekasmiṃ sabhāgaṭṭhāne bhikkhāya caritvā bārāṇasito nikkhamma anupubbena himavantokāsameva gantvā kiñci kālaṃ vasitvā puna otaritvā ekaṃ paccantagāmaṃ nissāya araññe vihāsi. Tassa pana gatakālato paṭṭhāya te amaccā puna vinicchaye nisīditvā vilopaṃ karontā cintayiṃsu sace mahābodhiparibbājako puna āgamissati jīvitaṃ no natthi kiṃ nu khvassa anāgamanakāraṇaṃ kareyyāmāti. Atha nesaṃ etadahosi ime sattā paṭibaddhaṭṭhānaṃ nāma pajahituṃ na sakkonti kiṃ nu khvassa idha paṭibaddhaṭṭhānanti. Tato rañño aggamahesīti ñatvā ṭhānaṃ kho panetaṃ vijjati yaṃ so imaṃ nissāya āgaccheyya paṭikacceva naṃ mārāpessāmāti. Te rājānaṃ etadavocuṃ ime divase ekā kathā suyyatīti. Kiṃkathā nāmāti. Mahābodhiparibbājako

--------------------------------------------------------------------------------------------- page64.

Ca kira devī ca aññamaññaṃ sāsanapaṭisāsanaṃ pesentīti. Kinti katvāti . tena kira deviyā pesitaṃ sakkā nu kho attano balena rājānaṃ mārāpetvā mama setacchattaṃ dātunti tāyapissa pesitaṃ rañño maraṇannāma mama bhāro mahābodhiparibbājako khippaṃ āgacchatūti. Rājā tesaṃ punappunaṃ kathentānaṃ saddahitvā idāni kiṃ kātabbanti pucchitvā deviṃ māretuṃ vaṭṭatīti vutte anupaparikkhitvāva tenahi naṃ tumheva māretvā khaṇḍākhaṇḍikaṃ chinditvā vaccakūpe khipathāti āha. Te tathā kariṃsu. Tassā māritabhāvo sakalanagare pākaṭo ahosi. Athassā cattāro puttā iminā no niraparādhā mātā māritāti rañño paccatthikā ahesuṃ. Rājā mahābhayappatto ahosi. Mahāsatto paramparāya taṃ pavuttiṃ sutvā cintesi ṭhapetvā maṃ añño te kumāre saññāpetvā pitaraṃ khamāpetuṃ samattho nāma natthi rañño ca jīvitaṃ dassāmi kumāre pāpato mocessāmīti. So punadivase paccantagāmaṃ pavisitvā manussehi dinnaṃ makkaṭamaṃsaṃ khāditvā tassa cammaṃ yācitvā assamapade sukkhāpetvā niggandhaṃ katvā nivāsesipi pārupesipi aṃsepi ṭhapesi. Kiṃkāraṇā. Bahūpakāro meti vacanatthāya. So taṃ cammaṃ ādāya anupubbena bārāṇasiṃ gantvā kumāre upasaṅkamitvā pitughāṭakammaṃ nāma dāruṇaṃ taṃ vo na kātabbaṃ ajarāmaro satto nāma natthi ahaṃ tumhe aññamaññaṃ samagge karissāmīti āgato

--------------------------------------------------------------------------------------------- page65.

Tumhe mayā pahite sāsane āgaccheyyāthāti kumāre ovaditvā antonagare uyyānaṃ pavisitvā makkaṭacammaṃ attharitvā silāpaṭṭe nisīdi. Atha naṃ uyyānapālo disvā vegena gantvā rañño ārocesi. Rājā sutvāva sañjātasomanasso te amacce ādāya tattha gantvā mahāsattaṃ vanditvā nisīditvā paṭisanthāraṃ kātuṃ ārabhi. Mahāsatto tena saddhiṃ asammoditvā makkaṭacammaṃyeva parimajji. Atha naṃ evamāha bhante tumhe maṃ akathetvā makkaṭacammameva parimajjatha kiṃ vo idaṃ mayā bahūpakārataranti. Āma mahārāja bahūpakāro me esa bānaro ahamassa piṭṭhe nisīditvā vicari ayaṃ me pānīyaghaṭaṃ āhari vasanaṭṭhānaṃ sammajji abhisamācārikavattapaṭivattaṃ me akāsi ahaṃ pana attano dubbalacittatāyassa maṃsaṃ khāditvā cammaṃ sukkhāpetvā attharitvā nisīdāmi ceva nipajjāmi ca evaṃ bahūpakāro esa mayhanti. Iti so tesaṃ vāde bhindanatthāya vānaracamme ca vānare ca vānaravohāraṃ āropetvā taṃ taṃ pariyāyaṃ sandhāya imaṃ kathaṃ kathesi. So hi tassa nivatthapubbattā piṭṭhe nisīditvā vicarinti āha. Taṃ aṃse katvā pānīyaghaṭassa āhaṭattā pānīyaghaṭaṃ āharatīti āha. Tena cammena bhūmiyaṃ sammajjapubbattā vasanaṭṭhānaṃ sammajjīti āha. Nipannakāle tena cammena piṭṭhiyā akkantakāle pādānaṃ phuṭṭhapubbattā vattapaṭivattaṃ me akāsīti āha. Chātakāle pana tassa maṃsaṃ labhitvā khāditattā ahaṃ pana attano dubbalacittatāyassa maṃsaṃ khādinti āha.

--------------------------------------------------------------------------------------------- page66.

Taṃ sutvā te amaccā pāṇātipāto tena katoti saññāya passatha bho pabbajitassa kammaṃ makkaṭaṃ kira māretvā maṃsaṃ khāditvā cammaṃ gahetvā vicaratīti pāṇiṃ paharitvā parihāsamakaṃsu. Mahāsatto te tathā karonte disvā ime attano vādabhedanatthāya mama cammaṃ ādāya āgatabhāvaṃ na jānanti jānāpessāmi neti ahetukavādiṃ tāva āmantetvā pucchi āvuso tvaṃ kasmā maṃ paribhāsasīti. Mittadubbhikammassa ceva pāṇātipātassa ca katattāti. Tato mahāsatto yo pana gatiyā ceva diṭṭhiyā ca te saddahitvā evaṃ kareyya tena kiṃ dukkaṭanti tassa vādaṃ bhindanto āha udīraṇā ce saṅgahatyā bhāvāyamanuvattati akāmā akaraṇīyaṃ vā karaṇīyaṃ vāpi kubbati akāmakaraṇīyasmiṃ kvidha pāpena limpati. So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhayo bānaro mayā . Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādisoti. Tattha udīraṇāti kathā. Saṅgatyāti saṃgatiyā channaṃ abhijātīnaṃ taṃ taṃ abhijātiṃ upagamanena. Bhāvāyamanuvattatīti bhāvena anuvattati . Karaṇatthe sampadānaṃ . Akāmāti akāmena anicchāya . Akaraṇīyaṃ vāti akattabbaṃ pāpakaṃ vā. Karaṇīyaṃ vāti kattabbakusalaṃ vā.

--------------------------------------------------------------------------------------------- page67.

Kubbatīti karoti. Kvidhāti ko idha. Idaṃ vuttaṃ hoti tvaṃ ahetuvādī natthi hetu natthi paccayo sattānaṃ saṃkilesāyāti ādidiṭṭhiko ayaṃ loko saṃgatiyā ceva sabhāvena ca anuvattati pariṇamati tattha tattha sukhadukkhaṃ paṭisaṃvedeti akāmako ca pāpaṃ vā puññaṃ vā karotīti vadasi ayaṃ tava udīraṇā sace tathā evaṃ sante akāmakaraṇīyasmiṃ attano dhammatāya pavattamāne pāpe ko idha satto pāpena limpati. Sace hi attanā akatena pāpena limpati na koci na limpeyyāti. So ceti so ahetukavādasaṅkhāto tava bhāsitattho atthattho ca atthajotako ca dhammo kalyāṇo ce na pāpako ahetū apaccayā sattā saṃkilissanti sukhadukkhaṃ paṭisaṃvediyantīti idaṃ bhoto vacanaṃ saccaṃ ce suhato vānaro mayā ko ettha mama dosoti attho. Vijāniyāti samma sace hi tvaṃ attano vādassa aparādhaṃ jāneyyāsi na maṃ garaheyyāsi. Kiṃkāraṇā. Bhoto vādo hi tādiso tasmā ayaṃ mama vādaṃ karotīti maṃ pasaṃseyyāsi attano pana vādaṃ ajānanto maṃ garahasīti. Evaṃ mahāsatto taṃ niggaṇhitvā appaṭibhāṇaṃ akāsi. Sopi rājā parisati maṅkubhūto pattakkhandho nisīdi. Mahāsattopi tassa vādaṃ bhinditvā issarakaraṇavādiṃ āmantetvā tvaṃ āvuso maṃ kasmā parihāsasi yadi issaranimmitavādaṃ sārato paccesīti vatvā āha

--------------------------------------------------------------------------------------------- page68.

Issaro sabbalokassa sace kappeti jīvitaṃ sace iddhiṃ byasanabhāvañca kammaṃ kalyāṇapāpakaṃ niddesakārī puriso issaro tena limpati . So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādisoti . Tattha kappeti jīvitanti sace brahmā vā añño vā koci issaro tvaṃ kasiyā jīva tvaṃ gorakkhenāti evaṃ sabbalokassa jīvitaṃ saṃvidahati vicāreti. Iddhiṃ byasanabhāvañcāti iti issariyādibhedā iddhiyo ca ñātivināsādikaṃ byasanabhāvañca sesañca kalyāṇapāpakaṃ kammaṃ sabbaṃ yadi issarova kappeti karoti. Niddesakārīti yadi tassa niddesaṃ āṇattimeva seso yo koci puriso karoti evaṃ sante yo koci pāpaṃ karoti tassa issarena katattā issarova tena pāpena limpati. Sesaṃ purimanayena veditabbaṃ. Yathā ca idha evaṃ sabbattha. Iti ambatova muggaraṃ gahetvā ambaṃ pātento viya issarakaraṇeneva issarakaraṇavādaṃ bhinditvā pubbekatavādiṃ āmantetvā tvaṃ āvuso maṃ kiṃ parihāsasi yadi pubbekatavādaṃ saccaṃ maññasīti vatvā āha

--------------------------------------------------------------------------------------------- page69.

Sace pubbekatahetu sukhadukkhaṃ nigacchati porāṇakaṃ kataṃ pāpaṃ tameso muñcate iṇaṃ porāṇakaiṇamokkho kvidha pāpena limpati. So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā . Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādisoti . Tattha pubbekatahetūti pubbekatahetu purimabhave katakammakaraṇeneva. Tameso muñcate iṇanti yo vadhabandhādīhi dukkhaṃ pāpuṇāti yadi so yaṃ tena porāṇakaṃ kataṃ pāpaṃ taṃ idāni iṇaṃ muñcati evaṃ sante mamāpi esa porāṇakaiṇato mokkho anena hi makkaṭena pubbe paribbājakena hutvā ahaṃ makkaṭo samāno māretvā khādito bhavissāmi svāyaṃ idha makkaṭattaṃ patto mayā paribbājakattampattena māretvā khādito bhavissati ko idha pāpena limpatīti . Iti so tassāpi vādaṃ bhinditvā ucchedavādiṃ abhimukhaṃ katvā tvaṃ āvuso natthi dinnanti ādīni vatvā idheva sattā ucchijjanti paralokagatā nāma natthīti maññamāno kasmā maṃ parihāsasīti santajjetvā āha catunnaṃyevupādāya rūpaṃ sambhoti pāṇinaṃ yato ca rūpaṃ sambhoti tattheva anupagacchati.

--------------------------------------------------------------------------------------------- page70.

Idheva jīvati jīvo pecca pecca vinassati ucchijjati ayaṃ loko ye bālā ye ca paṇḍitā ucchijjamāne lokasmiṃ kvidha pāpena limpati. So ce attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato bānaro mayā. Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādisoti. Tattha catunnanti paṭhavīādīnaṃ bhūtānaṃ. Rūpanti rūpakkhandho. Tatthevāti yato taṃ rūpaṃ sambhoti nirujjhanakālepi tattheva nigacchati. Iminā tassa catumahābhūtiko ayaṃ puriso yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati āpo tejo vāyo vāyokāyaṃ anupeti anupagacchati ākāsaṃ indriyāni saṅkamantiṃ āsandipañcamā purisā mataṃ ādāya gacchanti yāva āhaḷanapadāni paññāyanti kāpotakāni aṭṭhīni bhavanti bhasmantāhutiyo dattupaññattaṃ yadidaṃ dānaṃ tesaṃ tucchā musābhilāpā ye keci atthikavādaṃ vadanti bālā ca paṇḍitā ca kāyassa bhedā ucchijjanti vinassanti na honti parammaraṇāti imaṃ diṭṭhiṃ patiṭṭhāpesi. Idhevāti imasmiṃyeva loke jīvo jīvati. Pecca pecca vinassatīti paraloke nibbattasatto gativasena idha anāgantvā tattheva paraloke vinassati ucchijjati evaṃ ucchijjamāne lokasmiṃ ko idha pāpena limpati. Iti so tassāpi vādaṃ bhinditvā khattavijjavādiṃ āmantetvā

--------------------------------------------------------------------------------------------- page71.

Tvaṃ āvuso mātāpitaropi māretvā attano attho kātabboti imaṃ laddhiṃ ukkhipitvā vicaranto kasmā maṃ parihāsasīti vatvā āha āhu kattavidhā loke bālā paṇḍitamānino mātaraṃ pitaraṃ haññe atho jeṭṭhaṃpi bhātaraṃ haneyya puttadāre ca attho ce tādiso siyāti. Tattha kattavidhāti khattavijjā . Ayameva vā pāṭho. Khattavijjācariyānaṃ etaṃ nāmaṃ. Bālā paṇḍitamāninoti bālā samānāpi paṇḍitā mayaṃ attano paṇḍitabhāvaṃ pakāsessāmāti maññamānā paṇḍitamānino hutvā evamāhu . Attho ceti sace attano tathārūpo koci attho siyā na kiñci parivajjeyya sabbaṃ haneyya vāti vadanti tvaṃpi nesaṃ aññataroti. Evaṃ tassa laddhiṃ patiṭṭhapetvā attano laddhiṃ pakāsento āha yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako. Atha atthe samuppanne samūlamapi abbahe attho me sambalenāpi suhato vānaro mayā. Sace attho ca dhammo ca kalyāṇo na ca pāpako bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. Attano ce hi vādassa aparādhaṃ vijāniya na maṃ tvaṃ garaheyyāsi bhoto vādo hi tādisoti. Tattha ambho khattavijja amhākaṃ pana ācariyā evaṃ vaṇṇayanti

--------------------------------------------------------------------------------------------- page72.

Attanā paribhuttacchāyassa rukkhassāpi sākhaṃ vā paṇṇaṃ vā na bhañjeyya . Kiṃkāraṇā. Mittadubbho hi pāpako tvaṃ pana evaṃ vadesi atha atthe samuppanne samūlamapi abbaheti. Mamañca pātheyyena attho ahosi tasmā sacepesa mayā hato tathāpi attho me sambalenāpi suhato vānaro mayāti. Evaṃ so tassāpi vādaṃ bhinditvā pañcasupi tesu appaṭibhāṇesu nisinnesu rājānaṃ āmantetvā mahārāja tvaṃ ime pañcaraṭṭhavilopake mahācore gahetvā vicarasi aho bālo evarūpānaṃ hi saṃsaggena puriso diṭṭhadhammikampi samparāyikampi mahādukkhaṃ pāpuṇeyyāti vatvā rañño dhammaṃ desento āha ahetuvādo puriso yo ca issarakuttiko pubbekatī ca ucchedī yo ca kattavidho naro. Ete asappurisā loke bālā paṇḍitamānino kareyya tādiso pāpaṃ atho aññampi kāraye asappurisasaṃsaggo dukkaṭo kaṭukudrayoti. Tattha tādisoti mahārāja yādisā ete pañca diṭṭhigatikā tādiso puriso sayaṃpi pāpaṃ kareyya yvāssa vacanaṃ suṇāti taṃ aññaṃpi kāraye. Dukkaṭoti evarūpehi asappurisehi saddhiṃ saṃsaggo paralokepi idhalokepi dukkaṭo kaṭukudrayo ca hoti. Imassa panatthassa pakāsanatthaṃ yāni kānici bhikkhave bhayāni uppajjanti sabbāni tāni bālatoti suttaṃ āharitabbaṃ.

--------------------------------------------------------------------------------------------- page73.

Godhajātakasañjīvajātakaakittijātakādīni vāyamattho dīpetabbo . Idāni opammadassanavasena dhammadesanaṃ vaḍḍhento āha urabbharūpena bakāsu pubbe asaṃkito ajayūthaṃ upeti hantvā uraṇiṃ ajiyaṃ ajañca hantvā sayitvā yena kāmaṃ paleti. Tathāvidheke samaṇabrāhmaṇāse chadanaṃ katvā vañcayanti manusse anāsakā thaṇḍilaseyyakā ca rajojallaṃ ukkuṭikappadhānaṃ pariyāyabhattañca apānakattā pāpācārā arahanto vadānā. Ete asappurisā loke bālā paṇḍitamānino kareyya tādiso pāpaṃ atho aññaṃpi kāraye asappurisasaṃsaggo dukkaṭo kaṭukudrayo. Yamāhu natthi viriyanti hetuñca apavadanti ye parakāraṃ attakārañca ye tucchaṃ samavaṇṇayuṃ . Ete asappurisā loke bālā paṇḍitamānino kareyya tādiso pāpaṃ atho aññaṃpi kāraye asappurisasaṃsaggo dukkaṭo kaṭukudrayo.

--------------------------------------------------------------------------------------------- page74.

Sace hi viriyaṃ nāssa kammaṃ kalyāṇapāpakaṃ na bhare vaḍḍhakiṃ rājā napi yantāni kāraye. Yasmā ca viriyaṃ atthi kammaṃ kalyāṇapāpakaṃ tasmā yantāni kāreti rājā bharati vaḍḍhakiṃ . Yadi vassasataṃ devo na vasse na himaṃ pate ucchijjeyya ayaṃ loko vinasseyya ayaṃ pajā. Yasmā ca vassatī devo himañcāpi phusīyati tasmā sassāni paccanti raṭṭhañca pālayate ciraṃ . Gavañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati. Evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko. Gavañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā ujuṃ gacchanti nette ujuṃ gate sati. Evameva manussesu yo hoti seṭṭhasammato so ceva dhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. Mahārukkhassa phalino āmaṃ chindati yo phalaṃ rasañcassa na jānāti bījañcassa vinassati.

--------------------------------------------------------------------------------------------- page75.

Mahārukkhūpamaṃ raṭṭhaṃ adhammena yo pasāsati rasañcassa na jānāti raṭṭhañcassa vinassati. Mahārukkhassa phalino pakkaṃ chindati yo phalaṃ rasañcassa vijānāti bījañcassa na nassati. Mahārukkhūpamaṃ raṭṭhaṃ dhammena yo pasāsati rasañcassa vijānāti raṭṭhañcassa na nassati. Yo ca rājā janapadaṃ adhammena pasāsati sabbosadhībhi so rājā viruddho hoti khattiyo. Tatheva negame hiṃsaṃ ye yuttā kayavikkaye ojadānabalīkāre sa kosena virujjhati . Pahāravarakhettaññū saṅgāme katanissame ussite hiṃsayaṃ rājā sa balena virujjhati. Tatheva isayo hiṃsaṃ saṃyame brahmacārino adhammacārī khattiyo so saggena virujjhati . Yo ca rājā adhammaṭṭho bhariyaṃ hanti adūsakaṃ luddaṃ pasavate pāpaṃ puttehi ca virujjhati. Dhammaṃ care jānapade nigamesu balesu ca isayo ca na hiṃseyya puttadāre samañcare . Sa tādiso bhūmipati raṭṭhapālo akodhano sāmante saṃpakampeti indova asurādhipoti .

--------------------------------------------------------------------------------------------- page76.

Tattha bakāsu pubbeti bako pubbe. Asūti nipātamattaṃ. Idaṃ vuttaṃ hoti mahārāja pubbe eko urabbharūpo bako ahosi tassa naṅguṭṭhaṃ mahādīghaṃ taṃ pana so antarasatthimhi pakkhipitvā urabbharūpena asaṃkito ajayūthaṃ upeti tattha uraṇikañca ajikañca ajañca hantvā yena kāmaṃ paleti. Tathāvidheketi tathāvidhā eke samaṇabrāhmaṇā pabbajjāliṅgena chadanaṃ katvā attānaṃ chādetvā madhuravacanādīhi hitakāmā viya hutvā lokaṃ vañcenti. Anāsakāti ādi tesaṃ chadanassa dassanatthaṃ vuttaṃ. Ekacce hi mayaṃ anāsakā na kiñci āhāremāti manusse vañcenti. Apare mayaṃ thaṇḍilaseyyakāti. Aññesaṃ pana rajojallaṃ chadanaṃ. Aññesaṃ ukkuṭikappadhānaṃ. Te gacchantāpi uppatitvā ukkuṭikāva gacchanti. Aññesaṃ sattāhadasāhādivāra- bhojanasaṅkhātaṃ pariyāyabhattachadanaṃ. Apare apānakattā honti mayaṃ pānīyaṃ na pivāmāti vadanti. Arahanto vadānāti pāpācārā hutvā mayaṃ arahantoti vadantā vicaranti. Eteti mahārāja ime vā pañca janā honti aññe vā yāvanto diṭṭhigatikā nāma sabbepi ete asappurisā. Yamāhūti ye āhu ye vadanti. Sace hi viriyaṃ nāssāti mahārāja sace ñāṇasampayuttakaṃ kāyikacetasikaviriyaṃ na bhaveyya. Kammanti kalyāṇapāpakaṃ kammaṃpi yadi na bhaveyya. Na kareti evaṃ sante vaḍḍhakiṃ vā aññe vā kārake rājā na poseyya. Napi yantānīti napi sattabhūmipāsādādīni yantāni kareyya. Kiṃkāraṇā. Viriyassa ceva kammassa ca

--------------------------------------------------------------------------------------------- page77.

Abhāvā. Ucchijjeyyāti mahārāja yadi ettakaṃ kālaṃ neva devo vasseyya na himaṃ pateyya atha kappuṭṭhānakālo viya ayaṃ loko ucchijjeyya ucchedavādinā kathitaniyāmena pana ucchedo nāma natthi. Pālayateti pālayati. Gavañce taramānānanti catasso gāthā raññā dhammadesanatthameva vuttā. Tathā mahārukkhassāti ādikā. Tattha mahārukkhassāti madhuraambarukkhassa. Adhammenāti agatigamanena. Rasañcassa na jānātīti adhammiko rājā raṭṭhassa rasaṃ ojaṃ na jānāti āyasampattiṃ na labhati. Vinassatīti suññaṃ hoti. Manussā gāmanigame chaḍḍetvā paccantaṃ pabbatavisamaṃ bhajanti. Sabbāni āyamukhāni pacchijjanti. Sabbosadhībhīti sabbehi mūlatacapaṇṇapupphaphalādīhi ceva sappinavanītādīhi ca osadhehi virujjhati na tāni sampajjanti. Adhammikarañño hi paṭhavī nirojā hoti. Tassā nirojatāya osadhānaṃ ojaṃ na hoti tāni rogaṃ vūpasametuṃ na sakkonti. Iti so tehi viruddho nāma hoti. Negameti nigamavāsī kuṭumbike hiṃsanto pīḷento. Ye yuttāti ye kayavikkaye yuttā āyānaṃ mukhā thalajalapathavāṇijā te ca hiṃsanto. Ojadānabalīkāreti tato tato janapadato bhaṇḍahāraṇasuṅkadānavasena ojadānañceva chabhāgadasabhāgādibhedaṃ baliñca karonte. Sa kosenāti so ete hiṃsanto adhammikarājā dhanadhaññe parihāyanto kosena virujjhati nāma. Pahāravarakhettaññūti imasmiṃ ṭhāne vijjhituṃ vaṭṭatīti evaṃ pahāravarānaṃ khettaṃ jānane dhanuggahe. Saṅgāme katanissameti

--------------------------------------------------------------------------------------------- page78.

Yuddhesu katakamme mahāyodhe. Ussiteti uggate paññāte mahāmatte. Hiṃsayanti evarūpe sayaṃ vā hiṃsanto parehi vā hiṃsāpento. Balenāti balakāyena. Tathāvidhaṃ hi rājānaṃ ayaṃ bahūpakāre attano rajjadāyakepi hiṃsati kimaṅgaṃ pana amheti avasesāpissa yodhā vijahantiyeva. Iti so balena viruddho nāma hoti. Tatheva isayo hiṃsanti yathā ca negamādayo tatheva esitaguṇe pabbajite akkosanapaharaṇādīhi hiṃsanto adhammacārī rājā kāyassa bhedā apāyameva upeti sagge nibbattituṃ na sakkotīti saggena viruddho nāma hoti. Bhariyaṃ hanti adūsakanti attano bāhucchāyāya vaḍḍhitaṃ puttadhītāhi saṃvaḍḍhaṃ sīlavatiṃ bhariyaṃ mittapaṭirūpakānaṃ corānaṃ vacanaṃ gahetvā māreti. Luddaṃ pasavate pāpanti so attano nirayūpapattiṃ pasavati nipphādeti. Puttehi cāti imasmiṃyeva attabhāve attano puttehi saddhiṃ virujjhatīti. Evamassa so tesaṃ pañcannaṃ janānaṃ kathaṃ gahetvā deviyā māritabhāvañca puttānaṃ viruddhabhāvañca sandhimukhe coraṃ cūḷāya gaṇhanto viya kathesi. Mahāsattassa hi tesaṃ amaccānaṃ niggaṇhanañca dhammadesanañca deviyā tehi māritabhāvassa āvikaraṇatthañca tattha anupubbena kathaṃ āharitvā okāsaṃ katvā etamatthaṃ kathesi. Rājā tassa vacanaṃ sutvā attano aparādhaṃ jāni. Atha naṃ mahāsatto ito paṭṭhāya mahārāja evarūpānaṃ pāpānaṃ kathaṃ gahetvā mā puna evamakāsīti vatvā ovadanto dhammañcareti ādimāha.

--------------------------------------------------------------------------------------------- page79.

Tattha dhammañcareti mahārāja rājā nāma janapadaṃ adhammikena balinā apīḷento janapade dhammaṃ careyya sāmike assāmike akaronto negamesu dhammaṃ careyya aṭṭhāne akilamanto balesu dhammaṃ careyya vadhabandhaakkosaparibhāse pariharanto paccaye ca nesaṃ dento isayo na vihiṃseyya dhītaro yuttaṭṭhāne patiṭṭhapento putte sippāni sikkhāpetvā sammāpariharanto bhariyaṃ issariyavossagga- alaṅkārasammānanādīhi anuggaṇhanto puttadāre samañcareyyāti. Sa tādisoti so tādiso rājā paveṇiṃ abhinditvā dhammena rajjaṃ kārento rājāṇāya rājatejena sāmante saṃpakampeti tāpeti cāleti. Indovāti idaṃ upamatthaṃ vuttaṃ. Yathā asure jetvā abhibhavitvā ṭhitakālato paṭṭhāya asurādhipoti saṅkhaṃ gato indo vā attano sapattabhūte asure kampesi tathā kampetīti . Evaṃ mahāsatto rañño dhammaṃ desetvā cattāropi kumāre pakkosāpetvā ovaditvā rañño katakammaṃ pakāsetvā rājānaṃ khamāpetvā mahārāja ito paṭṭhāya atuletvā paribhedakānaṃ kathaṃ gahetvā mā evarūpaṃ sāhasikakammaṃ akāsi tumhepi kumārā rañño mā dubbhitthāti sabbesaṃ ovādaṃ adāsi. Atha naṃ rājā āha ahaṃ bhante puttesu ca deviyā ca aparajjhanto ime nissāya etesaṃ kathaṃ gahetvā etaṃ pāpakammaṃ akāsiṃ ime pañcapi māremīti. Na labbhā mahārāja evaṃ kātunti. Tenahi tesaṃ hatthapāde chindāpemīti. Idaṃpi na sakkā kātunti. Rājā

--------------------------------------------------------------------------------------------- page80.

Sādhu bhanteti sampaṭicchitvā te sabbasaṃharaṇe katvā pañcacūḷā- karaṇagaddūlabandhanagomayasiñcanehi avamānetvā raṭṭhā pabbājesi . Bodhisattopi tattha katipāhaṃ vasitvā appamatto hohīti rājānaṃ ovaditvā himavantameva gantvā jhānābhiññā nibbattetvā yāvajīvaṃ brahmavihāre bhāvetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi tathāgato paññavāyeva parappavādamaddanoyevāti vatvā jātakaṃ samodhānesi tadā pañca diṭṭhigatikā pūraṇakassapa makkhaligosālapakudhakaccānaajitakesakambalaniganthanāṭaputtā ahesuṃ piṅgalasunakho ānando mahābodhiparibbājako pana ahamevāti. Mahābodhijātakaṃ niṭṭhitaṃ. Tatiyaṃ . Iti paññāsanipātavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 42 page 53-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1064&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1064&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=453              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]