ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

page179.

Soṇanandajātakaṃ devatā nusīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake vatthusadisameva. Tadā pana satthā mā bhikkhave imaṃ bhikkhuṃ ujjhāyittha porāṇakapaṇḍitā sakalajambūdīparajjaṃ labhamānāpi taṃ agahetvā mātāpitaro posentiyevāti vatvā atītaṃ āhari. Atīte bārāṇasī brahmavaddhanannāma nagaraṃ ahosi. Tattha manojo nāma rājā rajjaṃ kāresi. Tattha aññataro asītikoṭivibhavo brāhmaṇamahāsālo aputtako ahosi. Tassa brāhmaṇī teneva bhoti puttaṃ patthehīti vutte patthesi. Atha bodhisatto brahmalokā cavitvā tassā kucchismiṃ paṭisandhiṃ gaṇhi. Jātassa cassa soṇakumāroti nāmaṃ kariṃsu. Tassa padasā gamanakāle aññopi satto brahmalokā cavitvā tassāyeva kucchismiṃ paṭisandhiṃ gaṇhi. Tassa nandakumāroti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippānaṃ nipphattiṃ pattānaṃ vayappattaṃ rūpasampadaṃ disvā brāhmaṇo brāhmaṇiṃ āmantetvā bhoti puttaṃ soṇakumāraṃ gharabandhanena bandhissāmāti āha. Sā sādhūti sampaṭicchitvā puttassa tamatthaṃ ācikkhi. So alaṃ amma mayhaṃ gharāvāsena

--------------------------------------------------------------------------------------------- page180.

Ahaṃ yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena himavantaṃ pavisitvā pabbajissāmīti āha. Brāhmaṇī brāhmaṇassa tamatthaṃ ārocesi. Te punappunaṃ kathentāpi tassa cittaṃ alabhitvā nandakumāraṃ āmantetvā tāta tenahi tvaṃ kuṭumbaṃ paṭipajjāhīti vatvā nāhaṃ bhātarā chaḍḍitakheḷaṃ sīsena ukkhipāmi ahaṃ pana tumhākaṃ accayena bhātarāva saddhiṃ pabbajissāmīti vutte tesaṃ vacanaṃ sutvā ime dve evaṃ taruṇāva kāme jahanti kimaṅgaṃ pana mayaṃ sabbeyeva pabbajissāmāti cintetvā tātā kiṃ vo amhākaṃ accayena pabbajjāya idāneva sabbeyeva mayaṃ pabbajissāmāti rañño ārocetvā sabbaṃ dhanaṃ dānamukhe visajjetvā dāsajanaṃ bhujissaṃ katvā ñātīnaṃ dātabbayuttakaṃ datvā cattāropi janā brahmavaddhananagarā nikkhamitvā himavantappadese pañcavaṇṇapadumasañchannaṃ saraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā tattha vasiṃsu. Ubhopi mātāpitaro paṭijaggiṃsu. Pātova nesaṃ dantakaṭṭhañca mukhadhovanodakañca datvā paṇṇasālañca pariveṇañca sammajjitvā pānīyaṃ upaṭṭhapetvā araññato madhuraphalāphalāni āharitvā mātāpitaro khādāpenti uṇhena vā sītena vā vārinā nahāpenti jaṭā sodhenti pādaparikammādīni nesaṃ karonti. Evaṃ addhāne gate nandapaṇḍito mayā ābhataphalāphalāneva paṭhamaṃ mātāpitaro khādāpessāmīti cintesi. So puratova gantvā

--------------------------------------------------------------------------------------------- page181.

Hiyyo ca parahiyyo ca gahitaṭṭhānato yāni vā tāni vā pātova āharitvā mātāpitaro khādāpeti. Te tāni khāditvā mukhaṃ vikkhāletvā uposathikā bhavanti. Soṇapaṇḍito pana dūraṃ gantvā madhuraphalāphalāni supakkāni āharitvā upanāmeti. Atha naṃ tāta kanaṭṭhena te ābhatāni mayaṃ pātova khāditvā uposathikā jātā idāni no attho natthīti vadanti. Iti tassa varaphalāphalāni paribhogaṃ na labhanti vinassanti. Punadivasesupi tathevāti. Evaṃ so pañcābhiññatāya dūraṃ gantvāpi āhari. Te pana na khādanti. Atha mahāsatto cintesi mātāpitaro me sukhumālā nando yāni vā tāni vā apakkadūpakkāni phalāphalāni āharitvā khādāpeti evaṃ santepi ime na ciraṃ pavattissanti nivāressāmi nanti. Atha naṃ āmantetvā nanda ito paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ paṭimānehi ubhopi ekatova khādāpessāmāti āha. Evaṃ vuttepi attanova puññaṃ paccāsiṃsanto na tassa vacanaṃ akāsi. Atha mahāsatto nando mama vacanaṃ akaronto ayuttaṃ karoti palāpessāmi naṃ tato ekakova mātāpitaro paṭijaggissāmīti cintetvā nanda tvaṃ anovādako paṇḍitānaṃ vacanaṃ na karosi ahaṃ jeṭṭho mātāpitaro mameva bhārā ahameva ne paṭijaggissāmi tvaṃ idha vasituṃ na lacchasi aññattha yāhīti tassa accharaṃ pahari. So tena palāpito tassa santike ṭhātuṃ asakkonto taṃ vanditvā mātāpitaro upasaṅkamitvā tamatthaṃ

--------------------------------------------------------------------------------------------- page182.

Ārocetvā vanditvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃ divasameva pañcābhiññā aṭṭhasamāpattiyo nibbattetvā cintesi ahaṃ sinerupādato ratanavālukāni āharitvā mama bhātu paṇṇasālāya pariveṇe okiritvā bhātaraṃ khamāpetuṃ pahomi evaṃpi na sobhissati anotattato udakaṃ āharitvā mama bhātu paṇṇasālāyaṃ pariveṇe osiñcitvā bhātaraṃ khamāpetuṃ pahomi evaṃpi na sobhissati sace me bhātaraṃ devatānaṃ vasena khamāpeyyaṃ cattāro mahārājāno sakkañca ānetvā bhātaraṃ khamāpetuṃ pahomi evaṃpi na sobhissati imaṃ sakalajambūdīpe manojaṃ aggarājānaṃ ādiṃ katvā rājāno ānetvā khamāpetuṃ pahomi evaṃ sante mama bhātu guṇo sakalajambūdīpe avattharitvā gamissati cando viya suriyo viya ca paññāyissatīti. So tāvadeva iddhiyā gantvā brahmavaddhananagare tassa rañño nivesanadvāre otaritvā eko kira vo tāpaso daṭṭhukāmoti rañño ārocāpesi. Rājā kiṃ pabbajitassa mayā diṭṭhena āhāratthāya āgato bhavissatīti bhattaṃ pahiṇi. So bhattaṃ na icchi. Taṇḍulaṃ pahiṇi. So taṇḍulaṃ na icchi. Vatthaṃ pahiṇi. So vatthaṃ na icchi. Tambulaṃ pahiṇi. So tambulaṃ na icchi. Athassa santike dūtaṃ pahiṇi kimatthāya āgatosīti. So tena puṭṭho rājānaṃ upaṭṭhātuṃ āgatomhīti āha. Taṃ sutvā rājā bahū mama upaṭṭhākā attano tāpasakammaṃ karotūti pāhesi.

--------------------------------------------------------------------------------------------- page183.

So taṃ sutvā ahaṃ tumhākaṃ attano balena sakalajambūdīpe rajjaṃ gahetvā dassāmīti āha. Taṃ sutvā rājā cintesi pabbajitā nāma paṇḍitā kiñci upāyaṃ jānissantīti taṃ pakkosāpetvā āsane nisīdāpetvā vanditvā bhante tumhe kira mayhaṃ sakalajambūdīpe rajjaṃ gahetvā dassathāti pucchi. Āma mahārājāti. Kathaṃ gaṇhissathāti. Mahārāja antamaso khuddakamakkhikāya pivanamattaṃpi lohitaṃ kassaci anuppādetvā tava dhanacchedaṃ akatvā attano iddhiyā gahetvā dassāmi apica kevalaṃ papañcaṃ akatvā ajjeva nikkhamituṃ vaṭṭatīti. So tassa vacanaṃ saddahitvā senāṅgaparivuto nagarā nikkhami. Sace senāya uṇhaṃ hoti nandapaṇḍito attano iddhiyā chāyaṃ karitvā sītaṃ karoti deve vassante senāya upari vassituṃ na deti uṇhaṃ vā sītaṃ vā vāreti magge kaṇṭakakhāṇu- kādayo sabbaparissaye antaradhāpesi maggaṃ kasiṇamaṇḍalaṃ viya samaṃ katvā sayaṃpi ākāse cammaṃ pattharitvā pallaṅke nisinno senāya parivuto gacchati. Evaṃ senaṃ ādāya paṭhamaṃ kosalaraṭṭhaṃ gantvā nagarassāvidūre khandhāvāraṃ nivāsāpetvā yuddhaṃ vā no detu setacchattaṃ vā detūti kosalarañño dūtaṃ pahiṇi. So dūtassa vacanaṃ sutvā kujjhitvā kiṃ ahaṃ na rājāti yuddhaṃ dammīti senāya purakkhato nikkhami. Dve senā yujjhituṃ ārabhiṃsu. Atha nandapaṇḍito dvinnaṃpi antare attano nisīdanaṃ ajinacammaṃ mahantaṃ katvā pasāretvā

--------------------------------------------------------------------------------------------- page184.

Dvīhi senāhi khittasare cammeneva sampaṭicchi. Ekasenāyapi koci kaṇḍena viddho nāma natthi. Hatthagatānaṃ pana kaṇḍānaṃ khayena dvepi senā nirussāhā aṭṭhaṃsu. Nandapaṇḍito manojarājassa santikaṃ gantvā mā bhāyi mahārājāti assāsetvā kosalassa santikaṃ gantvā mā bhāyi mahārāja natthi te paripantho tava rajjaṃ taveva bhavissati kevalaṃ manojarañño vase pavatti hotūti āha. So tassa saddahitvā sādhūti sampaṭicchi. Atha naṃ manojarājassa santikaṃ netvā mahārāja kosalarājā tava vase pavattati imassa rajjaṃ imasseva hotūti. So sādhūti sampaṭicchitvā taṃ attano vase vattetvā dve senāyo ādāya aṅgaraṭṭhaṃ gantvā aṅgaraṭṭhaṃ gahetvā tato magadharaṭṭhanti etenūpāyena sakalajambūdīpe rājāno attano vase vattetvā tato tehi parivuto brahmavaddhananagarameva gato. Rajjaṃ gaṇhanto panesa sattannaṃ saṃvaccharānaṃ upari sattadivasādhikehi sattamāsehi gaṇhi. So ekekarājadhānito nānappakārāni khajjabhojanāni āharāpetvā ekasatarājāno gahetvā tehi saddhiṃ sattāhaṃ mahāpānaṃ pivi. Nandapaṇḍito yāva rājā sattāhaṃ issariyasukhaṃ anubhoti tāvassa attānaṃ na dassessāmīti uttarakurumhi piṇḍāya caritvā himavante kāñcanaguhādvāre sattāhaṃ vasi. Manojopi sattame divase attano mahantaṃ sirivibhavaṃ oloketvā ayaṃ yaso na mayhaṃ mātāpitūhi na aññehi dinno nandapaṇḍitatāpasaṃ nissāya

--------------------------------------------------------------------------------------------- page185.

Uppanno taṃ kho pana me apassantassa ajja sattamo divaso kahaṃ nukho me yasadāyakoti nandapaṇḍitaṃ sari. So tassānussaraṇabhāvaṃ ñatvā āgantvā purato ākāse aṭṭhāsi. So rājānaṃ disvā evaṃ cintesi ahaṃ imassa tāpasassa devatābhāvaṃ vā manussabhāvaṃ vā na jānāmi sace hi esa manusso sakalajambūdīpe rajjaṃ etasseva dassāmi atha devo devatāsakkāramassa karissāmīti. So taṃ vīmaṃsanto paṭhamaṃ gāthamāha devatā nusi gandhabbo ādū sakko purindado manussabhūto iddhimā kathaṃ jānemu taṃ mayanti. So tassa vacanaṃ sutvā sabhāvameva kathento dutiyaṃ gāthamāha namhi devo na gandhabbo namhi sakko purindado manussabhūto iddhimā evaṃ jānāhi bhārathāti. Tattha bhārathāti raṭṭhabhāradhāritāya taṃ evaṃ ālapati. Taṃ sutvā rājā manussabhūto kirāyaṃ mayhaṃ evaṃ bahūpakāro mahantena yasena santappessāmīti cintetvā āha katarūpamidaṃ bhoto veyyāvaccaṃ anappakaṃ devamhi vassamānamhi anovassaṃ bhavaṃ akā. Tato vātātape ghore sītacchāyaṃ bhavaṃ akā tato amittamajjhe ca saratāṇaṃ bhavaṃ akā.

--------------------------------------------------------------------------------------------- page186.

Tato phītāni raṭṭhāni vasino te bhavaṃ akā tato ekasatakhatye anuyante bhavaṃ akā. Patitāssu mayaṃ bhoto vara taṃ bhuñjamicchasi hatthiyānaṃ assarathaṃ nāriyo ca alaṅkatā nivesanāni rammāni mayaṃ bhoto dadāmhase. Athavā aṅge vā magadhe mayaṃ bhoto dadāmhase athavā assakāvantiṃ sumanā damma te mayaṃ. Upaḍḍhaṃ vāpi rajjassa mayaṃ bhoto dadāmhase sace te attho rajjena anusāsa yadicchasīti. Tattha katarūpamidanti katasabhāvaṃ. Veyyāvaccanti kāyaveyyāvaṭakakammaṃ. Anovassanti avassaṃ yathā devo na vassati tathā katanti attho. Sītacchāyanti sītalacchāyaṃ. Vasino teti te raṭṭhavāsino amhākaṃ vasavattino. Khatyeti khattiye. Aṭṭhakathāyaṃ pana ayameva pāṭho. Patitāssu mayanti tuṭṭhā mayaṃ. Vara taṃ bhuñjamicchasīti bhuñjanti ratanassetaṃ nāmaṃ varaṃ te dadāmi yaṃ ratanaṃ icchasi taṃ varehīti attho. Hatthiyānanti ādīhi sarūpato taṃ ratanaṃ dasseti. Assakāvantinti assakaraṭṭhaṃ vā avantiraṭṭhaṃ vā. Rajjenāti sacepi te sakalajambūdīpe rajjena attho taṃpi te datvā ahaṃ phalakāvudhahattho tumhākaṃ rathassa purato dhāvissāmīti dīpeti. Yadicchasīti etesu mayā vuttesu pakāresu yaṃ icchasi taṃ anusāsa āṇāpehi.

--------------------------------------------------------------------------------------------- page187.

Taṃ sutvā nandapaṇḍito attano adhippāyaṃ āvikaronto āha na me atthopi rajjena nagarena dhanena vā athopi janapadena attho mayhaṃ na vijjatīti. Mahārāja sace mayi tava sineho atthi ekaṃ me vacanaṃ karohīti vatvā gāthā āha bhotova raṭṭhe vijite araññe atthi assamo pitā mayhaṃ janettī ca ubho sammanti assame. Tesāhaṃ pubbācariyesu puññaṃ na labhāmi kātave bhavantaṃ ajjhāvaraṃ katvā soṇaṃ yācemu saṃvaranti. Tattha raṭṭheti rajje. Vijiteti āṇāpavattiṭṭhāne. Assamoti himavantāraññe eko assamo atthi. Sammantīti tasmiṃ assame vasanti. Tesāhanti tesu ahaṃ. Kātaveti vattapaṭivattaphalāphalaharaṇasaṅkhātaṃ puññaṃ kātuṃ na labhāmi bhātā me soṇapaṇḍito nāma mamekasmiṃ aparādhe mā idha vasasīti maṃ paṇāmeti. Ajjhāvaranti adhivaraṃ te mayaṃ bhavantaṃ saparivāraṃ katvā soṇapaṇḍitaṃ saṃvaraṃ yācemu āyatiṃ saṃvaraṃ yācāmāti attho. Yācemi maṃ varantipi pāṭho. Mayaṃ tayā saddhiṃ soṇaṃ yāceyyāma khamāpeyyāma imaṃ varaṃ tava santikā gaṇhāmīti attho. Atha naṃ rājā āha karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi brāhmaṇa etañca kho no akkhāhi kīvanto honti yācakāti.

--------------------------------------------------------------------------------------------- page188.

Tattha karomīti ahaṃ sakalajambūdīpe rajjaṃ dadamāno ettakaṃ kiṃ na karissāmi karomīti vadati. Kīvantoti kittakā. Nandapaṇḍito āha parosataṃ jānapadā mahāsālā ca brāhmaṇā ime ca khattiyā sabbe abhijātā yasassino bhavañca rājā manojo alaṃ hessanti yācakāti. Tattha jānapadāti gahapatimahāsālā ca. Brāhmaṇāti sārappattā brāhmaṇā ca parosatāyeva. Alaṃ hessantīti pariyattā bhavissanti. Yācakāti mamatthāya soṇapaṇḍitassa khamāpanakā. Atha naṃ rājā āha hatthī asse ca yojentu rathaṃ sannayha sārathi ābandhanāni gaṇhatha pādesussārayaddhaje assamantaṃ gamissāmi yattha sammati kosiyoti. Tattha yojentūti hatthārohā hatthī assārohā ca asse kappentu. Rathaṃ sannayha sārathīti samma sārathi tvaṃpi taṃ rathaṃ sannayha. Ābandhanānīti hatthiassarathesu ābandhitabbāni bhaṇḍāni gaṇhatha. Pādesussārayaddhajeti rathe ṭhapitadhajapādesu dhaje ussārayantu ussāpentu. Kosiyoti yasmiṃ assame kosiyagotto vasatīti vadati. Tamatthaṃ pakāsento satthā āha tato ca rājā pāyāsi senāya caturaṅginī agamāsi assamaṃ rammaṃ yattha sammati kosiyoti.

--------------------------------------------------------------------------------------------- page189.

Ayaṃ abhisambuddhagāthā. Tattha tato cāti bhikkhave evaṃ vatvā tato so rājā ekasatakhattiye gahetvā mahatiyā senāya parivuto nandapaṇḍitaṃ purato katvā nagarā nikkhami. Caturaṅginīti caturaṅginiyā senāya agamāsi. Antarāmagge vattamānopi avassaṃ gāmitāya evaṃ vutto. Catuvīsatiakkhobhinisaṅkhena senabalakāyena saddhiṃ maggaṃ paṭipanno tassa nandapaṇḍito iddhānubhāvena aṭṭhusabhavitthataṃ maggaṃ samaṃ māpetvā ākāseyeva cammaṃ pattharitvā tattha pallaṅkena nisīditvā senāya parivuto alaṅkatahatthikkhandhe nisīditvā gacchantena raññā saddhiṃ dhammayuttaṃ kathaṃ kathento sītuṇhādiparissaye vārento agamāsi. Athassa assamaṃ sampāpuṇadivase soṇapaṇḍito mama kaniṭṭhassa atirekasattamāsādhikāni sattavassāni nikkhamantassāti āvajjetvā kahannu kho so etarahīti dibbena cakkhunā olokento catuvīsatiyā akkhobhiniparivārehi saddhiṃ ekasatarājāno gahetvā maññeva khamāpetuṃ āgacchatīti disvā cintesi imehi rājūhi ceva parisāhi ca mama kaniṭṭhassa bahūni pāṭihāriyāni diṭṭhāni mamānubhāvaṃ ajānitvā ayaṃ kūṭajaṭilo attano pamāṇaṃ na jānāti amhākaṃ ayyena saddhiṃ payojetīti maṃ vambhentā kathentā avīciparāyanā bhaveyyuṃ ahaṃ iddhipāṭihāriyaṃ nesaṃ dassessāmīti. So caturaṅgulamatte aṃsaṃ asaṃphusantaṃ ākāse kājaṃ ṭhapetvā anotattato udakaṃ āharituṃ

--------------------------------------------------------------------------------------------- page190.

Rañño avidūre ākāsena pāyāsi. Nandapaṇḍito taṃ āgacchantaṃ disvā attānaṃ dassetuṃ avisahanto nisinnaṭṭhāneyeva antaradhāyitvā palāyitvā himavantaṃ pāvisi. Manojarājā taṃ ramaṇīyena isivesena tathā āgacchantaṃ disvā gāthamāha kassa kādambayo kājo vehāsaṃ caturaṅgulaṃ aṃsaṃ asaṃphusaṃ eti udakāhārassa gacchatoti. Tattha kādambayoti kadambarukkhamayo. Aṃsaṃ asaṃphusaṃ etīti aṃsaṃ asaṃphusanto ayamevāgacchati. Udakāhārassāti udakaṃ āharituṃ gacchantassa esa kājo evaṃ eti ko nāma tvaṃ kuto vā āgacchasīti. Evaṃ vuttepi mahāsatto gāthādvayamāha ahaṃ soṇo mahārāja tāpaso sahitabbato bharāmi mātāpitaro rattindivamatandito. Vanaphalañca mūlañca āharitvā disaṃpati posemi mātāpitaro pubbekatamanussaranti. Tattha sahitabbatoti sahitabbato sīlācārasampanno eko tāpaso ahanti vadati. Bharāmīti posemi. Atanditoti analaso hutvā. Pubbekatamanussaranti tehi pubbe kataṃ mayhaṃ guṇaṃ anussarantoti attho. Taṃ sutvā rājā tena saddhiṃ assamaṃ daṭṭhukāmo anantaraṃ gāthamāha

--------------------------------------------------------------------------------------------- page191.

Icchāma assamaṃ gantuṃ yattha sammati kosiyo magganno soṇa akkhāhi yena gacchāma assamanti. Tattha assamanti tumhākaṃ assamapadaṃ. Atha naṃ mahāsatto attano ānubhāvena assamapadaṃ gāmimaggaṃ māpetvā āha ayaṃ ekapadī rāja yenetaṃ meghasannibhaṃ kovilārehi sañchannaṃ ettha sammati kosiyoti. Tassattho mahārāja ayaṃ ekapadiko jaṅghamaggo iminā gacchatha yena disābhāgena etaṃ meghavaṇṇaṃ supupphitakovilārasañchannaṃ kānanaṃ dissati. Ettha mama pitā kosiyagotto vasati etassa so assamoti. Tamatthaṃ pakāsento satthā āha idaṃ vatvāna pakkāmi taramāno mahāisi vehāse antalikkhasmiṃ anusāsitvāna khattiye. Assamaṃ parimajjitvā paññapetvāna āsanaṃ paṇṇasālaṃ pavisitvā pitaraṃ paṭibodhayi. Ime āyanti rājāno abhijātā yasassino assamā nikkhamitvāna nisīdāhi mahāise. Tassa taṃ vacanaṃ sutvā taramāno mahāisi assamā nikkhamitvāna dvāramhi upāvisīti. Imā abhisambuddhagāthā.

--------------------------------------------------------------------------------------------- page192.

Tattha pakkāmīti anotattaṃ agamāsi. Assamaṃ parimajjitvāti bhikkhave so isi vegena anotattaṃ gantvā pānīyaṃ ādāya tesu rājūsu assamaṃ sampattesuyeva āgantvā pānīyaghaṭe pānīyamāḷake ṭhapetvā mahājano pivissatīti vanakusumehi vāsetvā sammajjaniṃ ādāya assamaṃ sammajjitvā paṇṇasāladvāre pitu āsanaṃ paññapetvā pavisitvā pitaraṃ jānāpesīti attho. Upāvisīti uccāsane nisīdi. Bodhisattassa mātā panassa pacchato nīcatare āsane nisīdi. Bodhisatto nīcāsane ekamante nisīdi. Nandapaṇḍito pana bodhisattassa anotattato pānīyaṃ ādāya assamaṃ āgatakāle rañño santikaṃ gantvā assamassāvidūre khandhāvāraṃ nivāsāpesi. Atha rājā nahātvā sabbālaṅkārapaṭimaṇḍito ekasatarājaparivuto nandapaṇḍitaṃ gahetvā mahantena sirisobhaggena bodhisattaṃ khamāpetuṃ assamaṃ pāvisi. Atha naṃ tathā āgacchantaṃ pitā disvā bodhisattaṃ pucchi. Sopissa ācikkhi. Tamatthaṃ pakāsento satthā āha tañca disvāna āyantaṃ jalantariva tejasā khattasaṅghaparibyuḷhaṃ kosiyo etadabravi. Kassa bherī mudiṅgā ca saṅkhā paṇavadendimā purato paṭipannāni hāsayantā rathesabhaṃ.

--------------------------------------------------------------------------------------------- page193.

Kassa kañcanapaṭṭena puthunā vijjuvaṇṇinā yuvā kalāpasannaddho ko eti siriyā jalaṃ. Ukkāmukhapahaṭṭhaṃva khadiraṅgārasannibhaṃ mukhañca rucirābhāti ko eti siriyā jalaṃ. Kassa paggahitaṃ chattaṃ sasalākaṃ manoramaṃ ādiccaraṃsāvaraṇaṃ ko eti siriyā jalaṃ. Kassa aṅgaṃ pariggayha vālavījanimuttamaṃ caranti varapaññassa hatthikkhandhena āyato. Kassa setāni chattāni ājānīyā ca vammikā samantā parikiranti ko eti siriyā jalaṃ. Kassa ekasataṃ khatyā anuyantā yasassino samantā anupariyanti ko eti siriyā jalaṃ. Hatthiassarathapatti- senāya caturaṅginī samantā anupariyanti ko eti siriyā jalaṃ. Kassesā mahatī senā piṭṭhito anuvattati akkhobhinī apariyantā sāgarasseva ūmiyoti. Mahāsatto tassa nāmaṃ ācikkhanto imā dve gāthā abhāsi rājābhirājā manojo indova jayataṃ pati nandassajjhāvaraṃ eti assamaṃ brahmacārinaṃ. Tassesā mahatī senā piṭṭhito anuvattati akkhobhinī apariyantā sāgarasseva ūmiyoti.

--------------------------------------------------------------------------------------------- page194.

Tattha jalantarivāti jalantaṃ viya. Paṭipannānīti etāni turiyāni kassa purato āgacchantīti attho. Hāsayantāti tosentā. Kañcanapaṭṭenāti tāta kassa kañcanamayena vijjuvaṇṇena uṇhīsakañcanapaṭṭena nalāṭanto parikkhittoti pucchati. Yuvāti taruṇo. Kalāpasannaddhoti sannaddhasaratuṇhīro. Ukkāmukhapahaṭṭhaṃvāti kammārānaṃ uddhane pahaṭṭhaṃ suvaṇṇaṃ viya. Khadiraṅgārasannibhanti vītacchitakhadiraṅgāravaṇṇaṃ. Ādiccaraṃsāvaraṇanti ādiccaraṃsīnaṃ āvaraṇaṃ. Aṅgaṃ pariggayhāti aṅgaṃ pariggahitvā parikkhipitvāti attho. Vālavījanimuttamanti vālavījaniṃ uttamaṃ. Carantīti sañcaranti. Chattānīti ājānīyapiṭṭhe nisinnānaṃ dhāritacchattāni. Parikirantīti kassa samantā sabbadisābhāgesu parikiriyanti. Caturaṅginīti etehi hatthiādīhi catūhi aṅgehi samannāgatā. Akkhobhinīti khobhetuṃ na sakkā. Sāgarassevāti sāgarassa ūmiyo viya apariyantā. Rājābhirājāti ekasatānaṃ rājūnaṃ pūjito tesaṃ vā adhiko rājāti rājābhirājā. Jayataṃ patīti jayappattānaṃ tāvatiṃsānaṃ jeṭṭhako. Ajjhāvaranti mama khamāpanatthāya nandassa parisabhāvaṃ upagantvā eti. Tamatthaṃ pakāsento satthā āha anulittā candanena kāsikuttamadhārino sabbe pañjalikā hutvā isīnaṃ ajjhupāgamunti. Tattha ajjhupāgamunti bhikkhave sabbepi te rājāno surabhicandanena anulittā uttamakāsikavatthadhārino sirasi patiṭṭhāpitaañjalino hutvā

--------------------------------------------------------------------------------------------- page195.

Isīnaṃ santikaṃ upagatā. Tato manojarājā taṃ vanditvā ekamantaṃ nisinno paṭisanthāraṃ karonto gāthādvayamāha kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci uñchena yāpetha kacci mūlaphalā bahū. Kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Tato paraṃ ubhinnaṃ tesaṃ vacanapaṭivacanavasena kathitagāthāva honti. Kusalañceva no rāja atho rāja anāmayaṃ atho uñchena yāpema atho mūlaphalā bahū. Atho ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe hiṃsā mayhaṃ na vijjatīti. Bahūni cassa pūgāni assame vasato idha nābhijānāmi uppannaṃ ābādhaṃ amanoramaṃ. Svāgatante mahārāja atho te adurāgataṃ issarosi anuppatto yaṃ idhatthi pavediya. Tiṇḍukāni piyālāni madhuke kāsamāriyo phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. Idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahārāja sace tvaṃ abhikaṅkhasīti.

--------------------------------------------------------------------------------------------- page196.

Paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ nandassāpi nisāmetha vacanaṃ yaṃ pavakkhati. Ajjhāvaramhā nandassa bhoto santikamāgatā suṇātu me bhavaṃ vacanaṃ nandassa parisāya cāti. Imā yebhuyyena pākaṭasambandhāyeva. Yaṃ panettha apākaṭaṃ tadeva vakkhāmi. Pavedayāti yaṃ imasmiṃ ṭhāne tava abhirucitaṃ atthi taṃ no kathehīti vadati. Khuddakappānīti etāni nānārukkhaphalāni khuddakamadhupaṭibhāgāni madhurāni. Varaṃ varanti ito uttamuttamaṃ gahetvā bhuñja. Girigabbharāti anotattato. Sabbassa agghiyanti yena mayaṃ āpucchitā taṃ amhehi paṭiggahitaṃ nāma tumhehi ca dinnameva nāma. Ettāvatā imassa janassa sabbassa agghiyaṃ tumhehi kataṃ amhākaṃ tāva sabbaṃ kataṃ. Nandassāpīti amhākaṃ tāva sabbaṃ kataṃ idāni nandapaṇḍito kiñci vattukāmo tassāpi tāva vacanaṃ suṇātha. Ajjhāvaramhāti mayaṃ hi na aññena kāraṇena āgatā nandassa pana parisā hutvā tumhākaṃ khamāpanatthāya āgatāti vadati. Bhavanti bhavaṃ soṇapaṇḍito suṇātu. Evaṃ vutte nandapaṇḍito uṭṭhāyāsanā mātāpitaro ca bhātarañca vanditvā parisāya saddhiṃ sallapanto āha parosataṃ jānapadā mahāsālā ca brāhmaṇā ime ca khattiyā sabbe abhijātā yasassino bhavañca rājā manojo anumaññantu me vaco.

--------------------------------------------------------------------------------------------- page197.

Ye vasanti samitāro yakkhāni idha assame araññe bhūtabhabyāni suṇantu vacanaṃ mama. Namo katvāna bhūtānaṃ isiṃ vakkhāmi subbataṃ so tyāhaṃ dakkhiṇā bāhu tava kosiyasammato. Pitaraṃ me janettiṃ ca bhattukāmassa me sato vīra puññamidaṃ ṭhānaṃ mā maṃ kosiya vāraya. Sabbhihetaṃ upaññātaṃ mametaṃ upanissaja uṭṭhānapāricariyāya dīgharattaṃ tayā kataṃ mātāpitūsu puññāni mama lokadado bhava. Tatheva santi manujā dhamme dhammapadaṃ vidū maggo saggassa lokassa yathā jānāsi tvaṃ ise. Uṭṭhānapāricariyāya mātāpitusukhāvahaṃ taṃ maṃ puññābhivāreti ariyamaggāvaro naroti. Tattha anumaññantūti anubujjhantu sādhukaṃ katvā paccakkhaṃ karontūti attho. Samitāroti samāgatā. Araññe bhūtabhabyānīti imasmiṃ himavantāraññe yāni bhūtāni ceva vuḍḍhimariyādappattāni bhabyāni ca taruṇadevatāni tāni sabbāni mama vacanaṃ suṇantūti attho. Namo katvānāti idaṃ so parisāya saññaṃ datvā tasmiṃ vanasaṇḍe nibbattadevatānaṃ namakāraṃ katvāva āha. Tassattho ajjeva bahūhi himavantadevatāhi mama bhātikassa dhammakathāsavanatthaṃ āgatāhi bhavitabbaṃ ayaṃ hi vo namakāro tumhepi mayhaṃ

--------------------------------------------------------------------------------------------- page198.

Sahāyā hothāti. So devatānaṃ añjaliṃ paggaṇhitvā parisañjānāpetvā isiṃ vakkhāmīti ādimāha. Tattha isinti soṇapaṇḍitaṃ sandhāya vadati. Sammatoti bhātaro nāma aṅgasamā honti tasmā so te ahaṃ dakkhiṇā bāhūti sammato tena me khamituṃ arahathāti dīpeti. Vīrāti viriyavanta mahāparakkama. Puññamidaṃ ṭhānanti idaṃ mātāpituupaṭṭhānaṃ nāma puññaṃ saggasaṃvattanikakāraṇaṃ taṃ karontaṃ maṃ mā vārayāti vadati. Sabbhihetanti etaṃ hi mātāpituupaṭṭhānaṃ nāma paṇḍitehi upaññātaṃ upagantvā ñātañceva vaṇṇitañca. Mametaṃ upanissajāti idaṃ mayhaṃ nissaja visajjehi dehi. Uṭṭhānapādacariyāyāti uṭṭhānena pādacariyāya ca. Katanti dīgharattaṃ tayā kusalaṃ kataṃ. Puññānīti idāni ahaṃ mātāpitūsu puññāni kattukāmo. Mama lokadadoti tassa mama tvaṃ saggalokaṃ dado hohi ahaṃ hi tesaṃ vattaṃ upaṭṭhānaṃ katvā devaloke aparimāṇaṃ yasaṃ labhissāmi tassa me tvaṃ dāyako hohīti vadati. Tathevāti yathā tvaṃ jānāsi tatheva aññepi manujā imissaṃ parisāyaṃ santi te nānappakāre dhamme idaṃ jeṭṭhāpacāyikabhāvasaṅkhātaṃ dhammakoṭṭhāsaṃ vadanti. Kinti. Maggo saggassa lokassāti. Sukhāvahanti upaṭṭhānena ca pāricariyāya ca mātāpitūnaṃ sukhāvahaṃ. Taṃ manti taṃ maṃ evaṃ sammāpaṭijaggantaṃpi bhātā soṇapaṇḍito tamhā puññā abhivāreti nivāreti. Ariyamaggāvaroti ariyamaggassa āvaroti. So evaṃ puññaṃ nivārento

--------------------------------------------------------------------------------------------- page199.

Ayaṃ naro mama piyadassanatāya ariyasaṅkhātasasa devalokassa maggāvarako nāma hotīti. Evaṃ nandapaṇḍitena vutte mahāsatto imassa tāva tumhehi vacanaṃ sutaṃ idāni mayhaṃpi vacanaṃ suṇāthāti sāvento āha suṇantu bhonto vacanaṃ bhāturajjhāvarā mama kulavaṃsaṃ mahārājā porāṇaṃ parihāpayaṃ adhammacārī yo jeṭṭho nirayaṃ so upapajjati. Ye ca dhammassa kusalā porāṇassa disaṃpatī cārittena ca sampannā na te gacchanti duggatiṃ. Mātāpitā ca bhātā ca bhaginī ñātibandhavā sabbe jeṭṭhassa te bhārā evaṃ jānāhi bhāratha. Ādiyitvā garuṃ bhāraṃ nāviko viya ussahe dhammañca nappamajjāmi jeṭṭho casmi rathesabhāti. Tattha bhāturajjhāvarā mamāti mama bhātu parisā hutvā āgatā bhavanto sabbepi rājāno mamapi tāva vacanaṃ suṇantu. Parihāpayanti parihāpento. Dhammassāti jeṭṭhāpacāyanadhammassa paveṇiyadhammassa. Kusalāti chekā. Cārittena cāti ācārasīlena sampannā. Bhārāti sabbe ete jeṭṭhena vahitabbā paṭijaggitabbāti tassa bhārā nāma. Nāviko viyāti yathā nāvāya garubhāraṃ ādiyitvā samuddamajjhe nāvaṃ sotthinā netuṃ nāviko ussaheti vāyamati saha nāvāya sabbaṃ bhaṇḍaṃ ca jano ca tasseva bhāro hoti tathā mameva

--------------------------------------------------------------------------------------------- page200.

Sabbe ñātakā bhārā ahañca ete paṭijaggituṃ ussahāmi sakkomi tañca jeṭṭhāpacāyanadhammaṃ nappamajjāmi na kevalañca etesaññeva sakalassāpi lokassa jeṭṭho casmi tasmā ahameva saddhiṃ nandena paṭijaggituṃ yuttoti. Taṃ sutvā sabbepi te rājāno attamanā hutvā jeṭṭhabhātikassa kira avasesā bhārāti ajja amhehi ñātanti nandapaṇḍitaṃ pahāya mahāsattaṃ sannissitā hutvā tassa thutiṃ karontā dve gāthā abhāsiṃsu adhigatamhā tame ñāṇaṃ jālaṃva jātavedato evameva no bhavaṃ dhammaṃ kosiyo pavidaṃsayi. Yathā udayamādicco vāsudevo pabhaṅkaro pāṇīnaṃ pavidaṃseti rūpaṃ kalyāṇapāpakaṃ evameva no bhavaṃ dhammaṃ kosiyo pavidaṃsayīti. Tattha adhigatamhāti mayaṃ ito pubbe jeṭṭhāpacāyanadhammaṃ paṭicchādake tame vattamānā na jānāma ajja jātavedato jālaṃva ñāṇaṃ adhigatā. Evameva noti yathā mahandhakāre pabbatamatthake jalito jātavedo samantā ālokaṃ pharanto rūpāni padissati tathā no bhavaṃ kosiyagotto dhammaṃ pavidaṃsayīti. Vāsudevoti vasudevo vasujotano ca dhammappakāsanoti attho. Iti mahāsatto ettakaṃ kālaṃ nandapaṇḍitassa pāṭihāriyāni disvā tasmiṃ pasannacitte te rājāno attano ñāṇabalena tasmiṃ pasādaṃ bhinditvā attano kathaṃ gāhāpetvā sabbeva te rājāno

--------------------------------------------------------------------------------------------- page201.

Attano mukhalokite akāsi. Atha nandapaṇḍito bhātā me paṇḍito byatto dhammakathiko sabbepi me rājāno bhinditvā attano pakkhe kari ṭhapetvā imaṃ añño mayhaṃ paṭissaraṇaṃ natthi imameva yācissāmīti cintetvā imaṃ gāthamāha evaṃ me yācamānassa añjaliṃ nāvabujjhatha tava paṭhacaro hessaṃ vuṭṭhito paricārakoti. Tassattho sace tumhe mama evaṃ yācamānassa khamāpanatthāya paggahitaañjaliṃ nāvabujjhatha na paṭiggaṇhatha tumhe mātāpitaro upaṭṭhahatha ahaṃ pana tumhākaṃ paṭhacaro bhaveyyaṃ vacanakaro hessaṃ rattindivaṃ analasabhāvena vuṭṭhito paricārako ahaṃ tumhe paṭijaggissāmīti. Mahāsattassa pakatiyāpi nandapaṇḍite doso vā veraṃ vā natthi atithaddhaṃ vacanaṃ kathentasseva panassa mānahāpanatthaṃ niggahavasena tathā katvā idāni tassa vacanaṃ sutvā tuṭṭhacitto tasmiṃ pasādaṃ uppādetvā nanda idāni te khamāmi mātāpitaro ca paṭijaggituṃ labhissasīti tassa guṇaṃ pakāsento āha addhā nanda pajānāsi saddhammaṃ sabbhidesitaṃ ariyo ariyasamācāro bāḷhaṃ tvaṃ mama ruccasi. Bhavantaṃ vadāmi bhotiñca suṇātha vacanaṃ mama nāyaṃ bhāro bhāramatto ahu mayhaṃ kudācanaṃ.

--------------------------------------------------------------------------------------------- page202.

Taṃ maṃ upaṭṭhitaṃ santaṃ mātāpitusukhāvahaṃ nando ajjhāvaraṃ katvā upaṭṭhānāya yācati. Yo ce icchati kāmena santānaṃ brahmacārinaṃ nandaṃ vo varatha ekekaṃ maṃ nando upatiṭṭhatūti. Tattha ariyoti sundaro. Ariyasamācāroti sundarācārovāsi jāto. Bāḷhanti idāni tvaṃ mama ativiya ruccasi. Suṇāthāti amma tāta tumhe mama vacanaṃ suṇātha. Nāyaṃ bhāroti ayaṃ tumhākaṃ paṭijagganabhāro na kadāci mama bhāramatto ahu. Taṃ manti taṃ bhāroti amaññittha taṃ maṃ tumhe upaṭṭhitaṃ samānaṃ. Upaṭṭhānāya yācatīti tumhe upaṭṭhātuṃ maṃ yācati. Yo ce icchatīti mayhaṃ hi tvaṃ me mātaraṃ vā pitaraṃ vā upaṭṭhahāti vattuṃ na yuttaṃ tumhākaṃ pana santānaṃ brahmacārīnaṃ yo eko icchati taṃ vadāmi kāmena nandaṃ vo varatha taṃ mama kaniṭṭhaṃ nandaṃ rocetha tumhesu kaṃ esa upaṭṭhātu ubhopi hi mayaṃ tumhākaṃ puttāyevāti. Atha mātā āsanā vuṭṭhāya tāta soṇapaṇḍita cirappavuṭṭho vo kaniṭṭho evaṃ cirāgataṃpi taṃ yācituṃ na visahāmi mayañhi tannissitā idāni pana tayā anuññātā ahaṃ etaṃ nandaṃ brahmacārīnaṃ bāhāhi upaguyhitvā sīse upasiṅghāyituṃ labheyyanti imamatthaṃ pakāsentī gāthamāha

--------------------------------------------------------------------------------------------- page203.

Tayā tāta anuññātā soṇa tannissitā mayaṃ upaghāyituṃ labhe nandaṃ muddhani brahmacārinanti. Atha mahāsatto tenahi amma anujānāmi tvaṃ gaccha puttaṃ nandaṃ āliṅgitvā sīsaṃ ghāyitvā cumbitvā tava hadaye sokaṃ nibbāpehīti āha. Sā tassa santikaṃ gantvā nandapaṇḍitaṃ parisamajjheyeva āliṅgitvā taṃ sīse ghāyitvā cumbitvā hadaye sokaṃ nibbāpetvā mahāsattena saddhiṃ sallapantī āha assatthasseva taruṇaṃ pallavaṃ māluteritaṃ cirassaṃ nandaṃ disvāna hadayaṃ me pavedhati. Yadā suttāpi supine nandaṃ passāmi āgataṃ udaggā sumanā homi nando no āgato ayaṃ. Yadā ca paṭibujjhitvā nandaṃ passāmi nāgataṃ bhiyyo āvisati soko domanassaṃ anappakaṃ. Sāhaṃ ajja cirassaṃpi nandaṃ passāmi āgataṃ bhattu ca mayhañca piyo nando no pāvisī gharaṃ. Pitu ca nando suppiyo yaṃ nando nappavase gharaṃ labhatu tāta nando taṃ maṃ nando upatiṭṭhatūti. Tattha māluteritanti yathā vātāhataṃ assatthassa pallavaṃ kampati evaṃ cirassaṃ nandaṃ disvāna ajja mama hadayaṃ kampatīti vadati. Suttāti tāta soṇa yadā ahaṃ suttāpi supine nandaṃ āgataṃ passāmi tadāpi udaggā homīti. Bhattu cāti sāmikassa

--------------------------------------------------------------------------------------------- page204.

Ca me mayhañca piyo. Nando no pāvisī gharanti tāta putto no nando paṇṇasālaṃ pavisatu. Yanti yasmā pitupi suṭṭhu piyo tasmā puna imamhā gharā nappavaseyya. Nando tanti tāta nando yaṃ icchati taṃ labhatu. Maṃ nandoti tāta soṇa tava pitaraṃ tvaṃ upaṭṭhahi nando maṃ upaṭṭhahatūti. Atha mahāsatto evaṃ hotūti mātu vacanaṃ sampaṭicchitvā nanda tayā jeṭṭhakakoṭṭhāso laddho mātā nāma atiguṇakārikā taṃ appamatto hutvā paṭijaggeyyāsīti ovaditvā mātu guṇaṃ pakāsento dve gāthā abhāsi anukampakā patiṭṭhā ca pubbe rasadadī ca no maggo saggassa lokassa mātā taṃ varate ise. Pubbe rasadadī gottī mātā puññūpasañhitā maggo saggassa lokassa mātā taṃ varate iseti. Tattha anukampakāti muduhadayā. Pubbe rasadadīti paṭhamameva attano khīrasaṅkhātassa rasassa dāyikā. Mātā tanti mama mātā maṃ na icchati taṃ varati icchati. Gottīti gopāyikā. Puññūpasañhitāti puññūpanissitā puññadāyikā. Evaṃ mahāsatto dvīhi gāthāhi mātu guṇaṃ kathetvā punāgantvā tassā āsane nisinnakāle nanda tvaṃ dukkarakārikaṃ mātaraṃ labhi ubhopi mayaṃ mātarā dukkhena saṃvaḍḍhitā idāni tvaṃ appamatto paṭijaggāhi amadhurāni phalāphalāni mā khādāpehīti vatvā

--------------------------------------------------------------------------------------------- page205.

Parisamajjheyeva mātu dukkarakārikataṃ pakāsento āha ākaṅkhamānā puttaphalaṃ devatāya namassati nakkhattāni ca pucchati utusaṃvaccharāni ca. Tassā utusi nahātāya hoti gabbhassavakkamo tena dohaḷinī hoti suhadā tena vuccati. Saṃvaccharaṃ vā ūnaṃ vā pariharitvā vijāyati tena sā janayantī ca janettī tena vuccati. Thanakkhīrena gītena aṅgapāvuraṇena ca rodantaṃ puttaṃ toseti tosentī tena vuccati. Tato vātātape ghore mammaṃ katvā udikkhati dārakaṃ appajānantaṃ posentī tena vuccati. Yañca mātu dhanaṃ hoti yañca hoti pituddhanaṃ ubhayampetassa gopeti api puttassa no siyā. Evaṃ putta aduṃ putta iti mātā vihaññati pamattaṃ paradāresu nissive pattayobbane sāyaṃ puttaṃ anāyantaṃ iti mātā vihaññati. Evaṃ kicchābhato poso mātu aparicārako mātari micchācaritvāna nirayaṃ so upapajjati. Evaṃ kicchābhato poso pitu aparicārako pitari micchācaritvāna nirayaṃ so upapajjati.

--------------------------------------------------------------------------------------------- page206.

Dhanāpi dhanakāmānaṃ nassati iti me sutaṃ mātaraṃ aparicaritvāna kicchaṃ vā so nigacchati. Dhanāpi dhanakāmānaṃ nassati iti me sutaṃ pitaraṃ aparicaritvāna kicchaṃ vā so nigacchati. Ānando ca pamodo ca sadā hasitakīḷitaṃ mātaraṃ paricaritvāna labbhametaṃ vijānato. Ānando ca pamodo ca sadā hasitakīḷitaṃ pitaraṃ paricaritvāna labbhametaṃ vijānato. Dānañca piyavācā ca atthacariyā ca yā idha samānatā ca dhammesu tattha tattha yathārahaṃ. Ete kho saṅgahā loke rathassāṇīva yāyato ete ca saṅgahā nāssu na mātā puttakāraṇā labhetha mānaṃ pūjaṃ vā pitā vā puttakāraṇā. Yasmā ca saṅgahā ete samapekkhanti paṇḍitā tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te. Brahmāti mātāpitaro pubbācariyāti vuccare āhuneyyā ca puttānaṃ pajāya anukampakā. Tasmā hi te namasseyya sakkareyyātha paṇḍito annena atho pānena vatthena sayanena ca ucchādanena nahāpena pādānaṃ dhovanena ca.

--------------------------------------------------------------------------------------------- page207.

Tāya naṃ pāricariyāya mātāpitūsu paṇḍito idheva naṃ pasaṃsanti pecca sagge pamodatīti. Tattha puttaphalanti puttasaṅkhātaṃ phalaṃ. Devatāya namassatīti putto me uppajjatūti devatāya namakāraṃ karoti āyācati. Nakkhattāni ca pucchatīti katarena nakkhattena jāto putto dīghāyuko hoti katarena appāyukoti evaṃ nakkhattāni ca pucchati. Utusaṃvaccharāni cāti channaṃ utūnaṃ katamamhi utumhi jāto dīghāyuko hoti katamamhi utumhi appāyuko hoti kativassāya vā mātu jāto putto dīghāyuko hoti kativassāya appāyuko hotīti evaṃ utusaṃvaccharāni ca pucchati. Utusi nahātāyāti pupphe uppanne utumhi nahātāya. Avakkamoti tiṇṇaṃ sannipātā gabbhāvakkanti hoti kucchiyaṃ gabbho patiṭṭhāti. Tenāti tena gabbhena sā dohaḷinī hoti. Tenāti tadā tassā kucchimhipi nibbattapajāya sineho uppajji tena kāraṇena suhadāti vuccati. Tenāti tena kāraṇena sā janayantīti ca janettīti ca vuccati. Aṅgapāvuraṇena cāti thanantare nipajjāpetvā sarīrasamphassaṃ pharāpentī aṅgasaṅkhāteneva pāvuraṇena. Tosentīti saññāpentī hāsentī. Mammaṃ katvā udikkhatīti aho puttassa me upari vāto paharati ātapo paharatīti evaṃ mammakāraṃ katvā siniddhena hadayena udikkhati. Ubhayampetassāti ubhayaṃpetaṃ dhanaṃ etassa puttassa atthāya aññesaṃ adassetvā sāragabbhādīsu mātā gopeti. Evaṃ putta aduṃ puttāti andhabāla

--------------------------------------------------------------------------------------------- page208.

Putta evaṃ rājakulādīsu appamatto hohi aduṃ ca kammaṃ karohīti sikkhāpentī. Iti mātā vihaññatīti kilamati. Pattayobbaneti putte pattayobbane taṃ puttaṃ nissive paradāresu pamattaṃ sāyaṃ anāgacchantaṃ ñatvā assupuṇṇehi nettehi puttaṃ olokentī. Vihaññatīti kilamati. Kicchābhatoti kicchena ābhato paṭijaggito. Micchācaritvānāti mātaraṃ apaṭijaggitvā. Dhanāpīti dhanaṃpi. Ayameva vā pāṭho. Idaṃ vuttaṃ hoti dhanakāmānaṃ uppannaṃ dhanaṃpi mātaraṃ apaṭijaggantānaṃ nassatīti me sutanti. Kicchaṃ vā soti iti dhanaṃ vā tassa nassati dukkhaṃ vā so nigacchati. Labbhametanti etaṃ idha loke ca paraloke ca ānandādisukhaṃ mātaraṃ paricaritvā vijānato paṇḍitassa labbhaṃ sakkā laddhuṃ tādisenāti attho. Dānañcāti mātāpitūnaṃ dānaṃ dātabbaṃ piyavacanaṃ bhaṇitabbaṃ uppannakiccasādhanavasena attho caritabbo. Dhammesūti jeṭṭhāpacāyanadhammesu tattha tattha parisamajjhe vā rahogatānaṃ vā abhivādanādivasena samānattatā kātabbā na raho abhivādanādīni katvā parisati na kātabbāni sabbattha samāneneva bhavitabbaṃ. Ete ca saṅgahā nāssūti sace ete cattāro saṅgahā na bhaveyyuṃ. Samapekkhantīti sammā nayena kāraṇena pekkhanti. Mahattanti seṭṭhattaṃ. Brahmāti puttānaṃ brahmasamā uttamāva seṭṭhā. Pubbācariyāti paṭhamācariyā. Āhuneyyāti āhunaṃ paṭiggāhakā yassa kassaci sakkārassa anucchavikā. Annena athoti athavā pānena ca. Peccāti kālakiriyapariyosāne

--------------------------------------------------------------------------------------------- page209.

Ito gantvā sagge pamodati. Evaṃ mahāsatto sineruṃ parivattento viya dhammadesanaṃ niṭṭhāpesi. Taṃ sutvā sabbepi te rājāno balakāyā ca pasīdiṃsu. Atha mahāsatto te rājāno pañcasu sīlesu patiṭṭhāpetvā dānādīsu puññesu appamattā hothāti ovaditvā uyyojesi. Sabbepi te rājāno dhammena rajjaṃ kāretvā āyūhapariyosāne devanagaraṃ pūrayiṃsu. Soṇapaṇḍito ca nandapaṇḍito ca yāvatāyukaṃ mātāpitaro paricaritvā brahmalokaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne mātāpituposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ. Manojo rājā sārīputto ahosi. Ekasatarājā asītimahātherā ceva aññataramahātherā ca. Catuvīsati akkhobhiniyo buddhaparisā. Nandapaṇḍito ānando ahosi. Soṇapaṇḍito pana ahamevāti. Soṇanandajātakaṃ niṭṭhitaṃ. Dutiyaṃ. Iti sattatinipātavaṇṇanā niṭṭhitā. -----------

--------------------------------------------------------------------------------------------- page210.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 42 page 179-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=3626&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=3626&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=943              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1159              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]