ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                       Mahāhaṃsajātakaṃ
     ete haṃsā pakkamantīti idaṃ satthā jetavane viharanto
ānandattherassa jīvitapariccāgameva ārabbha kathesi.
     Vatthu pana vuttasadisameva.
     Ekadivasamhi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso āyasmatā
ānandena tathāgatassatthāya attano jīvitaṃ pariccajantena dukkaraṃ
kataṃ nālāgiriṃ disvā satthārā tikkhattuṃ paṭibāhiyamānopi neva
nivattako hoti aho dukkarakārako āyasmā ānandattheroti.
Satthā ānandassa guṇakathā pavattati gantabbaṃ mayā etthāti
gandhakuṭito nikkhamitvā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya  nāmāti vutte na
bhikkhave idāneva pubbepi ānando tiracchānayoniyaṃ nibbattopi
mamatthāya attano jīvitaṃ pariccajiyevāti vatvā tuṇhī ahosi tehi
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ saṃyamassa nāma bārāṇasirañño khemā
nāma aggamahesī ahosi. Tadā bodhisatto channavutihaṃsasahassaparivuto
cittakūṭe vihāsi. Athekadivasaṃ khemā devī paccūsasamaye supinaṃ
addasa. Suvaṇṇahaṃsā āgantvā rājapallaṅke nisīditvā madhurassarena
dhammakathaṃ kathesuṃ. Deviyā sādhukāraṃ datvā dhammakathaṃ suṇantiyā
Dhammassavane atittāya eva ratti vibhāyi. Haṃsā dhammaṃ kathetvā
uṭṭhāya sīhapañjarena nikkhamitvā agamaṃsu. Sāpi vegenuṭṭhāya
palāyamāne haṃse gaṇhatha gaṇhathāti vatvā hatthaṃ pasārentīyeva
pabujjhi. Tassā kathaṃ sutvā paricārikāyo kuhiṃ haṃsāti thokaṃ
avahasiṃsu. Sā tasmiṃ khaṇe supinakabhāvaṃ ñatvā cintesi ahaṃ
abhūtaṃ na passāmi addhā imasmiṃ loke suvaṇṇavaṇṇā haṃsā
bhavissanti sace kho pana suvaṇṇahaṃsānaṃ dhammaṃ sotukāmamhīti
rājānaṃ vakkhāmi amhehi suvaṇṇahaṃsā nāma na diṭṭhapubbā
haṃsānañca kathā nāma abhūtāyevāti vatvā nirussukko bhavissati
dohaloti vutte pana yena kenaci upāyena pariyesissati evaṃ
me manoratho ijjhissatīti. Sā gilānālayaṃ dassetvā paricārikānaṃ
saññaṃ datvā nipajji. Rājā rājāsane nisinno tassā dassanavelāya
taṃ adisvā kuhiṃ khemā devīti pucchitvā gilānā devāti sutvā
tassā santikaṃ gantvā sayanapassekadese nisīditvā piṭṭhiṃ parimajjanto
kinte bhadde aphāsukanti pucchi. Deva aññaṃ aphāsukaṃ natthi dohalo
pana me uppannoti. Tenahi bhaṇasi devi yaṃ icchasi taṃ
sīghante upanāmessāmīti. Mahārāja ahamekassa suvaṇṇahaṃsassa
samussitasetacchatte rājapallaṅke nisinnassa gandhamālādīhi pūjaṃ katvā
sādhukāraṃ dadamānā dhammakathaṃ sotumicchāmi sace labhāmi iccetaṃ
kusalaṃ no ce jīvitaṃ me natthīti. Atha naṃ rājā sace
manussaloke atthi labhissasi mā cintayīti assāsetvā sirigabbhā
Nikkhamitvā amaccehi saddhiṃ mantesi ambho khemā devī suvaṇṇahaṃsassa
dhammakathaṃ sotuṃ labhantī jīvissāmi alabhantiyā me jīvitaṃ natthīti
vadati atthi nukho suvaṇṇavaṇṇā haṃsāti. Deva amhehi neva
diṭṭhapubbā na sutapubbāti. Ke pana jāneyyunti. Brāhmaṇā
devāti.
     Rājā brāhmaṇe pakkosāpetvā sakkāraṃ katvā pucchi
atthi nukho ācariyā suvaṇṇahaṃsāti. Āma mahārāja amhākaṃ
mantesu macchā kakkaṭakā kacchapā migā morā haṃsāti ete
tiracchānagatā suvaṇṇavaṇṇā hontīti āgatā dhataraṭṭhakulahaṃsā nāma
paṇḍitā ñāṇasampannā iti manussehi saddhiṃ satta suvaṇṇavaṇṇā
hontīti. Rājā attamano hutvā kattha nukho ācariyā
dhataraṭṭhahaṃsā vasantīti pucchi. Na jānāma mahārājāti. Ke te
jānissantīti. Luddaputtāti vutte sabbe attano vijite luddake
sannipātāpetvā pucchi tāta suvaṇṇavaṇṇā dhataraṭṭhahaṃsā nāma kahaṃ
vasantīti. Atheko luddako himavante kira deva cittakūṭapabbateti
ñātikulā paramparāya kathentīti āha. Jānāsi pana nesaṃ
gahaṇūpāyanti. Na jānāmi devāti. Ke pana jānissantīti.
Brāhmaṇā devāti. So brāhmaṇapaṇḍite pakkosāpetvā
cittakūṭapabbate suvaṇṇavaṇṇānaṃ haṃsānaṃ atthibhāvaṃ ārocetvā
jānātha nukho nesaṃ gahaṇūpāyanti pucchi. Mahārāja kintehi tattha
gantvā gahitehi upāyena te nagarasamīpaṃ ānetvā gaṇhissāmāti.
Ko pana upāyoti. Mahārāja nagarato uttarena tigāvutappamāṇaṃ
khemaṃ nāma saraṃ khanāpetvā udakassa pūretvā nānādhaññāni ropetvā
pañcavaṇṇapadumasañchannaṃ kāretvā ekaṃ paṇḍitanesādaṃ paṭicchāpetvā
manussānaṃ upagantuṃ adatvā catūsu kaṇṇesu ṭhitehi abhayaṃ ghosāpetha
nānāsakuṇā dasa disā otarissanti te haṃsā paramparāya tassa
sarassa khemabhāvaṃ sutvā āgacchissanti atha ne bālapāsehi
bandhāpetvā gaṇhāpeyyāthāti.
     Taṃ sutvā rājā tehi vuttappadese vuttappakāraṃ saraṃ kāretvā
chekaṃ nesādaṃ pakkosāpetvā tvaṃ ito paṭṭhāya attano kammaṃ
mā kari puttadāraṃ te ahaṃ posessāmi tvaṃ appamatto khemasaraṃ
rakkhanto manusse paṭikkamāpetvā catūsu kaṇṇesu abhayaṃ ghosāpetvā
āgatāgate sakuṇe mama ācikkheyyāsi suvaṇṇahaṃsesu āgatesu
mahantaṃ sakkāraṃ labhissasīti taṃ samassāsetvā khemasaraṃ paṭicchāpesi.
So tato paṭṭhāya raññā vuttanayeneva tattha paṭipajji. Khemasaraṃ
rakkhatīti cassa khemanesādotveva nāmaṃ udapādi. Tato
paṭṭhāya ca nānappakārā sakuṇā otariṃsu. Khemasaraṃ nibbhayanti
paramparaghosena nānāhaṃsā āgamiṃsu. Paṭhamantāva tiṇahaṃsā āgamiṃsu.
Tesaṃ ghosena paṇḍuhaṃsā āgamiṃsu. Tesaṃ ghosena manosilāvaṇṇahaṃsā
āgamiṃsu. Tesaṃ ghosena setahaṃsā āgamiṃsu. Tesaṃ ghosena pākahaṃsā
āgamiṃsu. Tesu āgatesu khemako rañño ārocesi deva
pañcavaṇṇā haṃsā āgantvā sare gocaraṃ gaṇhanti pākahaṃsānaṃ
Āgatattā idāni katipāheneva suvaṇṇavaṇṇā haṃsā āgamissanti
mā cintayittha devāti. Taṃ sutvā rājā aññena tattha na
gantabbaṃ yo gacchissati hatthapādacchedanañca gharavilopañca
pāpuṇissatīti nagare bheriñcārāpesi. Tato paṭṭhāya tattha koci
na gacchati. Cittakūṭassa pana avidūre kāñcanaguhāyaṃ pākahaṃsā
vasanti. Tepi mahabbalā dhataraṭṭhakulena saddhiṃ tesaṃ sarīravaṇṇāni
nibbisesāni honti. Pākahaṃsarañño pana dhītā suvaṇṇavaṇṇā
ahosi. So taṃ dhataraṭṭhamahissarassa anurūpāti tassa pādaparicārikaṃ
katvā pesesi. Sā tassa piyā ahosi manāpā teneva kāraṇena
tāni dve haṃsakulāni aññamaññaṃ vissāsikāni jātāni.
     Athekadivasaṃ bodhisattassa parivārahaṃsā pākahaṃse pucchiṃsu tumhe
imesu divasesu kahaṃ gocaraṃ gaṇhathāti. Mayaṃ bārāṇasito
avidūre khemasare gocaraṃ gaṇhāma tumhe pana kuhiṃ āhiṇḍathāti.
Asukamhi nāmāti vutte kasmā khemasaraṃ na gacchatha so hi
saro ramaṇīyo nānāsakuṇasamākiṇṇo pañcapadumasañchanno
nānādhaññaphalasampanno nānappakārabhamaragaṇanikujjito catūsu kaṇṇesu
niccapavattaabhayaghosano koci upasaṅkamituṃ samattho nāma natthi pageva
aññaṃ upaddavaṃ kātuṃ evarūpo saroti khemasaraṃ vaṇṇayiṃsu. Te
tesaṃ kathaṃ sutvā bārāṇasisamīpe kira evarūpo khemo nāma
saro nāma atthi pākahaṃsā tattha gantvā gocaraṃ gaṇhanti
tumhepi dhataraṭṭhamahissarassa ārocetha sace anujānāti mayaṃpi
Tattha gantvā gocaraṃ gaṇheyyāmāti sumukhassa kathesuṃ. Sumukho
rañño ārocesi. Sopi cintesi manussā nāma bahumāyā
kharamantā upāyakusalā bhavitabbamettha kāraṇena ettakaṃ kālaṃ
ettha saro nāma natthi idāni kato maññe amhākaṃ
gahaṇatthāya kato bhavissatīti. So sumukhaṃ āha mā te tattha
gamanaṃ ruccittha neso saro tehi manussehi sudhammatāya kato
amhākaṃ gahaṇatthāya kato manussā nāma bahumāyā kharamantā
upāyakusalā tumhe sakeyeva gocare carathāti. Suvaṇṇahaṃsā
khemasaraṃ gantukāmamhāti dutiyampi tatiyampi sumukhassa ārocesuṃ.
So tesaṃ tattha gantukāmataṃ mahāsattassa ārocesi. Atha
mahāsatto mama ñātakā maṃ nissāya mā kilamantu tenahi gacchāmāti
channavutihaṃsasahassaparivuto tattha gantvā gocaraṃ gahetvā haṃsakīḷaṃ kīḷitvā
cittakūṭameva paccāgamāsi. Khemako tesaṃ caritvā gatakāle gantvā
tesaṃ āgatabhāvaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā
samma khemaka tvaṃ ekaṃ vā dve vā haṃse gaṇhituṃ vāyamāhi
mahantaṃ te yasaṃ dassāmīti vatvā paribbayaṃ datvā taṃ uyyojesi.
So tattha gantvā cāṭipañjare nisīditvā haṃsānaṃ gocaraṭṭhānaṃ
vīmaṃsi. Bodhisattā nāma nilloluppacārino honti tasmā
mahāsatto otiṇṇaṭṭhānato paṭṭhāya sapadānaṃ sāliṃ khādanto
agamāsi. Sesahaṃsā itocītoca khādantā vicariṃsu. Atha
luddaputto ayaṃ haṃso nilloluppacārī imaṃ bandhituṃ vaṭṭatīti cintetvā
Punadivase haṃsesu saraṃ anotiṇṇesuyeva cāṭipañjare nisinno taṃ
ṭhānaṃ gantvā avidūre tiṇapañjarena attānaṃ paṭicchādetvā chiddena
olokento acchi.
     Tasmiṃ khaṇe mahāsatto channavutihaṃsasahassapurakkhato hiyyo
otiṇṇaṭṭhāneyeva otaritvā odhiyaṃ nisīditvā sāliṃ khādanto
pāyāsi. Nesādo pañjarachiddena olokento tassa
rūpasobhaggappattaṃ attabhāvaṃ disvā ayaṃ haṃso sakaṭanābhippamāṇasarīro
suvaṇṇavaṇṇo tīhi rattarājīhi gīvāyaṃ parikkhitto tisso rājiyo
galena otaritvā udarantarena gatā tisso pacchābhāgena
vinivijjhitvā gatā rattakambalasuttasikkāya ṭhapitakāñcanakkhandho viya
ativirocati iminā etesaṃ raññāva bhavitabbaṃ imameva gaṇhissāmīti
cintesi. Haṃsarājāpi bahuṃ gocaraṃ caritvā jalakīḷaṃ kīḷitvā
haṃsagaṇaparivuto cittakūṭameva agamāsi. Iminā niyāmena pañca cha
divase gocaraṃ gaṇhi. Sattame divase khemako kāḷaassavālamayaṃ
daḷhaṃ mahārajjuṃ vaṭṭetvā yaṭṭhipāsaṃ katvā sveva haṃsarājā imasmiṃ
okāse otarissatīti tattato ñatvā antoudake yaṭṭhipāsaṃ
oḍḍi. Punadivase haṃsarājā otaranto pādaṃ pāse pavesentoyeva
otari. Athassa pāso pādaṃ ayapaṭṭakena kaḍḍhanto viya
ābandhitvā gaṇhi. So chindissāmi nanti vegaṃ janetvā
ākaḍḍhitvā pātesi. Paṭhamavāre suvaṇṇavaṇṇaṃ cammaṃ chijji.
Dutiyavāre kambalavaṇṇaṃ maṃsaṃ chijji. Tatiyavāre nahārū chijjitvā
Aṭṭhiṃ āhacca aṭṭhāsi. Catutthavāre pana pādo chijjeyya.
Rañño pana hīnaṅgatā nāma ananucchavikāti na vāyāmaṃ akāsi.
Balavavedanā pavattiṃsu. So cintesi sacāhaṃ bandharavaṃ ravissāmi
ñātakā me cittutrāsā hutvā gocaraṃ agahetvā chātajjhattāva
palāyantā samudde patissantīti. So vedanaṃ adhivāsetvā pāsavase
pavattitvā sāliṃ khādanto viya hutvā tesaṃ yāvadatthaṃ khāditvā
haṃsakīḷaṃ kīḷanakāle mahantena saddena bandharavaṃ ravi. Taṃ sutvā
haṃsā maraṇabhayatajjitā vaggavaggā cittakūṭābhimukhā purimanayeneva
pakkamiṃsu.
     Sumukho haṃsasenāpati kacci nukho idaṃ bhayaṃ mahārājassa uppannaṃ
jānissāmi nanti vegena pakkhanditvā purato gacchantassa haṃsagaṇassa
antare heṭṭhā vuttanayeneva vicinitvā tīsupi koṭṭhāsesu
mahāsattaṃ adissā addhā etassevetaṃ bhayaṃ uppananti
nivattitvā āgacchanto mahāsattaṃ pāsena bandhaṃ lohitamakkhitaṃ
dukkhāturaṃ paṅkapiṭṭhe nisinnaṃ disvā mā bhāyi mahārāja ahaṃ
mama jīvitaṃ pariccajitvā tumhe mocessāmīti vadanto otaritvā
mahāsattaṃ assāsento paṅkapiṭṭhe nisīdi. Atha mahāsatto
channavutihaṃsasahassesu maṃ chaḍḍetvā palāyantesu ayaṃ sumukho ekakova
āgato kinnu kho luddaputtassa āgatakāle maṃ chaḍḍetvā
palāyissati udāhu noti vīmaṃsanavasena lohitamakkhito pāsayaṭṭhiyaṃ
olambantoyeva tisso gāthā abhāsi
         Ete haṃsā pakkamanti  vaṅkaṅgā bhayameritā
         harittacā hemavaṇṇā   kāmaṃ sumukha pakkama.
         Ohāya maṃ ñātigaṇā   ekaṃ pāsavasaṃ gataṃ
         anapekkhamānā gacchanti kiṃ eko avahīyasi.
         Pateva patataṃ seṭṭha    natthi bandhe sahāyatā
         mā anīghāya hāpesi   kāmaṃ sumukha pakkamāti.
     Tattha bhayameritāti bhayaeritā bhayatajjitā bhayacalitā. Tatiyapade
harītipi hemantipi suvaṇṇasseva nāmaṃ. Sopi haritacatāya hemavaṇṇo.
Tena naṃ evaṃ ālapati. Sumukhāti sundaramukha. Anapekkhamānāti
te ñātayo anoloketvā nirālayā hutvā. Patevāti uppatāhiyeva.
Anīghāyāti ito gantvā pattabbāya niddukkhabhāvāya viriyaṃ mā hāpesi.
     Taṃ sutvā sumukho ayaṃ haṃsarājā mama mittabhāvaṃ na jānāti
anuppiyabhāvamittoti maṃ sallakkheti sinehabhāvamassa dassissāmīti
cintetvā catasso gāthā abhāsi
         nāhaṃ dukkhaparetopi     dhataraṭṭha tuvaṃ jahe
         jīvitaṃ maraṇaṃ vā me     tayā saddhiṃ bhavissati.
         Nāhaṃ dukkhaparetopi     dhataraṭṭha tuvaṃ jahe
         na maṃ anariyasaṃyutte     kamme yojetumarahasi.
         Sakumāro sakhā tyamhi   sacitte samite ṭhito
         ñāto senāpati tyāhaṃ  haṃsānaṃ pavaruttama
         kathamahaṃ vikatthissaṃ       ñātimajjhe ito gato
         Taṃ hitvā patataṃ seṭṭha   kinte vakkhāmito gato
         idha pāṇaṃ jahissāmi     na anariyaṃ kattumussaheti.
     Tattha nāhanti ahaṃ mahārāja kāyikacetasikena dukkhena phuṭṭhopi
na taṃ jahāmi. Anariyasaṃyutteti mittadubbhīhi anariyehi kattabbatāya
anariyabhāvena saṃyutte. Kammeti taṃ jahitvā pakkamanakamme.
Sakumāroti samānakumāro ekadivaseyeva paṭisandhiṃ gahetvā ekadivase
aṇḍakosaṃ padāletvā ekato vaḍḍhitakumāroti attho. Sakhā
tyamhīti ahaṃ te dakkhiṇakkhisamo piyasahāyo. Sacitteti tava sake
citte ahaṃ ṭhito tava vase vattāmi tayi jīvante jīvāmi na
jīvante na jīvāmīti attho. Saṃcittetipi pāṭho. Tava citte
ahaṃ saṇṭhito suṭṭhu ṭhitoti attho. Ñātoti sabbahaṃsānaṃ antare
paññāto pākaṭo. Vikatthissanti kuhiṃ haṃsarājāti pucchito ahaṃ
kinti kathessāmi. Kinte vakkhāmīti te tava pavuttiṃ pucchante
haṃsagaṇe kiṃ vakkhāmi.
     Evaṃ sumukhena catūhi gāthāhi sīhanāde nadite tassa guṇaṃ
kathento mahāsatto āha
       eso hi dhammo sumukha   yaṃ tvaṃ ariyapathe ṭhito
       yo bhattāraṃ sakhāraṃ maṃ   na pariccattumussahe.
       Taṃ hi me pekkhamānassa  bhayaṃ natveva jāyati
       adhigacchasi tvaṃ mayhaṃ     evaṃbhūtassa jīvitanti.
     Tattha eso dhammoti eso porāṇakapaṇḍitānaṃ sabhāvo.
Bhattāraṃ sakhāraṃ manti sāmikañca sahāyañca samānaṃ. Bhayanti
cittutrāso mayhaṃ na jāyati cittakūṭapabbate haṃsagaṇamajjhe ṭhito
viya homi. Mayhanti mama jīvitaṃ paṭilabhāpessasīti.
     Evaṃ tesaṃ kathayamānaññeva luddaputto sarapariyante ṭhito haṃse tīhi
gaṇehi palāyante disvā kinnu khoti pāsaoḍḍitaṭṭhānaṃ olokento
bodhisattaṃ pāsayaṭṭhiyaṃ olambantaṃ disvā sañjātasomanasso kacchaṃ
bandhitvā muggaraṃ gahetvā kappuṭṭhānaggi viya avattharanto paṇhiyā
akkantakalalaṃ upari sīsena gantvā purato patanto vegena upasaṅkami.
     Tamatthaṃ pakāsento satthā āha
       iccevaṃ mantayantānaṃ   ariyānaṃ ariyavuttinaṃ
       daṇḍamādāya nesādo  āpatī turito bhusaṃ.
       Tamāpatantaṃ disvāna    sumukho aparibrūhayi
       aṭṭhāsi purato rañño  haṃso vissāsayaṃ byathaṃ.
       Mā bhāyi patataṃ seṭṭha  na hi bhāyanti tādisā
       ahaṃ yogaṃ payuñjissaṃ    yuttaṃ dhammūpasañhitaṃ
       tena pariyāpadānena   khippaṃ pāsā pamokkhasīti.
     Tattha ariyavuttinanti ariyāpāre vattamānānaṃ. Bhusanti daḷhaṃ
balavaṃ. Aparibrūhayīti antaragāthāya āgataṃ mā bhāyīti vacanaṃ
vadanto atibrūhesi mahāsaddaṃ nicchāresi. Aṭṭhāsīti sace nesādo
rājānaṃ paharissati ahaṃ pahāraṃ sampaṭicchissāmīti jīvitaṃ pariccajitvā
Purito aṭṭhāsi. Vissāsayanti vissāsento assāsento.
Byathanti byathitaṃ bhītaṃ rājānaṃ. Mā bhāyīti iminā vacanena
vissāsento. Tādisāti tumhādisā ñāṇaviriyasampannā.
Yoganti ñāṇaviriyayogaṃ. Yuttanti anucchavikaṃ. Dhammūpasañhitanti
kāraṇanissitaṃ. Tena pariyāpadānenāti tena mayā vuttena yogena
parisuddhena. Pamokkhasīti muccissasīti.
     Evaṃ sumukho mahāsattaṃ assāsetvā luddaputtassa santikaṃ
gantvā madhuraṃ mānusiṃ vācaṃ nicchārento samma tvaṃ konāmosīti
pucchitvā suvaṇṇavaṇṇa haṃsarāja khemako nāmāti vutte samma
khemaka tayā oḍḍitapāse yo vā so vā haṃso bandhoti saññaṃ
mā kari ayaṃ channavutihaṃsasahassānaṃ pavaro dhataraṭṭhahaṃsarājā te
pāse bandho ñāṇasīlācārasampanno sambhāvapakkhe ṭhito nāyaṃ
māretuṃ yutto ahaṃ tava iminā sarīrena kattabbaṃ karissāmi ayaṃpi
suvaṇṇavaṇṇo ahaṃpi tatheva suvaṇṇavaṇṇo ahaṃpi etassatthāya
attano jīvitaṃ pariccajissāmi sace tvaṃ etassa pattāni
gaṇhitukāmosi mama pattāni gaṇhāhi athopi cammamaṃsanahāruaṭṭhīnaṃ
aññataraṃ gaṇhitukāmosi mameva sarīrato gaṇhāhi sace naṃ kīḷahaṃsaṃ
kātukāmosi maññeva kara sace dhanaṃ uppādetukāmosi
taṃ jīvitantameva vikkīṇitvā dhanaṃ uppādesi mā etaṃ
ñāṇādiguṇayuttaṃ haṃsarājānaṃ avadhi sace hi naṃ vadhissasi nirayādīhi
na muccissasīti taṃ nirayādibhayena santajjetvā attano madhurakathaṃ
Gāhāpetvā puna bodhisattassa santikaṃ gantvā taṃ assāsento
aṭṭhāsi. Nesādo tassa kathaṃ sutvā ayaṃ tiracchānagatopi samāno
manussehipi kātuṃ asakkuṇeyyaṃ evarūpaṃ mittadhammaṃ karoti manussāpi
hi evaṃ mittadhamme kātuṃ na sakkonti aho esa ñāṇasampanno
madhurakatho dhammakathiko mama sakalasarīraṃ pītisomanassapuṇṇaṃ karotīti
pahaṭṭhalomo daṇḍaṃ chaḍḍetvā sirasi añjaliṃ patiṭṭhapetvā suriyaṃ
namassanto viya sumukhassa guṇaṃ kittento aṭṭhāsi.
     Tamatthaṃ pakāsento satthā āha
       tassa taṃ vacanaṃ sutvā     sumukhassa subhāsitaṃ
       pahaṭṭhalomo nesādo    añjalissūpanāmayi.
       Na me sutaṃ vā diṭṭhaṃ vā  bhāsanto mānusiṃ dijo
       ariyaṃ brūvanto vaṅkaṅgo  cajanto mānusiṃ giraṃ.
       Kinnu tāyaṃ dijo hoti    mutto bandhaṃ upāsasi
       pahāya sakuṇā yanti      kiṃ eko avahīyasīti.
     Tattha añjalissūpanāmayīti añjaliṃ assa upanāmayi gāthāyassa
thutiṃ karoti. Tattha mānusinti manussabhāsaṃ. Ariyanti sundaraṃ niddosaṃ.
Cajantoti visajjento. Idaṃ vuttaṃ hoti samma tvaṃ dijo
samānopi ajja mayā saddhiṃ mānusiṃ vācaṃ bhāsanto niddosaṃ
brūvanto mānusiṃ giraṃ cajanto paccakkhato diṭṭho ito pubbe
pana idaṃ acchariyaṃ mayā neva sutaṃ na diṭṭhanti. Kinnu tāyanti
yaṃ etaṃ tvaṃ upāsasi kinte ayaṃ hoti.
     Evaṃ tuṭṭhacittena nesādena puṭṭho sumukho ayaṃ muduko
jāto idānissa bhiyyoso mattāya mudubhāvatthameva mama guṇaṃ
dassessāmīti cintetvā āha
       rājā me so dijāmitta  senāpaccassa kārayiṃ
       tamāpade pariccattuṃ      nussahe vihagādhipaṃ.
       Mahāgaṇāyaṃ bhattā me    mā eko byasanaṃ agā
       yathā taṃ samma nesāda    bhattāyaṃ abhirato rameti.
     Tattha nussaheti na samatthomhi. Mahāgaṇāyanti mahato
haṃsagaṇassāpi. Mā ekoti mādise sevake vijjamāne mā eko
byasanaṃ agā. Yathā tanti yathā ahaṃ vadāmi tatheva taṃ.
Sammāti vayassa. Bhattāyaṃ abhirato rameti bhattā ayaṃ mama
ahamassa abhirato santike ramāmi na ukkaṇṭhāmi.
     Nesādo taṃ tassa dhammanissitaṃ madhurakathaṃ sutvā somanassappatto
pahaṭṭhalomo sacāyaṃ sīlādiguṇasaṃyuttaṃ haṃsarājānaṃ vadhissāmi catūhi
apāyehi na muñcissāmi rājā maṃ yadicchati taṃ karotu ahametaṃ
sumukhassa dāyaṃ katvā visajjessāmīti cintetvā gāthamāha
       ariyavutti vaṅkaṅga    yo piṇḍamapacāyasi
       cajāti te taṃ bhattāraṃ gacchathūbho yathāsukhanti.
     Tattha ariyavuttīti mittadhammarakkhanasaṅkhātena ācāraariyānaṃ
vattena samannāgato. Yo piṇḍamapacāyasīti bhattu santikā laddhaṃ
piṇḍaṃ pūjesi. Gacchathūbhoti dvepi janā assumukhe ñātisaṅghe
Hāsayamānā yathāsukhaṃ gacchatha.
     Evañca pana vatvā nesādo muducittena mahāsattaṃ upasaṅkamitvā
yaṭṭhiṃ paṇāmetvā paṅkapiṭṭhe nisīdāpetvā pāsayaṭṭhiyā naṃ mocetvā
ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde
bandhapāsaṃ sanikaṃ mocetvā mahāsatte balavasinehaṃ paccupaṭṭhapetvā
mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappunaṃ parimajji.
Athassa mettānubhāvena sirāya siraṃ maṃsena maṃsaṃ cammena cammaṃ
ghaṭṭitaṃ pādo pākatiko ahosi itarena nibbiseso hoti.
Bodhisatto sukhappatto hutvā pakatibhāveneva nisīdi. Sumukho
attānaṃ nissāya rañño sukhitabhāvaṃ disvā sañjātasomanasso
cintesi iminā amhākaṃ mahāupakāro kato nāma atthi
amhehi etassa upakāro nāma natthi sace hi esa
rājarājamahāmattādīnaṃ atthāya amhe gaṇhi tesaṃ santikaṃ
netvā bahudhanaṃ labhissati sace attano atthāya gaṇhi amhe
vikkīṇitvā dhanaṃ labhissateva pucchissāmi tāva nanti. Aka naṃ
upakāraṃ kātukāmatāya pucchanto gāthamāha
        sace attappayogena    ohito haṃsapakkhinaṃ
        paṭiggaṇhāma te samma   etaṃ abhayadakkhiṇaṃ.
        No ce attappayogena  ohito haṃsapakkhinaṃ
        anissaro muñcaṃ amhe   theyyaṃ kayirāsi luddakāti.
     Tattha saceti samma nesāda sace tayā attano payogena
Attano atthāya haṃsānaññeva sesapakkhīnañca pāso ohito.
Anissaroti anissaro hutvā amhe muñcanto yenāsi āṇatto
tassa santikaṃ gacchanto theyyaṃ kayirāsi iṇaṃ mā kayirāsi.
     Taṃ sutvā nesādo nāhaṃ tumhe attano atthāya gaṇhiṃ
bārāṇasiraññā pana saṃyamena gaṇhāpitomhīti vatvā deviyā
supinadiṭṭhakālato paṭṭhāya yāva raññā nesaṃ āgatabhāvaṃ sutvā
samma khemaka ekaṃ vā dve vā haṃse gaṇhituṃ vāyāmatha mahantaṃ te
yasaṃ dassāmīti vatvā paribbayaṃ datvā uyyojitabhāvo tāva sabbaṃ
pavuttiṃ ārocesi. Taṃ sutvā sumukho iminā nesādena attano
jīvitaṃ agaṇetvā amhe muñcantena dukkaraṃ kataṃ sace mayaṃ ito
cittakūṭaṃ gamissāma neva dhataraṭṭharañño puññānubhāvo na mayhaṃ
mittadhammo pākaṭo bhavissati na luddaputto mahantaṃ yasaṃ lacchati na
rājā pañcasu sīlesu patiṭṭhahissati na deviyā manoratho matthakaṃ
pāpuṇissatīti cintetvā samma evaṃ sante amhe visajjituṃ na
labhasi rañño no dassehi so amhe yathāruciṃ karissatīti.
     Gamatthaṃ pakāsento satthā āha
       yassa tvaṃ bhatako rañño    kāmaṃ tasseva pāpaya
       tattha saṃyamako rājā      yathābhiññaṃ karissatīti.
     Tattha tassevāti tasseva santikaṃ nehi. Tatthāti tasmiṃ
rājanivesane. Yathābhiññanti yathādhippāyaṃ yathāruciṃ.
     Taṃ sutvā nesādo mā vo bhaddante rājadassanaṃ ruccittha
rājāno nāma sappaṭibhayā kīḷahaṃse vā vo kareyyuṃ māreyyuṃ vāti
āha. Atha naṃ sumukho samma luddaka jīvitadāyaka mā amhākaṃ cintayi
ahaṃ tādisassa kakkhalassa dhammakathāya mudubhāvaṃ janesiṃ raññopi kiṃ na
janessāmi rājāno hi paṇḍitā subhāsitadubbhāsitaññū khippaṃ no
rañño santikaṃ nehi nayanto ca mā bandhena nayi pupphapañjare
pana nisīdāpetvā nehi pupphapañjarañca karonto dhataraṭṭhassa
mahantaṃ setapadumasañchannaṃ mama khuddakaṃ rattapadumasañchannaṃ katvā
dhataraṭṭhaṃ purato maṃ pacchato nīcataraṃ katvā ādāya khippaṃ netvā
rañño dassehīti āha. So tassa vacanaṃ sutvā cintesi
sumukho rājānaṃ disvā mama mahantaṃ yasaṃ dātukāmo bhavissatīti
sañjātasomanasso mudūhi latāhi pañjare katvā padumehi chādetvā
vuttanayeneva gahetvā agamāsi.
     Tamatthaṃ pakāsento satthā āha
       iccevaṃ vutto nesādo  hemavaṇṇe harittace
       ubho hatthehi paggayha    pañjare ajjhavodahi.
       Te pañjaragate pakkhī     ubho bhassaravaṇṇine
       sumukhaṃ dhataraṭṭhañca        luddo ādāya pakkamīti.
     Tattha ajjhavodahīti odahi ṭhapesi. Bhassaravaṇṇineti
pabhāsampannavaṇṇine.
     Evaṃ luddaputtassa te ādāya pakkamanakāle dhataraṭṭho
Pākahaṃsarājadhītaraṃ attano bhariyaṃ saritvā sumukhaṃ āmantetvā kilesavasena
vilapi.
     Tamatthaṃ pakāsento satthā āha
       hariyamāno dhataraṭṭho     sumukhaṃ etadabravi
       bāḷhaṃ bhāyāmi sumukha     sāmāya lakkhaṇūruyā
       asmākaṃ vadhamaññāya      athattānaṃ vadhissati.
       Pākahaṃsā hi sumukha       suhemā hemasuttacā
       koñcīva samuddatīre      kapaṇā nūna ruccatīti.
     Tattha bhāyāmīti maraṇato bhāyāmi. Sāmāyāti suvaṇṇavaṇṇāya.
Lakkhaṇūruyāti lakkhaṇasampannaūruyā. Vadhamaññāyāti vadhaṃ jānitvā mama
piyasāmiko māritoti saññī hutvā. Vadhissatīti kiṃ me piyasāmike
mate jīvitenāti marissati. Pākahaṃsāti pākahaṃsarājadhītā.
Suhemāti evaṃnāmikā. Hemasuttacāti hemasadisasundaratacā.
Koñcīvāti yathā loṇasaṅkhātaṃ samuddaṃ otaritvā mate
patimhi koñcī sakuṇikā kapaṇā rodati evaṃ nūna sā rodissati.
     Taṃ sutvā sumukho ayaṃ haṃsarājā aññe ovadituṃ yutto samāno
mātugāmaṃ nissāya kilesavasena vilapati udakassa ādittakālo viya
vatiyā uṭṭhāya kedārakhāditakālo viya ca jāto yannūnāhaṃ
attano ñāṇabalena mātugāmassa dosaṃ pakāsetvā etaṃ
saññāpeyyanti cintetvā gāthamāha
         evaṃ mahanto lokassa   appameyyo mahāgaṇī
         ekitthimanusoceyya     nayidaṃ paññavatomiva.
         Vātova gandhamādeti    ubhayaṃ chekapāpakaṃ
         bālo āmakapakkaṃva     lolo andhova āmisaṃ.
         Avinicchayaññū atthesu    mandova paṭibhāsi maṃ
         kiccākiccaṃ na jānāsi   sampatto kālapariyāyaṃ.
         Aḍḍhummatto udīresi    seyyā maññasi itthiyo
         bahusādhāraṇā hetā    soṇḍānaṃva surāgharaṃ.
         Māyā cetā marīcīva    sokā rogā cupaddavā
         kharāva bandhanā cetā   maccupāsā guhālayā
         tāsu yo vissase poso so naresu narādhamoti.
     Tattha mahantoti mahanto samāno. Lokassāti haṃsalokassa.
Appameyyoti guṇehi pametuṃ asakkuṇeyyo. Mahāgaṇīti mahantena
gaṇena samannāgato gaṇasatthā. Ekitthinti yaṃ evarūpo bhavaṃ ekaṃ
itthiṃ anusoceyya idaṃ anusocanaṃ na paññavatomiva tenāhaṃ
ajjeva taṃ bāloti maññāmīti adhippāyenevamāha. Ādetīti
gaṇhāti. Chekapāpakanti sundarāsundaraṃ. Āmakapakkanti āmakañca
pakkañca. Loloti rasalolo. Idaṃ vuttaṃ hoti mahārāja yathā
nāma vāto padumasarādīni paharitvā sugandhaṃpi saṅkāraṭṭhānādīni
paharitvā duggandhaṃpīti ubhayaṃ chekapāpakaṃ gandhaṃ ādiyati yathā ca
bālo kumārako ambajambūnaṃ heṭṭhā nisinno hatthaṃ pasāretvā
patitaṃ patitaṃ āmakampi pakkampi phalaṃ gahetvā khādati yathā ca
rasalolo andho bhatte upanīte yaṃkiñci samakkhikaṃpi nimmakkhikaṃpi
Āmisaṃ ādiyati evaṃ itthiyo nāma kilesavasena andhaṃpi duggataṃpi kulinampi
akulinampi surūpimpi virūpimpi gaṇhanti bhajanti vātabālaandhasadisānaṃ
pāpadhammānaṃ itthīnaṃ kāraṇā vilapasi mahārājāti. Atthesūti
kāraṇākāraṇesu. Mandoti andhabālo. Paṭibhāsi manti mama
upaṭṭhāsi. Kālapariyāyanti evarūpaṃ maraṇakālaṃ patto
imasmiṃ kāle idaṃ kattabbaṃ idaṃ na kattabbaṃ idaṃ vattabbaṃ
idaṃ na vattabbanti na jānāsi evāti. Aḍḍhummattoti
aḍḍhaummattako maññe hutvā. Udīresīti yathā suraṃ pivitvā
nātimatto puriso yaṃ vā taṃ vā vilapati evaṃ vilapasīti attho.
Seyyāti varā uttamā. Māyā cāti ādīsuyeva itthiyo nāma
vañcanaṭṭhena māyā agayhūpagaṭṭhena marīcīva sokādīnaṃ paccayattā
sokā rogā anekappakārā upaddavā kodhādīhi atithaddhabhāveneva
kharā. Tā hi nissāya andubandhanādīhi bajjhanato bandhanā cetā
itthiyo nāma sarīraguhāya pana vasanakamaccu nāma etādevāti
kāmahetu kāmanidānaṃ kāmādhikaraṇameva rājāno coraṃ gahetvā
tikhiṇapharasunā sīsaṃ chinditvā sūle ropentīti dīpetabbo.
     Tato dhataraṭṭho mātugāme paṭibaddhacittatāya tvaṃ mātugāmassa
guṇaṃ na jānāsi paṇḍitā eva jānanti nahetā garahitabbāti
dīpento gāthamāha
         yaṃ vuḍḍhehi upaññātaṃ     ko taṃ ninditumarahati
         mahābhūtitthiyo nāma      lokasmiṃ upapajjisuṃ.
         Khiḍḍā paṇihitā tāsu     rati tāsu patiṭṭhitā
         vījāni tāsu ruhanti      yadidaṃ sattā pajāyare
         tāsu ko nibbije poso  pāṇamāsajja pāṇibhi.
         Tvameva nāñño sumukha    thīnaṃ atthesu yuñjasi
         tassa tyajja bhaye jāte  bhītena jāyate mati.
         Sabbo hi saṃsayappatto    bhayaṃ bhīru titikkhati
         paṇḍitā hi mahantāno    atthe yuñjanti duyyuje.
         Etadatthāya rājāno    sūramicchanti mantinaṃ
         paṭibāhati yaṃ sūro       āpadaṃ attapariyāyaṃ.
         Mā no ajja vikantiṃsu    rañño sūdā mahānase
         tathā hi vaṇṇo pattānaṃ   phalaṃ veḷuṃva taṃ vadhi.
         Muttosi necchasi uḍḍetuṃ  sayaṃ bandhaṃ upāgami
         sosajja saṃsayappatto     atthaṃ gaṇhāhi mā mukhanti.
     Tattha yanti yaṃ mātugāmasaṅkhātaṃ vatthuṃ paññāvuḍḍhehi paññattaṃ
tesameva pākaṭaṃ na bālānaṃ. Mahābhūtāti mahāguṇā mahānisaṃsā.
Upapajjisunti paṭhamakappakāle itthīliṅgassa paṭhamaṃ pātubhūtattā paṭhamaṃ
nibbattāti attho. Tāsūti sumukha tāsu itthīsu kāyavacīkhiḍḍā
ca paṇihitā ohitā ṭhapitā kāmaguṇarati ca patiṭṭhitā. Vījānīti
buddhapaccekabuddhaariyasāvakacakkavattiādivījāni tāsu ruhanti. Yadidanti
ye ete sabbepi sattā. Pajāyareti sabbe tāsaññeva kucchimhi
saṃvaḍḍhāti dīpeti. Nibbijeti nibbindeyya. Pāṇamāsajja pāṇibhīti
Attano pāṇehi tāsaṃ pāṇaṃ assādetvā attano jīvitaṃ cajantopi
tā labhitvā ko nibbindeyyāti attho. Nāññoti na añño
sumukha mayā cittakūṭatale haṃsagaṇamajjhe nisinnena taṃ adisvā kahaṃ
sumukhoti vutte esa mātugāmaṃ gahetvā kāñcanaguhāyaṃ uttamaratiṃ
anubhotīti vadanti evaṃ tvameva itthīnaṃ atthesu yuñjasi yuttappayuttova
ahosi na aññoti attho. Tassa tyajjāti tassa te ajja
maraṇabhaye jāte iminā maraṇabhayena bhīto maññe ayaṃ mātugāmassa
dosadassanā nipuṇā mati jāyateti adhippāyenevamāha.
Sabbo hīti yo hi koci. Saṃsayappattoti jīvitasaṃsayappatto.
Bhīrūti bhīru hutvāpi bhayaṃ adhivāseti. Mahantānoti ye pana
paṇḍitā ca honti mahante ca ṭhāne ṭhitāti mahantāno.
Atthe yuñjanti duyyujeti te duyyujjepi atthe yuñjanti ghaṭenti
vāyamanti tasmā mā bhāyi dhīro hohīti taṃ ussāhanto evamāha.
Āpadanti sāmino āgataṃ āpadaṃ esa sūro paṭibāhati etadatthāya
sūraṃ mantinaṃ icchanti. Attapariyāyanti attano parittāṇaṃpica kātuṃ
sakkotīti adhippāyo. Vikantiṃsūti chindiṃsu. Idaṃ vuttaṃ hoti
samma sumukha tvaṃ mayā attano anantare ṭhāne ṭhapito tasmā
yathā ajja rañño sūdā amhe maṃsatthāya mā vikantiṃsu tathā
karohīti. Tādiso hi amhākaṃ pattavaṇṇo. Taṃ vadhīti svāyaṃ
vaṇṇo yathā nāma veḷuṃ nissāya jātaṃ phalaṃ veḷumeva vadhati
tathā taṃ vadhi tañca mañca mā vadhīti adhippāyenevamāha. Muttosīti
Yathāsukhaṃ cittakūṭapabbataṃ gacchāti evaṃ luddaputtena mayā saddhiṃ
mutto visajjito samānopi uḍḍetuṃ na icchasi. Sayanti rājānaṃ
daṭṭhukāmo hutvā sayameva vadhaṃ upagatosi evamidaṃ amhākaṃ bhayaṃ
taṃ nissāya āgataṃ. Sosajjāti sosi ajja jīvitasaṃsayappatto.
Atthaṃ gaṇhāhi mā mukhanti idāni amhākaṃ muñcanakāraṇaṃ gaṇha
yathā muñcāma tathā vāyāma vātova gandhamādetīti ādīni vadanto
itthīgarahatthāya mukhaṃ mā pasārayīti.
     Evaṃ mahāsatto mātugāmaṃ vaṇṇetvā sumukhaṃ appaṭibhāṇaṃ
katvā tassa anattamanabhāvaṃ ñatvā idāni sumukhaṃ paggaṇhanto
gāthamāha
       so tvaṃ yogaṃ payuñjassu  yuttaṃ dhammūpasañhitaṃ
       tava pariyāpadānena     mama pāṇesanaṃ carāti.
     Tattha soti samma sumukha so tvaṃ. Yoganti yaṃ pubbe ahaṃ
yogaṃ payuñjissaṃ yuttaṃ dhammūpasañhitanti avacasi taṃ idāni payuñjassu.
Tava pariyāpadānenāti tava tena yogena parisuddhena. Pariyodātenātipi
pāṭho. Parittāṇenāti attho. Tayā katattā tava santakena
parittāṇena mama jīvitapariyesanaṃ carāti adhippāyo.
     Taṃ sutvā sumukho ayaṃ ativiya maraṇabhayabhīto mama balaṃ na
jānāti rājānaṃ disvā thokaṃ kathaṃ labhitvā jānissāmi
assāsessāmi tāva nanti cintetvā gāthamāha
       Mā bhāyi patataṃ seṭṭha   nahi bhāyanti tādisā
       ahaṃ yogaṃ payuñjissaṃ     yuttaṃ dhammūpasañhitaṃ
       mama pariyāpadānena     khippaṃ pāsā pamokkhasīti.
     Tattha pāsāti dukkhapāsā.
     Iti tesaṃ sakuṇabhāsāya kathentānaṃ luddaputto na kiñci
aññāsi. Kevalaṃ pana te kājenādāya bārāṇasiṃ pāvisi.
Acchariyabbhūtajātena pañjalinā mahājanena anugacchamāno so rājadvāraṃ
patvā attano āgatabhāvaṃ rañño ārocesi.
     Tamatthaṃ pakāsento satthā āha
       so luddo haṃsakājena   rājadvāraṃ upāgami
       paṭivedetha maṃ rañño    dhataraṭṭhāyamāgatoti.
     Tattha paṭivedetha manti khemako āgatoti evaṃ maṃ rañño
nivedetha. Dhataraṭṭhāyanti ayaṃ dhataraṭṭho āgatoti paṭivedethāti
attho.
     Dovāriko gantvā paṭivedesi. Rājā sañjātasomanasso
khippaṃ āgacchatūti vatvā amaccagaṇaparivuto samussitasetacchatte
rājapallaṅke nisinno khemakaṃ haṃsarājānaṃ ādāya mahātalaṃ abhiruhantaṃ
disvā suvaṇṇavaṇṇe haṃse oloketvā sampuṇṇo me manorathoti
tassa kattabbaṃ kiccaṃ amacce āṇāpesi.
     Tamatthaṃ pakāsento satthā āha
       Te disvā puññasaṅkāse  ubho lakkhaṇasammate
       khalu saññamano rājā     amacce ajjhabhāsatha.
       Detha luddassa vatthāni    annapānañca bhojanaṃ
       kāmaṅkaro hiraññassa     yāvantaṃ esa icchatīti.
     Tattha puññasaṅkāseti attano puññasadise. Lakkhaṇasammateti
seṭṭhasammate abhiññāte. Khalūti nipāto. Tassa te khalu
disvāti purimapadena sambandho. Dethāti ādīni rājā pasannākāraṃ
karonto āha. Tattha kāmaṅkaro hiraññassāti hiraññaṃ assa
kāmakiriyā atthu. Yāvantanti yattakaṃ esa gacchati tattakaṃ
hiraññamassa dethāti attho.
     Evaṃ pasannākāraṃ kāretvā pītisomanassasamussāhito gacchatha
naṃ alaṅkaritvā ānethāti āha. Atha naṃ amaccā rājanivesanā
otāretvā kappitakesamassuṃ nahātānulittaṃ sabbālaṅkārapaṭimaṇḍitaṃ
katvā rañño dassesuṃ. Athassa rājā ekasaṃvacchare satasahassuṭṭhānake
dvādasagāmake ājaññayuttaṃ rathaṃ alaṅkatamahāgehaṃ dethāti
mahantaṃ yasaṃ dāpesi. So mahantaṃ yasaṃ labhitvā attano kammaṃ
pakāsetuṃ ārabhi na te deva mayā yo vā so vā haṃso ānīto
ayaṃ pana channavutihaṃsasahassānaṃ rājā dhataraṭṭho nāma ayaṃ senāpati
sumukho nāmāti āha. Atha naṃ rājā kathaṃ te samma ete
gahitāti pucchi.
     Tamatthaṃ pakāsento satthā āha
       Disvā luddaṃ pasannattaṃ   kāsirājetadabravi
       yadāyaṃ samma khemaka     puṇṇā haṃsehi tiṭṭhati.
       Kathaṃ ruciṃ majjhagataṃ       pāsahattho upāgami
       okiṇṇaṃ ñātisaṅghehi    nimajjhimaṃ kathamaggahīti.
     Tattha pasannattanti pasannabhāvaṃ somanassappattaṃ. Yadāyanti
vayassa khemaka yadi ayaṃ amhākaṃ pokkharaṇī channavutihaṃsasahassehi
puṇṇā tiṭṭhati. Kathaṃ ruciṃ majjhagatanti evaṃ sante tvaṃ tesaṃ
rucīnaṃ piyadassanānaṃ haṃsānaṃ majjhagataṃ etaṃ ñātihaṃsehi okiṇṇaṃ.
Nimajjhimanti neva majjhimaṃ neva kaniṭṭhaṃ uttamahaṃsarājānaṃ kathaṃ pāsahattho
upāgami kathaṃ gaṇhi.
     So tassa kathaṃ suṇanto āha
       ajja me sattamā ratti  ādānāni upāsato
       padametassa anvesaṃ     appamatto ghaṭassito.
       Athassa padamaddakkhiṃ      carato ādanesanaṃ
       tatthāhaṃ odahiṃ pāsaṃ    evantaṃ dijamaggahinti.
     Tattha ādānānīti gocaraṃ gaṇhanaṭṭhānānīti attho. Ayameva
vā pāṭho. Upāsatoti upagacchantassa. Padanti gocarabhūmiyaṃ
akkantapadaṃ. Ghaṭassitoti cāṭipañjare nissito hutvā. Athassāti
atha chaṭṭhe divase etassa ādānesanaṃ carantassa padaṃ addakkhiṃ.
Evantanti evaṃ taṃ dijaṃ aggahinti sabbaṃ gahitopāyaṃ ācikkhi.
     Taṃ sutvā rājā ayaṃ dvāre ṭhatvā paṭivedentopi
Dhataraṭṭhassevāgamanaṃ paṭivedesi idānipi etaṃ ekameva gaṇhāhīti vadati
kinnu kho ettha kāraṇanti cintetvā gāthamāha
       ludda dve ime sakuṇā  kathamekoti bhāsasi
       cittaṃ nu te vipallaṭṭhaṃ   ādū kinnu jigiṃsasīti.
     Tattha vipallaṭṭhanti vipariyattaṃ. Ādū kinnu jigiṃsasīti
udāhu kinnu cintesi kiṃ itaraṃ gahetvā aññassa dātukāmo
hutvā cintesīti pucchati.
     Tato luddo na me deva cittaṃ vipallaṭṭhaṃ nāhaṃ itaraṃ
aññassa dātukāmo api ca kho pana mayā ohite pāse
ekova bandhoti āvikaronto āha
       yassa lohitakā tālā   tapaniyyānikā subhā
       uraṃ saṃhacca tiṭṭhanti     so me bandhaṃ upāgami.
       Athāyaṃ bhassaro pakkhī    abandho bandhamāturaṃ
       ariyaṃ brūvanto aṭṭhāsi  vadanto mānusiṃ giranti.
     Tattha lohitakā tālāti rattavaṇṇā tālā tisso lohitarājiyo.
Uraṃ saṃhaccāti uraṃ āhacca. Idaṃ vuttaṃ hoti mahārāja yassetā
rattasuvaṇṇasuppabhā tisso lohitakā rājiyo gīvaṃ parikkhipitvā
uraṃ āhacca tiṭṭhanti so ekova mama pāse bandhaṃ upagato.
Bhassaroti parisuddho pabhāsampanno. Āturanti gilānaṃ
dukkhitaṃ. Aṭṭhāsīti atha dhataraṭṭhassa bandhabhāvaṃ ñatvā
nivattitvā etaṃ samassāsetvā mama gamanakāle ca paccuggamanaṃ
Katvā ākāseyeva mayā saddhiṃ madhurapaṭisanthāraṃ katvā manussabhāsāya
dhataraṭṭhassa guṇe kathento mama hadayaṃ mudukaṃ katvā puna etasseva
purato aṭṭhāsi athāhaṃ deva sumukhassa subhāsitaṃ sutvā pasannacitto
dhataraṭṭhaṃ visajjesiṃ iti dhataraṭṭhassa pāsato mokkho ime haṃse
ādāya mama idhāgamanañca sumukheneva katanti.
     Evaṃ so sumukhassa guṇaṃ vaṇṇento kathesi. Taṃ sutvā
rājā sumukhassa dhammakathaṃ sotukāmo ahosi. Luddaputtassa sakkāraṃ
karontasseva suriyo atthaṅgamito dīpā pajjalitā. Bahū khattiyādayo
sannipatitā. Khemā devīpi vividhanāṭakehi parivāritā rañño
dakkhiṇapasse nisīdi. Tasmiṃ khaṇe rājā sumukhaṃ kathāpetukāmo
gāthamāha
       kathannudāni sumukha         hanuṃ saṃhacca tiṭṭhasi
       ādū me parisaṃ patto     bhayā bhīto na bhāsasīti.
     Tattha hanuṃ saṃhaccāti madhurakatho kira tvaṃ atha kasmā idāni
mukhaṃ pidhāya tiṭaṭhasi. Ādūti kacci. Bhayā bhītoti parisasārajjabhayena
bhīto hutvā.
     Taṃ sutvā sumukho abhītabhāvaṃ dassento gāthamāha
       nāhaṃ kāsipati bhīto       oggayha parisaṃ tava
       nāhaṃ bhayā na bhāsissaṃ     vāgyaṃ atthasmi tādiseti.
     Tattha tādiseti apica kho pana tathārūpe atthe uppanne
vākyaṃ bhāsissāmīti vacanokāsaṃ olokento nisinnosmīti attho.
     Taṃ sutvā rājā tassa kathaṃ vaḍḍhetukāmatāya parihāsaṃ
karonto āha
       na te abhissaraṃ passe     na rathenapi pattike
       nāssa cammaṃ vā kītaṃ vā   vammine ca dhanuggahe.
       Na hiraññaṃ suvaṇṇaṃ vā      nagaraṃ vā sumāpitaṃ
       okiṇṇaparikkhaṃ duggaṃ       daḷhamaṭṭālakoṭṭhakaṃ
       yattha paviṭṭho sumukha       bhāyitabbaṃ na bhāyasīti.
     Tattha abhissaranti rakkhanatthāya parivāretvā ṭhitaṃ āvudhahatthaṃ
parisante na passāmi. Nāssāti ettha assāti nipātamattaṃ.
Cammanti sarīraparittāṇacammaṃ. Kītaṃ vāti kīṇitaṃ cāṭikapālantipi
vuccati. Cāṭikapālahatthāpi te santike natthīti dīpeti. Vammineti
vammasannaddhe. Na  hiraññanti yaṃ nissāya na bhāyasi taṃ
hiraññaṃpi te santike na passāmīti.
     Evaṃ raññā kinte abhāyanakāraṇanti vutte taṃ kāraṇaṃ
kathento āha
       na me abhissarenattho     nagarena dhanena vā
       apathena pathaṃ yāma        antalikkhe carā mayaṃ.
       Sutā ca paṇḍitātyamhā    nipuṇā catthacintakā
       bhāsematthavatiṃ vācaṃ       sacce cassu patiṭṭhito.
       Kinnu tuyhaṃ asaccassa      anariyassa karissati
       musāvādissa luddassa      bhaṇitaṃpi subhāsitanti.
     Tattha abhissarenāti ārakkhaparivārena. Atthoti etena mama
kiccaṃ natthi kasmā yasmā apathena tumhādisānaṃ amaggena pathaṃ
māpetvā yāma ākāsacārino mayanti. Paṇḍitātyamhāti
paṇḍitāti tayā sutamhā teneva kāraṇena amhākaṃ santikā
dhammaṃ sotukāmo kira no gaṇhāpesi. Sacce cassūti sace
pana tvaṃ sacce patiṭṭhito assu atthavatiṃ kāraṇanissitaṃ vācaṃ
bhāseyyāma. Asaccassāti vacīsaccarahitassa tava subhāsitaṃ muṇḍassa
dantasuci viya kiṃ karissati.
     Taṃ sutvā rājā kasmā maṃ musāvādī anariyoti vadasi
kiṃ mayā katanti āha. Atha naṃ sumukho tenahi mahārāja suṇohīti
vatvā āha
       taṃ brāhmaṇānaṃ vacanā     imaṃ khemaṃ akārayi
       abhayañca tayā ghuṭaṭhaṃ       imāyo dasadhā disā.
       Oggayha te pokkharaṇiṃ    vippasannodakaṃ suciṃ
       pahūtaṃ khādanaṃ tattha        ahiṃsā cettha pakkhinaṃ.
       Idaṃ sutvāna nigghosaṃ      āgatamhā tavantike
       te te bandhasmā pāsena  etante bhāsitaṃ musā.
       Musāvādaṃ purakkhatvā      icchālobhañca pāpakaṃ
       ubhosandhiṃ atikkamma       asātaṃ upapajjatīti.
     Tattha tanti tvaṃ. Khemanti evaṃnāmakaṃ pokkharaṇiṃ. Ghuṭṭhanti
catūsu kaṇṇesu ṭhatvā ghosāpitaṃ. Dasadhāti imā tā dasavidhā
Disā taṃ disāsu tayā abhayaṃ ghuṭṭhaṃ. Oggayhāti oggāhetvā
āgatānaṃ santikā. Pahūtaṃ khādananti pahūtañca padumuppalasāliādikaṃ
khādanaṃ. Idaṃ sutvāti tesaṃ tava pokkharaṇiṃ oggāhetvā āgatānaṃ
santikā idaṃ abhayaṃ sutvā. Tavantiketi tava samīpe tayā kāritaṃ
pokkharaṇiṃ āgatamhāti attho. Te teti te mayaṃ tava pāsena
bandhā. Purakkhatvāti purato katvā. Icchālobhanti icchāsaṅkhātaṃ
pāpakaṃ lobhaṃ. Ubhosandhinti ubhayaṃ devaloke ca manussaloke ca
paṭisandhiṃ ime pāpadhamme purato katvā caranto puggalo sugatiṃ
paṭisandhiṃ atikkamitvā. Asātanti nirayaṃ upapajjati.
     Evaṃ parisamajjheyeva rājānaṃ lajjāpesi. Atha naṃ rājā nāhaṃ
sumukha tumhe māretvā maṃsaṃ khāditukāmo gaṇhāpesiṃ paṇḍitabhāvaṃ
pana vo sutvā subhāsitaṃ sotukāmova gaṇhāpesinti pakāsento āha
            nāparajjhāma sumukha    napi lobhāya maggahiṃ
            sutā ca paṇḍitātyattha nipuṇā catthacintakā.
            Appevatthavatiṃ vācaṃ   byāhareyyuṃ idhāgatā
            tathāyaṃ samma nesādo vutto sumukha maggahīti.
     Tattha nāparajjhāmāti mārento aparajjhati nāma mayaṃ na
mārema. Lobhāya maggahinti maṃsaṃ khāditukāmo hutvā lobhāya
tumhe nāhaṃ aggahiṃ. Paṇḍitātyatthāti paṇḍitāti sutā attha.
Atthacintakāti paṭicchannānaṃ atthānaṃ cintakā. Atthavatinti
kāraṇanissitaṃ. Tathāti tena kāraṇena. Vuttoti mayā vutto hutvā.
Sumukha maggahīti sumukhāti ālapati. Makāro sandhikāro. Aggahīti
dhammaṃ desetuṃ tumhe gaṇhi.
     Taṃ sutvā sumukho subhāsitaṃ sotukāmena ayuttante kataṃ
mahārājāti vatvā āha
       neva bhūtā kāsipati        upanītasmi jīvite
       bhāsematthavatiṃ vācaṃ        sampattā kālapariyāyaṃ.
       Yo migena migaṃ hanti       pakkhīnaṃ pana pakkhinā
       sutena vā sutaṃ kīlye      kiṃ anariyatarantato.
       Yo ariyarudaṃ bhāse        anariyadhammavassito
       ubho so dhaṃsate lokā     idha ceva parattha ca.
       Na majjhetha yasaṃ patto      na byādhe pattasaṃsayaṃ
       vāyametheva kiccesu       saṃvare vivarāni ca.
       Ye vuḍḍhā abbhatikkantā    sampattā kālapariyāyaṃ
       idha dhammaṃ caritvāna        evete tidivaṅgatā.
       Idaṃ sutvā kāsipati        dhammamattani pālaya
       dhataraṭṭhañca muñcāhi        haṃsānaṃ pavaruttamanti.
     Tattha upanītasmīti maraṇasantike upanīte. Kālapariyāyanti
maraṇakālavāraṃ pattā samānā na kathissāma na hi dhammakathikaṃ bandhitvā
maraṇabhayena tajjetvā dhammaṃ suṇāmīti ayuttante katanti. Migenāti
suṭṭhu sikkhāpitena dīpakamigena. Hantīti hanati. Pakkhināti
Dīpakapakkhinā. Sutena vāti khemasaraṃ nibbhayanti vissutena
dīpakamigapakkhisadisena padumasarena. Sutanti paṇḍito citrakathīti evaṃ
sutaṃ dhammakathikaṃ. Kīlyeti dhammaṃ sossāmīti pāsabandhena yo kīleyya
hiṃseyya bādheyya. Tatoti tato tesaṃ anariyato uttariṃ aññaṃ
anariyataraṃ kataṃ kiṃ atthi. Ariyarudanti mukhena ariyavacanaṃ sundaravacanaṃ
bhāsati. Dhammavassitoti kammena anariyadhammaṃ avassito. Ubhoti
devalokā ca manussalokā cāti ubhayamhā. Idha cevāti idha
uppannopi parattha uppannoti evarūpo dvīhi sugatilokehi dhaṃsetvā
nirayameva upapajjati. Pattasaṃsayanti jīvitasaṃsayamāpannaṃpi dukkhaṃ patvā
na kilameyya. Saṃvare vivarāni cāti attano chiddāni randhāni
saṃvareyya pidaheyya. Vuḍḍhāti guṇabuḍḍhā paṇḍitā. Sampattā
kālapariyāyanti maraṇakālapariyāyaṃ pattā hutvā anatikkantā.
Eveteti evaṃ ete. Idanti idaṃ mayā vuttaṃ atthanissitaṃ
vacanaṃ. Dhammanti paveṇiyadhammaṃpi sucaritadhammaṃpi.
     Taṃ sutvā rājā āha
       āharantūdakaṃ pajjaṃ        āsanañca mahārahaṃ
       pañjarato pamokkhāmi      dhataraṭṭhaṃ yasassinaṃ.
       Tañca senāpatiṃ dhīraṃ       nipuṇaṃ atthacintakaṃ
       yo sukhe sukhito rañño    dukkhite hoti dukkhito.
       Etādiso kho arahati     piṇḍamasnātu bhattuno
       yathāyaṃ sumukho rañño      pāṇasādhāraṇo sakhāti.
     Tattha udakanti pādadhovanaṃ. Pajjanti pādabbhañjanaṃ. Sukheti
sukhe sati.
     Rañño vacanaṃ sutvā amaccādayo tesaṃ āsanaṃ āharitvā
tattha nisinnānaṃ gandhodakena pāde dhovitvā satapākena telena
abbhañjayiṃsu.
     Tamatthaṃ pakāsento satthā āha
       pīṭhañca sabbasovaṇṇaṃ       aṭṭhapādaṃ manoramaṃ
       maṭṭhaṃ kāsikavatthinaṃ        dhataraṭṭho upāvisi.
       Kocchañca sabbasovaṇṇaṃ     veyyagghaparisibbitaṃ
       sumukho ajjhapāvekkhi      dhataraṭṭhassanantarā.
       Tesaṃ kāñcanapattehi      puthū ādāya kāsiyo
       haṃsānaṃ abhihāresuṃ        aggaṃ rañño pavāsitanti.
     Tattha maṭṭhanti karaṇapariniṭṭhitaṃ. Kāsikavatthinanti kāsikavatthena
atthataṃ. Kocchanti majjhe saṅkhittaṃ. Veyyagghaparisibbitanti
byagghacammaparisibbitaṃ maṅgaladivase aggamahesiyā nisīdanapīṭhaṃ.
Kāñcanapattehīti suvaṇṇabhājanehi. Puthūti bahū. Kāsiyoti
kāsikaraṭṭhavāsino. Abhihāresunti upanāmesuṃ. Aggaṃ rañño pavāsitanti
aṭṭhasatapalasuvaṇṇacāṭipakkhittaṃ haṃsarañño paṇṇākāratthāya kāsikarañño
pesitaṃ nānaggarasabhojanaṃ.
     Evaṃ upanīte tasmiṃ pana kāsikarājā tesaṃ hatthato hatthena
Sampaṭiggahaṇatthaṃ sayaṃ suvaṇṇacāṭiṃ gahetvā upanāmesi. Te
tato madhulāje khāditvā madhurodakaṃ piviṃsu. Atha mahāsatto
rañño abhihārañca pasādañca disvā paṭisanthāramakāsi.
     Tamatthaṃ pakāsento satthā āha
       disvā abhihataṃ annaṃ    kāsirājena pesitaṃ
       kusalo khattadhammānaṃ    tato pucchi anantarā.
       Kacci nu bhoto kusalaṃ   kacci bhoto anāmayaṃ
       kacci raṭṭhamidaṃ phītaṃ     dhammena anusāsati.
     Rāja āha
       kusalañceva me haṃsa    atho haṃsa anāmayaṃ
       atho raṭṭhamidaṃ phītaṃ     dhammena anusāsihaṃ.
     Mahāsatto āha
       kacci bhoto amaccesu  doso koci na vijjati
       kacci ca te tavatthesu  nāvakaṅkhanti jīvitaṃ.
     Rājā āha
       athopi me amaccesu   doso koci na vijjati
       athopi te mamatthesu   nāvakaṅkhanti jīvitaṃ.
     Mahāsatto āha
       kacci te sādisī bhariyā assavā piyabhāṇinī
       puttarūpayasūpetā      tava chandavasānugā.
Rājā āha
     atho me sādisī bhariyā   assavā piyabhāṇinī
     puttarūpayasūpetā        mama chandavasānugā.
Mahāsatto āha
     kacci raṭṭhaṃ anuppīḷaṃ      akutociupaddavaṃ
     asāhasena dhammena      samena anusāsasi.
Rājā āha
     atho raṭṭhaṃ anuppīḷaṃ      akutociupaddavaṃ
     asāhasena dhammena      samena anusāsihaṃ.
Mahāsatto āha
     kacci santo apacitā     asanto parivajjitā
     no ca dhammaṃ niraṅkatvā   adhammamanuvattasi.
Rājā āha
     santo ca me apacitā    asanto parivajjitā
     dhammamevānuvattāmi      adhammo me niraṅkato.
Mahāsatto āha
     kacci anāgataṃ dīghaṃ       samavekkhasi khattiya
     kacci matto madanīye     paralokaṃ na santasi.
Rājā āha
     nāhaṃ anāgataṃ dīghaṃ       samavekkhāmi pakkhima
     ṭhito dasasu dhammesu      paralokaṃ na santasiṃ.
     Dānaṃ sīlaṃ pariccāgaṃ      ājjavaṃ maddavaṃ tapaṃ
     akkodhaṃ avihiṃsañca       khantiṃ ca avirodhanaṃ.
     Iccete kusale dhamme   ṭhite passāmi attani
     tato me jāyate pīti    somanassañcanappakaṃ.
     Sumukho ca acintetvā    visajji pharusaṃ giraṃ
     bhāvadosamanaññāya       asmākāyaṃ vihaṅgamo.
     So kuddho pharusaṃ vācaṃ    nicchāresi ayoniso
     yānasmāsu na vijjanti    nayidaṃ paññavatāmivāti.
     Tattha disvāti taṃ bahuṃ aggapānabhojanaṃ disvā. Pesitanti
āharāpetvā upanītaṃ. Khattadhammānanti paṭhamakārakesu paṭisanthāradhammānaṃ.
Tato pucchi anantarāti tasmiṃ kāle. Kacci nu bhototi anupaṭipāṭiyā
pucchitā pana cha gāthā heṭṭhā vuttatthāyeva. Anuppīḷanti
kacci raṭṭhavāsino yantena ucchuṃ viya anuppīḷesīti pucchi.
Akutociupaddavanti kutoci anupaddavaṃ. Samena anusāsasīti
kacci tvaṃ idaṃ raṭṭhaṃ dhammena samena anusāseyyāsi. Santoti
sīlādiguṇayuttā sappurisā. Niraṅkatvāti chaḍḍetvā. Anāgataṃ
dīghanti anāgataṃ attano jīvitaṃ pavattitaṃ kacci dīghaṃ. Samavekkhasīti
āyusaṅkhārānaṃ parittabhāvaṃ jānāsīti pucchati. Madanīyeti madāvahe
rūpādiārammaṇe. Na santasīti na bhāyasi. Idaṃ vuttaṃ hoti
kacci rūpādīsu kāmaguṇesu appamatto hutvā dānādīnaṃ kusalānaṃ
katattā paralokaṃ na bhāyasīti. Dasasūti dasasu rājadhammesu.
Dānādīsu pavattitacetanā dānaṃ pañcasīladasasīlādīni sīlaṃ deyyadhammacāgo
pariccāgo ujubhāvo ājjavaṃ mudubhāvo maddavaṃ uposathakammaṃ tapo
mettāpubbabhāgo akkodho karuṇāpubbabhāgo avihiṃsā
adhivāsanaṃ khanti avirodho avirodhanaṃ. Acintetvāti
mama imaṃ guṇasampattiṃ acintetvā. Bhāvadosanti cittadosaṃ.
Anaññāyāti ajānitvā. Asmākanti amhākaṃ cittadoso nāma
natthi yamesa jāneyya taṃ ajānitvāva pharusaṃ kakkhalaṃ visajjesi.
Ayonisoti anupāyena. Yānasmāsūti yāni vajjāni amhesu na
santi tāni vadati. Nayidanti na idaṃ. Tasmā mama idaṃ
vacanaṃ paññavatāmiva na hoti tenesa mama na paṇḍito viya
upaṭṭhāti.
     Taṃ sutvā sumukho mahāguṇasampannova rājā apasādito
so me kuddho khamāpessāmi nanti cintetvā āha
       atthi me taṃ atisāraṃ    vegena manujādhipa
       dhataraṭṭhe ca bandhasmiṃ    dukkhaṃ me vipulaṃ ahu.
       Tvaṃ no pitāva puttānaṃ  bhūtānaṃ dharaṇīriva
       asmākamadhipannānaṃ      khamassu rājakuñjarāti.
     Tattha atisāranti pakkhalitaṃ. Vegenāti ahaṃ etaṃ kathaṃ kathento
vegena sahasā kathemi. Dukkhanti cetasikaṃ dukkhaṃ mama vipulaṃ ahosi
tasmā kodhavasena taṃ mayā vuttaṃ tameva khama mahārājāti.
Puttānanti tvaṃ puttānaṃ pitā viya. Dharaṇīrivāti pāṇabhūtānaṃ
Patiṭṭhā paṭhavī viya tvaṃ pana amhākaṃ avassayo. Adhipannānanti
dosena aparādhena ajjhotthatānaṃ. Khamassūti idaṃ so sumukho āsanā
oruyha pakkhehi añjaliṃ katvā āha.
     Atha naṃ rājā āliṅgitvā ādāya suvaṇṇapīṭhe nisīdāpetvā
accayadesanaṃ paṭiggaṇhanto āha
       evante anumodāma   yaṃ bhāvaṃ na niguyhasi
       khīlaṃ paṭibhindasi pakkhi    ujukosi vihaṅgamoti.
     Tattha anumodāmāti tante dosaṃ khamāma. Yanti yasmā tvaṃ
attano cittapaṭicchannabhāvaṃ na niguyhasi. Khīlanti cittakhīlaṃ cittakhāṇukaṃ.
     Evañca pana vatvā rājā mahāsattassa dhammakathāya sumukhassa
ca ujubhāvena pasīditvā pasannena nāma pasannākāro kātabboti
ubhinnaṃpi tesaṃ attano rajjasiriṃ niyyādento gāthā āha
       yaṃkiñci ratanaṃ atthi     kāsirājanivesane
       rajaṭaṃ jātarūpañca      muttā veḷuriyā bahū.
       Maṇayo saṅkhamuttañca    vatthikaṃ haricandanaṃ
       ajinaṃ dantabhaṇḍañca     lohaṃ kāḷāyasaṃ bahuṃ
       etaṃ dadāmi vo vittaṃ  issariyaṃ vissajāmi voti.
     Tattha atthīti nidahitaṃ. Muttāti viddhāviddhamuttā. Maṇayoti
maṇibhaṇḍakāni. Saṅkhamuttañcāti dakkhiṇāvaṭṭasaṅkharatanañca
āmalakavaṭṭamuttaratanañca. Vatthikanti sukhumakāsikavatthāni. Ajinanti
ajinamigacammaṃ. Lohaṃ kāḷāyasanti tambalohañca kāḷalohañca. Issariyanti
Kāñcanamālena setacchattena saddhiṃ dvādasayojanike bārāṇasinagare
rajjaṃ.
     Evañca pana vatvā ubhopi setacchattena pūjetvā rajjaṃ
paṭicchāpesi. Atha mahāsatto raññā saddhiṃ sallapanto āha
         addhā apacitā tyamhā     sakkatā ca rathesabha
         dhammesu vattamānānaṃ       tvaṃ no ācariyo bhava.
         Ācariya samanuññātā       tayā anumatā mayaṃ
         taṃ padakkhiṇato katvā       ñātī passemurindamāti.
     Tattha dhammesūti dasasu kusalakammapathadhammesu. Ācariyoti tvaṃ
amhesu byattataro tasmā no tattha ācariyo hohi. Apica dasannaṃ
rājadhammānaṃ kathitattāpi sumukhassa dosaṃ dassetvā accayaṃ pariggahaṇassa
katattāpi tvaṃ pana amhākaṃ ācariyo bhava tasmā idānipi no
ācārasikkhāpanena ācariyo bhavāti āha. Passemurindamāti passemu
arindama.
     So tesaṃ gamanaṃ anujānāti. Bodhisattassāpi dhammaṃ kathentasseva
aruṇaṃ uṭṭhahi.
     Tamatthaṃ pakāsento satthā āha
         sabbarattiṃ cintayitvāna     mantayitvā yathākathaṃ
         kāsirājā anuññāsi      haṃsānaṃ pavaruttamanti.
     Tattha yathākathanti yaṃkiñci atthaṃ tehi saddhiṃ cintetabbañca
Mantetabbañca cintetvā mantetvā cāti attho. Anuññāsīti
gacchathāti anuññāsi.
     Evaṃ tena anuññāto bodhisatto rājānaṃ appamatto dhammena
rajjaṃ kārehīti ovaditvā pañcasu sīlesu patiṭṭhāpesi. Rājā tesaṃ
kāñcanabhājanehi madhulājañca madhurodakañca upanetvā niṭṭhitāhārakicce
gandhamālādīhi pūjetvā bodhisattaṃ suvaṇṇacaṅkoṭakena sayaṃ ukkhipi.
Khemā devī sumukhaṃ ukkhipi. Atha ne sīhapañjaraṃ ugghāṭāpetvā
suriyuggamanavelāya gacchatha sāminoti visajjesuṃ.
     Tamatthaṃ pakāsento satthā āha
        tato ratyā vivasane      suriyassuggamanaṃ pati
        pekkhato kāsirājassa     bhavanato vigāhisunti.
     Tattha vigāhisunti ākāsaṃ pakkhandiṃsu.
     Mahāsatto suvaṇṇacaṅkoṭakato uppatitvā mā cintayittha
mahārāja appamatto amhākaṃ ovāde vatteyyāsīti rājānaṃ
assāsetvā sumukhaṃ ādāya cittakūṭameva gato. Tānipi kho
channavutihaṃsasahassāni kāñcanaguhāto nikkhamitvā pabbatatale nisinnā te
āgacchante disvā paccuggantvā parivāresuṃ. Te ñātigaṇaparivutā
cittakūṭaṃ pavisiṃsu.
     Tamatthaṃ pakāsento satthā āha
        te aroge anuppatte    disvāna parame dije
        keketimakaruṃ haṃsā        puthusaddo ajāyatha.
        Te patītā pamuttena      bhattunā bhattugāravā
        samantā parikariṃsu         aṇḍajā laddhapaccayāti.
     Tattha akarunti mahāsaddaṃ nicchāriṃsu. Parameti uttame.
Keketi attano sabhāvaravena keketi saddamakaṃsu. Bhattugāravāti
bhattari sagāravā. Parikariṃsūti bhattuno muttabhāvena tuṭṭhā taṃ bhattāraṃ
samantā parivārayiṃsu. Laddhapaccayāti laddhapatiṭṭhā.
     Evaṃ parivāretvā ca pana te haṃsā kathaṃ muttosi mahārājāti
pucchiṃsu. Mahāsatto sumukhaṃ nissāya muttabhāvaṃ rājakulakatakammaṃ
luddaputtakatakammaṃ ca kathesi. Taṃ sutvā haṃsagaṇā sumukhasenāpati
ca luddo ca sukhitā niddukkhā ciraṃ jīvantūti āhaṃsu.
     Tamatthaṃ pakāsento satthā osānagāthamāha
        evaṃ mittavataṃ atthā      sabbe honti padakkhiṇā
        haṃsā yathā dhataraṭṭhā      ñātisaṅghamupāgamunti.
     Tattha mittavatanti kalyāṇamittasampannānaṃ. Padakkhiṇāti
sukhanipphattino vuḍḍhiyuttā. Dhataraṭṭhāti haṃsarājā sumukho raññā
ceva luddaputtena cāti dvīhi evaṃ ubhopi te dhataraṭṭhā
kalyāṇamittasampannā yathā. Ñātisaṅghamupāgamunti ñātisaṅghūpagamanasaṅkhāto
tesaṃ attho padakkhiṇo jāto. Evaṃ aññesaṃpi mittavataṃ atthā
padakkhiṇā hontīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi ānando mamatthāya jīvitaṃ pariccajīvi vatvā jātakaṃ
Samodhānesi tadā luddo ānando ahosi khemā devī khemā bhikkhunī
ahosi rājā sārīputto ahosi sumukho ānando ahosi sesaparisā
buddhaparisā ahesuṃ dhataraṭṭho pana ahameva sammāsambuddhoti.
                   Mahāhaṃsajātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 42 page 242-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=4899              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=4899              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1574              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1574              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]