ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                      Ummādantījātakaṃ
     nivesanaṃ kassa nudaṃ sunandāti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So kira ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ
uttamarūpadharaṃ itthiṃ oloketvā paṭibaddhacitto hutvā cittaṃ nivattetuṃ
asakkonto vihārameva āgantvā tato paṭṭhāya sallaviddho
viya rogāturo bhantamigapaṭibhāgo kīso dhamanisaṇṭhatagatto
upaṇḍūpaṇḍukajāto anabhirato ekiriyāpathepi cittassādaṃ alabhanto
ācariyūpajjhāyavattādīni pahāya uddesaparipucchākammaṭṭhānānuyogarahito
vihāsi. So sahāyakabhikkhūhi pubbe tvaṃ āvuso pasannindriyo
vippasannamukhavaṇṇo idāni no tathā kinnu kho kāraṇanti
puṭṭho āvuso anabhiratosmīti āha. Atha naṃ te abhiramāvuso
buddhuppādo nāma dullabho tathā saddhammassavanaṃ manussapaṭilābho ca so
tvaṃ manussapaṭilābhaṃ labhitvā dukkhassantakiriyaṃ patthayamāno assumukhaṃ
ñātijanaṃ pahāya saddhāya pabbajitvā kiṃkāraṇā kilesavasaṃ yāsi kilesā
nāmete gaṇḍuppādakapāṇakaṃ upādāya sabbabālajanasādhāraṇā
rukkhaphalūpamā ye tesaṃ vatthubhūtā tepi appassādā
kāmā bahudukkhā  bahūpāyāsā ādīnavo ettha bhiyyo
Aṭṭhikaṅkhalūpamā kāmā maṃsapesūpamā kāmā tiṇukkūpamā kāmā
aṅgārakāsūpamā kāmā supinakūpamā kāmā yācitakūpamā kāmā
visarukkhaphalūpamā kāmā sattisūlūpamā kāmā sappasirūpamā kāmā tvaṃ
nāma evarūpe sāsane pabbajitvā evaṃ anatthakārakānaṃ kilesānaṃ
vasaṃ gatosīti ovaditvā attano kathaṃ gāhāpetuṃ asakkonto
satthu santikaṃ dhammasabhaṃ netvā kiṃ bhikkhave anicchamānakaṃ bhikkhuṃ
ānayitthāti vutte bhante ayaṃ kira ukkaṇṭhitoti āhaṃsu.
Satthā saccaṃ kirāti pucchitvā saccaṃ bhanteti vutte bhikkhu
porāṇakapaṇḍitā rajjaṃ anusāsantāpi kilese uppanne tassa vasaṃ
agantvā cittaṃ nivāretvā na ayuttakaṃ kariṃsūti vatvā atītaṃ āhari.
     Atīte sīviraṭṭhe ariṭṭhapuranagare sīvī nāma rājā rajjaṃ kāresi.
Bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Sīvikumārotvevassa
nāmaṃ kariṃsu. Senāpatissāpi putto vijāyi. Abhipārakotissa
nāmaṃ kariṃsu. Te ubhopi sahāyā hutvā abhivaḍḍhantā soḷasavassikā
hutvā takkasilaṃ gantvā sippaṃ uggaṇhitvā āgamiṃsu. Rājaputtassa
rajjaṃ adāsi. Sopi abhipārakaṃ senāpatiṭṭhāne ṭhapetvā dhammena
rajjaṃ kāresi. Tasmiṃyeva nagare tiriṭivacchassa nāma asītikoṭivibhavassa
seṭṭhino dhītā nibbatti uttamarūpadharā sobhaggappattā subhalakkhaṇena
samannāgatā. Tassā nāmagahaṇadivase ummādantīti nāmaṃ kariṃsu.
Sā soḷasavassikakāle atikkantamānusavaṇṇā devaccharā viya abhirūpā
dassanīyā ahosi . Ye ye puthujjanā taṃ passanti te te
Sakabhāvena saṇṭhāretuṃ asakkontā pānamadena viya kilesamadena
mattā hutvā satiṃ paccupaṭṭhapetuṃ samatthā nāma nāhesuṃ. Athassā
pitā tiriṭivaccho rājānaṃ upasaṅkamitvā deva mama gehe itthīratanaṃ
uppannaṃ rañño anucchavikaṃ lakkhaṇapāṭhake brāhmaṇe pesetvā
taṃ vīmaṃsāpetvā yathāruciṃ karohīti āha. Rājā sādhūti vatvā
brāhmaṇe pesesi. Te seṭaṭhigehaṃ gantvā katasakkārasammānā
pāyāsaṃ paribhuñjiṃsu.
     Tasmiṃ khaṇe ummādantī sabbālaṅkārapaṭimaṇḍitā tesaṃ santikaṃ
agamāsi. Te taṃ disvā satiṃ paccupaṭṭhapetuṃ asakkontā kilesamadamattā
hutvā attano vippakatabhojanabhāvaṃ na jāniṃsu. Ekacce ālopaṃ
gahetvā bhuñjāmāti saññāya sīse ṭhapesuṃ. Ekacce upakacchantare
khipiṃsu ekacce bhittiṃ pahariṃsu. Sabbepi ummattakā ahesuṃ.
Sā te disvā ime kira mama lakkhaṇaṃ vīmaṃsissanti gīvāyaṃ
ne gahetvā nīharāthāti te nīharāpesi. Te maṅkubhūtā rājanivesanaṃ
gantvā ummādantiyā kuddhā  deva sā itthī kāḷakaṇṇī na
tumhākaṃ anucchavikāti vadiṃsu. Rājā kāḷakaṇṇī kirāti na taṃ
ānāpesi. Sā taṃ pavuttiṃ sutvā ahaṃ kira kāḷakaṇṇīti
raññā na gahitā kāḷakaṇṇiyo nāma evarūpā na hontīti
vatvā hotu sace pana taṃ rājānaṃ passissāmi  jānissāmīti
tasmiṃ āghāṭaṃ bandhi. Atha naṃ pitā abhipārakassa adāsi. Sā
tassa piyā ahosi manāpā. Kassa pana kammassa nissandena
Sā evarūpā ahosiṃti. Rattavatthadānassa nissandena.
     Sā kira atīte bārāṇasiyaṃ daliddakule nibbattitvā ussavadivase
puññasampannā itthiyo kusumbharattavatthaṃ nivāsetvā alaṅkatā
kīḷantiyo disvā tādisaṃ vatthaṃ nivāsetvā kīḷitukāmā hutvā
mātāpitūnaṃ ārocetvā tehi amma mayaṃ daliddā  kuto no
evarūpaṃ vatthanti vutte tenahi maṃ ekasmiṃ aḍḍhakule bhatiṃ kātuṃ
anujānātha  te mama guṇaṃ ñatvā dassantīti vatvā tehi anuññātā
ekaṃ kulaṃ upasaṅkamitvā  kusumbharattavatthena bhatiṃ karomīti āha.
Atha naṃ te tīṇi saṃvaccharāni kamme kate tava guṇaṃ ñatvā
dassāmāti vadiṃsu. Sā sādhūti paṭissuṇitvā kammaṃ  paṭipajji.
Te tassā guṇaṃ ñatvā aparipuṇṇesuyeva tīsu saṃvaccharesu tassā
ghanakusumbharattavatthena saddhiṃ aññaṃpi vatthaṃ datvā tava sahāyikāhi
saddhiṃ gantvā nahātvā nivāsehīti taṃ pesayiṃsu. Sā sahāyikāhi
ādāya gantvā rattavatthaṃ tīre ṭhapetvā nahāyi. Tasmiṃ
khaṇe eko kassapadasabalassa sāvako acchinnacīvaro sākhābhaṅgaṃ
nivāsetvā ca pārupitvā ca taṃ padesaṃ pāpuṇi. Sā taṃ disvā
ayaṃ bhaddanto acchinnacīvaro bhavissati pubbepi adinnabhāvena
mama nivāsanaṃ dullabhaṃ jātanti taṃ vatthaṃ dvidhā phāletvā
ekaṃ koṭṭhāsaṃ ayyassa dassāmīti cintetvā uttaritvā attano
nivāsanaṃ nivāsetvā  tiṭṭhatha bhanteti vatvā gantvā theraṃ vanditvā
vatthaṃ majjhe phāletvā tassevekaṃ koṭṭhāsaṃ adāsi. So ekamante
Paṭicchanne ṭhatvā sākhābhaṅgaṃ chaḍḍetvā tassevekaṃ kaṇṇaṃ nivāsetvā
ekaṃ pārupitvā nikkhami. Athassa vatthobhāsena sakalasarīraṃ taruṇasuriyo
viya ekobhāsaṃ ahosi. Sā taṃ disvā  mayhaṃ ayyo paṭhamaṃ na
sobhati  idāni taruṇasuriyo  viya virocati  idampi etasseva
dassāmīti dutiyampi koṭṭhāsaṃ datvā  bhante ahaṃ bhave vicarantī
uttamarūpadharā bhaveyyaṃ maṃ disvā koci puriso sakabhāvena saṇṭhāretuṃ
nāsakkhi mayā abhirūpatarā nāma aññā mā hotūti patthanaṃ
paṭṭhapesi. Theropi anumodanaṃ katvā pakkāmi. Sā devaloke
saṃsarantī tasmiṃ kāle ariṭṭhapure nibbattetvā tathā abhirūpā ahosi.
     Atha tasmiṃ nagare kattikachaṇaṃ ghosayiṃsu. Kattikapuṇṇamāyaṃ
nagaraṃ sajjayiṃsu. Abhipārako attano rakkhaṇaṭṭhānaṃ  gacchanto taṃ
āmantetvā  bhadde ummādantī ajja kattikarattivāre chaṇo
rājā nagaraṃ padakkhiṇaṃ karonto paṭhamaṃ imaṃ gehadvāraṃ āgamissati mā
kho tassa  attānaṃ dassesi  sopi taṃ disvā satiṃ upaṭṭhapetuṃ na
sakkhissatīti āha. Sā gaccha tvaṃ sāmi ahaṃ jānissāmīti
sampaṭicchitvā tasmiṃ gate dāsiṃ āṇāpesi rañño imaṃ gehadvāraṃ
āgatakāle mayhaṃ āroceyyāsīti. Athassa suriye atthaṅgate uggate
puṇṇacande  devanagare viya nagare alaṅkate sabbadisāsu dīpesu
jalitesu rājā sabbālaṅkārapaṭimaṇḍito ājaññarathavaragato
amaccagaṇaparivuto mahantena yasena nagaraṃ padakkhiṇaṃ katvā paṭhamameva
abhipārakassa gehadvāraṃ agamāsi. Taṃ pana gehaṃ
Manosilāvaṇṇapākāraparikkhittaṃ alaṅkatadvāraṭṭālakasobhaggappattaṃ pāsādikaṃ.
Tasmiṃ khaṇe dāsī ummādantiyā ārocesi. Sā pupphasamuggaṃ gāhāpetvā
kinnarīlīlāya vātapānaṃ nissāya ṭhitā rañño pupphāni khipi. So taṃ
olokento kilesamadamatto satiṃ upaṭṭhapetuṃ asakkonto abhipārakassetaṃ
gehanti sañjānituṃ nāsakkhi.
     Atha sārathiṃ āmantetvā pucchanto dve gāthā abhāsi
                nivesanaṃ kassa nudaṃ sunanda
                pākārena paṇḍumayena guttaṃ
                kā dissati aggisikhāva dūre
                vehāsayaṃ pabbataggeva acci.
                Dhītā nāyaṃ kassa sunanda hoti
                suṇisā nāyaṃ kassa athopi bhariyā
                akkhāhi me khippamidheva puṭṭho
                avāvatā yadi vā atthi bhattāti .
     Tattha kassa nudanti kassa nu idaṃ. Paṇḍumayenāti rattiṭṭhaka-
pākāramayena. Dissatīti vātapāne ṭhitā paññāyati. Accīti
anīlajālakkhandho . Dhītā nāyanti dhītā nu ayaṃ. Avāvatāti
apetāvaraṇā apariggahā. Bhattāti yadi vā assā sāmiko atthi
etaṃ me akkhāhīti.
     Athassa so ācikkhanto dve gāthā abhāsi
                Ahaṃ hi jānāmi janinda etaṃ
                matyā ca petyā ca athopi assā
                taveva so puriso bhūmipāla
                rattindivaṃ appamatto tavatthe.
                Iddho ca phīto ca suvaḍḍhito ca
                amacco ca te aññataro janinda
                tasseva sā bhariyā abhipārakassa
                ummādantīti nāmadhayyena rājāti.
     Tattha matyā cāti mātito ca pitito cetaṃ jānāmi.
Athopiti atha sāmikaṃpissā jānāmīti vadati. Iddhoti samiddho.
Phītoti vatthālaṅkārehi pupphito. Suvaḍḍhitoti suṭṭhu aḍḍho.
Nāmadheyyenāti nāmena. Ayaṃ hi  yo naṃ passati taṃ ummādeti
satimassa paccupaṭṭhapetuṃ na deti  tasmā  ummādantīti vuccati.
     Taṃ sutvā rājā nāmamassā thomento anantaraṃ gāthamāha
                ambho ambho nāmamidaṃ imissā
                matyā ca petyā ca kataṃ susādhu
                tathāhi mayhaṃ avalokayantī
                ummattakaṃ ummādantī akāsīti.
     Tattha matyā ca petyā cāti mātarā ca pitarā ca. Mayhanti
upayogatthe sampadānaṃ. Avalokayantīti mayā avalokitā sayaṃpi maṃ
avalokentī maṃ ummattakaṃ akāsīti attho.
     Sāpissa kampitabhāvaṃ ñatvā vātapānaṃ thaketvā sirigabbhameva
agamāsi. Raññopi tassā diṭṭhakālato paṭṭhāya nagarapadakkhiṇakaraṇe
cittameva nāhosi. So sārathiṃ āmantetvā samma sunanda rathaṃ
nivattehi ayaṃ chaṇo amhākaṃ nānucchaviko abhipārakasenāpatissānucchaviko
rajjaṃpi tassevānucchavikanti rathaṃ nivattāpetvā pāsādaṃ abhiruyha
sirisayane nipajjitvā vippalapanto āha
                yā puṇṇamāse migamandalocanā
                upāvisī puṇḍarīkattacaṅgī
                dve puṇṇamāyo tadahū amaññiṃ
                disvāna pārāvatarattavāsiniṃ .
                Aḷārapamhehi subhehi vaggubhi
                palobhayantī maṃ yadā udikkhati
                vijamhamānā harateva me mano
                jātā vane kiṃpurisīva pabbate.
         Tadā hi brahatī sāmā     āmuttamaṇikuṇḍalā
         ekaccavasanā nārī       migī bhantāvudikkhati .
                Kadāssu maṃ tambanakhā sulomā
                bāhāmudū  candanasāralittā
                vaṭṭaṅgulī  sannatadhīrakuttiyā
                nārī  upaññissati sīsato subhā .
                Kadāssu maṃ kāñcanajāluracchadā
                dhītā tiriṭissa vilākamajjhā
                mudūhi bāhāhi palissajissati
                brahāvane jātadumaṃva māluvā.
                Kadāssu lākhārasarattasucchavī
                bindutthanī  puṇḍarīkattacaṅgī
                mukhaṃ mukhena upanāmayissati
                soṇḍova soṇḍassa surāya thālaṃ.
         Yadāddasaṃ taṃ tiṭṭhantiṃ     sabbagattaṃ manoramaṃ
         tato sakassa cittassa     nāvabodhāmi  kañci naṃ.
         Ummādantī mayā diṭṭhā   āmuttamaṇikuṇḍalā
         na suppāmi divārattiṃ     sahassaṃva parājito.
         Sakko ca me varaṃ dajjā  so ca labhetha me varo
         ekarattaṃ dvirattaṃ vā    bhaveyya abhipārako
         ummādantyā ramitvā    sīvirājā tato siyāti.
     Tattha puṇṇamāseti puṇṇacandāya rattiyā. Migamandalocanāti
kaṇḍakasantāsena palāyitvā vanantare ṭhatvā luddaṃ olokentiyā
migiyā viya mandāni  locanāni assāti migamandalocanā. Upāvisīti
padumavaṇṇena karatalena pupphāni khipitvā maṃ olokentī vātapāne
nisīdi. Puṇḍarīkattacaṅgīti rattapadumavaṇṇasarīrā. Dve
Puṇṇamāyoti ahaṃ tadahu tasmiṃ chaṇadivase taṃ pārāvatapādasamānavaṇṇaratta-
vatthanivatthaṃ disvā tassā mukhasobhaṃ olokento ekassa pācīnaloka-
dhātuko ekassa abhipārakassa senāpatino nivesane dvinnaṃ
puṇṇacandānaṃ uggatattā dve puṇṇamāyo amaññiṃ. Aḷārapamhehīti
visālapamukhehi. Subhehīti parisuddhehi. Vaggūbhīti madhurākārehi.
Udikkhatīti evarūpehi nettehi yasmiṃ khaṇe olokentī. Pabbateti
yathā himavantapabbate suphullitavane vīṇaṃ ādāya tantissarena attano
saraṃ saṃsandentī kiṃpurisī kiṃpurisassa manaṃ āharati evaṃ harateva mama
manoti  vippalapati. Brahatīti uḷārā. Sāmāti suvaṇṇavaṇṇasāmā.
Ekaccavasanāti  ekaccikavasanā ekavatthanivatthāti attho.
Bhantāvudikkhatīti saṇhakesā puthunalāṭā āyatabhamū visālakkhī
tuṅganāsā rattoṭṭhī setadantā tikhiṇadāṭhā suvaṭṭitagīvā tanubāhu
susaṇṭhitapayodharā migamajjhā visālasoṇī suvaṇṇakadalisamānarūpā sā
uttamitthī tasmiṃ khaṇe maṃ olokentī bhayena vanaṃ pavisitvā puna
nivattitvā luddaṃ udikkhantī bhantā migīva maṃ udikkhatīti vadati.
Bāhāmudūti mudubāhā. Sannatadhīrakuttiyāti suphusitachekakaraṇā.
Upaññissati manti sā subhā nārī kadā nu maṃ tehi tambanakhehi
sīsato paṭṭhāya sannatena dhīrena karaṇena paritosessatīti patthento
vilapati. Kāñcanajāluracchadāti kāñcanamayauracchadālaṅkatā.
Vilākamajjhāti vilaggasarīrā. Brahāvaneti mahāvane. Rattasucchavīti
hatthapādatalaagganakhaoṭṭhamaṃsesu  lākhārasarattamaṇipavāḷavaṇṇā .
Bindutthanīti udakabubbulaparimaṇḍalatthanī. Tatoti yadā taṃ tiṭṭhantiṃ
addasaṃ tato paṭṭhāya. Sakassa cittassāti attano cittassa
anissaro jātomhīti adhippāyo. Kañci nanti kañci ayaṃ asukā
nāmāti na jānāmi ummattako jātomhīti vadati. Diṭṭhāti
disvā. Na suppāmīti neva rattiṃ na divā niddaṃ labhāmi. So
ca labhethāti yaṃ me sakko varaṃ dadeyya so ca me varo
labheyyāmahaṃ taṃ varanti attho.
     Abhipārakassapi ārocayiṃsu sāmi rājā nagaraṃ padakkhiṇaṃ
karonto tumhākaṃ gharadvāraṃ patvā nivattitvā pāsādaṃ abhiruhatīti.
So attano gehaṃ gantvā ummādantiṃ amantetvā bhadde kacci
rañño attānaṃ dassesīti pucchati. Sāmi eko mahodaro
mahādāṭhiko rathe ṭhatvā āgato puriso atthi  ahaṃ taṃ rājā
vā arājā vāti na jānāmi eko issaroti pana vutte vātapāne
ṭhatvā pupphāni khipiṃ so tāvadeva  ṭhatvā nivattetvā gatoti.
So taṃ sutvā  nāsitomhi tayāti punadivase pātova rājanivesanaṃ
āruyha sirigabbhadvāre ṭhatvā rañño ummādantiṃ nissāya vilāpaṃ
sutvā ayaṃ ummādantiyā paṭibaddhacitto jāto taṃ alabhanto
marissati rañño ca mamañca aguṇaṃ mocetvā imassa mayā jīvitaṃ
dātuṃ vaṭṭatīti attano nivesanaṃ  gantvā ekaṃ daḷhamittaṃ upaṭṭhākaṃ
pakkosāpetvā  tāta asukaṭṭhāne susiracetiyarukkho atthi  tvaṃ
kañci ajānāpetvā atthaṅgate suriye tattha gantvā antorukkhe
Nisīda  ahaṃ tattha balikammaṃ karonto taṃ ṭhānaṃ patvā devatā
namassanto sāmi devarāja amhākaṃ rājā nagaramhi chaṇe vattamāne
akīḷitvāva sirigabbhaṃ pavisitvā vippalapanto nipanno mayaṃ tattha
kāraṇaṃ na jānāma rājā devatānaṃ bahūpakāro anusaṃvaccharaṃ
sahassaṃ visajjetvā balikammaṃ kāreti imaṃ nāma nissāya rājā
vippalapatīti ācikkhatha rañño no jīvitadānaṃ dethāti  yācissāmi
tvaṃ tasmiṃ khaṇe saraṃ parivattetvā senāpati tumhākaṃ rañño byādhi
nāma natthi  so pana tava bhariyāya ummādantiyā paṭibaddhacitto
sace taṃ labhissati jīvissati no ce marissati sace tassa
jīvitaṃ icchasi ummādantimassa dehīti vadeyyāsīti evaṃ taṃ
uggaṇhāpetvā uyyojesi. So gantvā tasmiṃ rukkhe nisīdi.
Punadivase senāpati taṃ ṭhānaṃ gantvā āyāci. So tathā akāsi.
Senāpati sādhūti vatvā devataṃ vanditvā amacce jānāpetvā
nagaraṃ pavisitvā rājanivesanaṃ āruyha sirigabbhadvāraṃ ākoṭṭesi.
Rājāpi satiṃ upaṭṭhapetvā ko esoti pucchi. Ahaṃ deva
abhipārakoti. Athassa rājā dvāraṃ vivari. So  pavisitvā
rājānaṃ vanditvā gāthamāha
                bhūtāni me bhūtapatī namassato
                āgamma yakkho idametadabravi
                rañño mano ummādantyā niviṭṭho
                dadāmi te taṃ paricārayassūti.
     Tattha namassatoti tumhākaṃ vippalāpakāraṇajānanatthaṃ balikammaṃ
katvā namassantassa. Tanti ahaṃ taṃ ummādantiṃ tumhākaṃ paricārikaṃ
katvā dadāmīti .
     Atha naṃ rājā samma  abhipāraka mama ummādantiyā
paṭibaddhacittatāya vippalapitabhāvaṃ yakkhāpi jānantīti pucchi. Āma
devāti. So sabbalokena kira me lāmakabhāvo ñātoti lajjidhamme
patiṭṭhāya anantaraṃ gāthamāha
                puññā vidhaṃse amaro na camhi
                jano ca me pāpamidañca jaññā
                bhuso ca tyassa manaso vighāṭo
                datvā piyaṃ ummādantiṃ adiṭṭhāti .
     Tattha vidhaṃseti samma abhipāraka ahaṃ tāya saddhiṃ kilesavasena
paricārento puññato dhaṃseyyaṃ tāya saddhiṃ paricāritamattena
amaro ca na homi mahājano ca imaṃ lāmakabhāvaṃ jāneyya
tato ayuttaṃ raññā katanti garaheyya tavañca mama datvā pacchā
piyabhariyaṃ adiṭṭhā tava manaso vighāṭo cassāti attho.
     Sesā ubhinnaṃpi vacanapaṭivacanagāthā  honti
                janinda nāññatra  tayā mayā vā
                sabbāpi kammassa katassa jaññā
                yante mayā ummādantī padinnā
                bhusehi rājā vanathaṃ sajāhi.
                Yo pāpakaṃ kamma karaṃ manusso
                so maññati māyidaṃ maññiṃsu aññe
                passanti bhūtāni karontametaṃ
                yuttā ca ye honti narā paṭhabyā.
                Añño nu te koci naro paṭhabyā
                saddaheyya lokasmi na me piyāti
                bhuso ca tyassa manaso vighāṭo
                datvā piyaṃ ummādantiṃ adiṭṭhā.
                Addhā piyā mayha janinda esā
                na sā mama appiyā bhūmipāla
                gaccheva tvaṃ ummādantiṃ bhaddante
                sīhova selassa guhaṃ upeti.
                Na pīḷitā attadukkhena dhīrā
                sukhapphalaṃ kamma pariccajanti
                samohitā vāpi sukhena mattā
                na pāpakammañca samācaranti.
                Tuvañhi mātā ca pitā ca mayhaṃ
                bhattā patī posako devatā ca
                dāso ahaṃ tuyha saputtadāro
                yathāsukhaṃ sīvi karohi kāmaṃ.
                Yo issaromhīti karoti pāpaṃ
                katvā ca so nuttapate paresaṃ
                na tena so jīvati dīghamāyuṃ
                devāpi pāpena samekkhare naṃ.
                Aññātakaṃ sāmikehi padinnaṃ
                dhamme ṭhitā ye ca paṭicchanti dānaṃ
                paṭicchakā dāyakā cāpi tattha
                sukhapphalaññeva karonti kammaṃ.
                Añño nu te koci naro paṭhabyā
                saddaheyya lokasmi na me piyāti
                bhuso ca tyassa manaso vighāṭo
                datvā piyaṃ ummādantiṃ adiṭṭhā.
                Addhā piyā mayha janinda esā
                na sā mama appiyā bhūmipāla
                yante mayā ummādantī padinnā
                bhusehi rājā vanathaṃ sajāhi.
                Yo attadukkhena parassa dukkhaṃ
                sukhena vā attadukkhaṃ dahati
                yathevidaṃ mayha tathā paresaṃ
                yo evaṃ jānāti sa vedi dhammaṃ.
                Añño nu te koci paro paṭhabyā
                saddaheyya lokasmi na me piyāti
                bhuso ca tyassa manaso vighāṭo
                datvā piyaṃ ummādantiṃ adiṭṭhā.
                Janinda jānāsi piyā mamesā
                na sā mama appiyā bhūmipāla
                piyena te dammi piyaṃ janinda
                piyadāyino deva piyaṃ labhanti.
          So nūnāhaṃ vadhissāmi     attānaṃ kāmahetukaṃ
          nahi dhammaṃ adhammena      ahaṃ vadhitumussahe.
                Sace tuvaṃ mayha satiṃ janinda
                na kāmayāsi naravīra seṭṭha
                cajāmi naṃ sabbajanassa majjhe
                mayā pamuttaṃ tato avhayesi naṃ.
                Adūsiyañce abhipāraka tuvaṃ
                cajāsi katte ahitāya tyassa
                mahā ca te upavādopi assa
                nacāpi tyassa nagaramhi pakkho.
                Ahaṃ sahissaṃ upavādametaṃ
                nindaṃ pasaṃsaṃ garahañca sabbaṃ
                    Mametaṃ āgacchatu bhūmipāla
                    yathāsukhaṃ sīvi karohi kāmaṃ.
                    Yo neva nindaṃ na punappasaṃsaṃ
                    ādiyati garahaṃ nopi pūjaṃ
                    sirī ca lakkhī ca apeti tamhā
                    āpo suvuṭṭhīva yathā thalamhā.
                    Yaṃkiñci dukkhañca sukhañca eto
                    dhammātisārañca manovighāṭaṃ
                    urasā ahaṃ paṭicchissāmi sabbaṃ
                    paṭhavī yathā thāvarānaṃ tasānaṃ.
                    Dhammātisārañca manovighāṭaṃ
                    dukkhañca nicchāmi ahaṃ paresaṃ
                    ekopimaṃ tārayissāmi bhāraṃ
                    dhamme ṭhito kiñci ahāpayanto.
                    Saggūpagaṃ puññakammaṃ janinda
                    mā me tuvaṃ antarāyaṃ akāsi
                    dadāmi te ummādantiṃ pasanno
                    rājāva yaññaṃ dhanaṃ brāhmaṇānaṃ.
                    Addhā tuvaṃ katte hitosi mayhaṃ
                    sakhā mama ummādantī tuvañca
                    Nindeyyu devā pitaro ca sabbe
                    pāpañca passaṃ abhisamparāyaṃ.
                    Nahetaṃ dhammaṃ sīvirāja vajjuṃ
                    sanegamā jānapadā ca sabbe
                    yante mayā ummādantī padinnā
                    bhusehi rājā vanathaṃ sajāhi.
                    Addhā tuvaṃ katte hitosi mayhaṃ
                    sakhā mama ummādantī tuvañca
                    satañca dhammāni sukittitāni
                    samuddavelāva duraccayāni.
                    Āhuneyyo mesi hitānukampī
                    dhātā vidhātā casi kāmapālo
                    tayī hutā deva mahapphalā hi
                    kāmena me ummādantiṃ paṭiccha .
                    Addhā hi sabbaṃ abhipāraka tuvaṃ
                    dhammaṃ acārī mama kattuputta
                    añño nu te ko idha sotthikattā
                    dīpado naro aruṇe jīvaloke.
                    Tvaṃ nu seṭṭho tvamanuttarosi
                    tvaṃ dhammagutto dhammavidū sumedho
                    So dhammagutto cirameva jīva
                    dhammañca me desaya dhammapāla.
           Tadiṅgha  abhipāraka          suṇohi vacanaṃ mama
           dhammante desayissāmi       sataṃ āsevitaṃ  ahaṃ.
           Sādhu dhammarucī rājā        sādhu paññāṇavā naro
           sādhu mittānaṃ adubbho       pāpassākaraṇaṃ sukhaṃ.
           Akkodhanassa vijite         ṭhitadhammassa  rājino
           sukhaṃ manussā āsetha        sītacchāyāya saṃghare .
                    Na cāhametaṃ abhirocayāmi
                    kammaṃ asamekkhakataṃ asādhu
                    yevāpi ñatvāna sayaṃ karonti
                    upamā imā mayha tuvaṃ suṇohi .
           Gavañce taramānānaṃ         jimhaṃ gacchati puṅgavo
           sabbā tājimhaṃ gacchanti      nette jimhaṃ gate sati.
           Evameva manussesu         yo hoti seṭṭhasammato
           so ce adhammaṃ carati        pageva itarā pajā
           sabbaṃ raṭṭhaṃ dukkhaṃ seti       rājā ce hoti adhammiko.
           Gavañce taramānānaṃ         ujuṃ gacchati puṅgavo
           sabbā tā ujuṃ gacchanti      nette ujugate sati.
           Evameva manussesu         yo hoti seṭṭhasammato
           So cepi dhammaṃ carati        pageva itarā pajā
           sabbaṃ raṭṭhaṃ sukhaṃ seti        rājā ce hoti dhammiko.
           Na  cāpāhaṃ adhammena       amarattamabhipatthaye
           imaṃ vā paṭhaviṃ sabbaṃ         vijetuṃ abhipāraka.
           Yaṃ hi kiñci manussesu        ratanaṃ idha vijjati
           gāvo dāso hiraññañca      vatthiyaṃ haricandanaṃ.
                    Assitthiyo ca ratanaṃ maṇikañca
                    yañcāpime candasuriyābhipālayanti
                    na tassa hetu visamaṃ careyya
                    majjhe sivīnaṃ usabhosmi jāto.
                    Netā hitā uggato raṭṭhapālo
                    dhammaṃ sivīnaṃ apacāyamāno
                    so  dhammamevānuvicintayanto
                    tasmā sake cittavase na vatto.
           Addhā tuvaṃ mahārāja         niccaṃ abyasanaṃ sivaṃ
           karissasi ciraṃ rajjaṃ           paññā hi tava tādisī.
           Etaṃ te anumodāmi         yaṃ dhammaṃ nappamajjasi
           dhammaṃ  pamajja khattiyo        ṭhānā cavati issaro.
           Dhammañcara mahārāja          mātāpitūsu khattiya
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi .
           Dhammañcara mahārāja          puttadāresu khattiya
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi .
           Dhammañcara  mahārāja         mittāmaccesu khattiya
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi .
           Dhammañcara mahārāja          bāhanesu balesu ca
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi.
           Dhammañcara mahārāja          gāmesu nigamesu ca
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi .
           Dhammañcara mahārāja          raṭṭhesu janapadesu ca
           idha dhammaṃ caritvāna          rāja  saggaṃ gamissasi.
           Dhammañcara mahārāja          samaṇe brāhmaṇesu ca
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi .
           Dhammañcara mahārāja          migapakkhīsu khattiya
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi.
           Dhammañcara mahārāja          dhammo ciṇṇo sukhāvaho
           idha dhammaṃ caritvāna          rāja saggaṃ gamissasi.
           Dhammañcara mahārāja          indā devā sabrahmakā
           suciṇṇena divaṃ pattā         mā dhammaṃ rāja pamādoti .
     Tattha sabbāpīti janinda ahametaṃ ekakova paṭicchādetvā
ānessāmi tasmā ṭhapetvā tañca mamañca aññā sabbāpi
pajā imassa katassa ākāramattaṃpi na jaññā na jānissanti.
Bhusehīti te mayā ummādantī padinnā tāya saddhiṃ abhiramanto
attano taṇhāvanathaṃ bhusaṃ karohi vaḍḍhehi manorathaṃ pūrehi.
Sajāhīti manorathaṃ pana pūretvā sace te na ruccati atha naṃ
sajāhi mayhameva paṭidehi. Kamma karanti samma abhipāraka yo
manusso pāpakaṃ kammaṃ karonto so pacchā mā idha aññe
idaṃ pāpakammaṃ maññiṃsu mā jānantūti maññati cinteti .
Duccintitametaṃ tassa. Kiṃkāraṇā. Passanti bhūtāni karontametanti
ye ca buddhā paccekabuddhā buddhaputtā iddhiyā yuttā  te ca
naṃ passantiyeva. Na me piyāti samma abhipāraka añño nu
te koci idha lokasmiṃ sakalāya paṭhaviyā na me ummādantī piyāti
evaṃ saddaheyya. Sīhova selassa guhanti mahārāja sace tvaṃ taṃ
idha na ānesi atha yathā sīho kilesapariḷāhe uppanne sīhapotikāya
vasanaṭṭhānaṃ maṇiguhaṃ upeti evaṃ tassā vasanaṭṭhānaṃ gaccha tattha
attano patthanaṃ pūrehīti. Sukhapphalanti samma abhipāraka paṇḍitā
attano dukkhena phuṭṭhā samānā na sukhavipākadāyakaṃ kammaṃ
pariccajanti sammohitā vāpi hutvā mohena muḷhā sukhena mattā
pāpakammaṃ nāma na samācaranti. Yathāsukhaṃ sīvi karohi kāmanti
sāmi sīvirāja attano dāsiṃ paricārentassa garahā nāma natthi
tvaṃ yathāsukhaṃ ajjhāsayaṃ kāmaṃ karohi attano icchaṃ pūrehīti.
Na tena so jīvatīti samma abhipāraka yo issaromhīti pāpaṃ karoti
katvā ca kammaṃ devamanussā vakkhantīti na uttasati na ottappati
So tena kammena na ca dīghaṃ kālaṃ jīvati khippameva marati
devatāpi pana kiṃ imassa pāparañño rajjena varamassa vālukaghaṭaṃ
gale bandhitvā maraṇanti lāmakena cakkhunā olokenti.
Aññātakanti mahārāja aññesaṃ santakaṃ tehi sāmikehi padinnaṃ dānaṃ
ye attano dhamme ṭhitā paṭicchanti te tattha paṭicchakā ca
dāyakā ca sabbepi sukhapphalameva kammaṃ karonti paṭiggāhake hi
paṭiggaṇhante taṃ dānaṃ dāyakassa mahantaṃ vipākaṃ detīti añño
nu .pe. Addhā piyā .pe. Yo attadukkhenāti samma abhipāraka
yo attano dukkhena pīḷito taṃ dukkhaṃ parassa dahati attano
sarīrato apanetvā parassa sarīre khipati parassa vā sukhena attano
sukhaṃ  dahati taṃ parassa sukhaṃ gahetvā attani pakkhipati attano
dukkhaṃ harissāmīti paraṃ dukkhitaṃ karoti attānaṃ sukhessāmīti paraṃ
dukkhitaṃ karoti attānaṃ sukhessāmīti parassa sukhaṃ nāseti na
so dhammaṃ jānāti. Yo pana evaṃ jānāti yathevidaṃ mayhaṃ
sukhadukkhaṃ tathā paresanti sa vedi  dhammaṃ so dhammaṃ jānāti
nāmāti ayameva tassā gāthāya attho. Piyena te dammīti
piyena kāraṇabhūtena piyaphalaṃ patthento dammīti attho. Piyaṃ
labhantīti saṃsāre saṃsarantā piyameva labhanti. Kāmahetukanti samma
abhipāraka kāmahetukaṃ ayuttaṃ katvā attānaṃ vadhissāmīti me parivitakko
uppajjati. Mayha satinti mama santakaṃ. Mayha satītipi pāṭho.
Mama santakā sāti evaṃ maññamāno sace tvaṃ taṃ na kāmesīti
Attho. Sabbajanassāti sabbā seniyo sannipātāpetvā tassa
sabbajanassa ayaṃ mayhaṃ ahitāti pariccajissāmīti. Tato avhayesīti
tato taṃ apariggahitattā āneyyāsi. Adūsiyanti anaparādhaṃ.
Katteti tameva aparena nāmena ālapati. So hi rañño hitaṃ
karoti tasmā kattāti vuccati. Na cāpi tyassāti evaṃ
akiccakārīti nagare tava koci pakkhopi na bhaveyya. Nindanti na
kevalaṃ upavādameva sacepi maṃ koci sammukhā nindissati vā
pasaṃsissati vā dosaṃ vā pana āropento garahissati taṃpāhaṃ
nindaṃ pasaṃsaṃ garahañca sabbaṃ sahissāmi sabbametaṃ mama āgacchatūti
vadati. Tamhāti yo ete nindādayo na gaṇhati tamhā purisā
issariyasaṅkhātā sirī ca paññāsaṅkhātā lakkhī ca thalaṭṭhānato
suvuṭṭhisaṅkhāto āpo viya apeti na patiṭṭhātīti. Etoti ito
mama tassā pariccattakāraṇā. Dhammātisārañcāti dhammaṃ atikkamitvā
pavattaṃ akusalaṃ yaṃ vā kiñci hoti . Paṭicchissāmīti sampaṭicchissāmi.
Thāvarānaṃ tasānanti yathā mahāpaṭhavī khīṇāsavānañca puthujjanānañca
na kiñci na paṭicchati sabbaṃ adhivāseti tathevāhaṃpi sabbametaṃ
sampaṭicchissāmi adhivāsessāmīti dīpeti. Ekopimanti
ahaṃpi ekova imaṃ attano dukkhabhāraṃ tārayissāmi tarissāmi
vahissāmi. Dhamme ṭhitoti vinicchayadhamme paveṇidhamme tividhasucaritadhamme
ca ṭhito hutvā. Saggūpaganti devapuññakammaṃ nāmetaṃ
saggūpagaṃ hoti. Yaññaṃ dhananti yaññe dhanaṃ. Ayameva vā
Pāṭho. Sakhāti ummādantīpi mama sahāyikā tvaṃpi sahāyako.
Pitaroti brahmāno. Sabbeti na kevalaṃ devā brahmāno ca
sabbe raṭṭhavāsinopi maṃ passatha bho sahāyakassa bhariyā sahāyikā
iminā gehe katāti nindeyyuṃ . Nahetaṃ dhammanti nahi etaṃ kammaṃ
dhammikaṃ. Yaṃ te mayāti yasmā mayā sā tuyhaṃ dinnā tasmā
etaṃ adhammoti neva dissati. Satanti santānaṃ buddhādīnaṃ
khantimettābhāvanāsīlācārasaṅkhātāni dhammāni suvaṇṇitāni.
Samuddavelāva duraccayānīti tasmā yathā samuddo velaṃ nātikkamati evaṃ
ahaṃpi sīlavelaṃ nātikkamissāmīti vadati. Āhuneyyo mesīti mahārāja
tvaṃ mama āhunapāhunasakkārassa anucchaviko. Dhātā vidhātā casi
kāmapāloti tvaṃ mama deva dhāraṇato dhātā issariyasukhassa
vidahanato vidhātā icchitapatthitakāmānaṃ pālanako  kāmapālo.
Tayī hutāti tuyhaṃ dinnā. Kāmena meti mama kāmena mama patthanāya
ummādantiṃ paṭicchāti . Evaṃ abhipārako rañño deti. Rājā
na mayhaṃ atthoti paṭikkhipati. Bhūmiyaṃ patitaṃ sākuṇikapacchiṃ piṭṭhipādena
paharitvā aṭaviyaṃ khipantā viya ubhopi naṃ jahanteva.
     Idāni rājā puna akathanatthāya taṃ santajjento addhā hīti
gāthamāha. Tattha kattuputtāti pitāpassa kattāva tena naṃ
evaṃ ālapati. Idaṃ vuttaṃ hoti addhā tvaṃ ito pubbe
mayhaṃ sabbaṃ dhammaṃ  acari  hitameva vuḍḍhimeva akāsi idāni
Pana paṭipakkho hutvā bahuṃ kathesi mā evaṃ vippalapasi añño
nu te dīpado naro ko idha jīvaloke aruṇeyeva sotthikattā
sace hi ahaṃ viya añño rājā tava bhariyāya paṭibaddhacitto
abhavissa antoaruṇeyeva tava sīsaṃ chindāpetvā taṃ attano ghare
kareyya ahaṃ pana akusalabhayenevaṃ na karomi tuṇhī hohi na me
etāya atthoti taṃ santajjesi. So taṃ sutvā kiñci puna
vattuṃ asakkonto rañño  thutivasena tvaṃ nūti gāthamāha. Tassattho
mahārāja tvaññeva sakalajambūdīpe sabbesaṃ narindānaṃ seṭṭho anuttaro
tvaṃ vinicchayadhammapaveṇidhammasucaritadhammānaṃ gopāyanena dhammagutto
tesaṃ viditattā dhammavidū tvaṃ sumedho so tvaṃ yaṃ dhammaṃ gopesi
teneva gutto ciraṃ jīva dhammañca me desehi dhammapālaka
dhammagopaka rājavarāti.
     Atha rājā dhammaṃ desento tadiṅghāti ādimāha. Tattha
iṅghāti codanatthe nipāto. Yasmā maṃ codesi tasmāti attho.
Satanti buddhādīhi sappurisehi āsevitaṃ. Sādhūti sundaro paseṭṭho.
Vinicchayapaveṇisucaritadhamme rocetīti dhammaruci. Tādiso hi jīvitaṃ
jahantopi akiccaṃ na karoti tasmā sādhu. Paññāṇavāti
ñāṇasampanno. Mittānaṃ adubbhoti mittassa adūsanabhāvo.
Ṭhitadhammassāti patiṭṭhitatividhadhammassa. Āsethāti āseyyuṃ nisīdeyyuṃ.
Desanāsīsameva cetaṃ. Cattāropi iriyāpathe sukhaṃ kappeyyunti ayaṃ
panettha attho. Sītacchāyāyāti puttadārañātimittānaṃ sītalāya
Chāyāya. Saṃghareti sakaghare attano geheti attho.
Adhammabalidaṇḍādīhi anupaddutā sukhaṃ vaseyyunti dasseti. Na
cāhametanti samma abhipāraka  yametaṃ asamekkhitvā kataṃ asādhukataṃ
etaṃ ahaṃ na rocayāmiyevāti. Ñatvānāti ye vā pana rājāno
ñatvā tuletvā tīretvā sayaṃ na karonti  tesāhaṃ kammaṃ rocemīti
adhippāyo. Imā upamāti imasmiṃ panettha tvaṃ mayhaṃ imā dve upamā
suṇāhi. Jimhanti vaṅkaṃ. Netteti yo gāviyo neti tasmiṃ jeṭṭhausabhe.
Pagevāti tasmiṃ adhammaṃ carante itarā pajā pageva carati ativiya karotīti
attho. Dhammikoti cattāri agatigamanāni pahāya dhammena rajjaṃ
kārento. Amarattanti devattaṃ. Ratananti saviññāṇakāviññāṇakaratanaṃ.
Vatthiyanti kāsikavatthameva. Assitthiyoti vātasamagatiassepi
uttamarūpadharā itthiyopi. Ratanaṃ maṇikañcāti sattavidharatanañca
mahagghabhaṇḍakañca. Abhipālayantīti ālokaṃ karontā rakkhanti.
Na tassāti tassa cakkavattirajjassāpi hetu visamaṃ na careyya.
Usabhosmīti yasmā ahaṃ sīvīnaṃ majjhe jeṭṭhakarājā hutvā
jāto tasmā cakkavattirajjakāraṇaṃpi visamaṃ na carāmīti attho.
Netāti mahājanaṃ kusale patiṭṭhāpetvā devanagaraṃ netā hitakaraṇena
tassa hitā sīvirājā kira dhammacārīti sakalajambūdīpe  ñātattā
uggato samena raṭṭhapālanatāya raṭṭhapālo. Apacāyamānoti
sīvīnaṃ porāṇakarājūnaṃ paveṇidhammaṃ apacāyamāno. Soti so ahaṃ
tameva dhammaṃ anuvicintayanto tasmā tena kāraṇena attano
Cittassa vase na vattāmi.
     Evaṃ mahāsattassa dhammakathaṃ sutvā abhipārako thutiṃ karonto
addhāti ādimāha. Nappamajjasīti attanā kathitadhammaṃ nappamajjasi
tattheva vattesi. Dhammaṃ pamajjāti dhammaṃ pamussitvā agativasena
gantvā. Evaṃ so tassa thutiṃ katvā dhammaṃ carāti yojento
uttariṃpi dasa ovādagāthā abhāsi. Tāsamattho heṭṭhā
tesakuṇajātake vaṇṇitova.
     Evaṃ abhipārakasenāpatinā rañño dhamme desite rājā
ummādantiyā  paṭibaddhacittaṃ vinodesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā sunando sārathī ānando ahosi abhipārako sārīputto
ummādantī uppalavaṇṇā  sesaparisā buddhaparisā sīvirājā pana
ahamevāti.
                  Ummādantījātakaṃ niṭṭhitaṃ.
                         Dutiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 42 page 25-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=494              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=494              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=218              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=218              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]