ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                      Sudhābhojanajātakaṃ
     naguttame girivare gandhamādaneti idaṃ satthā jetavane viharanto
ekaṃ dānajjhāsayaṃ bhikkhuṃ ārabbha kathesi.
     So kira sāvatthiyaṃ eko kulaputto satthu dhammadesanaṃ sutvā
pasannacitto pabbajitvā sīlesu paripūrikārī dhutaṅgaguṇena samannāgato
sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ buddhadhammasaṅghūpaṭṭhānesu
appamatto ācārasampanno dānajjhāsayo sārāṇīyadhammapūrako
ahosi. So attanā laddhaṃ paṭiggāhakesu vijjamānesu
chinnabhatto hutvāpi detiyeva tasmā so dānajjhāsayo dānābhirato
bhikkhusaṅghe pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato
attanā laddhaṃ pasatamattaṃ pānīyaṃpi lobhaṃ chinditvā sabrahmacārīnaṃ
deti bodhisattasseva ajjhāsayoti. Satthā taṃ kathaṃ dibbāya
Sotadhātuyā sutvā gandhakuṭito nikkhamitvā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte ayaṃ
bhikkhave bhikkhu pubbe adānasīlo maccharī tiṇaggena telabindussāpi
adātā ahosi atha naṃ ahaṃ dametvā nibbisevanaṃ katvā
dānaphalaṃ vaṇṇetvā dāne patiṭṭhapesiṃ so pasatamattaṃpi khuddakaṃ
labhitvā adatvā na pivissāmīti mama santike varaṃ aggahesi tassa
phalena dānajjhāsayo dānābhirato jātoti vatvā tuṇhī ahosi
tehi bhikkhūhi desanānusandhikusalehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko gahapati
addho ahosi mahaddhano asītikoṭivibhavo bodhisatto hutvā nibbatti.
Athassa rājā seṭṭhiṭṭhānaṃ adāsi. So rājapūjito nāgarajanapadapūjito
ahosi. So ekadivasaṃ attano sampattiṃ oloketvā cintesi ayaṃ
yaso mayā atītabhave neva niddāyantena na kāyaduccaritādīni
karontena laddho kāyasucaritādīni pūretvā laddho
anāgatepi mayā mama patiṭṭhānaṃ kātuṃ vaṭṭatīti. So rañño
santikaṃ gantvā deva mama ghare asītikoṭidhanaṃ atthi taṃ gaṇhāhīti
vatvā na mayhaṃ tava dhanena attho bahu me dhanaṃ itopi
yadicchasi taṃ gaṇhāhīti vutte kiṃ nu deva mama dhanaṃ dātuṃ
labhāmīti āha. Atha raññā yathāruciṃ karohīti vutte catūsu
nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo
kārāpetvā devasikaṃ devasikaṃ chasatasahassapariccāgaṃ karonto
Mahādānaṃ pavattesi. So yāvajīvaṃ dānaṃ datvā imaṃ mana dānavaṃsaṃ
mā upacchindathāti putte anusāsetvā jīvitapariyosāne sakko
hutvā nibbatti. Puttopissa tatheva dānaṃ datvā cando hutvā
nibbatti. Tassa putto suriyo hutvā nibbatti. Tassa putto
mātali hutvā nibbatti. Tassa putto pañcasikho hutvā nibbatti.
Tassa pana putto chaṭṭho seṭṭhiṭṭhānaṃ laddhā macchariyakosiyo
nāma ahosi asītikoṭivibhavoyeva. So mama pitupitāmahā bālā
ahesuṃ dukkhena sambhataṃ dhanaṃ chaḍḍesuṃ ahaṃ pana dhanaṃ rakkhissāmi
kassaci kiñci na dassāmīti cintetvā dānasālā viddhaṃsetvā
agginā jhāpetvā thaddhamaccharī ahosi. Athassa gehadvāre
yācakā sannipatitvā bāhā paggayha mahāseṭṭhi mā attano
pitupitāmahānaṃ dānavaṃsaṃ nāsayi dānameva dehīti mahāsaddena
parideviṃsu. Sutvā mahājano macchariyakosiyena attano dānavaṃso
upacchinnoti taṃ garahi. So lajjito nivesanadvāre yācakānaṃ
āgatānaṃ nivāretuṃ ārakkhaṃ ṭhapesi. Te nippaccayā hutvā puna
tassa gehadvāraṃ na olokesuṃ. So tato paṭṭhāya dhanameva saṃharati
neva attanā paribhuñjati na puttadārādīnaṃ deti kañjikabilaṅgadutiyaṃ
sakuṇḍakabhattaṃ paribhuñjati mūlaphalamattatantāni thūlavatthāni
nivāsesi paṇṇachattakaṃ matthake dhāretvā jajjaragoṇayuttena
jajjararathakena yāti. Iti tassa asappurisassa santakaṃ dhanaṃ sunakhena
laddhaṃ nāḷikeraṃ viya ahosi.
     So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto anuseṭṭhiṃ ādāya
gamissāmīti tassa gehaṃ agamāsi. Tasmiṃ khaṇe anuseṭṭhī
puttadhītāhi parivuto navasappipakkamadhusakkharapuṇṇehi abhisaṅkhataṃ pāyāsaṃ
bhuñjamāno hoti. So macchariyakosiyaṃ disvā āsanā vuṭṭhāya
ehi mahāseṭṭhi imasmiṃ pallaṅke nisīda pāyāsaṃ bhuñjissāmāti
āha. Tassa taṃ pāyāsaṃ disvā mukhe kheḷo uppajji bhuñjitukāmo
ahosi evaṃ pana cintesi sacāhaṃ bhuñjissāmi anuseṭṭhino
mama gehaṃ gatakāle paṭisakkāro kātabbo bhavissati evaṃ me
dhanaṃ nassissati na bhuñjissāmīti. Atha naṃ punappunaṃ yāciyamānopi
idāni me bhuttaṃ suhitosmīti na icchi. Anuseṭṭhimhi bhuñjante
pana olokento mukhe sañjāyamānena kheḷena nisīditvā tassa
bhattakiccāvasāne tena saddhiṃ rājanivesanaṃ gantvā rājanivesanā
otaritvā attano gehaṃ anuppatto pāyāsataṇhāya pīḷiyamāno
cintesi sacāhaṃ pāyāsaṃ bhuñjitukāmomhīti vakkhāmi mahājano
bhuñjitukāmo bhavissati bahū taṇḍulādayo nassissanti na kassaci
kathessāmīti. So rattindivaṃ pāyāsameva cintento vītināmetvāpi
dhananāsabhayena kassaci akathetvāva pipāsaṃ adhivāsetvā anukkamena
adhivāsetuṃ asakkonto upaṇḍūpaṇḍukajāto ahosi. Evaṃ santepi
dhananāsabhayena akathento aparabhāge dubbalo hutvā sayanaṃ
upaguyhitvā nipajji. Atha naṃ bhariyā upagantvā hatthena piṭṭhiṃ
parimajjantā kinte sāmi aphāsukanti pucchi. Natthi bhaddeti.
Taveva sarīre aphāsukaṃ atthīti. Mama sarīre aphāsukaṃ natthīti.
Sāmi upaṇḍūpaṇḍukajātosi kiṃ nu te kāci cintā atthi udāhu
rājā te kupito ādū puttehi avamāno kato athavā pana
kāci taṇhā uppannāti. Āma taṇhā me uppannāti.
Tenahi kathehīti. Sakkhissasi naṃ rakkhitunti. Rakkhitabbayuttakā ce
rakkhissāmīti. Evaṃ santepi dhananāsabhayena kathetuṃ na ussahi. Tāya
punappunaṃ pīḷiyamāno kathesi. Bhadde ahaṃ ekadivasaṃ anuseṭṭhiṃ
navasappimadhusakkharapuṇṇābhisaṅkhataṃ pāyāsaṃ bhuñjantaṃ disvā tato
paṭṭhāya tādisaṃ pāyāsaṃ bhuñjitukāmo jātoti. Asappurisa kiṃ
tvaṃ duggatosi sakalanagaravāsīnaṃ pahonakaṃ pāyāsaṃ pacissāmīti.
Athassa sīse daṇḍena paharaṇakālo viya ahosi. So tassā
kujjhitvā jānāmihaṃ tava mahaddhanabhāvaṃ sace te kulagharā ābhataṃ
atthi pāyāsaṃ pacitvā nāgarānaṃ dehīti āha. Tenahi
ekavīthivāsīnaṃ pahonakaṃ katvā pacāmīti. Kiṃ te etehi attano
santakaṃ khādantūti. Tenahi itocītoca sattasattagharavāsīnaṃ pahonakaṃ
katvā pacāmīti. Kiṃ te etehīti. Tenahi imasmiṃ gehe
parijanassāti. Kiṃ te etenāti. Tenahi bandhujanasseva pahonakaṃ
katvā pacāmīti. Kiṃ te etenāti. Tenahi tuyhañca mayhañca
pacissāmīti. Kāsi tvaṃ na tuyhaṃ vaṭṭatīti. Tenahi ekasseva
te pacāmīti vutte tvaṃ pana mayhaṃ idha gehe mā paci mayhaṃ
pana gehe pacite bahū janā paccāsiṃsanti mayhaṃ pana
Piṭṭhataṇḍulānaṃ catubhāgaṃ katvā khīrassa accharaṃ sakkharāya karaṇḍakaṃ sappissa
karaṇḍakaṃ madhussa ekañca pacanabhājanaṃ dehi araññaṃ pavisitvā
tattha pacitvā bhuñjissāmīti. Sā tathā akāsi. So taṃ sabbaṃ
ceṭakena gāhāpetvā gaccha asukaṭṭhāne tiṭṭhāti taṃ purato
pesetvā ekakova oguṇṭhikaṃ katvā aññātakavesena tattha gantvā
nadītīre ekasmiṃ gacchamūle uddhanaṃ kāretvā dārūdakaṃ āharāpetvā
tvaṃ gantvā ekasmiṃ magge ṭhatvā kiñcideva disvā mama saññaṃ
dadeyyāsi mayā pakkositakāle ca āgaccheyyāsīti taṃ pesetvā
aggiṃ katvā pāyāsaṃ paci.
     Tasmiṃ khaṇe sakko devarājā dasasahassayojanaṃ alaṅkatadevanagaraṃ
saṭṭhiyojanaṃ suvaṇṇavīthiṃ yojanasahassubbedhaṃ vejayantaṃ pañcayojanasatikaṃ
sudhammasabhaṃ saṭṭhiyojanaṃ paṇḍukambalasilāsanaṃ pañcayojanāvaṭṭaṃ
kañcanamālaṃ setacchattaṃ aḍḍhateyyakoṭisaṅkhātā devaccharā
alaṅkatapaṭiyattaṃ attabhāvanti imaṃ attano siriṃ oloketvā kiṃ
nukho katvā mayā ayaṃ yaso laddhoti cintetvā bārāṇasiyaṃ
seṭṭhibhūtena pavattitaṃ dānaṃ addasa tato mama puttādayo kuhiṃ
nibbattāti olokento putto me cando devaputto hutvā
nibbatto tassa putto suriyo tassa putto mātali tassa
putto pañcasikho gandhabbadevaputto hutvā nibbattīti sabbesaṃ
nibbattaṭṭhānaṃ disvā pañcasikhassa putto kīdisoti olokento
Attano vaṃsassa upacchinnabhāvaṃ passi. Athassa etadahosi ayaṃ
asappuriso maccharī hutvā neva attanā paribhuñjati na paresaṃ
deti mama tena vaṃso upacchinno kālaṃ katvā niraye
nibbattissati ovādamassa datvā mama vaṃsaṃ patiṭṭhapetvā etassa
imasmiṃ devanagare nibbattanakāraṇaṃ karissāmīti. So candādayo
pakkosāpetvā etha manussalokaṃ gamissāma macchariyakosiyena
amhākaṃ vaṃso upacchinno dānasālā jhāpitā neva attanā
paribhuñjati na paresaṃ deti idāni pana pāyāsaṃ bhuñjitukāmo
hutvā ghare pacite aññassāpi pāyāso dātabbo bhavissatīti
araññaṃ pavisitvā ekakova pacati etaṃ dametvā dānaphalaṃ
jānāpetvā āgamissāma apica kho pana amhehi sabbehi
ekato yāciyamāno tattheva mareyya mama paṭhamaṃ gantvā pāyāsaṃ
yācitvā nisinnakāle tumhe brāhmaṇavaṇṇena paṭipāṭiyā gantvā
yāceyyāthāti vatvā sayaṃ tāva brāhmaṇavaṇṇena taṃ upasaṅkamitvā
bho kataro bārāṇasigamanamaggoti pucchi.
     Atha naṃ macchariyakosiyo kiṃ ummattakosi bārāṇasimaggaṃpi
na jānāsi kiṃ ito esi eto yāhīti āha. Sakko
tassa vacanaṃ sutvā asuṇanto viya kiṃ kathesīti taṃ upagacchateva.
Sopi are badhirabrāhmaṇa kiṃ ito esi purato yāhīti viravi.
Atha naṃ sakko bho kasmā viravasi dhūmo paññāyati aggi
paññāyati pāyāso pacito brāhmaṇānaṃ nimantanaṭṭhānena
Bhavitabbaṃ ahaṃpi brāhmaṇānaṃ bhojanakāle thokaṃ labhissāmi kiṃ maṃ na
nimantesīti vatvā natthettha brāhmaṇānaṃ nimantanaṃ purato
yāhīti vutte tenahi kasmā kujjhasi tava bhojanakāle thokaṃ
labhissāmīti āha. Atha naṃ so ahaṃ te ekasitthaṃpi na dassāmi
thokaṃ idaṃ mama yāpanamattameva mayāpi cetaṃ yācitvāva laddhaṃ tvaṃ
aññato tavāhāraṃ pariyesāhīti bhariyaṃ yācitvā laddhabhāvaṃ sandhāyeva
vatvā gāthamāha
                neva kīṇāmi na vikkiṇāmi
                na cāpi me sannicayo idhatthi
                sukiccharūpaṃ vatidaṃ parittaṃ
                patthodano nālamayaṃ duvinnanti.
     Taṃ sutvā sakko ahaṃpi te madhurasaddena ekaṃ silokaṃ
kathessāmi taṃ suṇohīti vatvā na me tava silokena atthoti
tassa vārentassa vārentasseva gāthādvayamāha
         appamhā appakaṃ dajjā      anumajjhato majjhakaṃ
         bahumhā bahukaṃ dajjā        adānaṃ nūpapajjati.
         Taṃ taṃ vadāmi kosiya         dehi dānāni bhuñja ca
         ariyamaggaṃ samāruha          nekāsī labhate sukhanti.
     Tattha anumajjhato majjhakanti appamattakampi majjhe bhetvā
dve koṭṭhāse karitvā ekakoṭṭhāsaṃ datvā tato avasesakoṭṭhāsatopi
anumajjhatopi puna majjhe bhetvā eko koṭṭhāso dātabboyeva.
Adānaṃ nūpapajjatīti appaṃ vā bahuṃ vā dinnaṃ hotu adānaṃ nāma
na yujjati taṃpi dānameva mahapphalamevāti.
     So tassa vacanaṃ sutvā manāpante brāhmaṇa kathitaṃ pāyāse
pakke thokaṃ labhissasi nisīdāhīti āha. Sakko ekamante nisīdi.
Tasmiṃ nisinne cando teneva niyāmena upasaṅkamitvā tatheva kathaṃ
pavattetvā tassa vārentassa vārentasseva gāthādvayamāha
         moghañcassa hutaṃ hoti        moghañcāpi samīhitaṃ
         atithismiṃ yo nisinnasmiṃ       eko bhuñjati bhojanaṃ.
         Taṃ taṃ vadāmi kosiya         dehi dānāni bhuñja ca
         ariyamaggaṃ samāruha          nekāsī labhate sukhanti.
     Tattha samīhitanti dhanuppādaviriyaṃ.
     So tassa vacanaṃ sutvā tatheva kathaṃ pavattetvā kicchena
kasirena tenahi nisīda thokaṃ labhissasīti āha. So gantvā
sakkassa santike nisīdi. Tato suriyo tenevūpāyena taṃ upasaṅkamitvā
tatheva kathaṃ pavattetvā tassa vārentassa vārentasseva gāthādvayamāha
          saccantassa hutaṃ hoti       saccañcāpi samīhitaṃ
          atithismiṃ yo nisinnasmiṃ      neko bhuñjati bhojanaṃ.
          Taṃ taṃ vadāmi kosiya        dehi dānāni bhuñja ca
          ariyamaggaṃ samāruha         nekāsī labhate sukhanti.
     Tassāpi vacanaṃ sutvā kicchena kasirena tenahi nisīda thokaṃ
Labhissasīti āha. So gantvā candassa santike nisīdi. Atha
naṃ mātali tenevūpāyena upasaṅkamitvā tatheva kathaṃ pavattetvā tassa
vārentassa vārentasseva imā gāthā abhāsi
          sarañca juhati poso       bahukāya gayāya ca
          doṇe timbarutitthasmiṃ      sīghasote mahāvahe.
          Atra cassa hutaṃ hoti      atra cassa samīhitaṃ
          atithismiṃ yo nisinnasmiṃ     neko bhuñjati bhojanaṃ.
          Taṃ taṃ vadāmi kosiya       dehi dānāni bhuñja ca
          ariyamaggaṃ samāruha        nekāsī labhate sukhanti.
    Tāsaṃ attho yo puriso nāgayakkhādīnaṃ balikammaṃ karissāmīti
samuddasoṇḍipokkharaṇiādīsu yaṃ kiñci saraṃ upagantvā juhati tattha
balikammaṃ karoti tathā bahukāya nadiyā gayāya pokkharaṇiyā
doṇanāmake ca timbarunāmake ca titthe sīghasote mahanteva
vārivahe. Atra cassāti yadi atrāpi etesu sarādīsu assa
purisassa hutañceva samīhitañca hoti saphalaṃ sukhudrayaṃ sampajjati. Atithismiṃ
yo nisinnasmiṃ neko bhuñjati bhojananti ettha vattabbameva natthi.
Tena taṃ vadāmi kosiya dānāni ceva dehi sayaṃ bhuñja ca ariyānaṃ
dānābhiratānaṃ buddhādīnaṃ maggaṃ abhiruha na hi ekāsī ekova
bhuñjamāno sukhaṃ nāma na labhatīti.
     So tassa vacanaṃ sutvā pabbatakūṭena ottharanto viya kicchena
kasirena tenahi nisīda thokaṃ labhissasīti āha. Mātali gantvā
Suriyassa santike nisīdi. Tato pañcasikho teneva nayena upasaṅkamitvā
tatheva kathaṃ pavattetvā tassa vārentassa vārentasseva gāthādvayamāha
          balisaṃ hi so nigilati       dīghasuttaṃ sabandhanaṃ
          atithismiṃ yo nisinnasmiṃ     eko bhuñjati bhojanaṃ.
          Taṃ taṃ vadāmi kosiya       dehi dānāni bhuñja ca
          ariyamaggaṃ samāruha        nekāsī labhate sukhanti
     macchariyakosiyo taṃ sutvā dukkhavegeneva nitthunanto tenahi
nisīda thokaṃ labhissasīti āha. Pañcasikho gantvā mātalissa
santike nisīdi. Iti tesu pañcasu brāhmaṇesu nisinnamattesveva
pāyāso pacci. Atha naṃ kosiyo uddhanā otāretvā amhākaṃ
pattāni āharathāti āha. Te anuṭṭhāya yathānisinnāva hatthe
pasāretvā himavantato māluvapaṇṇāni āhariṃsu. Kosiyo tāni
disvā tumhākaṃ etesu pattesu dātabbapāyāso natthi khadirādīnaṃ
pattāni āharathāti. Te tāni āhariṃsu. Ekekaṃ pattaṃ
yodhaphalakappamāṇaṃ ahosi. So sabbesaṃ dabbiyā pāyāsaṃ adāsi.
Sabbantimassa dinnakālepi ukkhaliyā talaṃ na paññāyati. Pañcannaṃpi
datvā sayaṃ ukkhaliṃ gahetvā nisīdi. Tasmiṃ khaṇe pañcasikho
uṭṭhāya attabhāvaṃ vijahitvā sunakho hutvā tesaṃ purato ṭhatvā
passāvaṃ karonto agamāsi. Brāhmaṇā attano pāyāsaṃ hatthena
pidahiṃsu. Kosiyassa hatthapiṭṭhe passāvabindu pati. Brāhmaṇā
kuṇḍikāhi udakaṃ gahetvā pāyāsaṃ abbhukkiritvā bhuñjamānā viya
Ahesuṃ. Kosiyo mayhaṃpi udakaṃ detha hatthaṃ dhovitvā bhuñjissāmīti
āha. Tava udakaṃ āharitvā hatthaṃ dhovitvā bhuñjāhīti.
Mayā tumhākaṃ pāyāso dinno mayhaṃ thokaṃ udakaṃ dethāti.
Mayaṃ piṇḍapaṭipiṇḍakammaṃ nāma na karomāti. Tenahi imaṃ ukkhaliṃ
oloketha hatthaṃ dhovitvā āgamissāmīti nadiṃ otari. Tasmiṃ
khaṇe sunakho ukkhaliṃ passāvassa pūresi. So taṃ passāvaṃ karontaṃ
disvā mahantaṃ daṇḍaṃ ādāya taṃ tajjento āgacchati. So
assājānīyamatto hutvā taṃ anubandhantova nānāvaṇṇo hutvā
kāḷopi hoti setopi suvaṇṇavaṇṇopi kabaropi nīcopi uccopi
evaṃ nānāvaṇṇo hutvā macchariyakosiyaṃ anubandhi. So maraṇabhayabhīto
brāhmaṇe upasaṅkami. Tepi uppatitvā ākāse ṭhitā.
So tesaṃ taṃ iddhiṃ disvā gāthamāha
                uḷāravaṇṇā vata brāhmaṇā ime
                ayañca vo sunakho kissa hetu
                uccāvacaṃ vaṇṇanibhaṃ pakubbati
                akkhātha no brāhmaṇā ke nu tumheti.
       Taṃ sutvā sakko devarājā gāthamāha
                cando ca suriyo ca idhāgatā
                ayaṃ pana mātali devasārathī
                sakkohamasmi tidasānamindo
                eso ca kho pañcasikhoti vuccatīti.
Gāthaṃ vatvā tassa yasaṃ vaṇṇento gāthamāha
        pāṇissarā mudiṅgā ca        murajālambarāni ca
        suttamenaṃ pabodhenti         paṭibuddho ca nandatīti.
     So taṃ tassa vacanaṃ sutvā sakka evarūpaṃ dibbasampattiṃ
kiṃ katvā labhatīti pucchi. Sakko adānasīlā tāva pāpakammā
maccharino devalokaṃ na gacchanti niraye nibbattantīti dassento
gāthamāha
                ye kecime maccharino kadariyā
                paribhāsakā samaṇabrāhmaṇānaṃ
                idheva nikkhippa sarīradehaṃ
                kāyassa bhedā nirayaṃ vajanti teti.
Imaṃ gāthaṃ vatvā dhamme ṭhitānaṃ devalokaṃ paṭilābhaṃ dassetuṃ gāthamāha
                ye kecime sugatiṃ āsiṃsamānā
                dhamme ṭhitā saṃyame saṃvibhāge
                idheva nikkhippa sarīradehaṃ
                kāyassa bhedā sugatiṃ vajanti teti.
     Tattha āsiṃsamānāti āsiṃsantā ye keci sugatiṃ āsiṃsanti
sabbe te saṃyamasaṅkhāte dasasīladhamme saṃvibhāgasaṅkhāte dānadhamme ca
ṭhitā hutvā idheva sarīrasaṅkhātaṃ dehaṃ nikkhipitvā tassa kāyassa
bhedā sugatiṃ vajantīti attho.
     Evaṃ vatvā ca pana kosiya na mayaṃ tava santikaṃ pāyāsatthāya
āgatā kāruññena pana taṃ anukampamānā āgatamhāti tassa
pakāsetuṃ āha
                tvaṃ no ñāti purimāya jātiyā
                so maccharī kosiyo pāpadhammo
                taveva atthāya idhāgatamhā
                mā pāpadhammo nirayaṃ apatthāti.
     Tattha soti so tvaṃ. Mā pāpadhammoti ayaṃ amhākaṃ
ñāti pāpadhammo nirayaṃ mā agamāti etadatthaṃ āgatamhāti attho.
     Taṃ sutvā kosiyo atthakāmā kira me ete maṃ nirayā
uddharitvā sagge patiṭṭhāpetukāmāti tuṭṭhacitto āha
        addhā hi me te hitakāmā     yaṃ maṃ samanusāsatha
        sohaṃ tathā karissāmi          sabbaṃ vuttaṃ hitesibhi.
                Esohamajjeva uparamāmi
                na cāpihaṃ kiñci kareyya pāpaṃ
                na cāpi me kiñci adeyyamatthi
                na cāpidatvā udakaṃ pivāmi.
                Evañca me dadato sabbakālaṃ
                bhogāpi me vāsava khīyissanti
                tato ahaṃ pabbajissāmi sakka
                hitvāna kāmāni yathāṭhitānīti.
     Tattha meti mama. Teti tumhe. Yaṃ manti yena maṃ samanusāsatha tena
me tumhe hitakāmā. Tathāti yathā vadatha tatheva karissasāmi. Uparamāmīti
macchariyabhāvato uparamāmi. Adeyyamatthīti ito paṭṭhāya ca mama ālopato
upaḍḍhaṃpi adeyyaṃ nāma natthi. Na cāpidatvāti udakaṃ pasatamattaṃpi cāhaṃ
labhitvā adatvā na pivissāmi. Khīyissantīti kheyissanti. Yathāṭhitānīti
vatthukāmakilesakāmavasena yathāṭhitakoṭṭhāsāniyeva.
     Sakko macchariyakosiyaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ
jānāpetvā dhammadesanāya pañcasīlesu patiṭṭhapetvā saddhiṃ tehi
sakadevanagarameva gato. Macchariyakosiyopi nagaraṃ pavisitvā rājānaṃ
anujānāpetvā gahitagahitāni bhājanāni pūretvā gaṇhathāti yācakānaṃ
dhanaṃ datvā tasmiṃ khaṇe gehā nikkhamitvā himavantato dakkhiṇapasse
gaṅgāya ceva ekassa ca jātasarassa antare paṇṇasālaṃ katvā
pabbajitvā vanamūlaphalāhāro tattha ciraṃ vihāsi jaraṃ pāpuṇi.
     Tadā sakkassa āsā saddhā sirī hirīti catasso dhītaro
honti. Tā bahuṃ dibbagandhamālaṃ ādāya udakakīḷanatthāya anotattadahaṃ
gantvā tattha kīḷitvā manosilātale nisīdiṃsu. Tasmiṃ khaṇe nārado
nāma brāhmaṇatāpaso tāvatiṃsabhavanaṃ divāvihāratthāya gantvā
nandanacittalatāvanesu divāvihāraṃ katvā pārichattakapupphaṃ chattaṃ viya
chāyatthāya dhārayamāno manosilātalamatthakena attano vasanaṭṭhānaṃ
kāñcanaguhaṃ gacchati. Atha tā tassa hatthe taṃ pupphaṃ disvā yāciṃsu.
     Tamatthaṃ pakāsento satthā āha
                naguttame girivare gandhamādane
                modanti tā devavarābhipālitā
                athāgamā isivaro sabbalokagū
                supupphitaṃ dumavarasākhamādiya.
                Suciṃ sugandhaṃ tidasehi sakkataṃ
                pupphuttamaṃ amaravarebhi sevitaṃ
                aladdhamaññehi vā dānavehi
                aññatra devehi tadārahaṃ hitaṃ.
                Tato catasso kanakattacūpamā
                uṭṭhāya nāriyo pamudādhipā muniṃ
                āsā ca saddhā ca sirī tato hirī
                iccabravuṃ nāradaṃ devabrāhmaṇaṃ.
                Sace anuddiṭṭhaṃ tayā mahāmuni
                pupphaṃ idaṃ pārichattassa brahme
                dadāhi no sabbā gati te ijjhatu
                tvaṃpi no hohi yatheva vāsavo.
                Taṃ yācamānābhisamekkha nārado
                iccabravi sakalahaṃ udīrayi
                na mayhamatthi imehi koci naṃ
                yāyeva vo seyyasi sā pilandhatūti.
     Tattha girivareti purimassa vevacanaṃ. Devavarābhipālitāti sakkena
rakkhitā. Sabbalokagūti devaloke ca manussaloke ca sabbattha
gamanasamattho. Dumavarasākhamādiyāti sākhāya jātattā dumavarasākhanti
laddhanāmaṃ pupphaṃ gahetvā. Sakkatanti katasakkāraṃ. Amaravarebhīti
sakkaṃ sandhāya vuttaṃ. Aññatra devehīti ṭhapetvā deve ca
iddhimante ca aññehi manussehi vā yakkhādīhi vā aladdhaṃ.
Tadārahaṃ hitanti tesaṃyeva hitaṃ arahaṃ anucchavikaṃ. Kanakattacūpamāti
kanakūpamatacā. Uṭṭhāyāti ayyo mālāgandhavilepanādipaṭivirato pupphaṃ
na pilandhissati ekasmiṃ padese chaḍḍessati etaṃ yācitvā pupphaṃ
pilandhissāmāti hatthe pasāretvā yācamānā ekappahāreneva
uṭṭhahitvā. Pamudādhipāti pamudānaṃ uttamā. Muninti isiṃ. Anuddiṭṭhanti
asukassa nāma dassāmīti na uddiṭṭhaṃ. Sabbā gati te ijjhatūti
sabbā te cittagati ijjhatu patthitassa patthitassa lābhī hohīti
tassa maṅgalaṃ vadanti. Yatheva vāsavoti yathā amhākaṃ pitā
vāsavo icchiticchitaṃ deti tatheva no tvaṃpi hohīti. Tanti
taṃ pupphaṃ. Abhisamekkhāti disvā. Sakalahanti nānāgāhaṃ
kalahavaḍḍhanaṃ kathaṃ udīresi. Imehīti imehi pupphehi nāma mayhaṃ attho
natthi. Paṭivirato ahaṃ mālādhāraṇatoti dīpeti. Yāyeva vo
seyyasīti yā tumhākaṃ antare jeṭṭhikā. Sā pilandhatūti sā
etaṃ pilandhatūti attho.
     Tā catassopi tassa vacanaṃ sutvā gāthamāhaṃsu
                Tvaṃ nottamevābhisamekkha nārada
                yassicchasi tassamanuppavecchasu
                yassā hi no nārada tvaṃ padassasi
                sāyeva no hoti paseṭṭhasammatāti.
     Tattha tvaṃ nottamevāti uttama mahāmuni tvameva no upadhārehīti.
     Tāsaṃ vacanaṃ sutvā nārado tā ālapanto gāthamāha
                akallametaṃ vacanaṃ sugatte
                ko brāhmaṇo ko kalahaṃ udīraye
                gantvāna bhūtādhipameva pucchatha
                sace na jānātha idhuttamadhammanti.
     Tassattho bhadde sugatte idaṃ tumhehi vuttavacanaṃ mama
ayuttaṃ evaṃ hi sati mayā tumhesu ekaṃ seṭṭhaṃ sesā hīnāti
karontena kalaho vaḍḍhito bhavissati ko vāhitapāpo brāhmaṇo
ko kalahaṃ udīreyya vaḍḍheyya evarūpassa hi kalahaṃ vaḍḍhanaṃ
nāma ayuttaṃ tasmā ito gantvā attano pitaraṃ bhūtādhipaṃ
sakkameva pucchatha sace attano uttamaṃ vā dhammaṃ vā na jānāthāti.
     Tato satthā gāthamāha
                tā nāradena paramappakopitā
                udīritā vaṇṇamadena mattā
                saṃkāsaṃ gantvāna sahassacakkhūno
                pucchiṃsu bhūtādhipaṃ kā nu seyyasīti.
     Tattha paramappakopitāti pupphaṃ adadantena ativiya kopitā
hutvā. Udīritāti bhūtādhipameva pucchathāti vuttā. Sahassacakkhunoti
sakkassa santikaṃ gantvā. Kā nūti amhākaṃ antare katarā
uttamāti pucchiṃsu.
     Evaṃ pucchitvā ṭhitā
                tā disvā āyattamanā purindado
                iccabravī devavaro katañjalī
                sabbāva vo hotha subhagge sādisī
                konedha bhadde kalahaṃ udīrayeti.
     Tattha tā disvāti bhikkhave catassopi attano santikaṃ āgatā
disvā. Āyattamanāti ussukkamanā byāvaṭṭacittā. Katañjalīti
namassamānāhi devatāhi paggahitañjalī. Sādisīti sabbāva tumhe
sādisiyo. Konedhāti ko nu idha eva. Kalahaṃ udīrayeti imaṃ
nānāgāhaṃ viggahaṃ kathesi vaḍḍhesi.
     Athassa tā kathayamānā gāthamāhaṃsu
                yo sabbalokañcarako mahāmuni
                dhamme ṭhito nārado saccanikkamo
                so no bravī girivare gandhamādane
                gantvāna bhūtādhipameva pucchatha
                sace na jānātha idhuttamadhammanti.
     Tattha saccanikkamoti tathaparakkamo.
     Taṃ sutvā sakko imā catassopi mayhaṃ dhītarova sacāhaṃ
etāsu ekaṃ guṇasampannā uttamāti vakkhāmi sesā kujjhissanti na
sakkā ayaṃ aṭṭo vinicchituṃ imā himavante kosiyatāpasassa santikaṃ
pesessāmi etāsaṃ aṭṭaṃ vinicchinissatīti cintetvā ahaṃ tumhākaṃ
aṭṭaṃ na vinicchināmi himavante kosiyatāpaso nāma atthi tassāhaṃ
sudhābhojanaṃ pesessāmi so parassa adatvā na bhuñjati dadanto
ca vinicchinitvā guṇavantānaṃ deti yā tumhesu tassa hatthato bhattaṃ
labhissati sā uttamā bhavissatīti ācikkhanto gāthamāha
                asu brahāraññacaro mahāmuni
                nādatvā bhattaṃ varagatte bhuñjati
                dadanto vicinitvā dadāti kosiyo
                yassā hi so dassati sāva seyyasīti.
     Tattha brahāraññacaroti mahāaraññavāsī.
     Iti so tāpasassa santikaṃ pesetvā mātaliṃ pakkosāpetvā
tassa santikaṃ pesento anantaraṃ gāthamāha
                asu hi so sammati dakkhiṇaṃ disaṃ
                gaṅgāya tīre himavantapassini
                sa kosiyo dullabhapānabhojano
                tassa sudhaṃ pāpaya devasārathīti.
     Tattha sammatīti vasati. Dakkhiṇanti himavantassa dakkhiṇadisāya.
Passinīti passe.
     Tato satthā āha
                so mātali devavarena pesito
                sahassayuttaṃ abhiruyha sandanaṃ
                sukhippamevaṃ upagamma assamaṃ
                adissamāno munino sudhaṃ adāti.
     Tattha adissamānoti bhikkhave so mātali devarājassa vacanaṃ
sampaṭicchitvā taṃ assamaṃ gantvā adissamānakāyo hutvā tassa
sudhaṃ adāsi. Dadamānova rattiṃ padhānamanuyuñjitvā paccūsasamaye
aggiṃ paricaritvā pabhātāya rattiyā udentaṃ suriyaṃ namassamānassa
ṭhitassa tassa hatthe sudhābhojanacāṭiṃ ṭhapesi.
     Kosiyo taṃ gahetvā ṭhitakova gāthādvayamāha
                udaggihuttaṃ upatiṭṭhato hi me
                pabhaṅkaraṃ lokatamonuduttamaṃ
                sabbāni bhūtāni adhicca vāsavo
                ko neva me pāṇisu kiṃ sudhodahi.
                Saṅkhūpamaṃ setamatulyadassanaṃ
                suciṃ sugandhaṃ piyarūpamabbhutaṃ
                adiṭṭhapubbaṃ mama jātacakkhubhi
                kā devatā pāṇisu kiṃ sudhodahīti.
     Tattha udaggihuttanti aggihuttaṃ paricaritvā aggisālato
nikkhamitvā paṇṇasāladvāre ṭhatvā pabhaṅkaraṃ lokatamonudaṃ uttamaṃ
Ādiccaṃ upatiṭṭhato mama sabbāni bhūtāni adhicca atikkamitvā
vattamāno vāsavo nukho evaṃ mama pāṇīsu kiṃ sudhaṃ kinnāmetaṃ
odahi. Saṅkhūpamanti ādīhi ṭhitakova visesaṃ sudhaṃ vaṇṇeti.
     Tato mātali āha
                ahaṃ mahindena mahesi pesito
                sudhābhihāsiṃ turito mahāmuni
                jānāsi maṃ mātali devasārathī
                bhuñjassu bhattuttamaṃ mābhivārayi.
                Bhuttā ca sā dvādasa hanti pāpake
                khuddaṃ pipāsaṃ aratiṃ darathaṃ kilaṃ
                kodhūpanāhañca vivādapesuṇaṃ
                 sītuṇhatandiñca rasuttamaṃ idanti.
     Tattha sudhābhihāsinti imaṃ sudhābhojanaṃ tuyhaṃ abhihariṃ. Jānāsi
manti jānāsi maṃ tvaṃ ayaṃ mātali nāma devasārathīti attho.
Mābhivārayīti na bhuñjāmīti apaṭikkhipitvā bhuñja mā papañcaṃ kari.
Pāpaketi ayaṃ hi sudhā bhuttā dvādasa pāpadhamme hanati. Khuddanti.
Paṭhamaṃ tāva khuddaṃ chātakabhāvaṃ hanati dutiyaṃ pānīyapipāsaṃ tatiyaṃ
ukkaṇṭhitaṃ catutthaṃ kāyadarathaṃ pañcamaṃ kilantabhāvaṃ chaṭṭhaṃ
kodhaṃ sattamaṃ upanāhaṃ aṭṭhamaṃ vivādaṃ navamaṃ pesuṇaṃ dasamaṃ
sītaṃ ekādasamaṃ uṇhaṃ dvādasamaṃ tandiṃ ālasiyabhāvaṃ idaṃ
Rasuttamaṃ uttamarasaṃ sudhābhojanaṃ ime dvādasa pāpadhamme hanati.
     Taṃ sutvā kosiyo attano vatasamādānaṃ āvikaronto
gāthamāha
                na kappati mātali mayha bhuñjituṃ
                pubbe adatvā iti me vatuttamaṃ
                na cāpi ekāsanamariyapūjitaṃ
                asaṃvibhāgī ca sukhaṃ na vindatīti
gāthaṃ vatvā bhante tumhehi parassa adatvā bhojane kaṃ dosaṃ
disvā idaṃ vataṃ samādinnanti mātalinā puṭṭho āha
                thīghāṭakā ye kecime paradārikā
                mittadduno ye ca sapanti subbate
                sabbeva te maccharipañcamādhamā
                tasmā adatvā udakaṃpi nāsmiye.
                Sohitthiyā vā purisassa vā pana
                dassāmi dānaṃ vidusaṃpavaṇṇitaṃ
                saddhā vadaññū idha vītamaccharā
                bhavanti hete sucisaccasammatāti.
     Tattha pubbeti paṭhamaṃ adatvā. Athavā. Iti me pubbe
vatuttamaṃ idaṃ pubbeva mayā vataṃ samādinnanti dasseti. Ekāsananti
ekakassa asanaṃ na ariyehi buddhādīhi pūjitaṃ. Sukhanti dibbamānusikaṃ
sukhaṃ na labhati. Thīghāṭakāti itthīghāṭakā. Ye kecimeti ye keci
Ime. Sapantīti akkosanti. Subbateti dhammikasamaṇabrāhmaṇe.
Maccharipañcamāti macchari pañcamo etesanti maccharipañcamā. Adhamāti ime
pañca adhammā nāma. Tasmāti tasmā ahaṃ pañcamaadhammabhāvabhayena
adatvā udakampi nāsmiye na paribhuñjissāmīti imaṃ vataṃ samādayiṃ.
Sohitthiyā vāti so ahaṃ itthiyā vā. Vidusaṃpavaṇṇitanti vidūhi
paṇḍitehi buddhādīhi vaṇṇitaṃ. Sucisaccasammatāti ete
okappanīyasaddhāya samannāgatā vadañña vītamaccharā purisā sucī
ceva uttamasammatā ca hontīti attho.
     Taṃ sutvā mātali dissamānakāyo aṭṭhāsi. Tasmiṃ khaṇe
tā catasso devakaññāyo catuddisaṃ aṭṭhaṃsu. Sirī pācīnadisāyaṃ
aṭṭhāsi. Āsā dakkhiṇadisāyaṃ. Saddhā pacchimadisāyaṃ. Hirī
uttaradisāyaṃ.
     Tamatthaṃ pakāsento satthā āha
                ato matā devavarena pesitā
                kaññā catasso kanakattacūpamā
                āsā ca saddhā ca sirī tato hirī
                taṃ assamaṃ agamu yattha kosiyo.
                Tā disvā sabbā paramappamoditā
                subhena vaṇṇena sikhārivaggino
                kaññā catasso caturo catuddisā
                iccabravī mātalinova sammukhā.
                Purimadisaṃ kā tvaṃ bhāsasi devate
                alaṅkatā tāravarāva osadhī
                pucchāmi taṃ kañcanavelliviggahe
                ācikkha me tvaṃ katamāsi devatāti.
     Taṃ sutvā sirī attānaṃ āvikarontī āha
                sirāha devī manujesu pūjitā
                apāpasattūpanisevinī sadā
                sudhāvivādena tavantimāgatā
                taṃ maṃ sudhāya varapañña bhājaya.
                Yassāhamicchāmi sukhaṃ mahāmuni
                so sabbakāmehi naro pamodati
                sirītimaṃ jānāhi jūhatuttama
                taṃ maṃ sudhāya varapañña bhājayāti.
     Tattha atoti tato. Matāti anumatā. Atha devavarena
anumatā ceva pesitā cāti attho. Sabbā paramappamoditāti
anavasesā hutvā atipamoditā. Sāmantipi pāṭho. Tā ca
devatā sāmaṃ disvāti attho. Caturoti caturā. Ayameva vā
pāṭho. Cāturiyena samannāgatāti attho. Tāravarāti tārakānaṃ
varā. Kañcanavellaviggaheti kañcanarūpakasadisasarīre. Sirāhanti
sirī ahaṃ. Tavantimāgatāti tava santikaṃ āgatā. Bhājayāti yathā
maṃ sudhā bhajati tathā karohi sudhaṃ me dehīti attho. Jānāhīti
Jānātu. Jūhatuttamāti aggiṃ jūhantānaṃ uttama.
     Taṃ sutvā kosiyo āha
                sippena vijjācaraṇena buddhiyā
                narā upetā paguṇā sakammunā
                tayā vihīnā na labhanti kiñci naṃ
                tayidaṃ na sādhu yadidaṃ tayā kataṃ.
                Passāmi posaṃ alasaṃ mahagghasaṃ
                sudukkulīnaṃpi arūpimaṃ naraṃ
                tayānugutto siri jātimāmapi
                peseti dāsaṃ viya bhogavā sukhī.
                Taṃ taṃ asaccaṃ avibhajja seviniṃ
                jānāmi muḷhaṃ vidurānupātiniṃ
                na tādisī arahati āsanūdakaṃ
                kuto sudhā gaccha na mayha ruccasīti.
     Tattha sippenāti hatthiassarathadhanusippādinā. Vijjācaraṇenāti
vedattayasaṅkhātāya vijjāya ceva sīlena ca. Paguṇā sakammunāti
attano purisakārena padhānaguṇasamannāgatā. Kiñci nanti appamattakaṃpi
yasaṃ vā sukhaṃ vā na labhanti. Tayidanti yaṃ etaṃ issariyatthāya
sippāni uggahetvā carantānaṃ tayā vekallaṃ kataṃ taṃ na sādhu.
Arūpimanti virūpaṃ. Tayānuguttoti tayā anurakkhito. Jātimāmapīti
jātisampannaṃpi sippavijjācaraṇabuddhikammehi sampannaṃpi. Pesetīti
Pesikārakaṃ karoti. Taṃ tanti tasmā taṃ. Asaccanti sabhāvasaṅkhāte
sacce avattanatāya asaccaṃ uttamabhāvarahitaṃ. Avibhajja sevininti
avibhajitvā yuttāyuttaṃ ajānitvā sippādisampannepi itarepi
sevamānaṃ. Vidurānupātininti paṇḍitānupātiniṃ paṇḍite pātetvā
viheṭhetvā caramānaṃ. Kuto sudhāti tādisāya hīnaguṇāya kuto
sudhābhojanaṃ na me ruccasi gaccha mā idha tiṭṭhāti.
     Sā tena paṭikkhittā tattheva antaradhāyi. Tato so āsāya
saddhiṃ sallapento āha
                kā sukkadāṭhā paṭimuttakuṇḍalā
                cittaṅgadā kambuvimaṭṭhadhārinī
                osittavaṇṇaṃ paridayha sobhati
                kusaggirattaṃva apiḷayha mañjariṃ.
                Migīva bhantā saracāpadhārinā
                virāgitā mandamiva udikkhasi
                ko te dutiyo idha mandalocane
                na bhāyasi ekikā kānane vaneti.
     Tattha cittaṅgadāti vicittehi aṅgadehi samannāgatā.
Kambuvimaṭṭhadhārinīti karaṇapariniṭṭhitena vimaṭṭhasuvaṇṇālaṅkāradhārinī.
Osittavaṇṇanti avasittaudakadhāravaṇṇaṃ dibbadukkulaṃ. Paridayhāti
nivāsetvā ceva pārupitvā ca. Kusaggirattanti kusatiṇaaggisikhāvaṇṇaṃ.
Apiḷayha mañjarinti sapallavaṃ asokakaṇṇikaṃ kaṇṇesu
Pilandhitvāti vuttaṃ hoti. Saracāpadhārināti luddena. Virāgitāti
viraddhapahārā. Mandamivāti yathā sā migī bhītā vanantare ṭhatvā
taṃ mandamandaṃ oloketi evaṃ olokesi.
     Tato āsā āha
                na me dutiyo idhamatthi kosiya
                masakkasārappabhavamhi devatā
                āsā sudhāya tavantimāgatā
                taṃ maṃ sudhāya varapañña bhājayāti.
     Tattha masakkasārappabhavamhīti tāvatiṃsabhavane sambhavā.
     Taṃ sutvā kosiyo tvaṃ kira yo te ruccati tassa
āsāphalanipphādanena āsaṃ desi yo te na ruccati tassa na
desi natthi tayā samā patthitavināsikāti dīpento āha
                āsā yanti vaṇijā dhanesino
                nāvaṃ samāruyha parenti aṇṇave
                te tattha sīdanti athopi ekadā
                jinādhanā enti vinaṭṭhapābhatā.
                Āsāya khettāni kasanti kassakā
                vapanti bījāni karontupāyaso
                ītīnipātena avuṭṭhitāya vā
                na kiñci vindanti tato phalāgamaṃ.
                Athattakārāni karonti bhattusu
                āsaṃ purakkhatva narā sukhesino
                te bhatturatthāya atitaḷitā puna
                disā panassanti aladdha kiñci naṃ.
                Jahitvā dhaññañca dhanañca ñātake
                āsāya saggādhimanā sukhesino
                tapanti lūkhaṃpi tapaṃ cirattaraṃ
                kummaggamāruyha parenti duggatiṃ.
                Āsā visaṃvādikasammatāsime
                āse sudhāsaṃ vinayassu attani
                na tādisī arahasi āsanūdakaṃ
                kuto sudhā gaccha na mayha ruccasīti.
     Tattha parentīti pakkhandanti. Jinādhanāti jinadhanā. Iti
tava vasena eke sampajjanti eke vipajjantīti natthi tayā sadisā
pāpadhammāti vadati. Karontupāyasoti taṃ taṃ kiccaṃ upāyena karonti.
Ītīnipātenāti visamadhātumūsikasalabhasūkarapāṇakasetaṭṭhikarogādīnaṃ
sassūpaddavānaṃ aññataranipātena vā. Tatoti tato sassato te
kiñci phalaṃ na vindanti tesaṃpi āsacchedanakammaṃ tvameva karosīti
vadati. Athattakārānīti yuddhabhūmīsu purisakāre. Āsaṃ purakkhatvāti
issariyāsaṃ purato katvā. Bhatturatthāyāti sāmino atthāya.
Atitaḷitāti paccatthikehi atipīḷitā viluttasāpateyyā
Viddhaṃsitasenāvāhanā hutvā. Panassantīti palāyanti. Aladdha kiñci
nanti issariyaṃ alabhitvā. Iti etesaṃpi issariyālābhaṃ tvameva
karosīti vadati. Saggādhimanāti saggaṃ gantukāmā. Lūkhanti nirojaṃ
pañcatapādikaṃ kāyakilamathaṃ. Cirattaranti ciratarakālaṃ. Āsā
visaṃvādikasammatāsimeti evaṃ ime sattā āsāya duggatiṃ gacchanti
tasmā tvaṃ āsā nāma visaṃvādikasammatā visaṃvādikāti saṅkhaṃ gatā.
Āseti taṃ ālapati.
     Sāpi tena paṭikkhittā antaradhāyi.
     Tato saddhāya saddhiṃ sallapento gāthamāha
                daddallamānā yasasā yasassinī
                jighaññanāmavhayanaṃ disaṃpati
                pucchāmi taṃ kañcanavelliviggahe
                ācikkha me tvaṃ katamāsi devatāti.
     Tattha daddallamānāti jalamānā. Jighaññanāmavhayananti aparāti
ca pacchimāti ca evaṃ jighaññena lāmakena nāmena vuccamānaṃ.
Disaṃpatīti daddallamānā tiṭṭhasi.
     Tato sā gāthamāha
                saddhāha devī manujesu pūjitā
                apāpasattūpanisevinī sadā
                sudhāvivādena tavantimāgatā
                taṃ maṃ sudhāya varapañña bhājayāti.
     Tattha saddhāti yassa kassaci vacanapaṭiyāyanā sāvajjāpi hoti
anavajjāpi. Pūjitāti anavajjakoṭṭhāsavasena pūjitā. Apāpasattū-
panisevinī sadāti anavajjasaddhā ca ekantapaṭiyāyanasabhāvāya paresupi
paṭiyāyanasaṃvidahanasamatthāya devatāyetaṃ nāmaṃ.
     Atha naṃ kosiyo āha
                dānaṃ damaṃ cāgamathopi saṃyamaṃ
                ādāya saddhāya karonti hekadā
                theyyaṃ musā kūṭamathopi pesuṇaṃ
                karonti heke puna viccutā tayā.
                Bhariyāsu poso sadisīsu pekkhavā
                sīlūpapannāsu patibbatāsupi
                vineti chandaṃ kuladhītuyāsupi
                karoti saddhaṃ puna kumbhadāsiyā.
                Tvameva saddhe paradārasevinī
                pāpaṃ karosī kusalaṃ niriñcasi
                na tādisī arahasi āsanūdakaṃ
                kuto sudhā gaccha na mayha ruccasīti.
     So hi taṃ tāpaso ime sattā yassa kassaci vacana
saddahitvā taṃ taṃ karonti kattabbato akattabbameva bahutaraṃ
karonti taṃ sabbaṃ tayā kāritaṃ nāma hotīti vatvā evamāha.
     Tattha dānanti dasavatthukaṃ pana cetanādānaṃ. Damanti
Indriyadamanaṃ. Cāganti deyyadhammapariccāgaṃ. Saṃyamanti sīlaṃ.
Ādāya saddhāyāti etāni dānādīni mahānisaṃsāni kattabbānīti vadataṃ
vacanaṃ saddhāya ādiyitvāpi karonti. Kūṭanti tulākūṭādikammaṃ vā
gāmakūṭādikammaṃ vā karonti. Heketi eke manussā evarūpesu nāma
kālesu imesañca imesañca atthāya theyyādīni kattabbānīti kesañci
vacanaṃ saddahitvā etānipi karonti. Puna viccutā tayāti puna
tayā viyuttā sāvajjadukkhavipākāni tāni na kattabbānīti vadataṃ
vacanaṃ appaṭiyāyitvāpi karonti iti tava vasena sāvajjaṃpi anavajjaṃpi
kariyyateva. Sadisīsūti jātigottasīlādīhi sadisīsū. Pekkhavāti
pekkhā vuccati taṇhā pekkhavā sataṇhāti attho. Chandanti
chandarāgaṃ karoti paṭibaddhacitto. Saddhanti kumbhadāsiyāpi vacanena
saddhaṃ karoti tassā ahaṃ tumhākaṃ idaṃ nāma upakāraṃ karissāmīti
vadantiyā paṭiyāyitvā kulitthiyopi ca chaḍḍetvā tameva paṭisevati
asukā nāma tumhesu paṭibaddhacittāti kumbhadāsiyā vacanena saddhaṃ
katvāva paradāraṃ paṭisevati. Tvameva saddhe paradārasevinīti yasmā
taṃ taṃ paṭiyāyitvā tava vasena paradāraṃ sevanti pāpaṃ karonti kusalaṃ
jahanti tasmā tvameva paradārasevinī tvaṃ pāpāni karosi
kusalaṃ niriñcasi natthi tayā samā lokavināsanā pāpadhammā
gaccha na me ruccasīti.
     Sā tattheva antaradhāyi.
     Kosiyopi uttarato ṭhitāya hiriyā saddhiṃ sallapanto gāthādvayamāha
                jighaññarattiṃ aruṇasmi ūhate
                yā dissati uttamarūpadhārinī
                tathūpamā maṃ paṭibhāsi devate
                ācikkha me tvaṃ katamāsi accharā.
                Kāḷā nidāgheriva aggijāriva
                anileritā lohitapattamālinī
                kā tiṭṭhasī mandamigāva lokayaṃ
                bhāsesamānāva giraṃ na muñcasīti.
     Tattha jighaññarattinti pacchimarattiṃ rattipariyosānanti attho.
Ūhateti aruṇe uggate. Yāti yā puratthimadisā rattiṃ suvaṇṇavaṇṇatāya
uttamarūpadharā hutvā dissati. Kāḷā nidāgherivāti nidāghasamaye
kāḷavallī viya. Aggijārivāti aggijālā iva. Sāpi navajhāmakkhette
surattataruṇauṭṭhitakāḷavallī viya. Lohitapattamālinīti lohitavaṇṇehi
pattehi parivutā. Kā tiṭṭhasīti yathā sā taruṇakāḷavallī vāteritā
vilāsamānā sobhamānā tiṭṭhati evaṃ kā nāma tvaṃ tiṭṭhasi.
Bhāsesamānāvāti mayā saddhiṃ bhāsitukāmā viya ahosi na giraṃ muñcasīti.
     Tato sā gāthamāha
                Hirāha devī manujesu pūjitā
                apāpasattūpanisevinī sadā
                sudhāvivādena tavantimāgatā
                sā taṃ na sakkomi sudhaṃpi yācituṃ
                kopinarūpā viya yācanitthiyāti.
     Tattha hirāhāti hirī ahaṃ. Sudhaṃpīti sāhaṃ sudhābhojanaṃ taṃ
yācituṃpi na sakkomi. Kiṃkāraṇā. Kopinarūpā viya yācanitthiyāti
yasmā itthiyā yācanā nāma kopinarūpā viya rahassaṅgavivaraṇasadisā
hoti nillajjatā viya hotīti attho.
     Taṃ sutvā kosiyo dve gāthā abhāsi
                dhammena ñāyena sugatte lacchasi
                eso hi dhammo na hi yācanā sudhā
                taṃ taṃ ayācantimahaṃ nimantaye
                sudhaṃ yaṃ yamicchasi taṃpi dammi te.
                Sā tvaṃ mayā ajja sakamhi assame
                nimantitā kañcanavelliviggahe
                tvaṃ hi me sabbarasehi pūjitā
                taṃ pūjayitvā sudhaṃ asmiyeti.
     Tattha dhammenāti sabhāvena. Ñāyenāti kāraṇena. Na hi
yācanā sudhāti na hi yācanāya sudhā labbhati teneva kāraṇena
itarā tisso na labhiṃsu. Taṃ tanti tasmā taṃ. Yaṃ yamicchasīti
Na kevalaṃ nimantemiyeva yañca sudhaṃ icchasi taṃpi dammi te.
Kañcanavellaviggaheti kañcanarāsisassirīkasarīre. Pūjitāti na kevalaṃ
sudhāya aññehipi sabbarasehi tvaṃ mayā pūjitabbayuttakāva. Asmiyeti
taṃ pūjitvā sudhāyapi avasesaṃ bhavissati ahaṃ bhuñjissāmīti.
     Tamatthaṃ pakāsento satthā āha
                sā kosiyenānumatā jutīmatā
                athā hirī rammaṃ pāvisiyassamaṃ
                udakavantaṃ phalamariyapūjitaṃ
                apāpasattūpanisevinī sadā.
                Rukkhaggahanā bahukettha pupphitā
                ambā piyālā panasā ca kiṃsukā
                sobhañjanā loddamathopi padmakā
                ketakā ca bhaṅgā tilakā ca pupphitā.
                Sālā karerī bahukettha jambuyo
                assatthanigrodhamadhukā ca vedisā
                uddālakā pātali sinduvāritā
                manuññagandhā muccalindaketakā.
                Hareṇukā velukā veṇutiṇḍukā
                sāmākanivāramathopi cīnakā
                mocā kadalī bahukettha sāliyo
                pavīhayo ābhujinopi taṇḍulā.
           Tassa ca uttarapubbena     jātā pokkharaṇī sivā
           akakkasā apabbhārā      sādu appaṭigandhikā.
           Tattha macchā sanniratā     khemino bahubhojanā
           siṅgusavaṅkā sakulā       satavaṅkā ca rohitā
           āligaggarakākiṇṇā       pāṭinā kākamacchakā.
           Tattha pakkhī sanniratā      khemino bahubhojanā
           haṃsā koñcā mayūrā ca    cākavākā ca kukkuhā
           kuṇālakā bahū citrā      sikhiṇḍā jīvajīvakā.
           Tattha pāṇā samāyanti     nānāmigagaṇā bahū
           sīhā byagghā varāhā ca   acchakokataracchayo.
           Palasadā ca gavajā        mahisā rohitā rurū
           eṇeyyā ca varāhā ca   gaṇino nīkasūkarā.
           Kadalimigā bahū citrā      viḷārā sasakaṇṇikā
                chamāgirī pupphacitrasanthatā
              dijābhighuṭṭhā dijasaṅghasevitāti.
     Tattha jutīmatāti ānubhāvasampannena. Pāvisiyassamanti pāvisi
assamaṃ. Yakāro byañjanasandhikāro. Udakavantanti tesu tesu
ṭhānesu udakasampannaṃ. Phalanti anekaphalasampannaṃ. Ariyapūjitanti
nīvaraṇadosarahitehi jhānalābhīhi ariyehi pūjitaṃ pasaṭṭhaṃ. Rukkhaggahanāti
pupphūpagaphalūpagarukkhagahanāni. Sobhañjanāti siggurukkhā. Loddamathopi
padmakāti loddarukkhā ca padmakā ca. Ketakā ca bhaṅgā cāti
Evaṃnāmakā rukkhā eva. Karerīti karerirukkhā. Uddālakāti
vātaghāṭakā. Muccalindaketakāti muccalindā ca pañcavidhaketakā
ca. Hareṇukāti aparaṇṇajāti. Velukāti vaṃsaporakā. Veṇūti
araññamāsā. Tiṇḍukāti timbarurukkhā. Cīnakāti khuddakarājamāsā.
Mocāti aṭṭhikadaliyo. Sāliyoti nānappakārā jātasaraṃ
upanissāya jātā nānāsāliyo ca. Pavīhayoti nānappakārā
vīhayo. Ābhujinoti bhujapattā. Taṇḍulāti nikkuṇḍakathusā sayaṃ
jātataṇḍulasīsāni. Tassa cāti bhikkhave tassa ca assamassa
uttaradisābhāge. Pokkharaṇīti pañcavidhapadumasañchannā jātasarapokkharaṇī.
Akakkasāti macchapittasevālādikakkasarahitā. Apabbhārāti acchinnataṭā
samatitthā. Appaṭigandhikāti appaṭikkūlagandhena sugandhena udakena
samannāgatā. Tatthāti tassā pokkharaṇiyā. Kheminoti abhayā.
Siṅgūti tesaṃ macchānaṃ nāmāni. Kuṇālakāti kokilā. Citrāti
citrapattā. Sikhiṇḍāti uṭṭhitasikhā morā aññepi vā matthake
jātasikhā pakkhino. Pāṇā samāyantīti pāṇā āyanti.
Palasadāti khaggā. Gavajāti gavayā. Gaṇinoti gokaṇṇā.
Kaṇṇikāti kaṇṇakamigā. Chamāgirīti bhūmisamamatthakā piṭṭhipāsāṇā
pupphavicitrasanthatā. Dijābhighuṭṭhāti madhurassarehi dijehi abhighuṭṭhā
evarūpā tattha bhūmipabbatā.
     Evaṃ bhagavā kosiyassa assamaṃ vaṇṇesi.
     Idāni hiriyā tattha pavisanādīni dassetuṃ āha
                 Sā suttacā nīladumābhilambitā
                 vijjumahāmegharivānupajjatha
                 tassā susambandhasiraṃ kusāmayaṃ
                 suciṃ sugandhaṃ ajinūpasevitaṃ
                 atricchakocchaṃ hirimetadabravi
                 nisīda kalyāṇi sukhayidamāsanaṃ.
                 Tassā tadā kocchagatāya kosiyo
                 yadicchamānāya jaṭājutindharo
                 navehi pattehi sayaṃ sahūdakaṃ
                 sudhābhihāsī turito mahāmuni.
                 Sā taṃ paṭiggayha ubhohi pāṇibhi
                 iccabravī attamanā jaṭādharaṃ
                 handāha etarahi pūjitā tayā
                 gaccheyyaṃ brahme tidivaṃ jitāvinī.
                 Sā kosiyenānumatā jutīmatā
                 udīritā vaṇṇamadena mattā
                 saṃkāse gantvāna sahassacakkhuno
                 ayaṃ sudhā vāsava deti me jayaṃ.
                 Tamenaṃ sakkopi tadā apūjayi
                 sahindā devā surakaññamuttamaṃ
                 Sā pañjalī devamanussapūjitā
                 navamhi kocchamhi tadā upāvisīti.
     Tattha suttacāti succhavī. Nīladumābhilambitāti nīlesu dumesu
abhilambitā hutvā taṃ taṃ nīladumasākhaṃ parāmasantīti attho.
Mahāmegharivāti tena nimantitā mahāmeghavijju viya tassa assamaṃ
pāvisi. Tassāti tassā hiriyā. Susambandhasiranti suṭṭhu sambandhasiraṃ.
Kusāmayanti usīrādimissakaṃ kusatiṇamayaṃ. Sugandhanti usīrena ceva
aññena ca sugandhatiṇena missakattā sugandhaṃ. Ajinūpasevitanti
upari atthatena ajinacammena upasevitaṃ. Atricchakocchanti evarūpaṃ
kocchāsanaṃ paṇṇasāladvāre attharitvā. Sukhayidamāsananti sukhaṃ nisīda
idamāsanaṃ. Yadicchamānāyāti yāvadatthaṃ sudhaṃ icchantiyā. Navehi
pattehīti taṃ khaṇaññeva pokkharaṇito ābhatehi allapaduminipattehi.
Sayanti sahatthena. Sahūdakanti dakkhiṇodakasahitaṃ. Sudhābhihāsīti
sudhaṃ abhihari. Turitoti somanassavegena turito. Handāti
upasaggatthe nipāto. Jitāvinīti jayappattā hutvā.
Anumatāti idāni yathāruciṃ gacchāhīti anuññātā. Udīritāti
tidasapuraṃ gantvā sakkassa santike ayaṃ sudhāti udīrisi. Surakaññanti
devadhītaraṃ. Uttamanti pavaraṃ. Sā pañjalī devamanussapūjitāti
pañjalīhi devehi manussehi ca pūjitā. Tadāti yadā nisīdanatthāya
sakkena dāpite navakañcanapīṭhasaṅkhāte kocche sā upāvisi. Tadā taṃ
tattha nisinnaṃ sakko ca sesadevatā ca pārichattakapupphādīhi pūjayiṃsu.
     Evaṃ sakko taṃ pūjayitvā cintesi kena nukho kāraṇena
kosiyo sesānaṃ adatvā imissāva sudhaṃ adāsīti. Tassa kāraṇassa
jānanatthāya puna mātaliṃ pesesi.
     Tamatthaṃ pakāsento satthā āha
                 tameva asaṃsī punadeva mātaliṃ
                 sahassanetto tidasānamindo
                 gantvāna vākyaṃ mama brūhi kosiyaṃ
                 āsāya saddhāya siriyā ca kosiya
                 hirīyeva sudhaṃ kenamalattha hetunāti.
     Tattha asaṃsīti abhāsi. Vākyaṃ mamāti mama vākyaṃ kosiyaṃ
brūhi. Āsāya saddhāya siriyā cāti āsāto saddhāto sirito
ca hiriyeva kena hetunā sudhaṃ alatthāti.
     So tassa vacanaṃ sampaṭicchitvā vejayantarathamāruyha agamāsi.
     Tamatthaṃ pakāsento satthā āha
                 taṃ suplavatthaṃ udatārayī rathaṃ
                 daddallamānaṃ upakrīyasādisaṃ
                 jambonadīsaṃ tapaneyyasannibhaṃ
                 alaṅkataṃ kañcanacittasanthataṃ.
                 Suvaṇṇacandettha bahū nipātitā
                 hatthī gavassā kiṃpurisabyagghadīpiyo
                 Eṇeyyakā laṅghamayettha pakkhino
                 migettha veḷuriyamayā yūthāyutā.
                 Tatthassarājahariyo ayojayuṃ
                 dasasatāni susunāgasādise
                 alaṅkate kañcanajāluracchade
                 āveline saddagame asaṅgite.
                 Taṃ yānaseṭṭhaṃ abhiruyha mātali
                 dasa disā imā abhinādayittha
                 nabhañca selañca vanappatiniṃ ca
                 sasāgaraṃ pabyatayittha medaniṃ.
                 Sa khippamevaṃ upagamma assamaṃ
                 pāvāramekaṃsakato katañjalī
                 bahussutaṃ vuḍḍhaṃ vinītavattaṃ
                 iccabravī mātali devabrāhmaṇaṃ.
                 Indassa vākyaṃ nisāmehi kosiya
                 dūto ahaṃ pucchati taṃ purindado
                 āsāya saddhāya siriyā ca kosiya
                 hirī sudhaṃ kenamalattha hetunāti.
     Tattha taṃ suplavatthanti taṃ vejayantarathaṃ sukhena plavanatthaṃ.
Udatārayīti uttāresi ukkhipitvā gamanasajjamakāsi. Upakrīyasādisanti
upakaraṇabhaṇḍehi sadisaṃ. Yathā tassa aggisikhāya samānavaṇṇāni
Upakaraṇāni jalanti tatheva jalitanti attho. Jambonadīsanti
jambonadasaṅkhātarattasuvaṇṇamayaṃ īsaṃ. Kañcanacittasanthatanti
kañcanamayena sattaratanavicittena attharaṇamaṅgalena samannāgataṃ.
Suvaṇṇacandetthāti suvaṇṇamayacandakā ettha rathe. Hatthīti
suvaṇṇamayarajaṭamayamaṇimayā hatthī. Gavādīsupi eseva nayo.
Laṅghamayettha pakkhinoti ettha rathe laṅghamayā nānāratanamayā pakkhigaṇāpi
paṭipāṭiyāva ṭhitā. Yūthāyutāti attano attano yūthena saddhiṃ yuttā
hutvā dassitā. Assarājahariyoti harivaṇṇā manomayaassarājāno.
Susunāgasādiseti balasampattiyā taruṇanāgasādise. Kañcanajāluracchadeti
kañcanajālamayena uracchadālaṅkārena samannāgate. Āvelineti
āvelasaṅkhātehi kaṇṇālaṅkārehi yutte. Saddagameti patodappahāraṃ
vinā saddamatteneva gamanasīle. Asaṅgiteti nissaṅge sīghajave
evarūpe assarāje tattha yojesunti attho. Abhinādayitthāti
yānasaddena ekaninnādaṃ akāsi. Vanappatiniṃ cāti vanappatinī
ca vanasaṇḍo cāti attho. Pabyatayitthāti kampayittha tattha
ākāsaṭṭhakavimānakampanena kampanaṃ veditabbaṃ. Pāvāramekaṃsakatoti
ekaṃsakatapāvāradibbavattho. Vuḍḍhanti guṇavuḍḍhaṃ . Vinītavattanti
  vinītena ācāravattena samannāgataṃ. Iccabravīti taṃ rathaṃ ākāse
ṭhapetvā otaritvā evaṃ abravi. Devabrāhmaṇanti devaseṭṭhabrāhmaṇaṃ.
     So tassa vacanaṃ sutvā gāthamāha
                 Addhā sirī maṃ paṭibhāti mātali
                 saddhā aniccā pana devasārathi
                 āsā visaṃvādikasammatā hi me
                 hirī ca ariyamhi guṇe patiṭṭhitāti.
     Tattha addhāti sippādisampannepi asampannepi bhajanato addhāti
maṃ paṭibhāti. Saddhā aniccāti saddhā pana taṃ taṃ vatthuṃ pahāya
aññasmiṃ uppajjanato hutvā abhāvākārena aniccāti maṃ paṭibhāti.
Āsā visaṃvādikasammatāti āsā pana yasmā dhanatthikā nāvāya
samuddaṃ pakkhanditvā vinaṭṭhapābhatā enti tasmā visaṃvādikāti
maṃ paṭibhāti. Ariyamhi guṇeti hirī pana hirottappasabhāvasaṅkhāte
parisuddhe ariyaguṇe ca patiṭṭhitāti.
     Idāni tassā guṇaṃ vaṇṇento āha
                 kumāriyo yācimā gottarakkhitā
                 jiṇṇā ca yā ca sabhattuitthiyo
                 tā chandarāgaṃ purisesu uggataṃ
                 hiriyā nivārenti sacittamattano.
                 Saṅgāmasīse sarasattisaṃyute
                 parājitānaṃ patataṃ palāyinaṃ
                 hiriyā nivattanti jahitva jīvitaṃ
                 te sampaṭicchanti puna hirīmanā.
                 Velā yathā sāgaravegavāriṇī
                 ayaṃ hirī pāpajanaṃ nivāriṇī
                 taṃ sabbaloke hirimariyapūjitaṃ
                 indassa taṃ vedaya devasārathīti.
     Tattha jiṇṇāti vidhavā. Sabhattūti sasāmikā taruṇitthiyo.
Attanoti tā sabbāpi parapurisesu attano chandarāgaṃ uggataṃ
viditvā ayuttametaṃ amhākanti hiriyā sacittaṃ nivārenti pāpakammaṃ
na karonti. Patataṃ palāyinti patantānañca palāyantānañca
antare. Jahitva jīvitanti ye hirimanā honti attano jīvitaṃ
cajitvā hiriyā nivattanti evaṃ nivattā ca pana te hirimanā
puna attano sāmikaṃ sampaṭicchanti amittahatthato mocetvā gaṇhanti.
Pāpajanaṃ nivāriṇīti pāpato janaṃ nivāriṇī. Ayameva vā pāṭho.
Tanti taṃ hiriṃ. Ariyapūjitanti ariyehi buddhādīhi pūjitaṃ. Indassa
taṃ vedayāti yasmā evaṃ mahāguṇā ariyapūjitāvesā tasmā taṃ
evaṃ uttamāvesāti indassa kathehīti.
     Taṃ sutvā mātali imaṃ gāthamāha
                 ko te imaṃ kosiya diṭṭhimodahi
                 brahmā mahindo athavā pajāpati
                 hirāya devesupi seṭṭhasammatā
                 dhītā mahindassa mahesi jāyathāti.
     Tattha diṭṭhinti hirī nāma mahāguṇā ariyapūjitāti diṭṭhiṃ.
Odahīti hadaye pavesesi. Seṭṭhasammatāti tava santike sudhāya
laddhakālato paṭṭhāya indassa santike kañcanasenāsanaṃ labhitvā
sabbadevatāhi pūjiyamānā uttamasammatā jāyathāti.
     Evaṃ tasmiṃ kathenteyeva kosiyassa taṃ khaṇaññeva nassanadhammo
jāto. Atha naṃ mātali kosiya āyusaṅkhāro te ossaṭṭho
cavanadhammopi te sampatto kiṃ te manussalokena devalokaṃ
gacchāmāti tattha netukāmo hutvā gāthamāha
                 handehi dāni tidivaṃ apakkama
                 rathaṃ samāruyha mamāyitaṃ idaṃ
                 indo ca taṃ indasagotta kaṅkhati
                 ajjeva tvaṃ indasahabyataṃ vajāti.
     Tattha mamāyitanti piyamanāpaṃ. Indasagottanti purimabhave
indena saddhiṃ samānagottaṃ. Kaṅkhatīti tavāgamanaṃ icchanto kaṅkhati.
     Iti tasmiṃ kosiyena saddhiṃ kathenteyeva kosiyo cavitvā
upapātiko devaputto hutvā āruyha dibbarathe aṭṭhāsi. Atha
naṃ mātali sakkassa santikaṃ nesi. Sakko taṃ disvāva tuṭṭhamānaso
hutvā attano dhītaraṃ hirideviṃ tassa aggamahesiṃ katvā adāsi.
Aparimāṇamassa issariyaṃ ahosi.
     Tamatthaṃ viditvā anomasattānaṃ kammaṃ nāma evaṃ visujjhatīti
satthā osānagāthamāha
                 Evaṃ visujjhanti apāpakammino
                 atho suciṇṇassa phalaṃ na nassati
                 ye keci addakkhuṃ sudhābhojanaṃ
                 sabbeva te indasahabyataṃ gatāti.
     Tattha apāpakamminoti apāpakammā sattā evaṃ visujjhanti.
Ye keci addakkhunti ye keci sattā tasmiṃ himavantappadese tadā
kosiyena hiriyā diyyamānaṃ sudhābhojanaṃ addasaṃsu. Sabbeva teti
sabbepi taṃ dānaṃ anumoditvā cittaṃ pasādetvā indassa sahabyataṃ
gatāti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepetaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ  ahaṃ damesiṃyevāti vatvā
jātakaṃ samodhānesi tadā hiridevadhītā uppalavaṇṇā ahosi
kosiyo dānapatibhikkhu pañcasikho anuruddho mātali ānando
suriyo kassapo cando moggallāno nārado sārīputto
sakko pana ahamevāti.
                  Sudhābhojanajātakaṃ niṭṭhitaṃ.
                         Tatiyaṃ.
                       --------



             The Pali Atthakatha in Roman Book 42 page 284-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=5778              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=5778              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=249              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1598              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1808              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1808              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]