ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 44 : PALI ROMAN Jā.A.10 mahānipāt (2)

                     Mahānipāta vaṇṇanā
                       ---------
                        vidhurajātakaṃ
      paṇḍu kīsiyāsi dubbalāti idaṃ satthā jetavane viharanto
paññāpāramiṃ ārabbha kathesi.
      Eka divasamhi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
aho vata satthā mahāpañño puthupañño javanapañño hāsapañño
tikkhapañño nibbedhikapañño parappavādamaddano attano
paññānubhāvena khattiyapaṇḍitādīhi abhisaṅkhate sukhumapañhe bhinditvā te
dametvā nibbisevane katvā saraṇesu ceva sīlesu ca patiṭṭhapetvā
amatagāmimaggaṃ paṭipādesīti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā bhante imāya nāmāti vutte
anacchariyaṃ bhikkhave yaṃ tathāgato paramābhisambodhiṃ patto parappavādaṃ
bhinditvā khattiyādayo vineyya purimabhavasmiṃ hi anuttaraṃ bodhiñāṇaṃ
pariyesantopi tathāgato paññavā parappavādamaddanoyeva tathāhi ahaṃ
vidhurapaṇḍitakāle saṭṭhīyojanubbedhe kāḷagiripabbatamuddhani puṇṇakaṃ nāma
yakkhasenāpatiṃ ñāṇabalena dametvā nibbisevanaṃ katvā pañcasīlesu
patiṭṭhapento attano jīvitadānaṃ dāpesinti vatvā tuṇhī ahosi
tehi yācito atītaṃ āhari.
      Atīte kururaṭṭhe indapattanagare dhanañjayakorabyo nāma rājā
Rajjaṃ kāresi. Vidhurapaṇḍito nāma amacco tassa atthadhammānusāsako
ahosi. So madhurakatho mahādhammakathiko sakalajambūdīparājāno
hatthikantavīṇāsarena paluddhā hatthino viya attano madhuradhammadesanāya
palobhetvā tesaṃ sakaraṭṭhāni gantuṃ adadamāno buddhalīlāya
mahājanassa dhammaṃ desento mahantena yasena tasmiṃ nagare
paṭivasati. Bārāṇasiyaṃpi kho gihisahāyakā cattāro brāhmaṇamahāsālā
mahallakakāle kāmesu ādīnavaṃ disvā gehaṃ pahāya
himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo
ca nibbattetvā vanamūlaphalāhārā tattheva ciraṃ vasitvā
loṇambilasevanatthāya cārikañcaramānā aṅgaraṭṭhe kālacampākanagaraṃ patvā
rājuyyāne vasitvā puna divase nagaraṃ bhikkhāya pavisiṃsu. Tattha
sahāyakā cattāro kuṭumbikā tesaṃ iriyāpathe pasīditvā vanditvā
bhikkhābhājanaṃ gahetvā ekekaṃ attano attano nivesanaṃ ānetvā
paṇītena āhārena parivisitvā paṭiññaṃ gahetvā uyyāne vasāpesuṃ.
Cattāro tāpasā catunnaṃ kuṭumbikānaṃ gehesu bhuñjitvā divāvihāratthāya
eko tāvatiṃsabhavanaṃ gacchati eko nāgabhavanaṃ gacchati eko
supaṇṇabhavanaṃ gacchati eko korabyassa rañño migājinaṃ nāma
uyyānaṃ gacchati. Tesu yo devalokaṃ gantvā divāvihāraṃ karoti.
So sakkassa yasaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti.
Yo nāgabhavanaṃ gantvā divāvihāraṃ karoti. So nāgarājassa
sampattiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo
Supaṇṇabhavanaṃ gantvā divāvihāraṃ karoti. So supaṇṇarājassa
vibhūtiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo
korabyassa uyyānaṃ gantvā divāvihāraṃ karoti. So dhanañjayassa
sirisobhaggaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti.
Te cattāro kuṭumbikā taṃ tadeva ṭhānaṃ patthentā dānādīni puññāni
katvā āyūhapariyosāne eko sakko hutvā nibbatti eko
saputtadāro nāgabhavane nāgarājā hutvā nibbatti eko simbalirukkhavimāne
supaṇṇarājā hutvā nibbatti eko dhanañjayarañño aggamahesiyā
kucchismiṃ nibbatti. Tepi cattāro tāpasā aparihīnajjhānā kālaṃ
katvā brahmaloke nibbattiṃsu. Tesu korabyakumāro vuḍḍhimanvāya
pitu accayena rajje patiṭṭhahitvā dhammena samena rajjaṃ kāresi.
So pana jūtacittako ahosi. So vidhurapaṇḍitassa ovāde ṭhatvā
dānaṃ deti sīlaṃ rakkhati uposathaṃ upavasi. So ekadivasaṃ
samādinnuposatho vivekamanubrūhissāmīti uyyānaṃ gantvā manuññaṭṭhāne
nisīditvā samaṇadhammaṃ akāsi. Sakkopi samādinnuposatho devaloke
palibodho hotīti manussaloke tameva uyyānaṃ gantvā manuññaṭṭhāne
nisīditvā samaṇadhammaṃ akāsi. Varuṇanāgarājāpi samādinnuposatho
nāgabhavane palibodho hotīti tattheva gantvā ekasmiṃ manuññaṭṭhāne
nisīditvā samaṇadhammaṃ akāsi. Supaṇṇarājāpi samādinnuposatho
supaṇṇabhavane palibodho hotīti tattheva gantvā ekasmiṃ
manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Tepi cattāro janā
Sāyaṇhasamaye sakasakaṭṭhānā nikkhamitvā maṅgalapokkharaṇītīre samāgantvā
aññamaññaṃ oloketvā pubbasinehavasena samaggā sammodamānā
hutvā aññamaññaṃ mettacittaṃ paccupaṭṭhapetvā madhurapaṭisanthāraṃ
katvā 1- sakkopi maṅgalasilātale nisīdi itare attano attano
yuttaṃ okāsaṃ ñatvā nisīdiṃsu. Atha ne sakko āha mayaṃpi
cattāro rājānova samādinnuposathā amhesu pana kassa sīlaṃ
mahantanti. Atha naṃ varuṇanāgarājā āha tumhākaṃpi tiṇṇaṃ janānaṃ
sīlato mayhameva sīlaṃ mahantanti. Kimettha kāraṇanti. Ayaṃ tāva
supaṇṇarājā amhākaṃ jātānampi ajātānampi paccāmitto ahaṃ
evarūpaṃ amhākaṃ jīvitakkhayakaraṃ paccāmittaṃ disvāpi tassa kopaṃ na
karomi iminā kāraṇena mama sīlaṃ mahantanti vatvā idaṃ dasanipāte
catuposathajātake paṭhamaṃ gāthamāha
                yo kopaneyye na karoti kopaṃ
                na kujjhati sappuriso kadāci
                kuddhopi so nāvīkaroti kopaṃ
                taṃ ve naraṃ samaṇamāhu loketi.
     Tattha yoti khattiyādīsu yokoci. Kopaneyyeti kujjhitabbayuttake
puggale khantīvādī viya kopaṃ na karoti. Kadācīti yo ca
kismiñci kāle na kujjhati. Kuddhopīti sace pana so sappuriso
kujjhati atha kuddhopi taṃ kopaṃ nāvīkaroti cūḷabodhitāpaso viya. Taṃ ve
@Footnote: 1 kariṃsu. tesu sakkoti yuttataraṃ
Naranti mahārāja taṃ sappurisaṃ samitapāpatāya loke paṇḍitā
samaṇaṃ kathenti ime pana guṇā mayi santi tasmā mameva sīlaṃ
mahantanti.
     Taṃ sutvā supaṇṇarājā ayaṃ nāgo mama aggabhakkho yasmā
panāhaṃ evarūpaṃ aggabhakkhaṃ disvāpi khudaṃ adhivāsetvā āhārahetu
pāpaṃ na karomi tasmā mama sīlaṃ mahantanti vatvā gāthamāha
                onodaro yo sahate jighacchaṃ
                danto tapassī mitapānabhojano
                āhārahetu na karoti pāpaṃ
                taṃ ve naraṃ samaṇamāhu loketi.
     Tattha dantoti indriyadamanena samannāgato. Tapassīti tapanissitako.
Āhārahetu na karoti pāpanti jighacchāya pīḷitopi yo lāmakakammaṃ
na karoti dhammasenāpati sāriputtatthero viya ahaṃ pana ajja
āhārahetu pāpaṃ na karomi tasmā mama sīlaṃ mahantanti.
     Tato sakko devarājā ahaṃ nānappakāraṃ sukhapadaṭṭhānaṃ
devaloke sampattiṃ pahāya sīlaṃ rakkhanatthāya manussalokaṃ āgato
tasmā tumhākaṃ sīlato mama sīlaṃ mahantanti vatvā imaṃ gāthamāha
                khiḍḍaṃ ratiṃ vippajahitvā sabbaṃ
                na cālikaṃ bhāsati kiñci loke
                vibhūsanaṭṭhānā virato methunasmā
                taṃ ve naraṃ samaṇamāhu loketi.
     Tattha khiḍḍanti kāyikavācasikakhiḍḍaṃ. Ratinti dibbakāmaguṇaratiṃ.
Kiñcīti appamattakaṃpi. Vibhūsanaṭṭhānāti maṃsavibhūsā ca chavivibhūsā
ca dve vibhūsā tattha ajjhoharaṇiyāhāro maṃsavibhūsā nāma
mālāgandhādīni chavivibhūsā nāma yena akusalacittena sādiyati tantassa
ṭhānaṃ tato paṭivirato. Methunasmāti methunasevanato ca yo
paṭivirato. Taṃ ve naraṃ samaṇamāhu loketi ahaṃ pana ajja devaccharā
pahāya idhāgantvā samaṇadhammaṃ karomi tasmā mama sīlaṃ mahantanti.
     Evaṃ sakkopi attano sīlameva vaṇṇeti.
     Taṃ sutvā dhanañjayarājā ahaṃ ajja mahantaṃ pariggahaṃ
soḷasasahassāhi nāṭakitthīhi paripuṇṇaṃ antepuraṃ pariccajitvā uyyāne
samaṇadhammaṃ karomi tasmā mama sīlaṃ mahantanti vatvā imaṃ gāthamāha
                pariggahaṃ lobhadhammañca sabbaṃ
                ye ve pariññāya pariccajanti
                dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ
                taṃ ve naraṃ samaṇamāhu loketi.
     Tattha pariggahanti nānappakāraṃ vatthukāmaṃ. Lobhadhammanti tasmiṃ
uppajjanataṇhaṃ. Pariññāyāti ñātapariññā tīraṇapariññā
pahānapariññāti imāhi tīhi pariññāhi parijānitvā tattha khandhādīnaṃ
sabhāvajānanaṃ ñātapariññā nāma khandhesu aguṇaṃ upadhāretvā tīraṇaṃ
tiraṇapariññā nāma tesu dosaṃ disvā chandarāgassāpakaḍḍhanaṃ
pahānapariññā nāma ye imāhi tīhi pariññāhi parijānitvā
Vatthukāmakilesakāme pariccajanti chaḍḍetvā gacchanti. Dantanti nibbisevanaṃ
ṭhitattanti micchāvitakkābhāvena ṭhitasabhāvaṃ. Amamanti mamāyanataṇhāya
virahitaṃ. Nirāsanti puttadārādīhi nirāsacittaṃ. Taṃ ve naranti taṃ
evarūpaṃ puggalaṃ samaṇanti vadanti.
     Iti te sabbepi attano attano sīlameva mahantanti vaṇṇetvā
dhanañjayaṃ pucchiṃsu mahārāja atthi pana koci tumhākaṃ santike
paṇḍito yo no imaṃ kaṅkhaṃ vinodeyyāti. Āma mahārāja mama
atthadhammānusāsako asamadhuro vidhurapaṇḍito nāma atthi so no kaṃkhaṃ
vinodessati tassa santikaṃ gacchāmāti. Te sādhūti sampaṭicchiṃsu.
Atha sabbe te uyyānā nikkhamitvā dhammasabhāyaṃ gantvā dhammāsanaṃ
alaṅkārāpetvā bodhisattaṃ pallaṅkavaramajjhe nisīdāpetvā paṭisanthāraṃ
katvā ekamantaṃ nisinnāva paṇḍita amhākaṃ kaṅkhā uppannā taṃ
vinodehīti vatvā imaṃ gāthamāhaṃsu
                pucchāma kattāramanomapaññaṃ
                kathāsu no viggaho atthi jāto
                chindajja kaṅkhaṃ vicikicchitāni
                tayajja kaṅkhaṃ vitaremu sabbeti
     tattha kattāranti kattabbayuttakaṃ kāraṇākāraṇaṃ jānanasamatthaṃ
tuvaṃ. Viggaho atthi jātoti eko sīlaviggaho sīlavivādo uppanno
atthi. Chindajjāti amhākaṃ taṃ kaṅkhaṃ tāni vicikicchitāni vajirena
sineruṃ paharanto viya sakko ajja chinda. Vitaremūti vitareyyāma.
     Atha paṇḍito tesaṃ vacanaṃ sutvā mahārāja tumhākaṃ sīlaṃ
nissāya uppannā vivādakathā kathaṃ dukkathitaṃ sukathitaṃ vā jānissāmīti
vatvā imaṃ gāthamāha
                ye paṇḍitā atthadassā bhavanti
                bhāsanti te yoniso tattha kāle
                kathannu kathānaṃ abhāsitānaṃ
                atthaṃ nayeyyuṃ kusalā janindāti.
     Tattha atthadassāti atthadassanasamatthā. Tattha kāleti tasmiṃ
viggahe ārocite yuttapattakāle paṇḍitā tamatthaṃ ācikkhantā
yoniso bhāsanti. Atthaṃ nayeyyuṃ kusalāti kusalā chekāpi samānā
abhāsitānaṃ kathānaṃ kathaṃ nu atthaṃ ñāṇena nayeyyuṃ upaparikkheyyuṃ.
Janindāti rājāno ālapati. Tasmā idantāva me vadetha.
     Mahāsatto āha
                kathaṃ have bhāsati nāgarājā
                kathaṃ pana garuḷo venateyyo
                gandhabbarājā pana kiṃ vadesi
                kathaṃ pana kurūnaṃ rājaseṭṭhoti.
                Tattha gandhabbarājāti sakkaṃ sandhāyāha.
     Athassa te gāthamāhaṃsu
                khantiṃ have bhāsati nāgarājā
                appāhāraṃ garuḷo venateyyo
                Gandhabbarājā rativippahānaṃ
                akiñcanaṃ kurūnaṃ rājaseṭṭhino.
     Tassattho paṇḍita nāgarājā tāva kopaneyyepi puggale
akkopanasaṃkhātaṃ adhivāsanakhantiṃ vaṇṇeti garuḷo appāhārasaṃkhātaṃ
āhārahetu pāpassa akaraṇaṃ vaṇṇeti sakko pañcakāmaguṇe
rativippahānaṃ vaṇṇeti kururājā nippalibodhabhāvaṃ vaṇṇetīti.
     Tesaṃ kathaṃ sutvā mahāsatto imaṃ gāthamāha
                sabbāni etāni subhāsitāni
                na hettha dubbāsitamatthi kiñci
                yasmiñca etāni patiṭṭhitāni
                ārāvanābhyā susamohitāni
                catūhi dhammehi samaṅgibhūtaṃ
                taṃ ve naraṃ samaṇamāhu loketi.
     Tattha etānīti etāni cattāripi guṇajātāni yasmiṃ puggale
sakaṭanābhiyaṃ suṭṭhu samohitāni ārāni viya supatiṭṭhitāni catūhi cetehi
dhammehi samannāgataṃ taṃ puggalaṃ paṇḍitā samaṇaṃ āhu loketi.
     Evaṃ mahāsatto catunnaṃpi sīlaṃ ekasamameva akāsi.
     Taṃ sutvā cattāro janā haṭṭhatuṭṭhā thutiṃ karontā imaṃ
gāthamāhaṃsu
     tuvaṃ nu seṭṭho tvamanuttarosi
     tvaṃ dhammagū dhammavidū sumedho
                Paññāya pañhaṃ samaviggahitvā
                accheccha dhīro vicikicchitāni
                accheccha kaṅkhaṃ vicikicchitāni
                cundo yathā nāgadantaṃ kharenāti.
      Tattha tvamanuttarosīti tvaṃ anuttarosi natthi tayā uttaritaro
nāma. Dhammagūti dhammassa gopako ceva dhammaññū ca. Dhammavidūti
pākaṭadhammo. Sumedhoti sundarapañño. Paññāyāti attano
paññāya amhākaṃ pañhaṃ suṭṭhu atigaṇhitvā idamettha kāraṇanti
yathābhūtaṃ ñatvā. Acchecchāti tvaṃ dhīro amhākaṃ vicikicchitāni
chinda evaṃ chindanto ca chindajja kaṅkhaṃ vicikicchitānīti imaṃ amhākaṃ
āyācanaṃ sampādento. Cundo yathā nāgadantaṃ kharenāti yathā
dantakāro sakkaccena hatthidantaṃ chindeyya evaṃ chindāti attho.
      Evaṃ te cattāropi tassa pañhābyākaraṇena tuṭṭhamānasā
ahesuṃ. Atha naṃ sakko dibbadukulena pūjesi garuḷo suvaṇṇamālāya
pūjesi varuṇanāgarājā maṇinā pūjesi dhanañjayarājā gavasahassādīhi pūjesi.
Te evamāhaṃsu
                nīluppalābhaṃ vimalaṃ anagghaṃ
                vatthaṃ idaṃ dhūmasamānavaṇṇaṃ
                pañhassa veyyākaraṇena tuṭṭho
                dadāmi te dhammapūjāya dhīra
                suvaṇṇamālaṃ satapattaphullaṃ
                Sakesaraṃ ratanasahassamaṇḍitaṃ
                pañhassa veyyākaraṇena tuṭṭho
                dadāmi te dhammapūjāya dhīra
                maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ
                kaṇṭhāvasantaṃ maṇibhūsitamme
                pañhassa veyyākaraṇena tuṭṭho
                dadāmi te dhammapūjāya dhīra
                gavaṃ sahassaṃ usabhañca nāgaṃ
                ājaññayutte ca rathe dasa ime
                pañhassa veyyākaraṇena tuṭṭho
                dadāmi te gāmavarāni soḷasāti.
     Evaṃ sakkādayo mahāsattaṃ pūjetvā sakaṭṭhānameva agamaṃsu.
                   Catuposathakaṇḍaṃ niṭṭhitaṃ.
     Tesu nāgarājassa bhariyā vimalādevī nāma. Sā tassa gīvāyaṃ
pilandhanamaṇiṃ apassantī pucchi deva kuhiṃ pana te maṇīti. Bhadde
candabrāhmaṇaputtassa vidhurapaṇḍitassa dhammakathaṃ sutvā pasannacitto
ahaṃ tena maṇinā taṃ pūjesiṃ na kevalañca ahameva sakkopi naṃ
dibbadukulena pūjesi supaṇṇarājā suvaṇṇamālāya pūjesi dhanañjayarājā
gavasahassādīhi taṃ pūjesīti. Vimalā dhammakathiko so devāti
bhadde kiṃ vadesi sakalajambūdīpatale buddhuppādakālo viya pavattati
sakalajambūdīpe ekasatarājāno tassa madhuradhammakathāya bajjhitvā
Hatthikantavīṇāsarena paluddhā mattavaravāraṇā viya attano attano
raṭṭhāni na gacchanti evarūpo so madhuradhammakathikoti tassa guṇaṃ
vaṇṇesi. Sā vidhurapaṇḍitassa guṇakathaṃ sutvā tassa dhammakathaṃ
sotukāmā hutvā cintesi sacāhaṃ vakkhāmi deva ahaṃ tassa dhamma
kathaṃ sotukāmā idheva naṃ ānehīti na me taṃ ānessati yannūnāhaṃ
tassa hadaye dohaḷo me uppannoti gilānālayaṃ kareyyanti. Sā
tathā katvā paricārikānaṃ saññaṃ datvā sirisayane nipajji. Nāgarājā
upaṭṭhānavelāya taṃ apassanto pucchati kuhiṃ vimalāti. Paricārikāhi
gilānā devāti vutte so uṭṭhāyāsanā tassā santikaṃ gantvā
sayanapasse nisīditvā tassā sarīraṃ parimajjanto paṭhamaṃ gāthamāha
                paṇḍu kīsiyāsi dubbalā
                vaṇṇarūpe na tavedisaṃ pure
                vimale akkhāhi pucchitā
                kīdisī tuyhaṃ sarīravedanāti.
     Tattha paṇḍūti paṇḍupalāsavaṇṇā. Kīsiyāti kīsā.
Dubbalāti appathāmā. Vaṇṇarūpe na tavedisaṃ pureti tava vaṇṇasaṃkhātaṃ
rūpaṃ pure īdisaṃ nāhosi niddosaṃ anavajjaṃ taṃ idāni parivattetvā
amanuññabhāvaṃ jātaṃ. Vimaleti taṃ ālapati.
     Athassa sā ācikkhantī dutiyaṃ gāthamāha
                dhammo manujesu mātīnaṃ
                dohaḷo nāma janinda vuccati
                Dhammāhaṭaṃ nāgakuñjara
                vidhurassa hadayābhipatthayeti.
    Tattha dhammoti sabhāvo. Mātīnanti itthīnaṃ. Janindāti
nāgajanassa inda. Dhammāhaṭaṃ nāgakuñjara vidhurassa hadayābhipatthayeti
nāgaseṭṭha ahaṃ dhammena samena asāhasiyakammena āhaṭaṃ vidhurassa hadayaṃ
abhipatthayāmi. Taṃ me labhamānāya jīvitaṃ atthi alabhamānāya idheva
maraṇanti tassa paññaṃ sandhāyevamāha.
     Taṃ sutvā nāgarājā tatiyaṃ gāthamāha
                candaṃ kho tvaṃ vimale dohaḷāyasi
                suriyaṃ vā athavāpi mālutaṃ
                dullabhe hi vidhurassa dassane
                ko vidhuraṃ idha ānayissatīti.
     Tattha dullabhehi vidhurassa dassaneti asamadhurassa vidhurassa
dassanameva dullabhaṃ. Tassa hi sakalajambūdīparājāno dhammikaṃ
rakkhāvaraṇaguttiṃ paccupaṭṭhapetvā vicaranti. Passituṃpi naṃ koci na
labhati taṃ idha ko ānayissatīti.
     Sā tassa vacanaṃ sutvā alabhamānāya me idheva maraṇanti
parivattitvā tassa piṭṭhiṃ datvā sāṭakakaṇṇena mukhaṃ pidahitvā
nipajji. Nāgarājā attano sirigabbhaṃ gantvā sayanapiṭṭhe nisinno
vimalā vidhurassa hadayamaṃsaṃ āharāpetīti saññī hutvā paṇḍitassa
hadayaṃ alabhantiyā vimalāya jīvitaṃ natthi kathannu kho tassa hadayamaṃsaṃ
Labhissāmīti cintesi. Athassa dhītā irandatī nāma nāgakaññā
sabbālaṅkārapaṭimaṇḍitā mahantena sirivilāsena pitu upaṭṭhānaṃ āgatā
pitaraṃ vanditvā ekamantaṃ ṭhitā pitu indriyavikāraṃ disvā tāta ativiya
domanassappattosi kinnu kho kāraṇanti pucchantī gāthamāha
                kinnu tāta tuvaṃ pajjhāyasi
                padumaṃ hatthagataṃva te mukhaṃ
                kiṃ dummanarūposi issara
                mā tvaṃ soci amittatāpanāti.
     Tattha pajjhāyasīti punappunaṃ cintesi. Hatthagatanti hatthena
parimadditaṃ padumaṃ viya te mukhaṃ jātaṃ. Issarāti pañcayojanasatikassa
maṇḍalanāgabhavanassa sāmi.
     So dhītu vacanaṃ sutvā nāgarājā tamatthaṃ ārocento imaṃ
gāthamāha
                mātā hi tava irandati
                vidhurassa hadayaṃ dhaniyyati
                dullabhe hi vidharassa dassane
                ko vidhuraṃ idhamānayissatīti.
     Tattha dhaniyyatīti pattheti. Atha naṃ amma mama santike vidhuraṃ
ānetuṃ samattho natthi tvaṃ mātu jīvitaṃ dehi vidhurassa hadayaṃ ānetuṃ
samatthaṃ bhattāraṃ pariyesāhīti taṃ uyyojento upaḍḍhagāthamāha
                bhattāraṃ pariyesanaṃ cara
                Yo vidhuraṃ idhamānayissatīti.
     Tattha carāti carāhi.
     Iti so kilesābhibhūtabhāvena dhītu ananucchavikaṃpi kathaṃ kathesi.
Tena vuttaṃ.
                Pituno ca sā sutvāna vākyaṃ
                rattiṃ nikkhamma avassutī carīti.
     Tattha avassutī carīti bhikkhave sā nāgamāṇavikā pituvacanaṃ
sutvā pitaraṃ assāsetvā mātu santikaṃ gantvā taṃpi assāsetvā
attano sirigabbhaṃ gantvā sabbālaṅkārehi attānaṃ alaṅkaritvā ekaṃ
kusumbhavatthaṃ nivāsetvā ekaṃ ekaṃsaṃ karitvā tameva rattiṃ udakaṃ
dvidhā katvā nāgabhavanato nikkhamitvā himavantappadese samuddatīre
ṭhitaṃ saṭṭhīyojanubbedhaṃ ekaghanaṃ kāḷāgiripabbataṃ nāma añjanagiriṃ gantvā
avassutī kilesāvassutī bhattāraṃ pariyesanaṃ carīti attho. Yāni
himavantappadese vaṇṇagandhasampannāni pupphāni tāni āharitvā
sakalapabbatamuddhani maṇiagghikaṃ viya alaṅkaritvā upari tale
pupphasantharaṃ katvā manoramenākārena naccitvā madhuragītaṃ gāyantī
sattamaṃ gāthamāha
                ke gandhabbe ca rakkhase
                nāge ke kiṃpurise ca mānuse
                ke paṇḍite sabbakāmadade
                dīgharattaṃ bhattā me bhavissatīti.
     Tattha ke gandhabbe ca rakkhase nāgeti ko gandhabbo vā
rakkhaso vā nāgo vā. Ke paṇḍite sabbakāmadadeti ko etesu
gandhabbādīsu paṇḍito sabbakāmaṃ dātuṃ samattho yo vidhurassa dahayamaṃsaṃ
dohaḷaniyā mama mātu manorathaṃ matthakaṃ pāpetvā mayhaṃ
dīgharattaṃ bhattā bhavissatīti.
     Tasmiṃ khaṇe vessavaṇamahārājassa bhāgineyyo puṇṇako
nāma yakkhasenāpati tigāvutappamāṇaṃ manomayasindhavaṃ abhiruhitvā
kāḷapabbatamatthake manosilātale yakkhasamāgamaṃ gacchanto taṃ tassā
gītasaddaṃ assosi. Anantare attabhāve anubhūtapubbāya itthiyā
gītasaddo chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So
paṭibaddhacitto hutvā assaṃ parivattitvā sindhavapiṭṭhe nisinnova
bhadde ahaṃ mama paññāya dhammena samena vidhurassa hadayaṃ ānetuṃ
samattho mā cintayīti taṃ assāsento aṭṭhamaṃ gāthamāha
                assāsa hessāmi te pati
                bhattā te hessāmi anindalocane
                paññāhi mama tathāvidhāhi
                assāsa hessasi bhariyā mamanti.
     Tattha anindalocaneti aninditabbalocane. Tathāvidhāhīti vidhurassa
hadayamaṃsaṃ āharaṇasamatthāhi. Assāsāti assāsāhi assāsaṃ
paṭilabhāhi attamanā hohi. Hessasīti bhavissasi.
     Tena vuttaṃ
                Avacāsi puṇṇakaṃ irandatī
                pubbapathānugatena cetasā
                ehi gacchāma pitu mamantike
                eseva te etamatthaṃ pavakkhatīti.
     Tattha pubbapathānugatena cetasāti antare attabhāve
anubhūtapubbasāmike tasmiṃ pubbapatheneva anugatena cetasā. Ehi gacchāmāti
bhikkhave so yakkhasenāpati evaṃ vatvā imaṃ assapiṭṭhiṃ āropetvā
nessāmīti cintetvā pabbatamatthake otaritvā tassā hatthaṃ gahaṇatthaṃ
hatthaṃ pasāresi. Sā attano hatthaṃ gaṇhituṃ adatvā tena
pasāritahatthaṃ sayaṃ gahetvā sāmi nāhaṃ anāthā mayhaṃ pitā varuṇo nāma
nāgarājā mātā vimalā nāma ehi mama pitu santikaṃ gacchāma
eseva te yathā amhākaṃ maṅgalakiriyāya bhavitabbaṃ evaṃ etamatthaṃ
pavakkhatīti avacāsi.
     Tamatthaṃ pakāsento satthā āha
         alaṅkatā suvasanā     mālinī candanussadā
         yakkhaṃ hatthe gahetvāna pitusantikamupāgamīti.
     Tattha pitu santikamupāgamīti pitu santikaṃ upāgami. Puṇṇakopi
yakkho paṭihāretvā nāgarājassa santikaṃ gantvā irandatiṃ
yācanto āha
                nāgavara vaco suṇāhi me
                paṭirūpaṃ paṭipajja suṅkayaṃ
                Paṭthemihaṃ arandatiṃ
                tāya samaṅgiṃ karohi maṃ tuvaṃ
       sataṃ hatthī sataṃ assā       sataṃ assatarī rathā
       sataṃ balabhiyyo puṇṇā       nānāratanassa kevalā
       te nāga paṭipajjassu       dhītaraṃ dehi irandatinti.
     Tattha suṅkayanti attano kulappadesānurūpaṃ dhītu suṅkadhanaṃ paṭipajja
gaṇhāhi. Tāya samaṅgiṃ karohi maṃ tuvanti maṃ tāya saddhiṃ
samaṅgībhūtaṃ karohi. Balabhiyyoti bhaṇḍasakaṭāyo. Nānāratanassa
kevalāti nānāratanassa sakalapuṇṇā.
     Atha naṃ nāgarājā āha
         yāva āmantaye ñātī    mitte ca suhadajjane
         anāmantaṃ katakammaṃ       taṃ pacchā anutappatīti.
     Tattha yāva āmantayeti bho yakkhasenāpati ahaṃ tuyhaṃ dhītaraṃ
demi no na demi thokaṃ pana āgamehi yāva āmantaye ñātīti
ñātakepi yāva jānāpemi. Taṃ pacchā anutappatīti itthiyo hi
gatagataṭṭhāne abhiramantipi nābhiramantipi anabhiratikāle ñātakādayo
amhehi saddhiṃ anāmantetvā kataṃ kammaṃ nāma evarūpaṃ hotīti
ussukkaṃ na karonti evantaṃ kammaṃ pacchā anutāpaṃ āvahatīti
vadati.
         Tato so varuṇo nāgo   pavisitvā nivesanaṃ
         bhariyaṃ āmantayitvāna     idaṃ vacanamabravi
         Ayaṃ so puṇṇako yakkho   yācati maṃ irandatiṃ
         bahunā vittalābhena      tassa dema piyaṃ mamanti.
     Tattha pavisitvāti puṇṇakaṃ tattheva ṭhapetvā sayaṃ uṭṭhāya
yatthassa bhariyā nipannā taṃ nivesanaṃ pavisitvā. Piyaṃ mamanti mama
piyaṃ dhītaraṃ tassa bahuvittalābhena demāti pucchati.
     Vimalā āha
         na dhanena na vittena 1-  labbhā amhaṃ irandatī
                sace hi kho hadayaṃ paṇḍitassa
                dhammena laddhā idha māhareyya
                etena vittena kumāri labbhā
                nāññaṃ dhanaṃ uttariṃ patthayāmāti.
     Tattha amhaṃ irandhatīti amhākaṃ dhītā irandatī. Etena
cittenāti etena tuṭṭhākāreneva
         tato so varuṇo nāgo   nikkhamitvā nivesanā
         puṇṇakāmantayitvāna      idaṃ vacanamabravi
         na dhanena na vittena     labbhā amhaṃ irandatī
                sace tuvaṃ hadayaṃ paṇḍitassa
                dhammena laddhā idhamāharesi
                etena vittena kumāri labbhā
                nāññaṃ dhanaṃ uttariṃ patthayāmāti.
@Footnote: 1 cittenātipi pāṭho
     Tattha puṇṇakāmantayitvānāti puṇṇakaṃ āmantayitvā.
     Puṇṇako āha
                yaṃ paṇḍito tyeke vadanti loke
                tameva bāloti punāhu aññe
                akkhāhi me vippavadanti cettha
                kaṃ paṇḍitaṃ nāga tuvaṃ vadesīti.
     Tattha yaṃ paṇḍitoti so kira hadayaṃ paṇḍitassāti sutvā
cintesi yaṃ eke paṇḍitoti vadanti tameva aññe bāloti kathenti
kiñcāpi me irandatiyā vidhuroti akkhātaṃ tathāpi tattato jānituṃ
pucchissāmi nanti tasmā evamāha.
     Nāgarājā āha
                korabyarājassa dhanañjayassa
                yadi te suto vidhuro nāma kattā
                ānehi taṃ paṇḍitaṃ dhammaladdhā
                irandatī pādacarāva te hotūti.
     Tattha dhammaladdhāti dhammena labhitvā. Pādacarāvāti pādaparicārikā
hutvā
                idañca sutvā varuṇassa vākyaṃ
                uṭṭhāya yakkho paramappītito
                tattheva santo purisaṃ asaṃsi
                ānehi ājaññamidheva yuttanti.
     Tattha asaṃsīti attano upaṭṭhākaṃ āṇāpesi. Ājaññanti
kāraṇākāraṇajānanakaṃ sindhavaṃ. Yuttanti kappitaṃ.
         Jātarūpamayā kaṇṇā    kācamhicamayā khurā
         jambonadassa pākassa   suvaṇṇassa uracchadoti.
     Tattha jātarūpamayāti tameva sindavaṃ vaṇṇento āha. Tassa hi
manomayasindhavassa jātarūpamayā kaṇṇā. Kācamhicamayā khurāti tassa
khurā rattamaṇimayāti attho. Jambonadassa pākassāti jamborasato
jātassa pākassa rattasuvaṇṇassa mayo uracchado.
     So puriso tāvadeva taṃ sindhavaṃ ānesi. Puṇṇako taṃ
abhiruyha ākāsena pakkhanditvā vessavaṇassa santikaṃ gantvā
nāgabhavanaṃ vaṇṇetvā taṃ pavuttiṃ ārocesi. Tassa atthassa
pakāsanatthaṃ idaṃ vuttaṃ
         devavāhavahaṃ yānaṃ   assamāruyha puṇṇako
                alaṅkato kappitakesamassu
                pakkāmi vehāyasamantalikkhe
                sapuṇṇako kāmarāgena giddho
                irandatiṃ nāgakaññaṃ jigiṃsaṃ
                gantvāna taṃ bhūtapatiṃ yasassiṃ
                iccabravi vessavaṇakuveraṃ
                bhogavatī nāma mandire
                vāsā hiraññavatīti vuccati
                Nagare nimmite kāñcanamaye
                maṇḍalassa uragassa niṭṭhitaṃ
                aṭṭālakā oṭṭhagīviyo
                lohitaṅgassa masāragallino
                pāsādettha silāmayā
                sovaṇṇaratanena chāditā
                ambātilakā ca jambuyo
                sattapaṇṇā muccalindaketakā
                piyaṅgukā uddālakā sahā
                upari bhaṇḍakā sinduvāritā
                campeyyakā nāgamallikā
                bhaginīmālā atthettha koliyā
                ete dumā parināmitā
                sobhayanti uragassa mandire
         khajjurettha silāmayā     sovaṇṇadhuvapupphitā (bahū)
                yattha vasatopapātiko
                nāgarājā varuṇo mahiddhiko
                tassa komārikā bhariyā
                vimalā kāñcanavelliviggahā
                kāḷā taruṇāva uggatā
                picumaṇḍatthanī 1- cārudassanā
@Footnote: 1 pucimandathanītipi pāṭho
                Lākhārasarattasucchavī
                kaṇikārāva nivātapupphitā
                tidivokkacarāva accharā
                vijjuvabbhaghanāva nissitā
                sā dohaḷinī suvimhitā
                vidhurassa hadayaṃ dhanīyati
                taṃ nesaṃ dadāmi issara
                tena te denti irandatiṃ mamanti.
     Tattha devavāhavahanti vahitabbo vāho devasaṃkhātaṃ vāhaṃ vahatīti
devavāhavaho. Yānanti nayanti gacchanti etenāti yānaṃ.
Kappitakesamassūti maṇḍanavasena susaṃvihitakesamassu. Devānaṃ pana
kesamassukammaṃ nāma natthi vicittakathitena kathanti. Jigiṃsanti patthayanto.
Vessavaṇanti visānāya rājadhāniyā issararājānaṃ. Kuveranti evaṃ
nāmakaṃ. Bhogavatī nāmāti sampannabhogatāya evaṃ laddhanāmaṃ.
Mandireti mandiraṃ bhavananti attho. Vāsā hiraññavatīti nāgarājassa
vasanaṭṭhānattā vāsāti ca kāñcanavatiyā suvaṇṇapākāreneva
parikkhittattā hiraññavatīti ca vuccati. Nagare nimmiteti nagaraṃ nimmitaṃ.
Kāñcanamayeti suvaṇṇamayaṃ. Maṇḍalassāti bhogamaṇḍalena
samannāgatassa. Niṭṭhitanti karaṇapariniṭṭhitaṃ. Oṭṭhagīviyoti
oṭṭhagīvasaṇṭhānena katā. Lohitaṅgassa masāragallinoti rattamaṇimayā
masāragallamayā aṭṭālakā. Pāsādetthāti ettha nāgabhavane
Pāsādā. Silāmayāti maṇimayā. Sovaṇṇaratanenāti
suvaṇṇasaṃkhātena ratanena suvaṇṇiṭṭhakāhi chāditāti attho. Sahāti
sahakārā. Upari bhaṇḍakāti pārichattakadumā. Uddālakāti
uddālakajātikāyeva rukkhā. Campeyyakā nāgamallikāti campeyyakāca
nāgā ca mallikā ca. Bhaginimālā atthettha koliyāti bhaginīmālā
ceva atthi ettha nāgabhavane koliyā ca nāma rukkhā. Ete
dumā parināmitāti ete pupphūpagā phalūpagā rukkhā aññamaññaṃ
saṃghaṭasākhā parināmitā ākulasamākulā. Khajjuretthāti khajjurarukkhā
ettha. Silāmayāti indanīlamaṇimayā. Sovaṇṇadhuvapupphitāti te
pana suvaṇṇapupphehi niccaṃ pupphitā. Yattha vasatopapātikoti yattha
nāgabhavane upapātiko nāgarājā vasati. Kāñcanavelliviggahāti
suvaṇṇarāsisassirīkasarīrā. Kāḷā taruṇāva uggatāti vilāsayuttatāya
mandavāteritā kāḷavallīpavālā viya uggatā. Picumaṇḍatthanīti
nimbaphalasaṇṭhānathanayugalā. Lākhārasarattasucchavīti hatthapādatalacchaviṃ
sandhāya vuttaṃ. Tidivokkacarāti tidasabhavanacarā. Vijjuvabbhaghanāti
abbhaghanato ghanabalāhakantarato nissitā vijjulatā viya. Taṃ nesaṃ
dadāmīti taṃ tassa hadayaṃ ahaṃ tesaṃ demi evaṃ jānassu. Issarāti
mātulaṃ ālapati.
     Iti so vessavaṇena ananuññāto gantuṃ avisahitvā taṃ
anujānāpetuṃ etāhi ettakāhi gāthāhi kathesi. Vessavaṇo pana
tassa kathaṃ na suṇoti. Kiṃ kāraṇāti. Dvinnaṃ devaputtānaṃ
Vimānaaṭṭaṃ upacchindati. Puṇṇako attano vacanassa asutabhāvaṃ
ñatvā jitadevaputtassa santikaṃ gantvā aṭṭhāsi. Vessavaṇo aṭṭaṃ
vicinitvā parājitaṃ anuṭṭhāpetvā itaraṃ gaccha tava vimāne vasāhīti
āha. Puṇṇako gaccha tavanti vuttakkhaṇeyeva mayhaṃ mātulena
mama pesitabhāvaṃ jānathāti katipaye devaputte sakkhī katvā heṭṭhā
vuttanayeneva sindhavaṃ āharāpetvā taṃ abhiruhitvā pakkāmi.
         Tamatthaṃ pakāsento satthā āha
                so puṇṇako bhūtapatiṃ yasassiṃ
                āmantaya vessavaṇaṃ kuveraṃ
                tattheva santo purisaṃ asaṃsi
                ānehi ājaññamidheva yuttaṃ
         jātarūpamayā kaṇṇā      kācamhicamayā khurā
         jambonadassa pākassa     suvaṇṇassa uracchado
         devavāhavahaṃ yānaṃ       assamāruyha puṇṇako
                alaṅkato kappitakesamassu
                pakkāmi vehāya samantalikkheti.
         Tattha āmantayāti āmantetvā.
         So okāsena gacchantoyeva cintesi vidhurapaṇḍito
mahāparivāro na sakkā mayā taṃ gaṇhituṃ dhanañjayakorabyo pana jūtacittako
taṃ jūtena jinitvā vidhuraṃ gaṇhissāmi ghare panassa bahūni ratanāni
appagghena lakkhena ratanena jūtaṃ na kīḷissati yo rājānaṃ jinissati so
Mahaggharatanaṃ harituṃ vaṭṭati aññaṃ ratanaṃ rājā na gaṇhissati rājagahanagarasāmante
vipulapabbatantare cakkavattirañño paribhogaṃ maṇiratanaṃ
atthi mahānubhāvaṃ taṃ gahetvā tena rājānaṃ palobhetvā rājānaṃ
janissāmīti. So tathā akāsi.
     Tamatthaṃ pakāsento satthā āha
                so agamā rājagahaṃ surammaṃ
                aṅgassa rañño nagaraṃ durāsadaṃ
                bahutabhakkhaṃ bahuannapānaṃ
                masakkasāraṃ viya vāsavassa
                mayūrakoñcagaṇasaṃghuṭṭhaṃ
                dijābhisaṃghuṭṭhaṃ dijasaṃghasevitaṃ
                nānāsakuṇābhirudaṃ suvaṅgaṇaṃ
                pupphābhikiṇṇaṃ himavaṃva pabbataṃ
                sapuṇṇako vipulamabhiruyha
                siluccayaṃkiṃpurisā bhikiṇṇaṃ
                anvesamāno maṇiratanaṃ oḷāraṃ
                tamaddasa pabbatakūṭamajjheti.
     Tattha aṅgassa raññoti tadā aṅgassa rañño magadharajjaṃ
ahosi. Tena vuttaṃ. Durāsadanti paccatthikehi durāsadaṃ.
Masakkasāraṃ viya vāsavassāti masakkasārasaṃkhāte sinerupabbate māpitattā
masakkasāranti laddhanāmaṃ vāsavassa bhavanaṃ viya. Dijābhisaṃghuṭṭhanti
Aññehi pakkhīhi abhisaṃghuṭṭhaṃ ninnāditaṃ. Nānāsakuṇābhirudanti madhurassarena
gāyantehi viya nānāvidhehi sakuṇehi abhirudaṃ abhigītanti
attho. Suvaṅgaṇanti sundaraaṅgaṇaṃ manuññatalaṃ. Himavaṃva pabbatanti
himavantaṃ pabbataṃ viya. Vipulamabhiruyhāti bhikkhave so puṇṇako
evarūpaṃ vipulapabbataṃ abhiruyha. Pabbatakūṭamajjheti pabbatakūṭabbhantare
taṃ maṇiṃ addasa.
                Disvā maṇiṃ pabhassaraṃ jotimantaṃ
                dhanārahaṃ maṇiratanaṃ uḷāraṃ
                daddalhamānaṃ yasasā yasassinaṃ
                obhāsatī vijjurivantalikkhe
                tamaggahī veḷuriyaṃ mahagghaṃ
                manoharannāma mahānubhāvaṃ
                ājaññamāruyha anomavaṇṇo
                pakkāmi vehāyasamantalikkheti.
     Tattha dhanāharanti manasā abhipaṭṭhitassa dhanassa āharaṇasamatthaṃ.
Daddalhamānanti jajjalamānaṃ. Yasasāti mahāparivāramaṇigaṇena.
Obhāsatīti taṃ maṇiratanaṃ ākāse vijjuriva obhāsati. Tamaggahīti taṃ
maṇiratanaṃ aggahi. Manoharannāmāti manasā cintitaṃ āharituṃ sakkotīti
evaṃ laddhanāmaṃ. Taṃ maṇiratanaṃ kumbhiro nāma yakkho kumbhaṇḍasatasahassaparivāro
rakkhati. So pana tena kujjhitvā olokitamatteyeva
bhītatasito palāyitvā cakkavāḷapabbataṃ patvā kampamāno
Olokento aṭṭhāsi. Iti so naṃ palāpetvā puṇṇako maṇiratanaṃ
aggahi. So taṃ gahetvā ākāsena gacchanto taṃ nagaraṃ patto.
     Tamatthaṃ pakāsento satthā āha
                so agamā nagaraṃ indapattaṃ
                oruyhupāgañchi sabhaṃ kurūnaṃ
                samāgate ekasataṃ samagge
                āhuyittha yakkho avikampamāno
                konīdha raññaṃ varamābhijeti
                kamābhijeyyāma varaddhanena
                kamanuttaraṃ ratanavaraṃ jināma
                ko vāpi no jeti varaddhanenāti.
     Tattha oruyhupāgañchi sabhaṃ kurūnanti bhikkhave so puṇṇako
yakkho assato oruyha assaṃ adissamānarūpaṃ ṭhapetvā māṇavakavaṇṇena
kurūnaṃ sabhaṃ upagato. Ekasatanti ekasatarājāno asambhīto
hutvā konīdhāti ādinā vadanto jutena āhuyittha. Konīdhāti
ko nu imasmiṃ rājasamāgame. Raññanti rājūnaṃ antare.
Varamābhijetīti amhākaṃ santakaṃ seṭṭharatanaṃ abhijeti ahaṃ jināmīti vattuṃ
ussahati. Kamābhijeyyāmāti kaṃ vā mayaṃ jineyyāma. Varaddhanenāti
uttamadhanena. Kamanuttaranti jinantā ca mayaṃ kataraṃ rājānaṃ anuttaraṃ
ratanaṃ varaṃ jināma. Ko vāpi no jetīti atha vā ko rājā amhe
varadhanena jināti. Iti so catūhi padehi korabyameva ghaṭṭeti.
     Atha rājā mayā ito pubbe evaṃ sūro hutvā kathento
nāma na diṭṭhapubbo ko nukho esoti cintetvā pucchanto gāthamāha
                kuhiṃ nu raṭṭhe tava jātibhūmi
                na korabyasseva vaco tavedaṃ
                abhītosi no vaṇṇanibhāya sabbe
                akkhāhi me nāmañca bandhave cāti
     tattha na korabyassevāti kururaṭṭhe vāsikasseva tava vacanaṃ na hoti.
     Taṃ sutvā itaro ayaṃ rājā mama nāmaṃ pucchati puṇṇako nāma
dāso hoti sacāhaṃ puṇṇakosmīti vakkhāmi esa eko dāso kasmā
maṃ pagabbhatāya evaṃ vadatīti avamaññissati anantarātīte attano
attabhāve nāmamassa kathessāmīti cintetvā gāthamāha
                kaccāyano māṇavakosmi rāja
                anūnanāmo iti māhuyanti
                aṅgesu me ñātakā bandhavā ca
                atthena devasmi idhānuppattoti.
     Tattha anūnanāmoti naonanāmo iminā attano puṇṇanāmameva
paṭicchannaṃ katvā kathesi. Iti māhuyantīti iti maṃ āhuyanti
pakkosanti ñātayo. Aṅgesūti aṅgaraṭṭhe kālacampākanagare vasanti.
Atthena devasmīti deva jūtakīḷanatthena idhānuppattosmi.
     Atha naṃ rājā māṇava tvaṃ jūtena jito kiṃ dassasi kinte
atthīti pucchanto gāthamāha
                Kiṃ māṇavassa ratanāni atthi
                ye taṃ jinanto hare akkhadhutto
                bahūni raññaṃ ratanāni atthi
                te tvaṃ daliddo kathamāhuyesīti.
     Tassattho kiṃ tāni bhoto māṇavassa ratanāni atthi. Ye
taṃ jinantoti yāni taṃ jinanto akkhadhutto āharāti vatvā hareyya
rājūnaṃ pana nivesane bahūni ratanāni atthi te rājāno evaṃ bahudhane
tvaṃ daliddo samāno kathaṃ jūtena āhuyasīti.
     Tato puṇṇako āha
                manoharo nāma maṇi mamāyaṃ
                dhanāharaṃ maṇiratanaṃ uḷāraṃ
                idañca ājaññaṃ amittatāpanaṃ
                etaṃ me jinitvā hare akkhadhuttoti.
     Pālipotthakesu pana mama maṇi vijjati lohitaṅgoti likkhitaṃ.
So pana maṇi veḷuriyo tasmā idameva sameti. Tattha ājaññanti
imaṃ ājāniyaassañca maṇiñcāti etaṃ me ubhayaṃ hareyya akkhadhuttoti
assaṃ dassanto evamāha.
     Taṃ sutvā rājā gāthamāha
                eko maṇi māṇava kiṃ karissati
                ājāniye ko pana kiṃ karissati
                bahūni raññaṃ ratanāni atthi
               Ājāniyā vātajavā anappakāti.
                  . Dohaḷinīkaṇḍaṃ niṭṭhitaṃ.
     So rañño kathaṃ sutvā mahārāja kiṃ nāmetaṃ vadetha eko
asso assasahassānaṃ lakkhaṃ hoti eko maṇi maṇisahassānaṃ lakkhaṃ
hoti na hi sabbe assā ekasadisā imassa tāva javaṃ passathāti
vatvā assaṃ abhiruhitvā pākāramatthakena pesesi. Sattayojanikaṃ
nagaraṃ assehi gīvāya gīvaṃ paharantehi parikkhittaṃ viya ahosi.
Athānukkamena asso na paññāyi. Yakkhopi na paññāyi. Udare
baddharattapaṭova ekaparikkhittaṃ viya ahosi. So assato oruyha
diṭṭho te mahārāja assassa vegoti vatvā āma diṭṭhoti vutte
idāni puna mahārāja passāhīti vatvā assaṃ antonagaruyyāne pokkharaṇiyaṃ
udakapiṭṭhe pesesi. Asso khuraggāni atementova pakkhandhi.
Atha naṃ padumapattesu vicarāpetvā pāṇiṃ paharitvā hatthaṃ pasārasei.
Asso āgantvā pāṇitale patiṭṭhāsi. Tato vaṭṭatve evarūpaṃ
assaratanaṃ narindāti vatvā vaṭṭati māṇavāti vutte mahārāja assaratanaṃ
tāva tiṭṭhatu maṇiratanassānubhāvaṃ passathāti vatvā tassānubhāvaṃ
pakāsento gāthamāha
            idañca me maṇiratanaṃ     passa tvaṃ dīpaduttama
            itthīnaṃ viggahā cettha   purisānañca viggahā
            migānaṃ viggahā cettha   sakuṇānañca viggahā
            nāgarāje supaṇṇe ca   maṇimhi passa nimmitanti.
      Tattha itthīnanti tasmiṃ maṇiratane alaṅkatapaṭiyattā anekā
itthīviggahā tathā purisaviggahā nānappakārā migapakkhisaṃghā senāgaṇādīni
paññāyanti tāni dassento evamāha. Nimmitanti idaṃ
evarūpaṃ accherakaṃ maṇimahi nimmitaṃ passathāti
      aparaṃpi dassento gāthamāha
            hatthānīkaṃ rathānīkaṃ       asse pattī dhajāni ca
            caturaṅginimaṃ senaṃ        maṇimhi passa nimmitaṃ
            hatthārohe anīkaṭṭhe    rathike pattikārake
            balaggāni viyūhāni       maṇimhi passa nimmitanti
      tattha balaggānīti balāneva. Viyūhānīti bayūhavasena ṭhitāni.
            Puraṃ aṭṭālasampannaṃ      bahupākāratoraṇaṃ
            siṃghāṭake subhūmiyo       maṇimhi passa nimmitaṃ
            esikā ca parikhāyo     palīghaṃ aggaḷāni ca
            aṭṭālake ca dvāre ca  maṇimhi passa nimmitaṃ
      tattha puranti nagaraṃ. Aṭṭālasampannanti pākāravatthunā
sampannaṃ. Bahupākāratoraṇanti uccapākāratoraṇadvāraṃ. Siṃghāṭaketi
catukkāni. Subhūmiyoti nagarupacārehi vicittā rammaṇīyaṃ bhūmiyo.
Esikāti nagaradvāresu upaṭṭhāpite esikathambhe. Palīghanti palīghaṃ
ayameva vā pāṭho. Aggaḷānīti nagaradvārakavātāni. Aṭṭalake
cāti gopurāni ca.
         Passa toraṇamaggesu         nānādijagaṇā bahū
         Haṃsā koñcā mayurā ca      cakkavākā ca kukkuhā
         kuṇālakā bahū citrā        sikhiṇḍī jīvajīvakā
         nānādijagaṇākiṇṇaṃ          maṇimhi passa nimmitaṃ.
      Tattha toraṇamaggesūti etasmiṃ nagare toraṇamaggesu.
Kuṇālakāti kāḷakokilā. Citrāti citrapattakokilā.
         Passa nagaraṃ supākāraṃ        abbhūtaṃ lomahaṃsanaṃ
         samussitadhajaṃ rammaṃ           suvaṇṇabālukasanthataṃ
         passettha paṇṇasālāyo      vibhattā bhāgaso mitā
         nivesane nivese ca        sandhibyuḷhe ca vīthiyo.
      Tattha supākāranti kāñcanapākāraparikkhittaṃ. Paṇṇasālāyoti
nānābhaṇḍiyaparipuṇṇe āpaṇe. Nivesane nivese cāti gehāni
ceva gehavatthūni ca. Sandhibyuḷaheti gharasandhiyo ca anibbiddharacchā
ca. Vīthiyoti nibbiddhavīthiyo ca.
         Pānāgāre ca soṇḍe ca     sūṇā odaniyā gharā
         vesī ca gaṇikāyo ca         maṇimhi passa nimmitaṃ
         mālākāre ca rajake        gandhike atha dussike
         suvaṇṇakāre maṇikāre        maṇimhi passa nimmitaṃ
         āḷārike ca sūde ca        naṭṭanaṭṭakagāyake
         pāṇissare kumbhathūnike        maṇimhi passa nimmitaṃ.
      Tattha soṇḍe cāti attano anurūpehi kaṇṭhakaṇṇapilandhanehi
samannāgate āpānabhūmiṃ sajjitvā nisinne surāsoṇḍe ca.
Āḷāriketi sūpike. Sūdeti bhattakārake. Pāṇissareti pāṇippahārena
gāyante. Kumbhathūniketi ghaṭadaddarivādaketi.
         Passa bherīmudiṅgā ca         saṃkhā paṇḍavadendimā
         sabbañca tālāvacaraṃ          maṇimhi passa nimmitaṃ
         sammatālañca vīṇañca          naccagītaṃ suvāditaṃ
         turiyatāḷitasaṃghuṭṭhaṃ            maṇimhi passa nimmitaṃ
         laṅghikā muṭṭhikā cettha       māyākārā ca sobhiyā
         vetālike ca jalle ca       maṇimhi passa nimmitaṃ.
      Tattha sammatālanti khadirādikatasammañceva kaṃsatālañca.
Turiyatāḷitasaṃghuṭṭhanti nānāturiyānaṃ puthusamatāḷitañceva saṃghuṭṭhañca.
Muṭṭhikāti muṭṭhikamallā. Sobhiyāti nagarasobhaṇā itthī sampannarūpā
purisā ca. Vetāliketi vetālā uṭṭhāpake. Jalleti kesamassu
karonte nahāpite.
         Samajjā cettha vattanti       ākiṇṇā naranāribhi
         mañcātimañce bhūmiyo         maṇimhi passa nimmitaṃ.
      Tattha mañcātimañceti mahāmañcānaṃ upari baddhamañce.
Bhūmiyoti rammaṇīyā samajjabhūmiyo.
         Passa malle samajjasmiṃ        pothente diguṇaṃ bhujaṃ
         nīhate nīhatamāne ca         maṇimhi passa nimmitaṃ.
      Tattha samajjasminti mallaraṅge. Nīhateti nīhanitvā jinitvā
ṭhite. Nīhatamāneti parājite.
         Passa pabbatapādesu          nānāmigagaṇā bahū
         sīhā bayagghā varāhā ca      acchako kataracchayo
         palasatā ca gavajā ca         mahisā rohitā rurū
         eṇeyyā sarabhā ceva       gaṇino nikkasūkarā
         kaddalīmigā bahū citrā        viḷārā sasakaṇṇakā
         nānāmigagaṇākiṇṇaṃ           maṇimhi passa nimmitaṃ.
      Tattha palasatāti khaggamigā. Balasatātipi pāṭho. Gavajāti
gavayo. Sarabhāti ekā migajātikā tathā gaṇino ceva nikkasūkarā
ca. Bahū citrāti nānappakāravicitrā migā. Viḷārāti
araññaviḷārā. Sasakaṇṇakāti sasā ca kaṇṇakā ca.
         Najāyo supatitthāyo         sovaṇṇabālukasaṇṭhitā
         acchā vasanti ambuyo        macchagumbanivesitā
         kumbhilā makarā cettha        suṃsumārā ca kacchapā
         pāṭhīnā bahusā macchā        balajā muñjarohitā.
      Tattha najāyoti nadiyo. Sovaṇṇabālukasaṇṭhitāti suvaṇṇabālukāya
saṇṭhitatalā. Kumbhilāti ime sattā evarūpā jalacarā
antonadiyaṃ vicaranti tepi maṇimhi passa nimmitaṃ.
         Nānādumagaṇākiṇṇā          nānādijagaṇāyutā
         veḷuriyaphalakarodāyo         maṇimhi passa nimmitaṃ.
      Tattha veḷuriyaphalakarodāyoti veḷuriyaphalakapāsāṇesu paharitvā
tassa saddena rukkhasakuṇāyo saddaṃ karontiyo.
         Passettha pokkharaṇiyo        suvibhattā catuddisā
         nānādijagaṇākiṇṇā          puthulomacchasevitā
         samantūdakasampannaṃ            mahiṃ sāgarakuṇḍalaṃ
         upetaṃ vanarājebhi           maṇimhi passa nimmitaṃ.
      Tattha puthulomacchasevitāti mahāmacchanivesitā. Vanarājebhīti
vanarājīhi ayameva vā pāṭho.
         Purato videhe passa         goyāniye ca pacchato
         kuruyo jambūdīpañca           maṇimhi passa nimmitaṃ
         passa candañca suriyañca        obhāsente catuddisā
         sineruṃ anupariyāyante        maṇimhi passa nimmitaṃ
         sineruṃ himavantañca           sāgarañca mahiddhiyaṃ
         cattāro ca mahārāje       maṇimhi passa nimmitaṃ
         ārāme vanagumbe ca        pāṭiye ca siluccaye
         ramme kiṃpurisā kiṇṇe        maṇimhi passa nimmitaṃ
         pārusakaṃ cittalataṃ            missakaṃ nandanaṃ vanaṃ
         vejayantañca pāsādaṃ         maṇimhi passa nimmitaṃ
         sudhammaṃ tāvatiṃsañca           pāricchattañca pupphitaṃ
         erāvaṇaṃ nāgarājānaṃ        manimhi passa nimmitaṃ
         passettha devakaññāyo       nabhā vijjurivuggatā
         nandane vicarantiyo          maṇimhi passa nimmitaṃ
         passettha devakaññāyo       devaputtapalobhinī
         Devaputte rammamāne        maṇimhi passa nimmitaṃ.
      Tattha videheti pubbavidehadīpaṃ. Goyāniye cāti amaragoyānadīpaṃ.
Kuruyo jambūdīpañcāti uttarakuruyo ca jambūdīpañca.
Anupariyāyanteti ete candimasuriye sineruṃ anupariyāyante. Pāṭiyeti
pattharitvā ṭhapite viya piṭṭhipāsāṇe.
         Parosahassaṃ pāsāde          veḷuriyaphalakasanthate
         pajjalantena vaṇṇena          maṇimhi passa nimmitaṃ
         tāvatiṃse ca yāme ca         tusite cāpi nimmite
         parinimmitavasavattino           maṇimhi passa nimmitaṃ
         passettha pokkharaṇiyo         vippasannodakā sucī
         maṇḍālakehi sañchannā         padumuppalakehi ca.
      Tattha parosahassanti tāvatiṃsabhavane  atirekasahassapāsāde.
         Dasettha rājiyo setā        dassanīyā manoramā
         cha piṅgalā paṇṇarasā          haliddā ca catuddasa
         vīsati tattha sovaṇṇā          vīsati rajatāmayā
         indagopakavaṇṇābhā           tāva dissanti tiṃsati
         dasettha kāḷiyo cha ca         mañjeṭṭhā pañcavīsati
         missā bandhakapupphehi          nīluppalavicittakā
         evaṃ sabbaṅgasampannaṃ          acchimantaṃ pabhassaraṃ
         odhisuṅkaṃ mahārāja           passa tvaṃ dīpaduttamāti.
      Tattha dasettha rājiyoti tasmiṃ maṇikkhandhe dasa setā rājiyo.
Cha piṅgalā paṇṇarasāti ekavīsati piṅgalarājiyo. Haliddāti
haliddakavaṇṇā catuddasa. Tiṃsatīti indagopakavaṇṇābhā tiṃsa rājiyo.
Cha cāti dasa ca cha ca soḷasa kāḷarājiyo. Mañjeṭṭhā
pañcavīsatīti pañcavīsati mañjeṭṭhakavaṇṇā passa. Missā bandhakapupphehīti
vicittakāḷa mañjeṭṭhavaṇṇā rājiyo etehi pupphehi missā vicittakā
passa. Ettha hi kāḷarājiyo bandhajīvapupphehi missā mañjeṭṭharājiyo
nīluppalehi vicittakā. Odhisuṅkanti suṅkakoṭṭhāsaṃ. Yo
maṃ jūtena jinissati tassimaṃ suṅkakoṭṭhāsaṃ bhavissatīti vadati.
Aṭṭhakathāyampana hotu suṅkaṃ mahārājātipi pāṭho. Tassattho
dīpaduttama passa tvaṃ imaṃ evarūpaṃ maṇiṃ idamme mahārāja suṅkaṃ
hotu yo maṃ jūtena jinissati tassidaṃ bhavissatīti.
                     Maṇikaṇḍaṃ niṭṭhitaṃ.
      Evaṃ vatvā puṇṇako mahārāja ahaṃ tāva jūtena jito imaṃ
maṇiratanaṃ dassāmi tvaṃ pana kiṃ dassasīti āha. Tāta mama sarīrañca
setacchattañca aggamahesiñca ṭhapetvā sesaṃ mama santakaṃ tava suṅkaṃ
hotūti. Tena hi deva mā cirāyi ahaṃ dūrāgato jūtamaṇḍalaṃ
sajjāpehīti āha. Rājā amacce āṇāpesi. Te khippaṃ
jūtasālaṃ sajjetvā rañño varapotthakattharaṇaṃ attharitvā
sesarājūnañcāpi āsanāni paññāpetvā puṇṇakassāpi paṭirūpaṃ āsanaṃ
paññāpetvā rañño kālaṃ ārocesuṃ.
      Tato puṇṇako rājānaṃ gāthāya ajjhabhāsi
                 Upāgataṃ rāja upehi lakkhaṃ
                 netādisaṃ maṇiratanaṃ tavatthi
                 dhammena jiyyāma asāhasena
                 jito ca no khippamavākarohīti.
      Tassattho mahārāja jūtasālāya kammaṃ upagataṃ niṭṭhitaṃ etādisaṃ
maṇiratanaṃ tava natthi mā papañcaṃ karohi. Upehi lakkhanti akkhehi
kīḷanaṭṭhānaṃ jūtasālaṃ upagaccha kīḷantā ca mayaṃ dhammena jineyyāma
dhammeneva no asāhasena jayo hotu sace pana tvaṃ jito bhavissasi
atha no khippamavākarohīti papañcaṃ akatvā jitadhanaṃ dadeyyāsīti.
      Atha naṃ rājā māṇava tvaṃ mamaṃ rājāti mā bhāyi dhammeneva
no asāhasena jayaparājayo bhavissatīti āha.
      Taṃ sutvā puṇṇako amhākaṃ dhammeneva jayaparājayabhāvaṃ
jānāthāti te rājāno sakkhiṃ karonto gāthamāha
                pañcāla paccuggatasūrasena
                macchā ca maddā saha kekakebhi
                passantu no te asathena yuddhaṃ
                na no sabhāyaṃ na karonti kiñcīti.
      Tattha paccuggatāti uggatattā paññātattā pākatattā
pañcālarājānameva ālapati. Macchā cāti tavañca samma maccharaṭṭhe rāja.
Maddāti maddarāja. Saha kekakebhīti kekakehi nāma janapadehi saha
vattamānakekarāja tavañca. Atha vā sahasaddaṃ kekakebhīti padassa
Pacchato ṭhapetvā paccuggatasaddañca sūrasenavisesanaṃ katvā pañcāla
paccuggata sūrasenamaccharājā ca maddā ca kekakebhi saha sesarājāno
cāti evamettha attho veditabbo. Passantu no teti amhākaṃ
davinnaṃ ete rājāno asathena akkhayuddhaṃ passantu. Na no sabhāyaṃ
na karonti kañcīti ettha noti nipātamattaṃ. Na sabhāyaṃ kiñci
sakkhiṃ na karonti khattiyāpi brāhmaṇāpi karontiyeva tasmā sace
tumhe kiñci akāraṇaṃ uppajjati na no sutaṃ na no diṭṭhanti
vattuṃ na labhissatha appamattā hothāti evaṃ yakkhasenāpatiṃ sakkhiṃ
akāsi.
      Atha rājā ekasatarājaparivuto puṇṇakaṃ gahetvā jūtasālaṃ pāvisi.
Sabbepi paṭirūpāsane nisīdiṃsu. Rajataphalake suvaṇṇapāsake ṭhapayiṃsu.
Puṇṇakopi turitaturito mahārāja pāsakesu āyā nāma mālī sāvatī
bahulī santibhadrādayo catuvīsati tesu tumhe attano ruccanakaṃ āyaṃ
gaṇhathāti āha. Rājā sādhūti bahulaṃ gaṇhi puṇṇako sāvatiṃ
gaṇhi. Atha naṃ rājā āha tenahi tāta māṇava pāsake
pātehīti. Mahārāja paṭhamaṃ mama vāro na pāpuṇāti tumhe
pāsake pātethāti. Rājā sādhūti sampaṭicchi. Tassa pana tatiye
attabhāve mātā bhūtapubbā ārakkhadevatā atthi tassā ānubhāvena
rājā jūtena jināti. Sā tassa avidūre ṭhitā ahosi. Rājā
devadhītaraṃ anussaritvā jūtagītaṃ gāyanto gāthamāha
         atha passatu maṃ amma           vijayaṃ me padissatu
         Anukampāhi me amma           mahantaṃ jayamessatu
         jambonadamayaṃ pāsaṃ             caturassaṃ aṭṭhaṅgulī
         vibhāti parisamajjhe             maṇi jotiraso yathā
         devate me jayaṃ dehi          passa maṃ appabhoginaṃ
         mātunukampito poso           sadā bhadrāni passati
         aṭṭha mālī samākhyātā         sāvatī chakkameva ca
         catukkaṃ bahulaṃ ñeyyaṃ            duvidhaṃ santibhadrakaṃ
         catuvīsati āyā ca             munindena pakāsitāti.
      Rājā gītaṃ gāyitvā pāsake hatthena parivattitvā ākāse
khipi. Puṇṇakassānubhāvena pāsakā rājānaṃ parājinantā bhassanti.
Rājā jūtasippamhisukusalatāya pāsake attano parājayāya bhassante ñatvā
ākāseyeva saṃkaḍḍhamāno gahetvā punākāse khipi. Dutiyaṃpi attano
parājayāya bhassante ñatvā tatheva aggahesi. Tato puṇṇako
cintesi ayaṃ rājā mādisena yakkhena saddhiṃ jūtaṃ kīḷanto bhassamāne
pāsake saṃkaḍḍhitvā gaṇhati kinnu kho kāraṇanti. So tassā
ārakkhadevatāya ānubhāvaṃ ñatvā akkhīni ummiletvā kuddho viya taṃ
olokesi. Sā tena olokitamattāva bhītā palāyitvā cakkavāḷapabbata
matthakaṃ patvā kampamānā aṭṭhāsi. Rājā tatiyaṃpi pāsake khipitvā
attano parājayāya bhassante ñatvāpi puṇṇakassānubhāvena hatthaṃ
pasāretvā gaṇhituṃ nāsakkhi. Te rañño parājayāya patiṃsu.
Athassa parājitabhāvaṃ ñatvā puṇṇako tuṭṭhamānaso apphoṭetvā
Mahantena saddena jitaṃ me jitaṃ meti tikkhattuṃ mahānādaṃ nadi.
So saddo sakalajambūdīpaṃ phari.
      Tamatthaṃ pakāsento satthā āha
                te pāvisuṃ akkhamadena mattā
                rājā kurūnaṃ puṇṇako cāpi yakkho
                rājā kaliṃ vicinamaggahesi
                kaṭamaggahi puṇṇako pi yakkho
                te tattha jūte ubhayo samāgate
                raññaṃ saṃkāse sakhinañca majjhe
                ajesi yakkho naravīraseṭṭhaṃ
         tatthappanādo tumulo babhūvāti.
      Tattha pavisunti jūtasālāyaṃ pavisiṃsu. Vicinanti rājā catuvīsatiyā
āyesu vicinanto kaliṃ parājayagāhaṃ aggahesi. Kaṭamaggahīti puṇṇako
pana nāma yakkho jayagāhaṃ gaṇhi. Te tattha jūte ubhayo
samāgateti te tattha jūtasālāyaṃ jūte samāgate samupāgate ubho jūtaṃ
kīḷiṃsūti attho. Raññanti atha tesaṃ ekasatarājūnaṃ saṃkāse avasesānañca
sakhīnaṃ majjhe so yakkho naravīraseṭṭhaṃ rājānaṃ ajesi.
Tatthappanādo tumulo babhūvāti tasmiṃ jūtamaṇḍale rañño
parājitabhāvaṃ jānātha jitaṃ me jitaṃ meti tikkhattuṃ mahanto saddo
ahosi.
      Rājā parājito anattamano ahosi. Atha naṃ samassāsento
Puṇṇako gāthamāha
                jayo mahārāja parājayo ca
                āyūhataṃ aññatarassa hoti
                janinda ghinnosivarandhanena
                jito ca me khippamavākarohīti.
      Tattha āyūhatanti amhākaṃ davinnaṃ vāyamānānaṃ aññatarasaseva
hoti tasmā parājitomhīti mā cintayi. Ghinnosīti parihīnosi
varandhanenāti varadhanena. Khippamavākarohīti khippameva jayadhanaṃ dehīti.
      Atha naṃ rājā gaṇha tātāti vadanto gāthamāha
                hatthīgavassā maṇikuṇḍalā ca
                yañcāpi mayhaṃ ratanaṃ paṭhabyaṃ
                gaṇhāhi kaccāyana varaṃ dhanānaṃ
                ādāya yenicchasi tena gacchāti.
      Puṇṇako āha
                hatthīgavassā maṇikuṇḍalā ca
                yañcāpi tuyhaṃ ratanaṃ paṭhabyaṃ
                tesaṃ varo vidhuro nāma katvā
                so me jito taṃ me avākarohīti.
      Tattha so me jitoti mayā hi tuvaṃ jito uttamaratanaṃ jitaṃ
so ca sabbaratanānaṃ varo tasmā so mayā jito nāma hoti taṃ
me dehīti.
Rājā āha
                attā ca me so saraṇaṃ gati ca
                dīpo ca leṇo ca parāyano ca
                asantuleyyo mama so dhanena
                pāṇena me sadiso esa kattāti.
      Tattha attā ca me soti so hi mayhaṃ attā mayā ca
attānaṃ ṭhapetvā sesaṃ dassāmīti vuttaṃ tasmā taṃ mā gaṇhi na
kevalañca attā atha kho me so saraṇañca gati ca dīpo ca leṇo
ca parāyano ca. Asantuleyyo mama so dhanenāti na sattavidhena
ratanena saddhiṃ tuletabbo.
      Puṇṇako āha
                ciraṃ vā vivādo mama tuyhamassa
                kāmañca pucchāma tameva gantvā
                eseva no vivaratu etamatthaṃ
                yaṃ vakkhati hotu kathā ubhinnanti.
      Tattha vivaratu etamatthanti so tava attā vā na vāti etamatthaṃ
eseva pakāsetu. Hotu kathā ubhinnanti yaṃ so vakkhati sāyeva
no ubhinnaṃ kathā hotu taṃ pamāṇaṃ hotūti attho.
      Rājā āha
         addhā hi saccaṃ bhaṇasi           na ca māṇava sāhasaṃ
         tameva gantvā pucchāma         tena tusāmubho janāti.
      Tattha na ca māṇava sāhasanti pasayha sāhasikaṃ vacanaṃ na ca
bhaṇasi.
      Evañca pana vatvā rājā ekasatarājāno puṇṇakañca
gahetvā tuṭṭhamānaso vegena gantvā dhammasabhāyaṃ pāvisi. Paṇḍito
āsanā oruyha rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Atha puṇṇako
mahāsattaṃ āmantetvā paṇḍita tvaṃ dhamme ṭhito jīvitahetupi musāvādaṃ
na bhaṇasīti kittisaddo te sakalaloke pākaṭo ahaṃ pana te
ajja dhamme ṭhitabhāvaṃ jānissāmīti vatvā gāthamāha
                saccaṃ nu devā vidahū kurūnaṃ
                dhamme ṭhitaṃ vidhurannāmamaccaṃ
                dāsosi rañño atha vāsi ñāti
                vidhuroti saṃkhyā katamosi loketi.
      Tattha saccaṃ nu devā vidahū kurūnaṃ dhamme ṭhitaṃ vidhurannāma
maccanti kururaṭṭhe vidhūro nāma amacco dhamme ṭhito jīvitahetupi
musāvādaṃ na bhāsatīti evaṃ devā vidahu vidahanti pakāsenti. Evaṃ
vidahamānā te devā saccannu vidahanti udāhu abhūtavādāyeva te ti.
Vidhuroti saṃkhyā katamosi loketi yā esā tava vidhuroti loke
saṃkhyā paññatti so tvaṃ katamosi pakāsehi kiṃ rañño dāso
nīcatarajātiko udāhu samo vā uttaritaro vā rañño ñātīti
idaṃ tāva me ācikkha dāsosi rañño atha vā ñātīti.
      Atha mahāsatto ayaṃ maṃ evaṃ pucchati ahaṃ kho panetaṃ rañño
Ñātīti uttaritarotipi rañño na kiñci homītipi saññāpetuṃ sakkomi
imasmiṃ loke pana saccasamo avassayo nāma natthi saccameva
kathetuṃ vaṭṭatīti cintetvā māṇava nevāhaṃ rañño ñāti na
uttaritaro catunnaṃ pana dāsānaṃ aññataroti dassetuṃ gāthadvayamāha
                āmāyadāsāpi bhavanti heke
                dhanena kītāpi bhavanti dāsā
                sayaṃpi heke upayanti dāsā
                bhayā panunnāpi bhavanti dāsā
                ete narānaṃ caturopi dāsā
                addhā hi yonito ahaṃpi dāso
                bhavo ca rañño abhavo ca rañño
                dāsohaṃ devassa paraṃpi gantvā
                dhammena maṃ māṇava tuyhaṃ dajjāti.
     Tattha āmāyadāsāti dāsassa dāsiyā kucchimhi jātadāsā.
Sayaṃpi heke upayanti dāsāti yekeci upaṭṭhākajātikā sabbe te
sayaṃ dāsabhāvaṃ upagatā dāsā nāma. Bhayā panunnāti rājabhayena
vā corabhayena vā attano vasanaṭṭhānato panunnā karamarā hutvā
paravisayaṃ gatāpi dāsāyeva nāma. Addhā hi yonito ahaṃpi dāsoti
māṇava ekaṃseneva ahaṃpi catūsu dāsayonīsu ekato sayaṃ dāsayonito
nibbattadāso. Bhavo ca rañño abhavo cāti rañño vuḍḍhi vā
avuḍḍhi vā hotu na sakkā mayā musāvādaṃ bhāsituṃ. Paraṃpīti
Dūraṃ gantvāpi ahaṃ devassa dāsoyeva. Dajjāti maṃ rājā jayadhanena
chaḍḍetvā tuyhaṃ dento dhammena sabhāveneva dadeyya.
      Taṃ sutvā puṇṇako tuṭṭhahaṭṭho puna apphoṭetvā gāthamāha
                ayaṃpi dutiyo vijayo mamajja
                puṭṭho hi kattā vivarettha pañhaṃ
                adhammarūpo vata rājaseṭṭho
                subhāsitaṃ nānujānāsi mayhanti.
      Tattha rājaseṭṭhoti ayaṃ rājaseṭuṭho adhammarūpo vata.
Subhāsitanti vidhurapaṇḍitena sukathitaṃ suvinicchitaṃ. Nānujānāsi mayhanti
idāneva vidhurapaṇḍitaṃ mayhaṃ kasmā nānujānāsi kimatthaṃ na desīti vadati.
      Taṃ sutvā rājā ayaṃ paṇḍito mādisaṃ yasadāyakaṃ anoloketvā
idāni diṭṭhaṃ māṇavakaṃ olokesīti mahāsattassa kujjhitvā māṇava
sace so dāso taṃ gahetvā gacchathāti gāthamāha
                evañca no so vivarettha pañhaṃ
                dāsohamasmi na ca khosmi ñāti
                gaṇhāhi kaccāyana varaṃ dhanānaṃ
                ādāya yenicchasi tena gacchāti.
      Tattha evañca no so vivarettha pañhanti sace so amhākaṃ
pañhaṃ dāsohamasmi na ca khosmi ñātīti evaṃ vivari ettha parisamaṇḍale
atha kiṃ acchasi sakalaloke dhanānaṃ varadhanaṃ etaṃ gaṇha gahetvā
yenicchasi tena gacchāti.
                     Akkhakhaṇḍaṃ niṭṭhit.
      Evañca pana vatvā rājā cintesi paṇḍitaṃ māṇavo yathāruciṃ
gahetvā gamissati tassa gatakālato paṭṭhāya mayhaṃ madhuradhammakathā
dullabhā bhavissati yannūnāhaṃ imaṃ attano ṭhāne ṭhapetvā gharāvāsapañhaṃ
puccheyyanti. Atha naṃ evamāha paṇḍita tumhākaṃ gatakāle
mama madhuradhammakathā dullabhā bhavissati alaṅkatadhammāsane nisīditvā
attano ṭhāne ṭhatvā mayhaṃ gharāvāsapañhaṃ kathethāti. So sādhūti
sampaṭicchitvā alaṅkatadhammāsane nisīditvā raññā pañhaṃ puṭṭho
visajjesi. Tatrāyaṃ pañhagāthā
      vidhura vasamānassa             gahaṭṭhassa sakaṃ gharaṃ
      khemā vutti kathaṃ assa         kathannu assa saṅgaho
      abyāpajjhaṃ kathaṃ assa          saccavādī ca māṇavo
      asmā lokā paraṃ lokaṃ        kathaṃ pecca na socatīti.
   Tattha khemā vutti kathaṃ assāti kathaṃ gharāvāsaṃ vasantassa
gahaṭṭhassa khemā nibbhayā vuttīti jīvitavutti bhaveyya. Kathannu
assa saṅgahoti catuvidhasaṅgahavatthusaṃkhāto saṅgaho tassa kathaṃ bhaveyya.
Abyāpajjhanti niddukkhatā. Saccavādī cāti kathañca māṇavo
saccavādī nāma bhaveyya. Peccāti paralokaṃ gantvā.
      Tamatthaṃ pakāsento satthā āha
         taṃ tattha gatimā dhitimā       matimā atthadassinā
         saṃkhātā sabbadhammānaṃ        vidhuro etadabravi
         Na sādhāraṇadārassa         na bhuñje sādhumekako
         na seve lokāyatikaṃ        netaṃ paññāya vaḍḍhanaṃ
         sīlavā vattasampanno        appamatto vicakkhaṇo
         nivātavutti atthaddho        surato sakhilo mudu
         saṅgahetā ca mittānaṃ       saṃvibhāgī vidhānavā
         tappeyya annapānena       sadā samaṇabrāhmaṇe
         dhammakāmo sutādhāro       bhaveyya paripucchako
         sakkaccaṃ payirūpāseyya       sīlavante bahussute
         gharamāvasamānassa           gahaṭṭhassa sakaṃ gharaṃ
         khemā vutti siyā evaṃ      evaṃ nu assa saṅgaho
         abyāpajjho siyā evaṃ       saccavādī ca māṇavo
         asmā lokā paraṃ lokaṃ      evaṃ pecca na socatīti.
      Tattha taṃ tatthāti bhikkhave taṃ rājānaṃ tattha dhammasabhāyaṃ.
Gatimāti varaññāṇagatiyā gatimā. Dhitimāti abbhocchinnaviriyena
dhitisā. Matimāti bhūrisamāya vipulāya paññāya matimā. Atthadassināti
saṇhasukhumaatthadassinā ñāṇena atthadassinā. Saṃkhātāti
paricchinditvā jānanañāṇasaṃkhātāya paññāya sabbadhammānaṃ saṃkhātā
vidhurapaṇḍito etaṃ na sādhāraṇadārassāti ādivacanaṃ abravi. Tattha
yo paresaṃ dāresu aparajjhati so sādhāraṇadāro nāma tādiso nāssa
na bhaveyya. Sādhumekakoti sādhurasaṃ paṇītabhojanaṃ aññesaṃ adatvā
ekakova na bhuñjeyya. Lokāyatikanti anatthanissitaṃ saggamaggānaṃ
Adāyakaṃ aniyyānikaṃ vitaṇḍasallāpaṃ lokāyatikavādaṃ na seveyya.
Netaṃ paññāya vaḍḍhananti na hi etaṃ lokāyatikaṃ paññāya vaḍḍhanaṃ.
Sīlavāti akhaṇḍehi pañcasīlehi samannāgato. Vattasampannoti
gharāvāsaṃ vasanto rājavattena upagato. Appamattoti kusaladhammesu
appamatto. Nivātavuttīti atimānaṃ akatvā nīcavutti
ovādānusāsanasampaṭicchako. Atthaddhoti thaddhamacchariyarahito. Suratoti
soraccena samannāgato. Sakhiloti pemanīyavacano. Mudūti
kāyavacīcittehi apharuso. Saṅgahetā ca mittānanti kalyāṇamittānaṃ
saṅgahakaro dānādīsuyeva yo yena saṅgahaṃ gacchati tassa teneva
saṅgāhako hoti. Saṃvibhāgīti dhammikasamaṇabrāhmaṇādīnañceva
kapaṇādīnañca saṃvibhāgakaro. Vidhānavāti imasmiṃ kāle kasituṃ vaṭṭati
imasmiṃ kāle vappituṃ vaṭṭatīti evaṃ sabbakiccesu vidhānasampanno.
Tappeyyāti gahitagahitāni bhājanāni pūretvā dadamāno tappeyya.
Dhammakāmoti paveṇīdhammaṃpi sucaritadhammaṃpi kāmayamāno patthayamāno
sutādhāroti sutassa ādhāraṇabhūto. Paripucchakoti dhammikasamaṇabrāhmaṇe
upasaṅkamitvā kiṃ bhante kusalanti ādīhi vacanehi paripucchanasīlo.
Sakkaccanti gāravena. Evaṃ nu assa saṅgahoti saṅgahopi
evaṃpi kato nāma bhaveyya. Saccavādīti evaṃ paṭipannoyeva saccavādī
nāma siyā.
      Evaṃ mahāsatto rañño gharāvāsapañhaṃ kathetvā pallaṅkā
oruyha rājānaṃ vandi. Rājāpissa mahāsakkāraṃ katvā
Ekasatarājaparivuto attano nivesanameva gato.
                  Gharāvāsapañho niṭṭhito.
      Mahāsatto pana nivatto. Atha naṃ puṇṇako āha
       ehi dāni gamissāma           dinno no issarena me
       mamevatthaṃ paṭipajja             esa dhammo sanantanoti.
    Tattha dinno noti ettha noti nipātamattaṃ. Tvaṃ issarena
mayhaṃ dinnoti attho. Esa dhammo sanantanoti mamatthaṃ paṭipajjantena
hi tayā attano sāmikassa attho paṭipanno hoti yañcetaṃ
sāmikassa atthakaraṇaṃ nāma esa dhammo sanantano porāṇakapaṇḍitānaṃ
sabhāvo
      vidhurapaṇḍito āha
                jānāmi māṇava tayāhamasmi
                dinnohamasmi tava issarena
                tīhañca taṃ vāsayemu agāre
                yenaddhunā anusāsemu puttadāreti
      tattha tayāhamasmīti tayā laddhohamasmīti ahaṃ jānāmi maṃ
labhantena ca nāññathā laddho. Dinnohamasmi tava issarenāti mama
issarena raññā tava ahaṃ dinno. Tīhañcāti māṇava ahaṃ tava
bahūpakāro rājānaṃ anoloketvā saccameva kathesiṃ tenāhaṃ tayā
laddho tvaṃ mama mahantabhāvaṃ jānāhi mayaṃ tīṇi divasāni attano
agāre vasemu tasmā tvaṃ yenaddhunā yattakena kālena mayaṃ puttadāre
Anusāsemu taṃ kālaṃ adhivāsehīti.
      Taṃ sutvā puṇṇako saccaṃ paṇḍito āha bahupakāro esa
mama sattāhaṃpi aḍḍhamāsampi nisīdāpehīti vutte adhivāsetabbamevāti
cintetvā gāthamāha
                tamme tathā hotu vasemu tīhaṃ
                kurutaṃ bhavaṃ ajja gharesu kiccaṃ
                anusāsataṃ puttadāre bhavajja
                yathā tayī pecca 1- sukhī bhaveyyāti.
      Tattha tammeti yaṃ tvaṃ vadesi sabbantaṃ mama tathā hotu.
Bhavajjāti bhavaṃ ajjato paṭṭhāya tīhaṃ anusāsatu. Tayī peccāti
yathā tayi gate pacchā tava puttadāro sukhī bhaveyya evaṃ anusāsatu.
      Evaṃ vatvā puṇṇako mahāsattena saddhiṃyeva tassa nivesanaṃ
pāvisi.
      Tamatthaṃ pakāsento satthā āha
                sādhūti vatvāna pahūtakāmo
                pakkāmi yakkho vidhurena saddhiṃ
                taṃ kuñjarājaññahayānuciṇṇaṃ
                pāvekkhi antepuramariyaseṭṭhoti.
      Tattha pahūtakāmoti mahābhogo. Taṃ kuñjarājaññahayānuciṇṇanti
kuñjarehi ca ājaññahayehi ca anuciṇṇaṃ paripuṇṇaṃ.
@Footnote: 1 gatetipi pāṭho
Ariyaseṭṭhoti ācāraariyesu uttamo.
      Puṇṇako yakkho paṇḍitassa antepuraṃ pāvisi. Mahāsattassa
pana tiṇṇaṃ utūnaṃ atthāya tayo pāsādā ahesuṃ. Tesu eko
koñco nāma eko mayūro nāma eko piyaketo nāma. Te
sandhāya ayaṃ gāthā vuttā
                 koñcaṃ mayūrañca piyañca ketaṃ
                 upāgami tattha surammarūpaṃ
                 pahūtabhakkhaṃ bahuannapānaṃ
                 masakkasāraṃ viya vāsavassāti.
      Tattha tatthāti tesu tīsu pāsādesu yattha tasmiṃ samaye attanāvasati
taṃ surammarūpaṃ pāsādaṃ puṇṇakaṃ ādāya upāgami. Upagantvā
ca pana alaṅkatapāsādassa sattamāya bhūmiyā sayanagabbhañceva mahātalaṃ
ca sajjāpetvā sirisayanaṃ paññāpetvā sabbaṃ annapānādividhiṃ
upaṭṭhapetvā devakaññā viya pañcasatā itthiyo imā te pādaparicārikā
hontu mā ukkaṇṭhito idha vasāhīti tassa niyādetvā attano vasanaṭṭhānaṃ
gato. Tassa gatakāle tā itthiyo nānāturiyāni gahetvā
puṇṇakassa paricariyāya naccādīni upaṭṭhapesuṃ.
      Tamatthaṃ pakāsento satthā āha
         tattha naccanti gāyanti        avhayanti varāvaraṃ
         accharā viya devesu         nāriyo samalaṅkatāti.
      Tattha avhayantīti pakkosanti. Varāvaranati varato varaṃ naccaṃ
Gītañca karontiyo sārambhaṃ karonti.
                Samaṅgīkatvā pamudāhi yakkhaṃ
                annena pānena ca dhammapālo
                aggatthamevānuvicintayanto
                pāvekkhi bhariyāya tadā sakāseti.
      Tattha pamudāhīti pamudāhi ceva annapānena ca samaṅgīkatvā.
Dhammapāloti dhammapālako dhammagopako. Aggatthamevāti aggabhūtameva
atthaṃ. Pāvekkhi bhariyāyāti sabbajeṭṭhakāya bhariyāya pāvekkhi pāvisi.
                Taṃ candanagandharasānulittaṃ
                suvaṇṇajambonadanikkhasādisaṃ
                bhariyaṃ avaca ehi suṇohi bhoti
                puttāni āmantaya tambanetteti.
      Tattha bhariyaṃ avacāti bhariyaṃ avoca. Āmantayāti pakkosa.
                Sutvāna vākyaṃ patino anojā
                suṇisaṃ avaca tambanakhiṃ sunettaṃ
                āmantaya cammadharāni cete
                puttāni indavarapupphasāmeti.
      Tattha anojāti evaṃ nāmikā. Suṇisaṃ avaca tambanakhiṃ
sunettanti sā vacanaṃ sutvā assumukhī rodamānā mayhaṃ sayaṃ gantvā
putte pakkosituṃ ayuttaṃ suṇisaṃ pesessāmīti tassā nivāsanaṭṭhānaṃ
gantvā tambanakhiṃ sunettaṃ suṇisaṃ avaca. Āmantayāti pakkosa.
Cammadharānīti cammadhare sūre samattheti attho ābharaṇabhaṇḍameva
ca idha cammanti adhippetaṃ tasmā ābharaṇadharetipi attho.
Ceteti taṃ nāmenālapati. Puttānīti mama putte ca dhītaro ca.
Indavarapupphasāmeti taṃ ālapati.
      Sā sādhūti sampaṭicchitvā pāsādaṃ anuvicaritvā pitā vo
ovādaṃ dātukāmo pakkosati idaṃ kira vo tassa pacchimadassananti
sabbamevassa suhajjajanañca puttadhītaro ca sannipātesi. Dhammapālakumāro
pana taṃ vacanaṃ sutvā rodanto kaniṭṭhabhātikaparivuto pitu
santikaṃ agamāsi. Paṇḍito pana te putte disvā sakabhāvena
saṇṭhāretuṃ asakkonto assupuṇṇehi nettehi te āliṃgitvā sīse
cumbitvā jeṭṭhaputtaṃ muhuttaṃ hadaye nipajjāpetvā hadayā
otāretvā sirigabbhato nikkhamma mahātale pallaṅke nisīditvā
puttasahassassa ovādaṃ adāsi.
      Tamatthaṃ pakāsento satthā āha
                te āgate muddhani dhammapālo
                cumbitvā putte avikampamāno
                āmantayitvāna avoca vākyaṃ
                dinnāhaṃ raññā idha māṇavassa
                tassajjahaṃ attasukhī vidheyyo
                ādāya yenicchati tena gacchati
                ahañca vo anusāsituṃ āgatosmi
                Kathaṃ ahaṃ aparittāya gacche
                sace vo rājā kurukhettavāsī
                janasaṇṭho puccheyya pahūtakāmo
                kimābhijānātha pure purāṇaṃ
                kiṃ vo pitā anusāse puraṭṭhā
                samānāsanā hotha mayā ca sabbe
                konīdha rañño abbhutiko manusso
                tamañjaliṃ kariya vadetha evaṃ
                mā heva deva na hi esa dhammo
                viyaggharājassa nihīnajacco
                samānāsano deva kathaṃ bhaveyyāti.
      Tattha dhammapāloti mahāsatto. Dinnāhanti ahaṃ jayadhanaṃ
chaḍḍetvā raññā dinno. Tassajjahaṃ attasukhī vidheyyoti ajjato
paṭṭhāya tīhamattaṃ ahaṃ iminā attano sukhena attasukhī tato paraṃ
pana tassa māṇavassāhaṃ vidheyyo. So hi ito catutthe divase
ekaṃsena maṃ ādāya yatthicchati tattha gacchati. Aparittāyāti ahaṃ
tumhākaṃ parittānaṃ akatvā kathaṃ gaccheyyanti tumhe anusāsituṃ āgatosmi.
Janasaṇṭhoti mittabandhanena mittajanassa saṇṭhānakaro. Pure
purāṇanti ito pubbe tumhe kiṃ purāṇakāraṇaṃ abhijānātha.
Anusāseti anusāsi evaṃ tumhe raññā puṭṭhā amhākaṃ pitā imañci
mañca ovādaṃ adāsīti katheyyātha. Samānāsanā hothāti sace
Pana rājā vo mayā dinnassa ovādassa kathitakāle etha tumhe
ajja mayā saddhiṃ samānāsanā hotha. Konīdha rañño abbhutiko manussoti
idha rājakūle tumhehi añño ko nu rañño abbhutiko manussoti
attano āsane nisīdāpeyya. Tamañjalinti atha tumhe añjaliṃ
katvā taṃ rājānaṃ evaṃ vadeyyātha deva evaṃ mā avaca nahi amhākaṃ
esa paveṇīdhammo viyaggharājassāti kesarasīhassa. Nihīnajaccoti
jarasiṅgālo deva kathaṃ samānāsano bhaveyya. Yathāpi siṅgālo
sīhassa samānāsano na hoti tatheva mayaṃ tumhākanti.
      Imaṃ panassa kathaṃ sutvā puttadhītaro ca ñātisuhajjā ca
dāsakammakaraporisā ca te sabbe sakabhāvena saṇṭhāretuṃ asakkontā
mahāviraviṃsu. Mahāsatto te saññāpesi.
                     Lakkhakaṇḍaṃ niṭṭhitaṃ.
      Atha ne paṇḍito puttadhītaro ca ñātayo ca naṃ upagantvā
tuṇhībhūte disvā tātā mā cintayittha mā socittha mā paridevittha
sabbe saṃkhārā aniccā adhuvā vipariṇāmadhammā yaso nāma
vipattipariyosāno apica tumhākaṃ rājavasatiṃ nāma yasapaṭilābhakāraṇaṃ
kathessāmi taṃ ekaggacittā suṇāthāti āha. So buddhalīlāya rājavasatiṃ
nāma paṭṭhapesi.
      Tamatthaṃ pakāsento satthā āha
         so ca putte ca mitte ca     ñātayo suhadajjane
         alīnamanasaṅkappo            vidhuro etadabravi
         Ethayyā rājavasatiṃ          nisīditvā suṇātha me
         yathā rājakulampatto         yasaṃ poso nigacchatīti.
      Tattha suhadajjaneti suhadayajane. Ethayyāti etha ayyā piyavacanena
samudācārena putte ālapati. Rājavasatinti mayā vuccamānaṃ
rājapāricariyaṃ suṇātha. Yathāti yena kāraṇena. Rājakulampattoti
rājakulaṃ upasaṅkamanto rañño santike caranto poso yasaṃ nigacchati
labhati taṃ kāraṇaṃ suṇāthāti attho.
         Na hi rājakulaṃ patto         aññāto labhate yasaṃ
         nātisūro nātidummedho       nappamatto kudācanaṃ
         yadāssa sīlaṃ paññañca         soceyyañcādhigacchati
         atha vissāsate tamhi         guyhañcassa na rakkhatīti.
      Tattha aññātoti apākaṭaguṇo aviditakammāpadāno.
Nātisūroti na atisūro. Nātidummedhoti na bhīrukajātiko. Yadāssa
sīlanti yadā assa sevakassa rājā sīlañca paññañca soceyyañca
adhigacchati ācārasampattiñca ñāṇabalañca sucibhāvañca jānāti.
Atha vissāsate tamhīti atha rājā tasmiṃ vissāsati vissāsaṃ karoti
attano guyhaṃ assa na rakkhati na guyhati kathetīti attho.
         Tulā yathā paggahitā         samadaṇḍā sudhāritā
         ajjhiṭṭho na vikampeyya       sa rājavasatiṃ vase
         tulā yathā paggahitā         samadaṇḍā sudhāritā
         sabbāni abhisambhonto        sa rājavasatiṃ vaseti.
      Tattha tulā yathāti yathā esā vuttappakārā tulā na onamati
na unnamati evameva rājasevako kismiñcideva kamme raññā
idaṃ nāma karohīti ajjhiṭṭho āṇatto chandādiagatigamanavasena na
vikampeyya sabbakiccesu paggahitatulā viya samo bhaveyya. Sa
rā javasatinti so evarūpo sevako rājakule vāsaṃ vaseyya rājānaṃ
paricareyya evamparicaranto ca pana yasaṃ labheyyāti attho. Sabbāni
abhisambhontoti sabbāni rājakiccāni karonto.
         Divā vā yadi vā rattiṃ       rājakiccesu paṇḍito
         ajjhiṭṭho na vikampeyya       sa rājavasatiṃ vase
         divā vā yadi vā rattiṃ       rājakiccesu paṇḍito
         sabbāni abhisambhonto        sa rājavasatiṃ vase
         yo cassa sukato maggo       rañño supaṭiyādito
         na tena vutto gaccheyya      sa rājavasatiṃ vaseti.
      Tattha na vikampeyyāti avikampamāno tāni kiccāni kareyya.
Yo cassāti yo ca rañño gamanamaggo sukato assa. Supaṭiyāditoti
sumaṇḍito iminā maggena gacchāti vuttopi tena na gaccheyya
         na rañño samakaṃ bhuñje        kāmabhoge kudācanaṃ
         sabbattha pacchato gacche       sa rājavasatiṃ vase
         na rañño sadisaṃ vatthaṃ         na mālaṃ na vilepanaṃ
         ākappaṃ sarakuttiñca          na rañño sadisamācare
         aññaṃ kareyya ākappaṃ        sa rājavasatiṃ vaseti.
      Tattha na raññoti rañño kāmabhogena samaṃ kāmabhogaṃ na
bhuñjeyya tādisassa hi rājā kujjhati. Sabbatthāti sabbesu rūpādīsu
kāmaguṇesu rañño pacchatova gaccheyya hīnatarameva seveyyāti
attho. Aññaṃ kareyyāti rañño ākappato aññameva ākappaṃ
kareyya. Sarājavasatiṃ vaseti so puggalo rañño upagantvā vāsaṃ
vaseyya.
         Kīḷe rājā amaccehi        bhariyāhi parivārito
         nāmacco rājabhariyāsu        bhāvaṃ kubbetha paṇḍito
         anuddhato acapalo           nipako saṃvutindriyo
         manomaṇidhisampanno           sa rājavasatiṃ vaseti.
      Tattha bhāvanti vissāsavasena adhippāyaṃ. Acapaloti
amaṇḍanasīlo. Nipakoti paripakkañāṇo. Saṃvutindriyoti pidahitachaḷindriyo.
Rañño vā aṅgapaccaṅgāni orodhe cassa na olokeyya.
Manomaṇidhisampannoti acalena suṭṭhu ṭhapitena cittena samannāgato.
         Nāssa bhariyāhi kīḷeyya       na manteyya rahogato
         nāssa kosā dhanaṃ gaṇhe      sa rājavasatiṃ vase
         na niddaṃ bahuṃ maññeyya        na madāya surampive
         nāssa dāye mige haññe     sa rājavasatiṃ vase
         nāssa pīṭhaṃ na pallaṅkaṃ        na kocchaṃ na nāvaṃ rathaṃ
         sammatomhīti āruḷhe        sa rājavasatiṃ vase
         nātidūre bhaje rañño        nāccāsanne vicakkhaṇo
         Samekkhañcassa tiṭṭheyya       sandissanto sabhattuno
         na me rājā sakhā hoti      na rājā hoti methuno
         khippaṃ kujjhanti rājāno       sukenakkhīva ghaṭṭitaṃ
         na pūjito maññamāno         medhāvī paṇḍito naro
         pharusampaṭimanteyya           rājānaṃ parisaṃ gatanti.
      Tattha na manteyyāti tassa rañño bhariyāhi saddhiṃ neva kīḷeyya
na raho manteyya. Kosā dhananti rañño kosā dhanaṃ na thenetvā
gaṇheyya. Na madāyāti tātā rājasevako nāma madatthāya suraṃ
na piveyya. Dāyeti dinnābhaye mige na haññe na haneyya.
Kocchanti bhaddapīṭhaṃ. Sammatomhīti ahaṃ sammato hutvā evaṃ
karomīti na āroheyya. Samekkhañcassa tiṭṭheyyāti assa rañño
purato khuddakamahantakathāsavanaṭṭhāne tiṭṭheyya. Sandissanto sabhattunoti
so sevako tassa bhattuno dassanaṭṭhāne tiṭṭheyya. Sukenāti
akkhimhi patitena vīhisukādinā ghaṭṭitaṃ akkhi pakatibhāvaṃ jahantaṃ
yathā kujjhati nāma evaṃ kujjhanti na tesu vissāso kātabbo.
Na pūjito maññamānoti ahaṃ rājapūjitomhīti na maññamāno.
Pharusanti yena so kujjhati tathārūpaṃ na manteyya.
         Laddhadvāro labhe dvāraṃ      neva rājūsu vissase
         aggiva sato tiṭṭheyya        sa rājavasatiṃ vase
         puttaṃ vā bhātaraṃ saṃ vā       sampaggaṇhāti khattiyo
         gāmehi nigamehi vā         raṭṭhehi janapadehi vā
        Tuṇhībhūto udikkheyya        na bhaṇe chekapāpakanti.
     Tattha laddhadvāro labhe dvāranti ahaṃ nippaṭihāro laddhadvāro
appaṭihāretvā na paviseyya punapi dvāraṃ labheyya paṭihāretvāva
paviseyyāti attho. Satoti appamatto hutvā. Bhātaraṃ saṃ vāti
sakabhātaraṃ vā. Sampaggaṇhātīti asukagāmaṃ vā asukanigamaṃ vā
asukassa demāti yadā sevakehi saddhiṃ kathesi. Na bhaṇe chekapāpakanti
tadā guṇaṃ vā aguṇaṃ vā na bhaṇeyya.
        Hatthārohe anīkaṭṭhe       rathike pattikārake
        tesaṃ kammāpadānena        rājā vaḍḍheti vettanaṃ
        na tesaṃ antaraṃ gacche        sa rājavasatiṃ vase
        cāpova oṇato dhīro       vaṃso vāpi pakampaye
        paṭilomaṃ na manteyya        sa rājavasatiṃ vase
        cāpovūnodaro assa        macchovassa ajivahatā
        appāsi nipako sūro        sa rājavasatiṃ vaseti.
     Tattha na tesaṃ antaraṃ gaccheti tesaṃ lābhassa antarāyaṃ na
gaccheyya antarāyaṃ na kareyya. Vaṃso vāti yathā vaṃsagumbato
uggatavaṃso vātena pahatakāle kampati evaṃ raññā kathitakāle
kampeyya. Cāpovūnodaroti yathā cāpadhanu na mahodaro hoti evaṃ
na mahodro siyā. Ajivhatāti yathā maccho ajivhatāya na katheti
tathā mandakathāya ajivhatā bhaveyya. Appāsīti bhojane mattaññū.
        Na bāḷhaṃ itthiṃ gaccheyya     samphassaṃ tejasaṃkhyaṃ
        Kāsaṃ sāsaṃ daraṃ bālyaṃ       khīṇamedho nigacchati
        nātivelaṃ pabhāseyya        na tuṇhī sabbadā siyā
        avikiṇṇaṃ mitaṃ vācaṃ          patte kāle udīriye
        akodhano asaṃghaṭṭo         sacco saṇho apesuṇo
        samphaṃ giraṃ na bhāseyya       sa rājavasatiṃ vaseti.
     Tattha na bāḷahanti na punappunaṃ kilesena gaccheyya. Tejasaṃkhayanti
evaṃ gacchanto hi puriso tejasaṃkhyaṃ pāpuṇāti taṃ samphassanto
bāḷhaṃ na gacchayya. Daranti kāyadarathaṃ. Bālyanti dubbalabhāvaṃ.
Khīṇamedhoti punappunaṃ kilesarativasena khīṇapañño puriso ete kāsādayo
nigacchati. Nātivelanti tātā rājūnaṃ santike pamāṇātikkantaṃ na
bhāseyya. Patte kāleti attano vacanakāle sampatte. Asaṃghaṭṭoti
paraṃ asaṃghṭento. Samphanti niratthakaṃ. Giranti vacanaṃ.
        Mātāpetibharo assa        kule jeṭṭhāpacāyino
        hiriottappasampanno        sa rājavasatiṃ vase
        vinīto sippavā danto       katatto niyato mudu
        appamatto sucidakkho        sa rājavasatiṃ vase
        nivātavutti vuḍḍhesu         sappatisso sagāravo
        surato sukhasaṃvāso          sa rājavasatiṃ vase
        ārakā parivajjeyya        saṇhituṃ pahitaṃ janaṃ
        bhattāraññevudikkheyya       na aññassa ca rājinoti.
     Tattha vinītoti ācārasampanno. Sippavāti attano kule
Sikkhitabbasippena. Samannāgato. Dantoti chasu dvāresu
nibbisevano. Katattoti sampāditatto. Niyatoti yasādīnaṃ nissāya
acalanasabhāvo. Mudūti anatimānī. Appamattoti kattabbakiccesu
pamādavirahito. Dakkhoti upaṭṭhānaṭṭhāne cheko. Nivātavuttīti
nīcavutti. Sappatissoti garusaṃvāsavasanasīlo. Saṇhituṃ pahitanti
pararājūhi rañño santikaṃ guyharakkhanavasena vā paṭicchannapākaṭakaraṇavasena
vā pesitaṃ. Tathārūpehi saddhiṃ kathento rañño sammukhā katheyya.
Bhattāraññevudikkheyyāti attano sāmikameva olokeyya. Na
aññassa ca rājinoti aññassa ca rañño santike na bhāseyya.
        Samaṇe brāhmaṇe cāpi      sīlavante bahussute
        sakkaccaṃ payirūpāseyya       sa rājavasatiṃ vase
        samaṇe brāhmaṇe cāpi      sīlavante bahussute
        sakkaccaṃ anuvāseyya        sa rājavasatiṃ vase
        samaṇe brāhmaṇe cāpi      sīlavante bahussute
        tappeyya annapānena       sa rājavasatiṃ vase
        samaṇe brāhmaṇe cāpi      sīlavante bahussute
        āsajja paññe sevetha      ākaṅkhaṃ vuḍḍhimattano.
     Tattha sakkaccaṃ payirūpāseyyāti gāravena punappunaṃ upasaṅkameyya.
Anuvāseyyāti uposathavāsaṃ vasanto anuvatteyya. Tappeyyāti
yāvadatthaṃ dānena tappeyya. Āsajjāti upagantvā. Paññeti
paṇḍite. Āsajja pañhanti vā pāṭho. Pañhanti paṇḍitehi
Paññāya kattabbaṃ kusalākusalaṃ kāraṇaṃ puccheyyāti attho.
        Dinnapubbaṃ na hāpeyya       dānaṃ samaṇabrāhmaṇe
        na ca kiñci nivāreyya       dānakāle vanibbake
        paññavā buddhisampanno       vidhānavidhikovido
        kālaññū samayaññū ca         sa rājavasatī vase
        uṭṭhāya kammadheyyesu       appamatto vicakkhaṇo
        susaṃvihitakammanto           sa rājavasatiṃ vase.
     Tattha dinnapubbanti pakatipaṭiyattaṃ dānavattaṃ. Samaṇabrāhmaṇeti
samaṇe vā brāhmaṇe vā. Vanibbaketi dinnakāle vanibbake
āgate disvā kiñci na nivāreyya. Paññavāti vicāraṇapaññāya
yutto. Buddhisampannoti avekallabuddhisampanno.
Vidhānavidhikovidoti nānappakāresu dāsakammakaraporisādīnaṃ
saṃvidahanakoṭṭhāsesu cheko. Kālaññūti ayaṃ dānaṃ dātuṃ ayaṃ sīlaṃ rakkhituṃ
ayaṃ uposathakammaṃ kātuṃ kāloti jāneyya. Samayaññūti ayaṃ
kasanasamayo ayaṃ vapanasamayo ayaṃ vohārasamayo ayaṃ upaṭṭhānasamayoti
jāneyya. Kammadheyyesūti attano kattabbakammesu.
        Khalaṃ sālaṃ pasuṃ khettaṃ        gantvā passa abhikkhaṇaṃ
        mitaṃ dhaññaṃ nidhāpeyya        mitaṃ pacāpaye ghare
        puttaṃ vā bhātaraṃ saṃ vā      sīlesu asamāhitaṃ
        anaṅgavā hi te bālā      yathā petā tatheva te
        coḷañca nesampiṇḍañca       āsīnānaṃ padāpaye
        Dāse kammakare pose      sīlesu susamāhite
        dakkhe uṭṭhānasampanne      ādhipaccasmiṃ ṭhāpayeti.
     Tattha pasuṃ khettanti gokulañca sassaṭṭhānañca. Gantvāti
gamanasīlo. Mitanti minitvā ettakanti ñatvā koṭṭhesu nidhāpeyya.
Ghareti gharepi parijanaṃ gaṇetvā mitameva pacāpeyya.
  Sīlesu asamāhitanti evarūpaṃ dussīlaṃ anācāraṃ kismiñci ādhipaccaṭṭhānena
ṭhapeyyāti attho. Anaṅgavā hi te bālāti aṅgametaṃ
manussānaṃ bhātāti loke pavuccati. Kiñcāpi jeṭṭhakaniṭṭhabhātaro
aṅgasamānattā aṅgāti vuttā ime pana dussīlā tasmā aṅgasamā
na honti yathā pana susāne chaḍḍitā petā matā tatheva te
tasmā tādisā ādhipaccaṭṭhānena ṭhapetabbā. Kuṭumbaṃ hi te
vināsenti vinaṭṭhakuṭumbassa ca daliddassa ca rājavasati nāma na
sampajjati. Āsīnānanti āgantvā nisinnānaṃ. Matānaṃ matakabhattaṃ
viya dento ghāsacchādanamattaṃ dāpeyya. Uṭṭhānasampanneti
uṭṭhānaviriyena samannāgate.
        Sīlavā ca alobho ca        anuvatto cassa rājino
        āvīraho hito tassa        sa rājavasatiṃ vase
        chandaññū rājino cassa       cittattho cassa rājino
        asaṃkusakavuttissa            sa rājavasatiṃ vase
        acchādane ca nahāpane      dhove pāde adhosiraṃ
        āhatopi na kuppeyya       sa rājvasatiṃ vaseti.
     Tattha alobhoti aluddho. Anuvatto cassa rājinoti assa
rājino manaṃ anuvatto. Cittatthoti citte ṭhito rājacittavasikoti
attho. Asaṃkusakavuttissāti apaṭilomavutti assa. Adhosiranti
pāde dhovantopi siraṃ adho katvā heṭṭhāmukhova dhoveyya na rañño
mukhaṃ olokeyyāti attho.
        Kumbhimhi añjaliṃ kayirā       vāyasaṃ vāpi padakkhiṇaṃ
        kimeva sabbakāmānaṃ         dātāraṃ dhīramuttamaṃ
        yo deti sayanaṃ vatthaṃ        yānaṃ āvasathaṃ gharaṃ
        pajjunnoriva bhūtānaṃ         bhogehi abhivassati
        eseyyā rājavasatī        vattamāno yathā naro
        ārādhayati rājānaṃ         pūjaṃ labhati bhattusūti.
Tattha kumbhimhi añjaliṃ kayirā vāyasaṃ vāpi padakkhiṇanti
vuḍḍhiṃ paccāsiṃsanto hi puriso udakabharitaṃ kumbhiṃ disvā tassa añjaliṃ
kareyya vāyasaṃ vāpi sakuṇañca padakkhiṇaṃ kareyya (yesaṃ) añjaliṃ katvā
padakkhiṇaṃ karontassa te kiñci dātuṃ na sakkonti. Kimevāti yo
pana sabbakāmānaṃ dātā dhīro taṃ rājānaṃ kiṃ kāraṇā na namasseyya
rājāyeva hi namassitabbo ca ārādhetabbo cāti. Pajjunnorivāti
megho viya. Eseyyā rājavasatīti ayyā yā ayaṃ mayā kathitā esā
rājavasatī nāma rājasevakānaṃ anusāsanī. Yathāti yāya rājavasatiyā
vattamāno naro rājānaṃ ārādheti rājūnañca santikā pūjaṃ labhati
esāti. Evaṃ asamadhuro vidhuro buddhalīlāya rājavasatiṃ kathesīti.
                   Rājavasatīkaṇḍaṃ niṭṭhitaṃ.
     Evaṃ puttadāramittasuhajjādayo anusāsantasseva tassa tatiyo
divaso jāto. So divasapāripūriṃ ñatvā pātova nahātvā
nānaggarasabhojanaṃ bhuñjitvā rājānaṃ apaloketvā māṇavena saddhiṃ
gamissāmīti cintetvā ñātigaṇaparivuto rājanivesanaṃ gantvā rājānaṃ
vanditvā ekamantaṃ ṭhito vattabbayuttakavacanaṃ avoca.
     Tamatthaṃ pakāsento satthā āha
        evaṃ samanusāsitvā         ñātisaṃghaṃ vicakkhaṇo
        parikiṇṇo suhadehi          rājānamupasaṅkami
        vanditvā sirasā pāde      katvā ca naṃ padakkhiṇaṃ
        vidhuro avaca rājānaṃ        paggahetvāna añjaliṃ
        ayammaṃ māṇavo neti        kattukāmo yathāmatiṃ
        ñātīnatthaṃ pavakkhāmi         taṃ suṇohi arindama
        putte ca me udikkhesi      yañcamaññaṃ ghare dhanaṃ
        yathā pecca nahāpeyya      ñātisaṃgho mayī gate
        yatheva khalati bhūmiyā         bhūmyāyeva patiṭṭhati
        evetaṃ khalitaṃ mayhaṃ         etaṃ passāmi accayanti.
     Tattha suhadehīti suhadayehi ñātimittādīhi. Yañcamaññanti
yañca me aññaṃ tayā ceva aññehi rājūhi ca dinnaṃ ghare aparimāṇaṃ
dhanaṃ taṃ sabbaṃ tvameva olokeyyāsi. Peccāti pacchā.
Khalalatīti pakkhalati. Evetantievaṃ etaṃ. Hi bhūmiyaṃ khalitā tattheva
patiṭṭhitapuriso viya tumhesu khalitvā tumhesuyeva patiṭṭhahāmi.
Etaṃ passāmīti yo esa mama kinte rājā hotīti māṇavena
puṭṭhassa tumhe anoloketvā saccaṃ paṭṭhapetvā dāso hamasmīti
vadantassa accayo etaṃ accayaṃ passāmi añño pana me doso
natthi tamme accayaṃ khamatha mā etaṃ hadaye katvā pacchā mama
puttadāre aparajjhittha.
     Taṃ sutvā rājā paṇḍita tava gamanaṃ mayhaṃ na ruccati māṇavaṃ
     upāyeneva pakkositvā ghātetvā kilañjena paṭicchādema mayhaṃ taṃ
     ruccatīti dīpento gāthamāha
                 sakkā na gantuṃ iti mayhaṃ hoti
                 ghatvā vadhitvā idha kātiyānaṃ
                 idheva hohi iti mayhaṃ ruccati
                 mā tvaṃ agā uttamabhūripaññāti.
     Tattha ghatvāti idha rājageheyeva naṃ pothetvā māretvā
paṭicchādema.
     Taṃ sutvā mahāsatto deva tumhākaṃ evarūpo ajjhāsayo
ayuttoti vatvā āha
                 mā heva dhammesu manaṃ paṇidahi
                 atthe ca dhamme ca yutto bhavassu
                 dhiratthu kammaṃ akusalaṃ anariyaṃ
                 yaṃ katvā pacchā nirayaṃ vajjeyya
                 nevesa dhammo na puneti kiccaṃ
                 Ayiro hi dāsassa janinda issaro
                 ghātetu jhāpetuṃ athopi hantuṃ
                 na ca mayhaṃ kodhatthi vajjāmihanti.
     Tattha mā heva dhammesūti mā heva adhammesu anatthesu
apuññesu tava cittaṃ paṇidahīti attho. Pacchāti yaṃ kammaṃ katvā
ajarāmaro na hoti atha kho pacchā nirayameva uppajjeyya. Dhiratthu
kammanti taṃ kammaṃ dhi garahitaṃ atthu bhaveyya. Nevesāti neva esa
porāṇakapaṇḍitānaṃ sabhāvo dhammo. Ayiroti sāmiko. Ghātetunti
etāni ghātādīni kātuṃ ayiro nāma dāsassa issaro sabbā
netāni kātuṃ labhati mayhaṃ māṇave appamattakopi kodho natthi
dinnakālato paṭṭhāya cittaṃ saṇṭhāretuṃ vaṭṭati vajjāmihaṃ nirandāti
āha.
     Evaṃ vatvā mahāsatto rājānaṃ vanditvā rājorodhe ca
rājaparisañca ovaditvā tesu sakabhāvena asaṇṭhahitvā mahāviravaṃ
viravantesupi rājanivesanā nikkhami. Sakalanagaravāsino paṇḍito kira
māṇavakena saddhiṃ gacchati etha passissāma nanti rājaṅgaṇeyeva
sannipatitvā naṃ passiṃsu. Atha ne mahāsatto tumhe mā
cintayittha sabbe saṃkhārā aniccā sarīraṃ adhuvaṃ yaso nāma
vipattipariyosāno apica tumhe dānādīsuyeva appamattā hothāti ovaditvā
nivattetvā attano gehābhimukho pāyāsi. Tasmiṃ khaṇe
dhammapālakumāro bhātigaṇaparivuto pitu paccuggamanaṃ karissāmīti nikkhamanto
Nivesanadvāreyeva pitu sammukho ahosi. Mahāsatto taṃ disvā
sokaṃ saṇṭhāretuṃ asakkonto taṃ upaguyhitvā ure nipajjāpetvā
nivesanampāvisi.
     Tamatthaṃ pakāsento satthā āha
        jeṭṭhaputtaṃ upaguyha          vineyya hadaye daraṃ
        assupuṇṇehi nettehi        pāvisi so mahāgharanti.
     Ghare panassa sahassaputtā sahassadhītaro sahassabhariyā sattavaṇṇadāsīsatāni
ca tehiceva avasesadāsakammakarañātimittehi ca tassa sakalanivesanaṃ
yugantavātābhighātapatitehi sālehi sālavanaṃ viya nirantaraṃ ahosi.
     Tamatthaṃ pakāsento satthā āha
        sālāva sampamadditā         mālutena pamadditā
        senti puttā ca dārā ca     vidhurassa nivesane
        itthīsahassaṃ bhariyānaṃ          dāsīsattasatānī ca
        bāhā paggayha pakkanduṃ       vidhurassa nivesane
        orodhā ca kumārā ca       vesiyānā ca brāhmaṇā
        bāhā paggayha pakkanduṃ       vidhurassa nivesane
        hatthārohā anīkaṭṭhā        rathikā pattikārakā
        bāhā paggayha pakkanduṃ       vidhurassa nivesane
        samāgatā jānapadā          negamā ca samāgatā
        bāhā paggayha pakkanduṃ       vidhurassa nivesane
        itthīsahassaṃ bhariyānaṃ          dāsāsattasatāni ca
        Bāhā paggayha pakkanduṃ       kasmā no vijahessasi
        orodhā ca kumārā ca       vesiyānā ca brāhmaṇā
        bāhā paggayha pakkanduṃ       kasmā no vijahessasi
        hatthārohā anīkaṭṭhā        rathikā pattikārakā
        bāhā paggayha pakkanduṃ       kasmā no vijahessasi
        samāgatā jānapadā          negamā ca samāgatā
        bāhā paggayha pakkanduṃ       kasmā no vijahessasīti.
     Tattha sentīti mahātale chinnapādā viya patitā āvaṭṭantā
parivattantā sayanti. Bhariyānanti bhariyānameva itthīnaṃ sahassaṃ.
Kasmā noti kena kāraṇena amhe vijahessasīti parideviṃsu.
     Mahāsatto sabbantaṃ mahājanaṃ assāsetvā avasesāni kiccāni
katvā antojanaṃ bahijanañca ovaditvā ācikkhitabbayuttakaṃ sabbaṃ
puttadārassa ācikkhitvā puṇṇakassa santikaṃ gantvā attano
niṭṭhitakiccaṃ tassa ārocesi.
     Tamatthaṃ pakāsento satthā āha
        katvā gharesu kiccāni        anusāsitvā sakaṃ janaṃ
        mittāmacce ca bhacce ca      puttadāre ca bandhave
        kammantaṃ saṃvidhetvāna         ācikkhitvā ghare dhanaṃ
        nidhiñca iṇadānaṇca           puṇṇakaṃ etadabravi
                 avasī tuvaṃ mayha tihaṃ agāre
                 kātani kiccāni gharesu mayhaṃ
                 Anusāsitā puttadārā mayā ca
                 karohi kiccāni yathāmatinteti.
     Tattha kammantaṃ saṃvidhetvānāti evañca evañca kātuṃ vaṭṭatīti
ghare kattabbakiccaṃ saṃvidahitvā. Nidhinti tattha tattha nihitadhanaṃ.
Iṇadānanti iṇavasena payojitadhanaṃ. Yathāmatinteti idāni tava
ajjhāsayānurūpaṃ karohīti.
     Atha naṃ puṇṇako āha
                 sace hi katte anusāsitā te
                 puttā ca dārā ca anujīvino ca
                 handehidāni taramānarūpo
                 dīgho hi addhāpi ayaṃ puraṭṭhā
        asambhītova gaṇhāhi          ājāniyassa vāladhiṃ
        idaṃ pacchimakaṃ tuyhaṃ           jīvalokassa dassananti.
     Tattha katteti somanassappatto yakkho mahāsattaṃ ālapati.
Addhāpīti gantabbamattopi dīgho. Asambhītovāti nibbhayo. Idaṃ
so heṭṭhāpāsādaṃ anotaritvā tatova gantukāmo avaca.
     Atha naṃ mahāsatto āha
        sohaṃ kissānubhāyissaṃ         yassa me natthi dukkaṭaṃ
        kāyena vācā manasā        yena gaccheyya duggatinti.
     Tattha sohaṃ kissānubhāyissanti idaṃ mahāsatto asambhītova
gaṇhāhīti vutto evamāha.
     Evaṃ mahāsatto sīhanādaṃ naditvā asambhīto kesarasīhoviya
nibbhayo hutvā ayaṃ me sāṭako mama aruciyā mā muñcatūti adhiṭṭhā
napāramiṃ purecārikaṃ katvā daḷhaṃ nivāsetvā assassa vāladhiṃ viyūhitvā
ubhohi hatthehi daḷhaṃ vāladhiṃ gahetvā dvīhi pādehi assassa
ūrūsu paliveṭhetvā māṇava gahito me assavāladhi yathāruciṃ
yāhīti āha. Tasmiṃ khaṇe puṇṇako manomayasindhavassa
saññamadāsi. So paṇḍitaṃ ādāya ākāse pakkhandi.
     Tamatthaṃ pakāsento satthā āha
                 so assarājāvidhuraṃ vahanto
                 pakkāmi vehāya samantalikkhe
                 sākhāsu selesu asajjamāno
                 kāḷāgiriṃ khippamupāgamāsīti.
     Tattha sākhāsu selesu asajjamānoti puṇṇako kira cintesi
ahaṃ dūraṃ āgantvā imaṃ himavantappadese rukkhapabbatesu pothento
māretvā hadayamaṃsaṃ ādāya kaḷevaraṃ pabbatantare chaḍḍetvā
nāgabhavanaṃ gantvā taṃ vimalāya deviyā datvā irandatiṃ gahetvā
paccāgamissāmīti.
     So rukkhe ca pabbate ca paharitvā tesaṃ majjheyeva assaṃ
pesesi. Mahāsattassānubhāvena rukkhāpi pabbatāpi tassa sarīrato
ubhosu passesu ratanamattaṃ paṭikkamanti. So mato vā no vāti
parivattetvā mahāsattassa mukhaṃ olokento kāñcanādāsamiva
Vippasannaṃ mukhaṃ disvā ayaṃ evaṃ na maratīti punapi himavantappadese
rukkhe ca pabbate ca tikkhattuṃ pothentopi tesaṃ majjheyeva assaṃ
pesesi. Tatheva rukkhāpi pabbatāpi dūrataraṃ paṭikkamantiyeva.
Mahāsatto paramakilantakāyo ahosi. So idāni naṃ vātakkhandhe
cuṇṇavicuṇṇaṃ karissāmīti cintetvā vātakkhandhe assaṃ pesesi.
Mato vā no vāti parivattetvā vikasitapadumaṃ viya mahāsattassa
mukhaṃ olokesi. So kodhābhibhūto sattamaṃ vātakkhandhaṃ pakkhandi.
Bodhisattassānubhāvena vātakkhandho dvidhā hutvā bodhisattassa okāsaṃ
adāsi. Tato verambhavātepi pahari. Verambhavātopi satasahassa
asanīsaddo viya dvidhā hutvā bodhisattassa okāsaṃ adāsi.
Sopi tassa antarāyābhāvaṃ passanto taṃ ādāya kāḷāgiripabbataṃ
agamāsi. Tena vuttaṃ.
                 Sākhāsu selesu asajjamāno
                 kāḷāgiriṃ khippamupāgamāsīti.
     Tattha asajjamānoti alaggamāno appaṭihaññamāno vidhurapaṇḍitaṃ
vahanto kāḷapabbatamatthakaṃ upagato ahosi.
     Evaṃ puṇṇakassa mahāsattaṃ gahetvā gatakāle paṇḍitassa
puttadārādayo puṇṇakassa vasanaṭṭhānaṃ gantvā mahāsattaṃ adisvā
chinnapādā viya patitvā aparāparaṃ parivattamānā mahāsaddena parideviṃsu.
     Tamatthaṃ pakāsento satthā āha
        itthīsahassaṃ bhariyānaṃ          dāsāsattasatāni ca
        Bāhā paggayha pakkanduṃ       yakkho brāhmaṇavaṇṇena
     vidhuraṃ ādāya gacchati
        orodhā ca kumārā ca       vesiyānā ca brāhmaṇā
        bāhā paggayha pakkanduṃ       yakkho brāhmaṇavaṇṇena
     vidhuraṃ ādāya gacchati
        hatthārohā anīkaṭṭhā        rathikā pattikārakā
        bāhā paggayha pakkanduṃ       yakkho brāhmaṇavaṇṇena
     vidhuraṃ ādāya gacchati
        samāgatā jānapadā          negamā ca samāgatā
        bāhā paggayha pakkanduṃ       yakkho brāhmaṇavaṇṇena
     vidhuraṃ ādāya gacchati
        itthīsahassaṃ bhariyānaṃ          dāsīsattasatāni ca
        bāhā paggayha pakkanduṃ       paṇḍito so kuhiṃ gato
        orodhā ca kumārā ca       vesiyānā ca brāhmaṇā
        bāhā paggayha pakkanduṃ       paṇḍito so kuhiṃ gato
        hatthārohā anīkaṭṭhā        rathikā pattikārakā
        bāhā paggayha pakkanduṃ       paṇḍito so kahiṃ gato
        samāgatā jānapadā          negamā ca samāgatā
        bāhā paggayha pakkanduṃ       paṇḍito so kuhiṃ gatoti.
     Mahāsattaṃ gahetvā ākāsena gacchantaṃ disvā ca sutvā ca
evampi kanditvā te sabbepi sakalanagaravāsīhi saddhiṃ kandantā rājadvāraṃ
Agamaṃsu. Rājā mahantaṃ paridevanasaddaṃ sutvā sīhapañjaraṃ vivaritvā
kasmā paridevathāti pucchi. Athassa te deva so kira māṇavo
na brāhmaṇo yakkho brāhmaṇarūpena āgantvā paṇḍitaṃ ādāya
gato tena vinā amhākaṃ jīvitaṃ natthi sace ito sattame divase
paṇḍito nāgamissati mayaṃ sakaṭasatehi sakaṭasahassehi dārūni saṃkaḍḍhitvā
sabbe aggiṃ pavisissāmāti imamatthaṃ ārocentā imaṃ gāthamāhaṃsu.
        Sace so sattarattena        paṇḍito nāgamissati
        sabbe aggiṃ pavissāma        natthattho jīvitena noti.
     Sammāsambuddhaparinibbānakālepi mayaṃ aggiṃ pavisitvā marissāmāti
vattāro nāhesuṃ aho suvasitaṃ mahāsattena nagaramhīti. Rājā
tesaṃ kathaṃ sutvā tumhe mā cintayittha mā socittha mā paridevittha
madhurakatho paṇḍito māṇavaṃ dhammakathāya palobhetvā attano pādesu
pātetvā na cirasseva amhākaṃ assumukhāni hāsento āgamissati
mā socayitthāti vatvā gāthamāha
        paṇḍito ca viyatto ca        vibhāvī ca vicakkhaṇo
        khippaṃ moceti attānaṃ        mā bhāyitthāgamissatīti.
     Tattha viyattoti veyyattiyā vicāraṇapaññāya samannāgato.
Vibhāvīti atthānatthaṃ kāraṇākāraṇaṃ vibhāvetvā dassetvā kathetuṃ
samattho. Vicakkhaṇoti taṃ khaṇaṃyeva ṭhānuppattikāraṇavijānanapaññāya
yutto. Mā bhāyitthāti mā bhāyittha khippaṃ attānaṃ mocetvā
āgamissatīti assāsesi.
     Nāgarāpi paṇḍito raññā saddhiṃ kathetvā gato bhavissatīti
assāsaṃ paṭilabhiṃsūti.
                . Antarapeyyālo niṭṭhito.
     Puṇṇakopi mahāsattaṃ kāḷāgirimatthake ṭhapetvā imasmiṃ
jīvamāne mayhaṃ vuḍḍhi nāma natthi imaṃ māretvā hadayamaṃsaṃ gahetvā
nāgabhavanaṃ netvā vimalāya datvā irandatiṃ gahetvā devalokaṃ gamissāmīti
cintesi.
     Tamatthaṃ pakāsento satthā āha
                 so tattha gantvāna vicintayanto
                 uccāvacā cetanakā bhavanti
                 na imassa jīvena mamatthi kiñci
                 hantvānimaṃ hadayaṃ ānayissanti.
     Tattha soti so puṇṇako. Tattha gantvānāti gantvā tattha
kāḷāgirimatthake ṭhito. Cetanakāti khaṇe khaṇe uppajjamānā
cetnā uccāpi avacāpi uppajjanti ṭhānaṃ kho panetaṃ na vijjati
yametassa jīvitadānacetanāpi uppajjeyyāti imassa pana jīvena tahiṃ
nāgabhavane mama appamattakampi kiñci kiccaṃ natthi idhevimaṃ hantvāna assa
hadayaṃ ānayissāmīti sanniṭṭhānamakāsīti attho.
     Tato puṇṇako cintesi yannūnāhaṃ imaṃ sahatthena amāretvā
bheravarūpadassanena jīvitakkhayaṃ pāpeyyanti. So bheravayakkharūpaṃ nimmitvā
tajjento āgantvā tampātetvā pāde gahetvā dantantare katvā
Khāditukāmo viya ahosi. Evaṃ santepi mahāsattassa lomahaṃsanamattampi
nāhosi. Tato sīharūpena ca mattamahāhatthirūpena ca āgantvā
dāṭhāhi ceva dantehi ca ovijjhitukāmo viya hutvā tathāpi
abhāyantassa ekadoṇikanāvappamāṇaṃ mahantaṃ sappavaṇṇaṃ nimmitvā
assasanto āgantvā sakalasarīraṃ veṭhetvā matthake phaṇaṃ dhāresi. Tassa
sārajjanamattampi nāhosi. Atha naṃ pabbatamatthake ṭhapetvā pātetvā
cuṇṇavicuṇṇaṃ karissāmīti mahāvātaṃ samuṭṭhāpesi. So tassa
kesaggamattampi na cālesi. Atha naṃ tattheva pabbatamatthake ṭhapetvā
hatthī viya khajjūrīrukkhaṃ pabbataṃ aparāparaṃ cālesi. Tathāpi naṃ
ṭhitaṭṭhānato kesaggamattampi cāletuṃ nāsakkhi. Tato saddasantāsenassa
hadayaphālanaṃ katvā māressāmīti antopabbataṃ pavisitvā paṭhaviñca
nabhañca ekaninnādaṃ karonto mahānādaṃ nadi. Evampissa sārajjanamattampi
nāhosi. Jānāti hi mahāsatto yakkhasīhahatthināgarājavesena
āgatopi vātavuṭṭhipabbatacalanānaṃ kārakopi antopabbataṃ
pavisitvā nādaṃ visajjentopi māṇavoyeva na aññoti. Tato
yakkho cintesi nāhaṃ imaṃ bāhirupakkamehi māretuṃ sakkomi
sahattheneva naṃ māressāmīti. So mahāsattaṃ pabbatamuddhani ṭhapetvā
pabbatapādaṃ gantvā maṇikkhandhe paṇḍukambalasuttaṃ pavesento viya
nadanto antopabbatena uggantvā mahāsattaṃ daḷhaṃ gahetvā
parivattetvā adhosiraṃ katvā anālambe ākāse visajjesi.
     Tena vuttaṃ
                so tattha gantvā pabbatamantarasmiṃ
                Anto pavisitvāna paduṭṭhacitto
                asamphutasmiṃ jagatippadese
                adhosiraṃ dhārayi kātiyānoti.
     Tattha gantvāti pabbatamatthakā pabbatapādaṃ gantvā tattha
pabbatantare ṭhapetvā tassa anto pavisitvā pabbatamatthake ṭhitassa heṭṭhā
paññāyamāno asamphute bhūmippadese. Dhārayīti naṃ āditova dhāresi
     tattha pana naṃ khipitvā paṭhamaṃ paṇṇarasayojānamattaṃ bhassakāle
pabbatamuddhaniṭhitova hatthaṃ pasāretvā adhosiraṃ bhassantaṃ pādesu
gahetvā adhosirameva ukkhipitvā mukhaṃ olokento ayaṃ na maratīti
ñatvā dutiyampi khipitvā tiṃsayojanamattaṃ bhassakāle tatheva ukkhipitvā
mukhaṃ oloketvā jīvantameva disvā cintesi sace idāni
saṭṭhīyojanamattampi bhassitvā na marissati pādesuṃ naṃ gahetvā
pabbatamuddhani pothetvā māressāmīti. Atha naṃ tatiyampi khipitvā
saṭṭhīyojanaṭṭhānaṃ bhassakāle hatthaṃ pasāretvā pādesu naṃ gahetvā
ukkhipi. Mahāsattopi cintesi ayaṃ maṃ paṭhamaṃ paṇṇarasayojanaṭṭhānaṃ
khipi dutiyampi tiṃsayojanaṃ tatiyampi saṭṭhīyojanaṃ idāni na maṃ puna
khipissati ukkhipantoyeva pana pabbatamuddhani paharitvā maṃ māressati
yāva maṃ ukkhipitvā pabbatamatthakena potheti tāva naṃ adhosiro
olambantova māraṇakāraṇaṃ pucchissāmīti. So asambhīto
asantasanto tathā akāsi. Tena vuttaṃ
                 so lambamāno narake papāte
                 Mahabbhaye lomahaṃse viduggate
                 asantasanto kurūnaṃ kattuseṭṭho
                 iccabravi puṇṇākaṃ nāma yakkhaṃ
                 ariyāvakāso anarīyarūpo
                 asaññato saññatasannikāso
                 accāhitaṃ kammaṃ karosi luddaṃ
                 bhāve ca te kusalaṃ natthi kiñci
                 yaṃ maṃ papātasmiṃ papātumicchasi
                 ko nu tavattho maraṇena mayhaṃ
                 amānusasseva te ajja vaṇṇo
                 ācikkha me tvaṃ katamāsi devatāti.
     Tattha so lambamānoti so kurūnaṃ kattuseṭṭho tatiyavāre
lambamāno. Ariyāvakāsoti rūpena ariyasadiso devavaṇṇī hutvā
carasi. Asaññatoti kāyādīhi asaññato dussīlo. Accāhitanti
hitātikkantaṃ atiahitaṃ vā. Bhāve ca teti tava citte appamattakampi
kusalaṃ natthi. Amānusasseva te ajja vaṇṇoti ajja
tavedaṃ kāraṇaṃ amanussasseva. Katamāsi devatāti yakkhānaṃ antare
katarayakkho nāma tvanti.
     Atha naṃ puṇṇako āha
                 yadi te suto puṇṇako nāma yakkho
                 rañño kuverassa hi so sajīvo
                 Bhūmindharo varuṇo nāma nāgo
                 brahā sucī vaṇṇabalūpapanno
                 tassānujaṃ dhītaraṃ kāmayāmi
                 irandatī nāma sā nāgakaññā
                 tassā sumajjhāya piyāya hetu
                 patārayiṃ tuyhaṃ vadhāya dhīrāti.
     Tattha sajīvoti sajīvo amacco. Brahāti ārohaparināhasampanno.
Sucīti uṭṭhāpitakāñcanarūpasadiso. Vaṇṇabalūpapannoti
sarīravaṇṇena ca kāyabalena ca upagato. Tassānujanti tassa anujātaṃ
dhītaraṃ. Patārayinti cittaṃ pavattesiṃ sanniṭṭhānaṃ akāsinti attho.
     Taṃ sutvā mahāsatto ayaṃ loko duggahitena nassati
nāgamāṇavikampatthentassa mama maraṇena kiṃ payojanaṃ tattato naṃ
jānissāmīti cintetvā gāthamāha
                 māheva te yakkha ahosi moho
                 naṭṭhā bahū duggahitena lokā
                 kinte sumajjhāya piyāya kiccaṃ
                 maraṇena me iṅgha suṇohi sabbanti.
     Athassa puṇṇako ācikkhanto āha
                 mahānubhāvassa mahoragassa
                 dhītukāmo ñātibhatohamasmi
                 taṃ yācamānaṃ sasuro avoca
                 Yathā mamaññiṃsu sukāmanītaṃ
                 dajjemu kho te sutanuṃ sunettaṃ
                 suvimhitaṃ candanalittagattaṃ
                 sace tuvaṃ hadayaṃ paṇḍitassa
                 dhammena laddhā idha māharesi
                 etena cittena kumāri labbhā
                 nāññaṃ dhanaṃ uttariṃ patthayāma
                 evaṃ na muḷhosmi suṇohi katte
                 na cāpi me duggahitamatthi kiñci
                 hadayena te dhammaladdhena nāgā
                 irandatiṃ nāgakaññaṃ dadanti
                 tasmā ahantuyhaṃ vadhāya yutto
                 evammamattho maraṇena tuyhaṃ
                 idheva taṃ narake pātayitvā
                hantavāna taṃ hadayaṃ ānayissanti.
     Tattha dhītukāmoti dhītaraṃ kāmemi patthemi dhītu atthāya vicarāmi.
Ñātibhatohamasmīti tassā ñātibhatiko nāma ahaṃ. Tanti taṃ
nāgakaññaṃ. Yācamānanti yācantaṃ maṃ. Yathā manti yasmā maṃ.
Sukāmanītanti suṭṭhu ekaṃsena kāmena nītoti sukāmanītaṃ amaññiṃsu
jāniṃsu tasmā mama sassuro dajjemu kho tetiādimāha. Tattha dajjemūti
dadeyyāma. Sutanunti sundarasarīraṃ. Idha māharesīti idha āhareyyāsi.
     Tassa taṃ kathaṃ sutvā mahāsatto cintesi vimalāya mama
hadayena kiccaṃ natthi varuṇena dhammakathaṃ sutvā maṇinā maṃ pūjetvā
tattha gatena nāgarājena mama dhammakathikabhāvo vaṇṇito bhavissati
tato vimalāya mama dhammakathāya dohaḷo uppanno bhavissati varuṇena
duggahitaṃ gahetvā puṇṇako āṇatto bhavissati svāyaṃ attanā
duggahitena maṃ māretuṃ evarūpaṃ dukkhaṃ pāpesi mama paṇḍitabhāvo
ṭhānuppattikāraṇavindanasamatthatā imasmiṃ maṃ mārente kiṃ karissati
handāhaṃ naṃ māṇavaṃ saññāpessāmīti māṇava ahaṃ sādhunaradhammaṃ
nāma jānāmi yāvāhaṃ na marāmi tāva maṃ pabbatamuddhani nisīdāpetvā
sādhunaradhammaṃ suṇa pacchā yaṃ icchasi taṃ kareyyāsīti vatvā sādhunaradhammaṃ
vaṇṇento jīvitaṃ āharāpeyyanti. So adhosiro olambantova
gāthamāha
                 khippaṃ mamaṃ uddhara kātiyāna
                 hadayena me yadi te atthi kiccaṃ
                 yekecime sādhu narassa dhammā
                 sabbeva te pātukaromi ajjāti.
     Taṃ sutvā puṇṇako ayaṃ kira paṇḍitena devamanussānaṃ akathitapubbo
dhammo bhavissati handāhaṃ khippameva naṃ uddharitvā sādhunaradhammaṃ
sossāmīti cintetvā mahāsattaṃ ukkhipitvā pabbatamuddhani nisīdāpesi.
     Tamatthaṃ pakāsento satthā āha
                 sa puṇṇako kurūnaṃ kattuseṭṭhaṃ
                 Nagamuddhani khippaṃ patiṭṭhapetvā
                 assaṭṭhamāsīnaṃ samekkhiyāna
                 paripucchi kattāramanomapaññaṃ
                 samuṭṭhito mesi tuvaṃ papātā
                 hadayena te ajja mamatthi kiccaṃ
                 yekecime sādhu narassa dhammā
                 sabbeva me pātukarohi ajjāti.
     Tattha assaṭṭhanti laddhassāsaṃ hutvā. Samekkhiyānāti disvā.
Sādhu narassa dhammāti narassa sādhu dhammā sunadaradhammā.
     Mahāsatto āha
                 samuṭṭhito tyasmi ahampapātā
                 hadayena me yadi te atthi kiccaṃ
                 yekecime sādhu narassa dhammā
                 sabbeva te pātukaromi ajjāti.
     Tattha samuṭṭhito tyassamīti tayā samuṭṭhito ahaṃ asmi.
     Atha naṃ mahāsatto kiliṭṭhasarīromhi nahāyāmi tāvāti āha.
Yakkho sādhūti nahānodakaṃ āharitvā nahānakāle mahāsattassa
dibbadussadibbagandhamālādīni datvā alaṅkatapaṭiyattakāle dibbabhojanaṃ
ādāsi. Mahāsatto bhuttabhojano kāḷāgirimatthakaṃ alaṅkārāpetvā
āsanaṃ paññāpetvā alaṅkatāsane nisīditvā buddhalīlāya sādhunaradhammaṃ
desento gāthamāha
                 Yātānuyāyī ca bhavāhi māṇava
                 allañca pāṇiṃ parivajjayassu
                 mā cassu mittesu kadāci dubbhi
                 mā ca vasaṃ asatīnaṃ nigaccheti.
     Tattha añlañca pāṇiṃ parivajjayassūti allaṃ tintaṃ pāṇiṃ mā
dahi mā jhāpayi.
     Yakkho saṃkhittena kathite cattāro sādhunaradhamme bujjhituṃ asakkonto
vitthārena pucchi
                 kathaṃ nu yātaṃ anuyāyī hoti
                 allañca pāṇiṃ dahate kathaṃ so
                 asatī ca kāko pana mittadubbho
                 akkhāhi me pucchito etamatthanti.
     Mahāsattopissa kathesi
                 asaṇṭhataṃ 1- nopica diṭṭhapubbaṃ
                 yo āsanenāpi nimantayeyya
                 tasseva atthaṃ puriso kareyya
                 yātānuyāyīti tamāhu paṇḍitā
                 yassekarattimpi ghare vaseyya
                 yatthannapānaṃ puriso labhetha
                 na tassa pāpaṃ manasāpi cetaye
@Footnote: 1. asanthutanpi pāṭho
                 Allañca pāṇiṃ dahate mittadubbho
        yassa rukkhassa chāyāya      nisīdeyya sayeyya vā
        na tassa sākhaṃ bhañjeyya     mittadubbho hi pāpako
                 puṇṇampi ce maṃ paṭhavī dhanena
                 dajjitthiyā puriso sammatāya
                 laddhā khaṇaṃ atimaññeyya tampi
                 tāsaṃ vasaṃ asatīnaṃ na gacche
                 evaṃ kho yātaṃ anuyāyī hoti
                 allañca pāṇiṃ dahate punevaṃ
                 asatī ca sāso pana mittadubbho
                 so dhammiko hohi jahassu adhammanti.
     Tattha asaṇṭhatanti ekāhaṃ davihampi ekato avuṭṭhapubbaṃ.
Yo āsanenāpīti yo evarūpaṃ āsanamattenāpi nimanteyya pageva
annapānādīhi. Tassevāti tassa eva pubbakārissa atthaṃ puriso
karoteva. Yātānuyāyīti pubbakārinā yātassa maggassa anuyāyī.
Paṭhamaṃ karonto hi yāyī nāma pacchā karonto pana anuyāyī nāmāti
evaṃ paṇḍitā kathenti ayaṃ devarāja paṭhamo sādhunaradhammo.
Allañca pāṇinti darūbhakaṃ attano bhuñjanahatthameva dahanto hi
mittadubbhī nāma hoti. Iti allahatthassa ajjhāpanaṃ nāma ayaṃ
dutiyo sādhunaradhammo. Na tassāti tassa sākhaṃ vā pattaṃ vā
aṅkuraṃ vā na bhindeyya kiṃ kāraṇā mittadubbho hi pāpako iti
Paribhuttacchāyassa acetanassa rukkhassāpi pāpaṃ karonto mittadubbhī
nāma hoti kimaṅgaṃ pana manussabhūtassa. Evaṃ mittesu adubbhanaṃ
nāma ayaṃ tatiyo sādhunaradhammo. Dajjitthiyāti dadeyya itthiyā.
Sammatāyāti ahamevassāpi yo na añño mamaññeva sā itthī
icchatīti evaṃ suṭṭhu sammatāya. Laddhā khaṇanti aticārassa okāsaṃ
labhitvā. Asatīnanti asaddhammena samannāgatānaṃ itthīnaṃ. Iti
mātugāmaṃ nissāya pāpassa akaraṇaṃ nāma ayaṃ catuttho sādhunaradhammo.
So dhammiko hohīti so tvaṃ devarāja imehi catūhi sādhunaradhammehi
yutto dhammiko hohīti.
     Evaṃ mahāsatto yakkhassa cattāro sādhunaradhamme buddhalīlāya
kathesi. Te suṇantoyeva puṇṇako sallakkhesi catūsu ṭhānesu
paṇḍito attano jīvitameva yācati ayaṃ kho pana mayhaṃ pubbe
asaṇṭhatasseva sakkāramakāsi ahamassa nivesane tīhaṃ mahantaṃ yasaṃ
anubhavanto vasiṃ ahañca imaṃ pāpakammaṃ karonto mātugāmaṃ nissāya
karomi sabbathāpi ahameva mittadubbhī sace paṇḍitaṃ aparajjhissāmi
na sādhunaradhamme vattissāmi nāma kiṃ me nāgamāṇavikāya
indapattavāsīnaṃ assumukhāni hasāpento imaṃ vegena netvā dhammasabhāyaṃ
otāressāmīti cintetvā āha
                 avasiṃ ahaṃ tuyhaṃ tīhaṃ agāre
                 annena pānena upaṭṭhitosmi
                 mutto 1- mamā si visajmāmahaṃ taṃ
@Footnote: 1.mittotipipāṭho
                 Kāmaṃ gharaṃ uttama pañña gaccha
                 api hāyatu nāgakulassa attho
                 alampi me nāgakaññāya hetu
                 so tvaṃ sakeneva subhāsitena
                 muttosi me ajjavadhāya paññāti.
     Tattha upaṭṭhitosmīti tayā upaṭṭhito asmi. Visajjāmahaṃ
tanti visajjemi ahaṃ taṃ. Kāmanti ekaṃsena. Vadhāyāti vadhato.
Paññāti paṇñavanta.
     Atha naṃ mahāsatto māṇava mā tāva maṃ attano gharaṃ pesayi
nāgabhavanameva maṃ nehīti vadanto gāthamāha
                 handa tuvaṃ yakkha mamampi nehi
                 sasurantike atthaṃ mayī carassu
                 ahampi nāgādhipatīvimānaṃ
                 dakkhemi nāgassa adiṭṭhapupbanti.
     Tattha handāti upasaggatthe nipāto. Sasurantike atthaṃ
mayi  carassūti tava sasurassa santikaṃ atthaṃ mayi cara mā nāsayi.
Nāgādhipatīvimānanti nāgādhipatiñca vimānañcassa adiṭṭhapubbaṃ passeyya.
     Puṇṇo āha
                 yaṃ ve narassa ahitāya assa
                 na taṃ pañño arahati dassanāya
                 atha kena vaṇṇena amittagāmaṃ
                 Tuvamicchasi uttama pañña gantunti.
     Tatthaamittagāmanti amittassa vasanaṭṭhānaṃ amittasamāgamanti
attho.
     Atha naṃ mahāsatto āha
                 addhā pajānāmi ahampi etaṃ
                 na taṃ pañño arahati dassanāya
                 pāpañca me natthi kataṃ kuhiñci
                 tasmā na saṅke maraṇāgamāyāti
     tattha maraṇāgamāyāti maraṇassa āgamāya. Apicakho devarāja
tvaṃ mayā tādiso kakkhalo dhammakathāya palobhetvā mudukato idāneva
maṃ alaṃ me nāgamāṇavikāya attano gharaṃ yāhīti vadesi nāgarājassa
mudukaraṇaṃ mama bhāro nehiyeva maṃ tatthāti.
     Taṃ sutvā puṇṇako tassa vacanaṃ sādhūti sampaṭicchitvā āha
                 handa ca ṭhānaṃ atulānubhāvaṃ
                 mayā saha dakkhasi ehi katte
                 yatthacchati naccagītehi nāgo
                 rājā yathā vessavaṇṇo niḷiññaṃ
                 taṃ nāgakaññā caritaṃ gaṇena
                 nikīḷitaṃ niccamaho ca rattiṃ
                 pahutamālyaṃ bahu pupphachannaṃ
                 obhāsati vijjūrivantalikkhe
                 Annena pānena upetarūpaṃ
                 naccehi gītehi ca vāditehi
                 paripuraṃ kaññāhi alaṅkatāhi
                 upasobhati vatthapilandhanenāti.
     Tattha handa cāti nipātamattameva. Ṭhānanti nāgarājassa
vasanaṭṭhānaṃ. Niḷiññanti niḷiññaṃ nāma rājadhāniyaṃ. Caritaṃgaṇenāti
taṃ nāgakaññānaṃ gaṇena caritaṃ. Nikīḷitanti niccaṃ aho ca
rattiñca nāgakaññāhi kīḷitānukīḷitaṃ.
     Tamatthaṃ pakāsento satthā āha
                 so puṇṇako kurūnaṃ kattuseṭṭhaṃ
                 nisīdayi pacchato āsanasmiṃ
                 ādāya kattāramanomapaññaṃ
                 upāgami bhavanaṃ nāgarañño
                 patvāna ṭhānaṃ atulānubhāvaṃ
                 aṭṭhāsi kattā pacchato puṇṇakassa
                 sāmaggipekkhī pana nāgarājā
                 pubbeva jāmātaramajjabhāsathāti.
     Tattha so puṇṇakoti bhikkhave so puṇṇako evaṃ nāgabhavanaṃ
vaṇṇetvā paṇḍitaṃ attano ājaññaṃ āropetvā nāgabhavanaṃ nesi.
Ṭhānanti nāgarājassa vasanaṭṭhānaṃ. Pacchato puṇṇakassāti puṇṇakassa
ca kira etadahosi sace nāgarājā paṇḍitaṃ disvā muducitto
Bhavissati iccetaṃ kusalaṃ no ce tassa taṃ apasantasseva sindhavaṃ
āropetvā ādāya gamissāmīti. Atha naṃ pacchato ṭhapesi. Tena
vuttaṃ. Pacchato puṇṇakassāti. Sāmaggipekkhīti samaggiṃ pekkhamāno.
Sāmaṃ apekkhītipi pāṭho. Attano jāmātaraṃ passitvā
paṭhamataraṃ sayameva ajjhabhāsathāti attho.
     Nāgarājā āha
                 yaṃ nu tuvaṃ agamā maccalokaṃ
                 anvesamāno hadayaṃ paṇḍitassa
                 kacci samiddhena idhānupatto
                 ādāya kattāramanomapaññanti.
     Tattha kacci samiddhenāti kacci tena manorathena samiddhena
nipphannena idhāgatosīti pucchi.
     Puṇṇako āha
                 ayaṃ hi so āgato yaṃ tvamicchasi
                 dhammena laddho mama dhammapālo
                 taṃ passatha sammukhā bhāsamānaṃ
                 sukho have sappurisehi saṅgamoti.
     Tattha yaṃ tavamicchasīti yaṃ tvaṃ icchasi. Yaṃ tuvamicchasītipi
pāṭho. Bhāsamānanti taṃ loke pākaṭaṃ dhammapālaṃ idāni madhurena
sarena dhammaṃ bhāsamānaṃ sammukhāva passatha sappurisehi ekaṭṭhāne
samāgamo hi nāma sukho hotīti.
                   Kāḷāgirikaṇḍaṃ niṭṭhitaṃ.
     Nāgarājā mahāsattaṃ disvā gāthamāha
        adiṭṭhapubbaṃ disvāna        macco maccubhayaddito
        byamhito nābhivādesi      na idaṃ paññavatamivāti.
     Tattha byamhitoti bhīto. Idaṃ vuttaṃ hoti paṇḍita tvaṃ
adiṭṭhapubbaṃ nāgabhavanaṃ disvā maraṇabhayena ca addito bhīto hutvā
yaṃ maṃ nābhivādesi idaṃ kāraṇaṃ paññavantānaṃ na hotīti.
     Evaṃ nāgarājānaṃ vandanaṃ paccāsiṃsamānaṃ mahāsatto na tvaṃ
mayā vanditabboti avatvāva attano ñāṇatāya upāyako sallena
ahaṃ vajjhappattabhāvena taṃ na vandāmīti vadanto gāthadvayamāha
        na camhi byamhito nāga     na ca maccubhayaddito
        navajjho abhivādeyya       vajjhaṃ vā nābhivādaye
        kathaṃ nu abhivādeyya        abhivādāpayetha ve
        yaṃ naro hantumiccheyya      taṃ kammaṃ nupapajjatīti.
     Tassattho nevāhaṃ nāgarāja adiṭṭhapubbaṃ nāgabhavanaṃ disvā bhīto
na maraṇabhayatajjito mādisassa hi maraṇabhayaṃ nāma natthi vajjho pana
janena vadhitabbo puggalo attānaṃ vadhakaṃ janaṃ abhivādetuṃ vajjhaṃ vadhakopi
abhivādetuṃ na labhati yaṃ hi naro hantumiccheyya taṃ kathaṃ nu abhivādeyya
kathaṃ vā tena attānaṃ abhivādāpayetha ve tassa hi taṃ kammaṃ na
upapajjati tvañca kira maṃ māretuṃ idha āṇāpesi kathaṃ ahaṃ
taṃ vandāmīti.
     Taṃ sutvā nāgarājā tuṭṭho mahāsattassa thutiṃ karonto dve
Gāthā abhāsi
        evametaṃ yathā brūsi       saccaṃ bhāsasi paṇḍita
        na vajjho abhivādeyya      vajjhaṃ vā nābhivādaye
        kathaṃ nu abhivādeyya        abhivādāpayetha ve
        yaṃ naro hantumiccheyya      taṃ kammaṃ nupapajjatīti.
     Idāni mahāsatto nāgarājena saddhiṃ paṭisanthāraṃ karonto āha
                 asassataṃ sassataṃ nu tava idaṃ
                 iddhī jutī balaviriyūpapatti
                 pucchāmi taṃ nāgarāje tamatthaṃ
                 kathaṃ nu te laddhamidaṃ vimānaṃ
                 adhicca laddhaṃ pariṇāmajante
                 sayaṃ kataṃ udāhu devehi dinnaṃ
                 akkhāmi me nāgarāje tamatthaṃ
                 yatheva te laddhamidaṃ vimānanti.
     Tattha tava idanti idaṃ tava yasajātaṃ vimānaṃ vā asassataṃ
sassatasadisaṃ mā kho yasaṃ nissāya pāpamakāsīti iminā padena
attano jīvitaṃ yācati. Iddhīti nāgiddhi ca nāgajuti ca kāyabalañca
cetasikaviriyañca nāgabhavane upapatti ca yañca te idaṃ vimānaṃ pucchāmi
taṃ nāgarāja etamatthaṃ kathaṃ nu te idaṃ sabbaṃ laddhanti kinnu tayā
idaṃ vimānaṃ evaṃ sampannaṃ nāgabhavanaṃ adhicca akāraṇena laddhaṃ udāhu
utupariṇāmajante idaṃ udāhu sayaṃ sahattheneva kataṃ udāhu devehi te
Dinnaṃ yatheva idaṃ laddhaṃ me etamatthaṃ akkhāhīti.
     Nāgarājā āha
                 nādhicca laddhaṃ na parināmajamme
                 na sayīkataṃ nāpi devehi dinnaṃ
                 sakehi kammehi apāpakehi
                 puññehi me laddhamidaṃ vimānanti.
     Tattha apāpakehīti alāmakehi.
     Mahāsatto āha
                 kinte vattaṃ kimpana brahmacariyaṃ
                 kissa suciṇṇassa ayaṃ vipāko
                 iddhī jutī balaviriyūpapatti
                 idañca te nāga mahāvimānanti.
     Tattha kinte vattanti nāgarāja purimabhave tava kiṃ vattaṃ
ahosi ko brahmacariyavāso katarassa sucaritasseso iddhiādiko
vipākoti.
     Nāgarājā āha
                 ahañca bhariyā ca manussaloke
                 saddhā ubho dānapati ahumhā
                 opānabhūtaṃ me gharaṃ tadāsi
                 santappitā samaṇabrāhmaṇā ca
                 mālañca gandhañca vilepanañca
                 Padīpayaṃ seyyamupassayañca
                 adchādanaṃ sayanaṃ annapānaṃ
                 sakkaccaṃ dānāni adamha tattha
                 taṃ me vattaṃ tampana brahmacariyaṃ
                 tassa suciṇṇassa ayaṃ vipāko
                 iddhī jutī balaviriyūpapatti
                 idañca me dhīra mahāvimānanti.
     Tattha manussaloketi aṅgaraṭṭhe kāḷacampākanagare. Taṃ me
vattanti taṃ sakkaccaṃ dinnaṃ dānameva mayhaṃ vattasamādānaṃ brahmacariyañca
ahosi tasseva suciṇṇassa ayaṃ iddhādiko vipāko.
     Mahāsatto āha
                 evañca te laddhamidaṃ vimānaṃ
                 jānāsi puññānaṃ phalūpapattiṃ
                 tasmā hi dhammaṃ cara appamatto
                 yathā vimānaṃ puna māvavesīti.
     Tattha jānāsīti sace tayā dānānubhāveneva taṃ laddhaṃ evaṃ
sante jānāsi nāma puññānaṃ phalañca puññaphalena nibbattaṃ upapattiñca.
Tasmāti yasmā puññehi tayā idaṃ laddhaṃ tasmā. Puna
māvasesīti yathā punapi imaṃ nāgabhavanaṃ ajjhāvasi evaṃ dhammaṃ cara.
     Nāgarājā āha
                 nayīdha santi samaṇabrāhmaṇā vā
                 Yesannapānāni dademu katte
                 akkhāhi me pucchito etamatthaṃ
                 yathā vimānaṃ puna māvasemāti.
     Mahāsatto āha
                 bhogī hi te santi idhūpapannā
                 puttā ca dārā anujīvino ca
                 tesu tuvaṃ vacasā kammunā ca
                 asampaduṭṭho ca bhavāhi niccaṃ
                 evaṃ tuvaṃ nāga asampadosaṃ
                 anupālaya vacasā kammunā ca
                 ṭhatvā idha yāvatāyukaṃ vimāne
                 uddhaṃ ito gacchasi devalokanti.
     Tattha bhogīti bhogino nāgāti attho. Tesūti tesu puttādīsu
bhogīsu vācāya kammena ca niccaṃ asampaduṭṭho bhava. Anupālayāti
evaṃ puttādīsuyeva sesasattesu ca mettacittasaṃkhātaṃ asampadosaṃ
anurakkha. Uddhaṃ itoti ito nāgabhavanato upari devalokaṃ
gamissasi mettacittaṃ hi dānato atirekataraṃ puññanti.
     Evaṃ nāgarājā mahāsattassa dhammakathaṃ sutvā tuṭṭhacitto na
sakkā paṇḍitena bahi papañcaṃ kātuṃ taṃ vimalāya dassetvā subhāsitaṃ
sāvetvā dohaḷaṃ paṭippassambhetvā dhanañjayarājānaṃ tosetuṃ
paṇḍitaṃ pesetuṃ vaṭṭatīti cintetvā gāthāmāha
                 Addhā hi so socati rājaseṭṭho
                 tayā vinā yassa tuvaṃ sajīvo
                 dukkhūpanītopi tayā samecca
                 vindeyya poso sukhamāturopīti.
     Tattha sajīvoti amacco. Sameccāti tayā saha samāgantvā.
Āturopīti bāḷhagilānopi samāno.
     Taṃ sutvā mahāsatto nāgarājassa thutiṃ karonto itaraṃ gāthamāha
                 addhā sataṃ bhāsasi nāga dhammaṃ
                 anuttaraṃ atthapadaṃ suciṇṇaṃ
                 etādisiyāsu hi āpadāsu
                 paññāya te mādisānaṃ visesoti.
     Tattha satanti addhā sataṃ paṇḍitānaṃ dhammaṃ bhāsasi. Atthapadanti
hitakoṭṭhāsaṃ. Etādisiyāsūti evarūpāsu āpadāsu īdisesu
bhayesu upatthitesu mādisānaṃ paññavantānaṃ viseso paññāyati.
     Taṃ sutvā nāgarājā atirekataraṃ tuṭṭhahaṭṭho gāthamāha
                 akkhāhi no tāyaṃ mudhānuladdho
                 akkhāhi no tāyaṃ ajesi jūte
                 dhammena laddho itimāyamāha
                 kathaṃ tuvaṃ hatthamimassamāgatoti.
     Tattha akkhāhi noti ācikkha amhākaṃ. Tāyanti taṃ ayaṃ
mudhānuladdhoti kiṃ nu kho mudhā amūlakeneva labhi udāhu jūtena
Ajesi. Atimāyamāhāti ayaṃ puṇṇako dhammena me paṇḍito
laddhoti vadati. Kathaṃ tuvaṃ hatthamimassamāgatoti tvaṃ kathaṃ imassa
hatthagataṃ āgato.
     Atha naṃ mahāsatto āha
                 yo missaro tattha asosi rājā
                 tamāyamakkhehi ajesi jūte
                 so maṃ jito rājā imassadāsi
                 dhammena laddhosmi asāhasenāti.
     Tattha yo missaroti yo me issaro. Imassadāsīti imassa
adāsi.
     Tamatthaṃ pakāsento satthā āha
                 mahorago attamano udaggo
                 sutvāna dhīrassa subhāsitāni
                 hatthe gahetvāna anomapaññaṃ
                 pāvekkhi bhariyāya tadā saṃkāse
        yena tvaṃ vimale paṇḍu       yena bhattaṃ na ruccati
        na ca me tādiso vaṇṇo     ayameso tamonudo
        yassa te hadaye natko      āgatoyaṃ pabhaṅkaro
        tassa vākyaṃ nisāmehi       dullabhaṃ dassanaṃ punāti.
    Tattha pāvekkhīti paviṭṭho. Yenāti bhadde vimale yena
kāraṇena tvaṃ paṇḍu ceva na ca te bhattaṃ ruccati. Na ca me
Tādiso vaṇṇoti paṭhavītale vā devaloke vā na ca etādiso
vaṇṇo aññassa kassaci atthi yādiso etassa guṇavaṇṇo pattharito.
Ayameso tamo yaṃ nudoti yaṃ nissāya tava dohaḷo uppanno
ayaṃ eso sabbalokassa tamonudo. Punāti puna etassa
dassanannāma dullabhanti vadati.
                 Disvāna taṃ vimalā bhūripaññaṃ
                 dasaṅguliṃ añjaliṃ paggahetvā
                 haṭṭhena bhāvena patītarūpā
                 iccabravi kurūnaṃ kattuseṭṭhanti.
     Tattha haṭṭhena bhāvenāti tuṭṭhena cittena. Patītarūpāti
somanassajātā.
     Ito paraṃ vimalā āha
                 adiṭṭhapubbaṃ disvāna macco
                 maccubhayaddito byamhito
                 nābhivādesi na idaṃ paññavatamivāti.
     Paṇḍito āha
        na camhi bayamhito nāgi na ca maccu bhayaddito
        na vajjho abhivādeyya vajjhaṃ vā nābhivādaye
        kathaṃ nu abhivādeyya abhivādāpayetha ve
        yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjatīti.
     Vimalā āha
        Evametaṃ yathābrūsi         saccaṃ bhāsasi paṇḍita
        na vajjho abhivādeyya       vajjhaṃ vā nābhivādaye
        kathannu abhivādeyya         abhivādāpayetha ve
        yaṃ naro hantumiccheyya       taṃ kammaṃ nupapajjatīti.
     Atha mahāsatto vamalāya saddhiṃ paṭisanthāraṃ karonto āha
                 asassataṃ sassataṃ nu tava idaṃ
                 (vimānaṃ) iddhī jutī balaviriyūpapatti
                 pucchāmi taṃ nāgakaññe tamatthaṃ
                 kathaṃ nu te laddhamidaṃ vimānaṃ
                 adhicca laddhaṃ pariṇāmajante
                 sayīkataṃ udāhu devehi dinnaṃ
                 akkhāhi me nāgakaññe tamatthaṃ
                 yatheva te laddhamidaṃ vimānanti.
     Vimalā āha
                 nādhicca laddhaṃ na pariṇāmajamme
                 na sayaṃ kataṃ na ca devehi dinnaṃ
                 sakehi kammehi apāpakehi
                 puññehi me laddhamidaṃ vimānanti.
     Mahāsatto āha
                 kinte vattaṃ kiṃ pana brahmacariyaṃ
                 kissa suciṇṇassa ayaṃ vipāko
                 Iddhī jutī balaviriyūpapatti
                 idañca te nāgi mahāvimānanti.
     Atha naṃ vimalā āha
                 ahañca kho sāmiko cāpi mayhaṃ
                 saddhā ubho dānapatī ahumhā
                 opānabhūtaṃ me gharaṃ tadāsi
                 santappitā samaṇabrāhmaṇāca
                 mālañca gandhañca vilepanañca
                 padīpayaṃ seyyamupassayañca
                 acchādanaṃ sayanaṃ annapānaṃ
                 sakkaccaṃ dānāni adamha tattha
                 taṃ me vattaṃ tampana brahmacariyaṃ
                 tassa suciṇṇassa ayaṃ vipāko
                 iddhī jutī balaviriyūpapatti
                 idañca me dhīra mahāvimānanti.
     Atha naṃ mahāsatto āha
                 evañca te laddhamidaṃ vimānaṃ
                 jānāsi puññāna phalūpapattiṃ
                 tasmā hi dhammañcara appamattā
                yathā vimānaṃ puna māvasesīti.
     Vimalā āha
                 Mayīdha santī samaṇabrāhmaṇā ca
                 yesannapānāni dademu katte
                 akkhāhi me pucchito etamatthaṃ
                 yathā vimānaṃ puna māvasemāti.
       Mahāsatto āha
                 bhogī hi te santi idhūpapannā
                 puttā ca sāmī anujīvano ca
                 tesu tuvaṃ vacasā kammunā ca
                 asampaduṭṭhā ca bhavāhi niccaṃ
                 evaṃ tuvaṃ nāgi asampadosaṃ
                 anupālaya vacasā kammunā ca
                 ṭhatvā idha yāvatāyukaṃ vimāne
                 uddhaṃ ito gacchasi devalokanti.
       Vimalā āha
                 addhā hi so socati rājaseṭṭho
                 tayā vinā yassa tuvaṃ sajīvo
                 dukkhūpatonīpi tayā samecca
                 vindeyya poso sukhamāturopīti.
       Mahāsatto āha
                 addhā sataṃ bhāsasi nāgi dhammaṃ
                 anuttaraṃ atthapadaṃ suciṇṇaṃ
                 Etādisiyāsu hi āpadāsu
                 paññāyate mādisānaṃ visesoti.
       Vimalā āha
                 akkhāhi no tāyaṃ mudhānuladdho
                 akkhāhi no tāyaṃ ajesi jūte
                 dhammena laddho itimāyamāha
                 kathaṃ tuvaṃ hatthamimassa māgatoti.
       Atha naṃ mahāsatto āha
                 yo missaro tattha ahosi rājā
                 tamāyamakkhehi ajesi jūte
                 so maṃ jito rājā imassadāsi
                 dhammena laddhosmi asāhasenāti.
     Imāsaṃ gāthānaṃ heṭṭhā vuttanayenevattho veditabbo.
     Mahāsattassa vacanaṃ sutvā atirekataraṃ tuṭṭhā vimālā mahāsattaṃ
gahetvā sahassagandhodakaghaṭehi nahāpetvā nahānakāle mahāsattassa
dibbadussadibbagandhamālādīni datvā alaṅkatapaṭiyattakāle dibbabhojana
adāsi. Bhuttabhojano alaṅkatāsanaṃ paññāpetvā mahāsatto
alaṅkatadhammāsane nisīditvā buddhalīlāya dhammaṃ desesi.
     Tamatthaṃ pakāsento satthā āha
        yatheva varuṇo nāgo       pañhaṃ pucchittha paṇḍitaṃ
        tatheva nāgakaññāpi        pañhaṃ pucchittha paṇḍitaṃ
        Yatheva varuṇaṃ nāgaṃ         dhīro tosesi pucchito
        tatheva nāgakaññampi        dhīro tosesi pucchito
                 ubhopi te attamane viditvā
                 mahoragaṃ nāgakaññañca dhīro
                 acchambhī abbhīto alomahaṭṭho
                 iccabravi varuṇaṃ nāgarājaṃ
                 mā bhethayi nāga ayāhamasmi
                 yena tava attho idaṃ sarīraṃ
                 hadayena maṃsena karohi kiccaṃ
                 sayaṃ karissāmi yathā matinteti.
     Tattha achambhīti nikampo. Alomahaṭṭhoti bhayena ahaṭṭhalomo.
Iccabravīti vīmaṃsanavasena iti abravi. Mā bhethayīti mittadubbhikammaṃ
karomīti mā bhāyi kathaṃ nu kho imaṃ idāni hanissāmīti mā
cintayi. Nāgāti varuṇamālapati. Ayāhamasmīti ayaṃ ahamasmi
ayameva vā pāṭho. Sayaṃ karissāmīti sace tvaṃ imassa me santike
dhammo sutoti maṃ māretuṃ na visahasi ahameva yathā tava ajjhāsayo
tathā sayaṃ karissāmīti.
     Nāgarājā āha
                 paññāhave hadayaṃ paṇḍitānaṃ
                 te tyamha paññāya mayaṃ sutuṭṭhā
                 anūnanāmo labhatajjadāraṃ
                 Ajjeva taṃ kuruyo pāpayātūti.
     Tattha te tyamhāti te mayaṃ tava paññāya sutuṭṭhā.
Anūnanāmoti saṃpuṇṇanāmo puṇṇako yakkhasenāpati. Labhatajjadāranti
labhatu ajja dāraṃ dadāmassa dhītaraṃ irandatiṃ. Pāpayātūti ajjeva
taṃ kururaṭṭhaṃ puṇṇako pāpetu.
     Evañca pana vatvā varuṇo irandatiṃ puṇṇakassa adāsi.
So taṃ labhitvā tuṭṭhacitto mahāsattena saddhiṃ sallapi.
     Tamatthaṃ pakāsento satthā āha
                 sa puṇṇako attamano udaggo
                 irandatiṃ nāgakaññaṃ labhitvā
                 haṭṭhena bhāvena patītarūpo
                 iccabravi kurūnaṃ kattuseṭṭhaṃ
                 bhariyāya maṃ tvaṃ akarī samaṅgiṃ
                 ahañca te vidhura karomi kiccaṃ
                 idañca te maṇiratanaṃ dadāmi
                 ajjeva taṃ kuruyo pāpayāmīti.
     Tattha maṇiratananti paṇḍita ahaṃ te guṇesu pasanno arahāmi
tavānucchavikaṃ kiccaṃ kātuṃ tasmā imañca te cakkavattiparibhogaṃ
maṇiratanaṃ dammi ajjeva taṃ indapattaṃ pāpemi.
     Atha mahāsatto tassa thutiṃ karonto itaraṃ gāthamāha
                 ajjeyya mesā tava hotu mettī
                 Bhariyāya kaccāyana piyāya saddhiṃ
                 ānandacitto sumano pītito
                 datvā maṇiṃ mama nayindapattanti.
     Tattha ajjeyyamesāti esā tava bhariyāya saddhiṃ piyasaṃvā samettī
ajeyyā hotu. Ānandacittoti ādīhi pītisamaṅgībhāvamevassa vadati.
Nayindapattanti naya indapattaṃ.
     Tena vuttaṃ.
                 Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ
                 nisīdayi purato āsanasmiṃ
                 ādāya kattāramanomapaññaṃ
                 upānayi nagaraṃ indapattaṃ
                 mano manussassa yathāpi gacche
                 tatopi saṃkhippataraṃ ahosi
                 yaṃ puṇṇako kurūnaṃ kattuseṭṭhaṃ
                 upānayi nagaraṃ indapattanti.
     Atha naṃ puṇṇako āha
                 etindapattaṃ nagaraṃ padissati
                 rammāni ca ambavanāni bhāgaso
                 ahañca bhariyāya samaṅgībhūto
                 tuvañca pattosi sakaṃ niketanti.
     Tattha yathāpi gaccheti mano nāma na gacchati dūre ārammaṇaṃ
Gaṇhanto pana gatoti vuccati tasmā manassa ārammaṇaggahaṇatopi
khippataraṃ tassa manomayasindhavassa gamanaṃ ahosīti evamettha attho
daṭṭhabbo. Etindapattanti assapiṭṭhe nisinnasseva dassento
evamāha. Sakaṃ niketanti tuvañca attano nivesanaṃ sampattoti
āha.
     Tasmiṃ pana divase paccūsakāle rājā supinaṃ addasa. Evarūpo
supino ahosi. Rañño nivesanadvāre eko paññākkhandho
sīlasākho pañcagorasaphalo alaṅkatahatthiassapaṭicchanno mahārukkho ṭhito
mahājano tassa mahāsakkāraṃ katvā añjaliṃ paggayha namassati atheko
kaṇho puriso rattasāṭakanivattho rattapupphakaṇṇadharo āvudhahattho
āgantvā mahājanassa paridevantasseva taṃ rukkhamūlaṃ chinditvā
ākaḍḍhanto ādāya gantvā punāharitvā pakatiṭṭhāneyeva ṭhapetvā
pakkāmīti. Rājā taṃ supinaṃ pariggaṇhanto mahārukkho viya na
añño koci vidhurapaṇḍito mahājanassa paridevantasseva taṃ rukkhamūlaṃ
chinditvā ādāya gatapuriso viya na añño koci paṇḍitaṃ gahetvā
gatamāṇavo puna taṃ rukkhaṃ āharitvā pakatiṭṭhāneyeva ṭhapetvā gato
viya sve māṇavo paṇḍitaṃ ānetvā dhammasabhāya dvāre ṭhapetvā
pakkamissati addhā ajja mayaṃ paṇḍitaṃ passissāmāti sanniṭṭhānaṃ
katvā somanassappatto sakalanagaraṃ alaṅkārāpetvā dhammasabhaṃ
sajjāpetvā alaṅkataratanamaṇḍape dhammāsanaṃ paññāpetvā
ekasatarājaamaccagaṇanagaravāsijanaparivuto ajja tumhe paṇḍitaṃ passissatha mā
Bhāyitthāti mahājanaṃ assāsento paṇḍitassa āgamanaṃ olokento
dhammasabhāyaṃ nisīdi. Puṇṇakopi paṇḍitaṃ otāretvā dhammasabhāya
dvāre parisamajjhe ṭhapetvā āpucchitvā irandatiṃ ādāya attano
devanagarameva gato.
     Tamatthaṃ pakāsento satthā āha
                 sa puṇṇako kurūnaṃ kattuseṭṭhaṃ
                 oropayi dhammasabhāya majjhe
                 ājaññamāruyha anomavaṇṇo
                 pakkāmi vehāya samantalikkhe
                 taṃ disvā rājā paramappītito
                 uṭṭhāya bāhāhi palissajitvā
                 avikampayaṃ dhammasabhāya majjhe
                 nisīdayi pamukhaṃ āsanasminti.
     Tattha anomavaṇṇoti ahīnavaṇṇo uttamavaṇṇo.
Avikampayanti bhikkhave so rājā paṇḍitaṃ palissajitvā mahājanamajjhe
avikampanto anolīyantoyeva hatthe gahetvā attano abhimukhaṃ katvā
alaṅkatadhammāsane nisīdāpesi.
     Atha rājā tena saddhiṃ sammoditvā madhurapaṭisanthāraṃ karonto
gāthamāha
                 tvaṃ no panetāsi rathaṃva naṭṭhaṃ
                 nandanti taṃ kuruyo dassanena
                 Akkhāhi me pucchito etamatthaṃ
                 kathaṃ pamokkho ahu māṇavassāti.
     Tattha naṭṭhanti yathā naṭṭhaṃ rathaṃ sārathi upaneti evaṃ tvaṃ
amhākaṃ kāraṇena nayena hitakiriyāsu vinetāsi. Nandanti tanti
taṃ disvāva ime kururaṭṭhavāsino tava dassanena nandanti.
Māṇavassāti māṇavassa santikā kathaṃ tava mokkho ahosi yo vā taṃ
muñcantassa māṇavassa pamokkho so kena kāraṇena ahosīti attho.
     Atha naṃ mahāsatto āha
                 yaṃ  māṇavo tyābhivadi janinda
                 na so manusso naraviriyaseṭṭha
                 yadi te suto puṇṇako nāma yakkho
                 rañño kuverassa hi so sajīvo
                 bhūmindharo varuṇo nāma nāgo
                 brahā sucīvaṇṇabalūpapanno
                 tassānujaṃ dhītaraṃ kāmayāno
                 irandatī nāma sā nāgakaññā
                 tassā sumajjhāya piyāya hetu
                 patārayittha maraṇāya mayhaṃ
                 so ceva bhariyāya samaṅgībhūto
                 ahañcānuññāto maṇi ca laddhoti.
     Tattha yaṃ māṇavo tyābhivadīti janinda yaṃ tvaṃ māṇavoti
Abhivadasi. Bhūmindharoti bhūmindharo nāgabhavanavāsī. Sā nāgakaññāti
yaṃ nāgakaññaṃ so kāmayamāno mama maraṇāya patārayi sā nāgakaññā
irandatī nāma. Piyāya hetūti mahārāja so hi nāgarājā
catuposathikapañhavisajjane pasanno maṃ maṇinā pūjetvā nāgalokaṃ
gato vimalāya nāma deviyā kahantemaṇīti pucchito mama
dhammakathikabhāvaṃ vaṇṇesi sā mama dhammakathaṃ sotukāmā hutvā mama
hadayena dohaḷaṃ uppādesi nāgarājā duggahitena attano dhītaraṃ
irandatiṃ āha mātā te vidhurassa hadayamaṃsaṃ dohaḷinī tassa
hadayamaṃsaṃ āharituṃ samatthaṃ sāmikaṃ pariyesāhīti sā pariyesantī
kuverassa bhāgineyyaṃ puṇṇakaṃ nāma yakkhaṃ disvā taṃ attani
paṭibaddhacittaṃ ñatvā pitu santikaṃ nesi atha naṃ so vidhurapaṇḍitassa hadayamaṃsaṃ
āharituṃ sakkonto irandatiṃ labhissasīti āha so vepullapabbatato
cakkavattiparibhogaṃ maṇiṃ āharitvā tumhehi saddhiṃ jūtaṃ kīḷitvā maṃ
labhitvā tīhaṃ mama nivesane vasitvā maṃ assassa vāladhiṃ gāhāpetvā
himavante rukkhesu ca pabbatesu ca pothetvā maṃ māretuṃ asakkonto
sattame vātakkhandhe verambhavātābhimukho pakkhanditvā saṭṭhīyojanubbedhe
kāḷāgiripabbatamatthake ṭhapetvā sīhavesādivasena idañcidañca
katvā maṃ māretuṃ asakkonto mayā attano maraṇakāraṇaṃ puṭṭho
ācikkhi athassāhaṃ sādhunaradhammaṃ kathesiṃ so taṃ sutvā pasannacitto
maṃ idhānetukāmo ahosi athāhantaṃ ādāya nāgabhavanaṃ gantvā
nāgarañño ca vimalāya ca dhammaṃ desesiṃ sabbāva nāgaparisā
Pasīdiṃsu nāgarājā mama dhammadesanāya tuṭṭhakāle irandatiṃ puṇṇakassa
adāsi so taṃ labhitvā pasannacitto maṃ maṇiratanena
pūjetvā nāgarājenāṇatto maṃ manomayasindhavaṃ āropetvā sayaṃ
majjhimāsane nisīditvā maṃ pūrato āsane nisīdāpetvā irandatiṃ
pacchimāsane nisīdāpetvā idhānetvā maṃ parisamajjhe otāretvā
irandatiṃ ādāya attano nagarameva gato evaṃ mahārāja so puṇṇako
tassā sumajjhāya piyāya hetu patārayittha maraṇāya mayhaṃ atheva maṃ
nissāya so ceva bhariyāya samaṅgībhūto mama dhammadesanaṃ sutvā pasannena
nāgarājena ahañca anuññāto tassa me puṇṇakassa santikā ayaṃ
sabbakāmadado cakkavattiparibhogamaṇi ca laddho gaṇhatha deva imaṃ
maṇinti maṇiṃ rañño adāsi. Tato rājā paccūsakāle attanā
diṭṭhasupinaṃ nagaravāsīnaṃ kathetuṃ bhonto nagaravāsino ajja mayā
diṭṭhasupinaṃ suṇāthāti vatvā āha
                 rukkho hi mayhaṃ gharadvāre jāto
                 paññākakhandho sīlamayassa sākhā
                 atthe ca dhamme ca ṭhito nipāko
                 gavapphalo hatthigavāssachanno
                 naccagītaturiyābhinādite
                 ucchijja senaṃ puriso ahosi
                 so no ayaṃ āgato sanniketaṃ
                 rukkhassimassāpacitiṃ karotha
                 Yekeci cittā mama paccayena
                 sabbeva te pātukarontu ajja
                 tibbāni katvāna upāyanāni
                 rukkhassimassāpacitiṃ karotha
                 yekeci bandhā mama atthi raṭṭhe
                 sabbeva te bandhanā mocayantu
                 yathevāyaṃ bandhanasmā pamutto
                 tatheva te muñcare bandhanasmā
                 unnaṅgalā māsamimaṃ karontu
                 maṃsodanaṃ brāhmaṇā bhakkhayantu
                 amajjapā majjarahā pivantu
                 puṇṇāhi thālāhi palissutāhi
                 mahāpathaṃ niccaṃ samavhayantu
                 tibbañca rakkhaṃ vidahantu raṭṭhe
                 yathāññamaññaṃ na viheṭhayeyyuṃ
                 rukkhassimassāpacitiṃ karothāti.
     Tattha sīlamayassāti etassa rukkhassa sīlamayā sākhā. Atthe
ca dhamme cāti vuḍḍhiyañca sabhāve ca ṭhito. Nipākoti so
paññamayo rukkho patiṭṭhito. Gavapphaloti pañcavidhagorasapphalo.
Hatthigavāssachannoti alaṅkatehi hatthigavāssehi sañchanno.
Naccagītaturiyābhināditeti athassa rukkhassa pūjaṃ karontena mahājanena tasmiṃ
Rukkhe etehi naccādīhi abhinādite eko kaṇgahapuriso āgantvā taṃ
rukkhaṃ ucchijja parivāretvā ṭhitaṃ senaṃ palāpetvā ahosi puna rukkho
āgantvā amhākaṃ nivesanadvāreyeva ṭhito so no ayaṃ mahārukkhasadiso
paṇḍito sanniketaṃ āgato idāni sabbeva tumhe rukkhassimassa
apacitiṃ karotha mahāsakkāraṃ pavattettha. Mama paccayenāti ambho
amaccā yekeci maṃ nissāya laddhena yasena cittā tuṭṭhacittā te
sabbe attano cittaṃ pātukarontu. Tibbānīti bahalāni mahantāni.
Upāyanānīti paṇṇākārāni. Yekecīti antamaso kīḷanatthāya bandhe
migapakkhī upādāya. Muñcareti muñcantu. Unnaṅgalā
māsamimaṃ karontūti imaṃ māsaṃ kasananaṅgalāni ussāpetvā ekamante
ṭhapetvā nagare bheriñcārāpetvā sabbe manussā mahāchaṇaṃ karontu.
Bhakkhayantūti bhuñjantu. Amajjapāti akāro nipātamattaṃ. Majjapā
purisā majjarahā attano attano āpānaṭṭhāne sannisinnā pivantūti
attho. Puṇṇāhi thālāhīti puṇṇehi thālehi. Palissutāhīti
atipuṇṇattā paggharamānāhīti attho. Mahāpathaṃ niccaṃ samavhayantūti
alaṅkatamahāpathaṃ rājamaggaṃ nissāya ṭhitā vesiyo niccaṃ kilesavasena
kilesatthikajanaṃ avahayantūti attho. Tibbanti gāḷhaṃ. Yathāti yathā
rukkhassa susaṃvidahitattā unnaṅgalā hutvā rukkhassimassa apacitiṃ
karontā aññamaññaṃ na viheṭheyyuṃ evaṃ rukkhaṃ saṃvidahantūti attho.
     Evaṃ vutte
        orodhā ca kumārā ca     vesiyānā ca brāhmaṇā
        Bahuṃ annañca pānañca       paṇḍitassābhihārayuṃ
        hatthārohā anīkaṭṭhā      rathikā pattikārakā
        bahuṃ annañca pānañca       paṇḍitassasābhihārayuṃ
        samāgatā jānapadā        negamā ca samāgatā
        bahuṃ annañca pānañca       paṇḍitassābhihārayuṃ
        bahujjano pasannosi        disvā paṇḍitamāgate
        paṇḍitamhi anuppatte       celukkhepo pavattathāti.
     Tattha abhihārayunti evaṃ raññā āṇattā mahājanaṃ paṭiyādetvā
sabbe satte bandhanā mocetvā ete orodhādayo nānappakāraṃ
paṇṇākāraṃ sajjetvā tena saddhiṃ annañca pānañca paṇḍitassa
pesesuṃ. Paṇḍitamāgateti paṇḍite āgate taṃ paṇḍitaṃ disvā
bahujjano pasanno ahosi.
     Chaṇo māsena osānaṃ agamāsi. Mahāsatto buddhakiccaṃ
sādhento viya mahājanassa dhammaṃ desento rājānaṃ anusāsento
dānādīni puññāni karonto uposathakammāni karonto yāvatāyukaṃ
ṭhatvā āyuhapariyosāne saggaparāyano ahosi. Tassovāde ṭhatvā
rājānaṃ ādiṃ katvā sabbepi kururaṭṭhavāsino yāvajīvaṃ sīlaṃ rakkhitvā
dānādīni puññāni katvā āyuhapariyosāne saggapadameva pūrayiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi
tathāgato paññāsampanno upāyakusaloyevāti vatvā saccāni
pakāsetvā jātakaṃ samodhānesi. Tadā paṇḍitassa mātāpitaro
Mahārājakulāni ahesuṃ tassa jeṭṭhabhariyā rāhulamātā ahosi
jeṭṭhaputto rāhulo ahosi vimalā uppalavaṇṇā varuṇanāgarājā
sāriputto ahosi supaṇṇarājā moggallāno sakko anuruddho
korabyarājā ānando ahosi puṇṇako channo manomayasindhavo
kaṇṭhassarājā sesaparisā buddhaparisā vidhurapaṇḍito pana ahameva
sammāsambuddhoti.
                    Vidhurajātakaṃ niṭṭhitaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 44 page 199-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=4104              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=4104              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=893              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=5626              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=6601              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=6601              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]