ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 44 : PALI ROMAN Jā.A.10 mahānipāt (2)

page315.

Mahānipātavaṇṇanā vessantarajātakaṃ ---------------- phussatī varavaṇṇābheti idaṃ satthā kapilavatthusmiṃ upanissāya nigrodhāme viharanto pokkharavassaṃ ārabbha kathesi. Yadā hi satthā pavattitapavaradhammacakko anukkamena rājagahaṃ gantvā tattha hemantaṃ vītināmetvā udāyittherena magguddesakena vīsatisahassakhīṇāsavaparivuto paṭhamagamanena yāva kapilavatthuṃ agamāsi. Tadā sakyarājāno mayaṃ imaṃ siddhatthakumāraṃ amhākaṃ ñātiseṭṭhaṃ passissāmāti sannipatitvā bhagavato vasanaṭṭhānaṃ vimaṃsamānā nigrodhasakkassārāmo rammaṇīyoti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ katvā gandhapupphacuṇṇādihatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu. Tato rājakumāre ca rājakumārikāyo ca tesaṃ antarā sāmaṃ gandhapupphacuṇṇādīhi satthāraṃ pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tattha bhagavā vīsatisahassakhīṇṇāsavaparivuto paññattapavarabuddhāsane nisīdi. Tadā sākiyā mānajātikā manathaddhā te ayaṃ siddhatthakumāro amhehi daharataro amhākaṃ kaniṭṭho bhāgineyyo putto nattāti cintetvā te daharadahare rājakumāre āhaṃsu tumhe bhagavantaṃ vandatha mayaṃ tumhākaṃ piṭṭhito nisīdissāmāti. Tesu evaṃ bhagavantaṃ avanditvā nisinnesu bhagavā tesaṃ

--------------------------------------------------------------------------------------------- page316.

Ajjhāsayaṃ ñatvā na maṃ ñātayo vandanti handāhaṃ te vandāpessāmīti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato paṭṭhāya ākāsaṃ abbhuggantvā tesaṃ ñātīnaṃ sīse pādapaṅsuṃ okīriyamāno viya gaṇḍāmbarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Tadā suddhodanamahārājā taṃ acchariyaṃ disvā āha bhante tumhākaṃ jātadivase isissa kāḷadevalassa jaṭilassa vandanatthaṃ upanītānaṃ vo pāde parivattetvā brāhmaṇassa matthake ṭhite disvā ahaṃ tumhākaṃ vandiṃ ayaṃ me paṭhamavandanā vappamaṅgaladivase jambūchāyāya sirisayane nipannānaṃ vo jambūchāyāya aparivattanaṃ disvā ahaṃ tumhākaṃ pāde vandiṃ ayaṃ me dutiyavandanā idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi ahaṃ tumhākaṃ pāde vandāmi ayaṃ me tatiyavandanāti. Tasmiṃ raññā pana vandite avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi. Sabbepi te vandiṃsuyeva. Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattapavarabuddhāsane nisīdi. Nisinne pana bhagavati sikkhappatto ñātasamāgamo ahosi. Sabbepi ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho uṭṭhahitvā pokkharavassaṃ vassi. Tāmbavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati. Ye temitukāmāva te tementi atemitukāmassa sarīre ekabindhumattamapi na patati. Taṃ disvā sabbe te acchariyabbhūtajātā ahesuṃ. Aho acchariyaṃ aho abbhūtaṃ aho buddhānaṃ ānubhāvo yesaṃ ñātīnaṃ samāgame mahāmegho evarūpaṃ pokkharavassaṃ vassīti kathaṃ samuṭṭhāpesuṃ. Taṃ

--------------------------------------------------------------------------------------------- page317.

Sutvā satthā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva sabbepi bodhisattakāle mama ñātisamāgame evarūpo mahāmegho pokkharavassaṃ vassiyevāti vatvā tuṇhī ahosi tehi yācito atītaṃ āhari. Atīte bhikkhave siviraṭṭhe jetuttanagare sivimahārājā nāma rajjaṃ kārento sañjayaṃ nāma puttaṃ paṭilabhi. So tassa vayappattassa maddarājadhītaraṃ phussatiṃ nāma rājakaññaṃ ānetvā tassa rajjaṃ niyyādetvā phussatiṃ nāma aggamahesiṃ akāsi. Tassā ayaṃ pubbayogo. Ito hi ekanavutikappāvasāne vipassī nāma satthā loke udapādi. Tadā bandhumatinagare bandhumo nāma rājā rajjaṃ kāresi. Tasmiṃ bandhumatinagaraṃ upanissāya kheme migadāye viharante tasmiṃ kāle eko rājā rañño bandhumassa anagghena candanasārena saddhiṃ satasahassagghanikaṃ suvaṇṇamālaṃ pesesi. Rañño pana dve dhītaro ahesuṃ. So taṃ paṇṇākāraṃ tāsaṃ dātukāmo hutvā candanasāraṃ jeṭṭhakāya adāsi. Suvaṇṇamālaṃ kaniṭṭhāya adāsi. Tā ubhopi na mayaṃ imaṃ amhākaṃ sarīre upanessāma satthārameva pūjessāmāti cintetvā rājānamāhaṃsu tāta candanasārena ca suvaṇṇamālāya ca dasabalaṃ pūjessāmāti. Taṃ sutvā rājā sādhūti sampaṭicchi. Sā sukhumaṃ candanasāraṃ cuṇṇaṃ kāretvā suvaṇṇasamugge pūretvā gaṇhāpesi. Kaniṭṭhabhaginī pana suvaṇṇamālaṃ uracchadamālaṃ kāretvā suvaṇṇasamugge pūretvā gaṇhāpesi. Tā ubhopi migadāyavihāraṃ gantvā tāsu

--------------------------------------------------------------------------------------------- page318.

Dvīsu jeṭṭhakā pana candanacuṇṇena dasabalassa suvaṇṇavaṇṇasarīraṃ pūjetvā sesacandanacuṇṇāni gandhakuṭiyaṃ vikīritvā bhante anāgate kāle tumahādisassa buddhassa mātā bhaveyyanti patthanaṃ akāsi gāthamāha esā candanacuṇṇena pūjā tumhesu me katā tumhādisassa buddhassa mātā hessaṃ anāgateti. Kaniṭṭhabhaginī pana dasabalassa suvaṇṇavaṇṇaṃ sarīraṃ suvaṇṇamālāya uracchadena pūjetvā bhante yāva arahattappatti tāva idaṃ pasādhanaṃ mama sarīrā mā vigataṃ hotūti patthanaṃ akāsi gāthamāha bhante suvaṇṇamālāya mayā tvaṃ pūjito asi tena mayhaṃ ure hotu mālā puññena nimmitāti. Satthā pana tāsaṃ pūjānumodanaṃ akāsi yā cettha dvīhi tumhehi pūjā mayhaṃ patiṭṭhitā tāya ijjhantu tumhākaṃ yathā vo patthanā tathāti. Tā ubhopi yāvatāyukaṃ ṭhatvā āyuhapariyosāne tato caritvā devaloke nibbattiṃsu. Tāsu jeṭṭhabhaginī devalokato manussalokaṃ manussalokato devalokaṃ saṃsarantī ekanavutikappāvasāne buddhassa mātā mahāmāyā devī nāma ahosi. Kaniṭṭhabhaganī pana tatheva saṃsarantī kassapadasabalassa uppādakāle kikissa rañño dhītā hutvā nibbatti sā cittakammakātāya viya uracchadamālāya alaṅkatena urena jātattā uracchadā nāma kumārikā hutvā soḷasavassikakāle tathāgatassa bhattānumodanaṃ sutvā sotāpattiphale patiṭṭhāya aparabhāge bhattānumodanaṃ

--------------------------------------------------------------------------------------------- page319.

Suṇanteneva pitarā sotāpattiphalapattadivaseyeva arahattaṃ patvā pabbajitvā parinibbāyi. Kakirājāpi aññā sattadhītaro paṭilabhi. Tāsaṃ nāmāni samaṇī samaṇaguttā bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca saṃghadāsī ca sattimāti. Tā imasmiṃ buddhuppāde khemā ca uppallavaṇṇā ca paṭiccharā cāpi gotamī dhammadinnā mahāmāyā visākhā cāpi sattimāti. Tāsu phussatī sudhammā nāma hutvā dānādīni puññāni katvā vipassisammāsambuddhassa katāya candanacuṇṇena pūjāya phalena rattacandanaparipphositena viya sarīrena jātattā phussatī nāma kumārikā hutvā devesu ca manussesu ca saṃsarantī aparabhāge sakkassa devarañño aggamahesī hutvā nibbatti. Athassā yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu uppannesu sakko devarājā tassā parikkhīṇāyukabhāvaṃ ñatvā mahantena yasena taṃ ādāya nandavanuyyānaṃ gantvā tattha taṃ alaṅkatasirisayanapiṭṭhe nipannaṃ sayaṃ sirisayanapasse nisīditvā evamāha bhadde phussati te dasa vare dammi te gaṇhāhīti. Sakko taṃ varaṃ dadanto imasmiṃ gāthāsahassapaṭimaṇḍite mahāvessantrajādake paṭhamaṃ gāthamāha phussatī varavaṇṇābhe varassu dasadhā vare paṭhabyā cārupubbaṅgi yaṃ tuyhaṃ manaso piyanti.

--------------------------------------------------------------------------------------------- page320.

Evamesā mahāvessantaradhammadesanā devaloke patiṭṭhāpitā nāma hoti. Tattha phussatīti taṃ nāmena ālapati. Varavaṇṇābheti varāya vaṇṇābhāya samannāgate. Dasadhāti dasavidhe. Paṭhabyāti paṭhaviyaṃ gahetabbe katvā. Varassūti gaṇhāhīti vadati. Cārupubbaṅgīti cārunā pubbaṅgena varalakkhaṇena samannāgate. Yaṃ tuyhaṃ manaso piyanti yaṃ yaṃ varaṃ tava manaso piyaṃ taṃ taṃ dasahi koṭṭhāsehi gaṇhāhīti vadati. Sā attano cavanadhammataṃ ajānantī pamattā hutvā dutiyaṃ gāthamāha devarāja mano tayatthu kiṃ pāpaṃ pakataṃ mayā rammā cāvesi maṃ ṭhānā vātova dharaṇīruhanti. Tattha mano tayatthūti namo te atthu. Kiṃ pāpanti kiṃ pāpaṃ mayā tava santike pakatanti pucchati. Dharaṇīruhanti rukkhaṃ. Athassā pamattabhāvaṃ ñatvā sakko dve gāthā abhāsi na ceva te kataṃ pāpaṃ na ca me tvamasi appiyā puññañca te parikkhīṇaṃ yena tevaṃ vadāmihaṃ santike maraṇaṃ tuyhaṃ vinābhāvo bhavissati paṭiggaṇhāhi me ete vare dasa pavecchatoti. Tattha yena tevanti yena kāraṇena taṃ evaṃ vadāmi ahaṃ. Tuyhaṃ vinābhāvoti tava amhehi saddhiṃ viyogo bhavissati. Pavecchatoti dadamānassa.

--------------------------------------------------------------------------------------------- page321.

Sā sakkassa vacanaṃ sutvā nicchayena attano maraṇaṃ ñatvā varaṃ gaṇhantī āha varañce me ado sakka sabbabhūtānamissara sivirājassa bhaddante tattha assaṃ nivesane nīlanettā nīlabhamū nīlakkhīva yathā migī phussatī nāma nāmena tattha assaṃ purindada puttaṃ labhetha varadaṃ yācayogaṃ amacchariṃ pūjitaṃ paṭirājūhi kittimantaṃ yasassinaṃ gabbhaṃ me dhārayantiyā majjhimaṅgaṃ anunnataṃ kucchi anunnato assa cāpaṃva likhitaṃ samaṃ thanā me nappavatteyyuṃ palitā nassantu vāsava kāye rajo na limpetha vajjhañcāpi pamocaye mayūrakoñcābhirude nārīvaragaṇāyute khujjacelāvakākiṇṇe sūdamāgadhavaṇṇite citraggaḷerughusite surāmaṃsappabodhane sivirājassa bhaddante tattha assaṃ mahesiyāti. Tattha sivirājassāti sā jambūdīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha aggamahesībhāvaṃ patthenti evamāha. Yathā migīti ekavassikā migapotikā viya. Nīlakkhīti nimmalanīlanettā homi. Tenevamāha. Tattha phussatīti iminā nāmena assaṃ. Labhethāti labheyyaṃ. Varadanti

--------------------------------------------------------------------------------------------- page322.

Alaṅkatasīsaakkhiyugalahadayamaṃsarudhirasetacchattaputtadārādikassa yācitayācakassa varabhaṇḍassa dāyakaṃ. Kucchīti majjhimaṅganti vuttaṃ sarūpato dasseti. Likhitanti yathā chekena dhanukārena sammā likhitaṃ dhanuṃ. Anunnatanti anunnatamajjhaṃ tulāvaṭṭaṃ 1- samaṃ hoti. Evarūpo me kucchi bhaveyya. Nappavatteyyunti patitvā olambamānā na bhaveyyuṃ. Palitā nassantu vāsavāti vāsava devaseṭṭha sirasmiṃ palitānipi me sīse nassantu mā paññāyiṃsu. Palitāni siroruhātipi pāṭho. Vajjhañcāpīti kibbisakārakaṃ rājāparādhikaṃ vajjhappattaṃ coraṃ attano balena mocetuṃ samatthā assaṃ iminā attano issariyabhāvaṃ dīpeti. Sūdamāgadhavaṇṇiteti bhojanakālādīsu thutivasena kālaṃ ārocentehi sūdehi ceva māgadhikehi ca saṃvaṇṇite. Citraggaḷerughusiteti pañcāṅgikaturiyasaddasadisi manorammavaraṃ ravantehi sattaratanavicittehi aggaḷehi dvārakavāṭehi ugghosite. Surāmaṅsappabodhaneti pivatha khādathāti surāmaṃsehaṃ pabodhiyamāne evarūpe sivirājassa nivesane tassa aggamahesī bhaveyyanti ime dasa vare gaṇhi. Tattha sivirājassa aggamahesībhāvo paṭhamo varo. Nīlanettatā dutiyo varo. Nīlabhamukatā tatiyo varo. Phussatīti nāmaṃ catuttho varo. Puttapaṭilābho pañcamo varo. Anunnatakucchitā chaṭṭho varo. Alambatthanatā sattamo varo. Apalitabhāvo aṭṭhamo varo. Sukhumacchavībhāvo navamo varo. Vajjhapamocanasamatthatā dasamo varo. @Footnote: 1 guḷāvaṭṭantipi pāṭho

--------------------------------------------------------------------------------------------- page323.

Taṃ sutvā sakko āha ye te dasa varā dinnā mayā sabbaṅgasobhane sivirājassa vijite sabbe te lacchasi vareti. Tamatthaṃ pakāsento satthā āha idaṃ vatvāna maghavā devarājā sujampati phussatiyā varaṃ datvā anumodittha vāsavoti. Tattha anumoditthāti pamuditacitto somanassappatto. Sabbe te lacchasi vareti sabbe te vare labhasi. Evaṃ sakko dasa vare datvā pamuditacitto hutvā tuṭṭhamānaso ahosi. . Dasavaragāthā niṭṭhitā. Iti sā vare gahetvā tato cutā maddarañño aggamahesiyā kucchimhi nibbatti. Jāyamānāya candanacuṇṇena paripphositena viya sarīrena jātattā tenassā nāmaggahaṇadivase phussatītveva nāmaṃ kariṃsu. Sā mahantena parivārena vaḍḍhitvā soḷasavassikakāle uttamarūpadharā ahosi. Atha naṃ sivimahārājā puttassa sañjayakumārassatthāya ānetvā tassa chattaṃ ussāpetvā taṃ soḷasannaṃ itthīsahassānaṃ jeṭṭhakaṃ katvā aggamahesiṭṭhāne ṭhapesi. Tena vuttaṃ tato cutā sā phussatī khattiye upapajjatha jetuttaramhi nagare sañjayena samāgamīti

--------------------------------------------------------------------------------------------- page324.

Sā sañjayassa piyā manāpā ahosi. Atha sakko āvajjamāno mayā phussatiyā dinnesu varesu nava varā samiddhāti disvā eko puttavaro na tāva samijjhati taṃpissā samijjhāpessāmīti cintesi. Tadā mahāsatto tāvatiṃsadevaloke vasati. Āyu cassa parikkhīṇaṃ ahosi. Taṃ ñatvā sakko tassa santikaṃ gantvā mārisa tayā manussalokaṃ gantuṃ vaṭṭati tattheva sivirañño aggamahesiyā phussatiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatīti vatvā tassa ceva aññesañca cavanadhammānaṃ saṭṭhīsahassānaṃ devaputnānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva gato. Mahāsattopi tato cavitvā tatthuppanno sesadevaputtāpi saṭṭhīsahassānaṃ amaccānaṃ gehesu nibbattiṃsu. Mahāsatte pana mātukucchigate phusatī dohaḷinī hutvā catūsu nagaradvāresu nagaramajjhe ca nivesanadvāre cāti cha dānasālāyo kārāpetvā devasikaṃ devasikaṃ cha sattasahassāni visajjetvā dānaṃ dātukāmā ahosi. Atha rājā tassā dohaḷaṃ sutvā ne mittake brāhmaṇe pakkosāpetvā mahāsakkāraṃ katvā tamatthaṃ pucchi. Nemittakā mahārāja deviyā kucchimhi dānābhirato satto uppanno dānena tittiṃ na gamissatīti byākariṃsu. Taṃ sutvā rājā tuṭṭhamānaso hutvā vuttappakārā cha dānasālāyo kārāpetvā vuttappakāraṃ dānaṃ paṭṭhapesi. Bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya rañño āyappamāṇaṃ nāma nāhosi. Tassa puññānubhāvena sakalajambūdīparājāno tassa paṇṇākāraṃ pahiṇiṃsu. Devī mahantena parivārena

--------------------------------------------------------------------------------------------- page325.

Gabbhaṃ dhārentī dasamāse paripuṇṇe nagaraṃ daṭṭhukāmā hutvā rañño ārocesi. Rājā nagaraṃ devanagaraṃ viya alaṅkārāpetvā deviṃ rathavaraṃ āropetvā nagaraṃ padakkhiṇaṃ kāresi. Tassā vessavithiyā majjhappattakāle kammajavātā caliṃsu. Rañño ārocayiṃsu. Taṃ sutvā rājā vessavithiyā majjhe tassā pasūtigharaṃ kāretvā ārakkhaṃ gaṇhāpesi. Sā tattha puttaṃ vijāyi. Tena vuttaṃ dasa māse dhārayitvā karontī purapadakkhiṇaṃ vessānaṃ vithiyā majjhe janesi phussatī mamanti. Mahāsatto mātu kucchito nikkhamanto visuddho hutvā akkhīni ummīlitvāva nikkhami nikkhamantoyeva ca so mātuyā hatthaṃ pasāretvā amma dānaṃ dassāmi atthi kiñci dhananti āha. Athassa mātā tāta yathā ajjhāsayena dānaṃ dehīti pasāritahatthe sahassathavikaṃ ṭhapesi. Mahāsattopi ummaṅgajātake imasmiṃ jātake pacchimattabhāveti tīsu ṭhānesu jātamattoyeva mātarā saddhiṃ kathesi. Athassa nāmaggahaṇadivase vessavithiyā jātattā vessantaroti nāmaṃ kariṃsu. Tena vuttaṃ na mayhaṃ mātikaṃ nāmaṃ napi petikasambhavaṃ jātomhi vessavithiyā tasmā vessantaro ahunti. Jātadivaseyeva panassa ekā ākāsacārinī kareṇukā

--------------------------------------------------------------------------------------------- page326.

Abhimaṅgalasammataṃ sabbasetaṃ hatthipotakaṃ ānetvā maṅgalahatthiṭṭhāne ṭhapetvā pakkāmi. Tassa mahāsattassa paccayaṃ katvā uppannattā paccayotveva nāmaṃ kariṃsu. Rājā mahāsattassa atidīghādidosavajjitā alambatthaniyo madhurakhīrāyo catusaṭṭhīdhātiyo dāpesi. Tena saddhiṃ jātakānañca saṭṭhīdārakasahassānampi ekekā dhātiyo dāpesi. So saṭṭhīsahassehi dārakehi saddhiṃ mahantena parivārena vaḍḍhati. Athassa rājā satasahassagghanikaṃ kumārapilandhanaṃ kāresi. So catupañcavassikakāle taṃ omuñcitvā dhātīnaṃ datvā puna tāhi diyamānaṃ na gaṇhi. Tā naṃ pavattiṃ rañño ārocayiṃsu. Taṃ sutvā rājā mama puttena dinnaṃ sudinnaṃ brahmadeyyameva hotūti aparaṃ pilandhanaṃ kārāpesi. Kumāro taṃpi pilandhanaṃ adāsiyeva. So dārakakāleyeva dhātīnaṃ nava vāre pilandhanaṃ adāsi. So aṭṭhavassikakāle pana pāsādavaragato sayanapiṭṭhe nisinnoyeva cintesi ahaṃ bāhirakadānameva demi taṃ maṃ na paritoseti ajjhattikadānaṃ dātukāmomhi sacepi maṃ koci hadayaṃ yāceyya uraṃ bhinditvā hadayaṃ nīharitvā tassa dadeyyaṃ sace akkhīni maṃ yāceyya akkhīni uppāṭetvā dadeyyaṃ sace sarīramaṃsaṃ yāceyya sakalasarīrato maṃsaṃ chetvā dadeyyaṃ sacepi maṃ koci rudhiraṃ yāceyya rudhiraṃ gahetvā dadeyyaṃ atha vāpi maṃ koci me dāso hohīti vadeyya attānamassa samassāsetvā dāsaṃ katvā dadeyyanti. Tassevaṃ sabhāvaṃ sarasacittaṃ cintentassa catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpaṭhavī mattavaravāraṇo viya tajjamānā kampi. Sinerupabbatarājā

--------------------------------------------------------------------------------------------- page327.

Suseditavetataṅkuro viya oṇamitvā jetuttaranagarābhimukho aṭṭhāsi. Paṭhavīsaddena devo tajjanto khaṇikavassaṃ vassi. Akālavijjulatā nicchariṃsu. Sāgaro ubbatti. Sakko devarājā apphoṭesi. Mahābrāhmā sādhukāramadāsi. Yāva brahmalokā ekakolāhalaṃ ahosi. Vuttampi cetaṃ yathāhaṃ dārako homi jātiyā aṭṭhavassiko tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ hadayaṃ dadeyyaṃ cakkhuṃ maṃsaṃpi rudhaṃpi ca dadeyyaṃ kāyaṃ sāvetvā yadi ko yācaye mamanti sabhāvaṃ cintayantassa akampitamasaṇṭhitaṃ akampi tattha paṭhavī sineruvanavaṭaṃsakāti. Bodhisatto soḷasavassikakāleyeva sabbasippānaṃ nipphattiṃ pāpuṇi. Athassa pitā rajjaṃ dātukāmo mātarā saddhiṃ mantetvā maddarājakulato mātuladhītaraṃ maddiṃ nāma rājakaññaṃ ānetvā soḷasannaṃ itthīsahassānaṃ jeṭṭhakaṃ katvā aggamahesiṭṭhāne ṭhapetvā mahāsattaṃ rajje abhisiñci. Mahāsatto rajje patiṭṭhitakālato paṭṭhāya devasikaṃ devasikaṃ cha satasahassāni visajjento mahādānaṃ pavattesi. Aparabhāge maddī devī puttaṃ vijāyi. Taṃ kāñcanajālena sampaṭicchiṃsu. Tenassa jālikumārotveva nāmaṃ kariṃsu. Tassa padasā gamanakāle sā dhītaraṃ vijāyi. Taṃ kaṇhājinena sampaṭicchiṃsu. Tenassā kaṇhājinātveva nāmaṃ kariṃsu. Mahāsatto ekamāsassa chakkhattuṃ

--------------------------------------------------------------------------------------------- page328.

Alaṅkatahatthikkhandhavaragato cha dānasālāyo olokesi. Tadā kāliṅgaraṭṭhe dubbuṭṭhikā ahosi. Sassāni na sampajjiṃsu. Mahantaṃ chātakabhayaṃ uppajji. Manssā jīvituṃ asakkontā corakammaṃ karonti. Dubbhikkhapīḷitā jānapadā rājaṅgaṇe sannipatitvā upakkosiṃsu. Taṃ sutvā raññā kiṃ tātāti vuttepi tamatthaṃ ārocayiṃsu. Atha rājā sādhu tātā devaṃ vassāpessāmīti vatvā te uyyojetvā samādinnasīlopi sattāhaṃ uposathavāsaṃ vasantopi devaṃ vassāpetuṃ nāsakkhi. So nāgare sannipātetvā ahaṃpi samādinnasīlo sattāhaṃ uposathaṃ vasitvā devaṃ vassāpetuṃ nāsakkhiṃ kinnu kho kātabbanti pucchi. Sace deva devaṃ vassāpetuṃ na sakkosi esa jetuttaranagare sañjayarañño putto vessantaro nāma dānābhirato tassa sabbaseto maṅgalahatthī atthi yassa gatagataṭṭhāne devo vassati brāhmaṇe pesetvā taṃ hatthiṃ yācāpetvā ānethāti. So sādhūti sampaṭicchitvā brāhmaṇe sannipātetvā tesu aṭṭha jane vicinitvā tesaṃ nāmāni rāmo dhajo lakkhaṇo sujātimanto yañño sujāto suyāmo koñḍaññoti sattannaṃ brāhmaṇānaṃ pamukho rāmo tesaṃ paribbayaṃ katvā gacchatha vessantaraṃ hatthiṃ yācitvā ānethāti pesesi. Aṭṭha brāhmaṇā anupubbena jetuttaranagaraṃ gantvā dānagge bhattaṃ bhuñjitvā attano sarīraṃ rajoparikiṇṇaṃ paṃsumaggitaṃ katvā puna divase rājānaṃ hatthiṃ yācitukāmā hutvā raññodānaggaṃ gamanakāle pācīnadvāraṃ agamaṃsu. Rājāpi dānaggaṃ olokessāmīti pātova nahātvā

--------------------------------------------------------------------------------------------- page329.

Nānaggarasabhojanaṃ bhuñjitvā alaṅkatahatthikkhandhavaragato pācīnadvāraṃ agamāsi. Brāhmaṇā tatthokāsaṃ alabhitvā dakkhiṇadvāraṃ gantvā unnatappadese ṭhatvā rañño pācīnadvāre dānaggaṃ oloketvā dakkhiṇadvāraṃ āgamanakāle dakkhiṇahatthaṃ pasāretvā jayatu bhavaṃ jayatu bhavaṃ vessantaroti āhaṃsu. Mahāsatto brāhmaṇe disvā hatthiṃ tesaṃ ṭhitaṭṭhānaṃ pesetvā hatthikkhandhe nisinnova paṭhamaṃ gāthamāha paruḷhakacchanakhalomā paṅkadantā rajassirā paggayha dakkhiṇaṃ bāhuṃ kiṃ maṃ yācanti brāhmaṇāti. Tattha paruḷhakacchanakhalomāti paruḷhakacchā paruḷhanakhā paruḷhalomā dīghanakhā dīghalomāti attho. Kacche jātā lomā. Kacchā ca nakhā ca lomā ca kacchanakhalomā. Paruḷhā kacchanakhalomā yesaṃ te paruḷhakacchanakhalomā. Brāhmaṇā āhaṃsu ratanaṃ deva yācāma sivīnaṃ raṭṭhavaḍḍhanaṃ dadāhi pavaraṃ nāgaṃ īsādantaṃ uruḷhavanti. Tattha uruḷhavanti ubbāhanasamatthaṃ. Taṃ sutvā mahāsatto ahaṃ sīsamādiṃ katvā ajjhattikadānaṃ dātukāmomhi ime maṃ bāhirakadānameva yācanti tathāpi pūressāmi tesaṃ manorathanti cintetvā hatdikkhandhavaragato imaṃ gāthamāha dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā pabhinnaṃ kuñjaraṃ dantiṃ upaguyhaṃ gajuttamanti.

--------------------------------------------------------------------------------------------- page330.

Tena vuttaṃ. Paṭijānitvā ca pana hatthikkhandhato oruyha rājā cāgādhimānaso brāhmaṇānaṃ adā dānaṃ sivīnaṃ raṭṭhavaḍḍhanoti. Tattha upaguyhanti rājavāhanaṃ. Cāgādhimānasoti cāgena adhikamānaso adāti brāhmaṇānaṃ adāsi. So vāraṇassa alaṅkataṭṭhāne olokanatthaṃ tikkhattuṃ padakkhiṇaṃ katvā analaṅkataṭṭhāne adisvā kusmamissakasugandhodakabharitaṃ suvaṇṇabhiṅgāraṃ gahetvā ito etha mahābrāhmaṇāti vatvā alaṅkatarajatadāmasadisaṃ hatthisoṇḍaṃ tesaṃ hatthesu ṭhapetvā udakaṃ pātetvā alaṅkatavāraṇaṃ adāsi. Tassa catūsu pādesu alaṅkārā cattāri satasahassāni agghanti. Ubhosu passesu alaṅkārā dve satasahassāni agghanti. Heṭṭhā udare rattakambalaṃ satasahassaṃ agghati. Piṭṭhiyaṃ muttājālaṃ maṇijālaṃ kāñcanajālanti tīṇi jālāni tīṇi satasahassāni agghanti. Ubhosu kanṇesu alaṅkārā dve satasahassāni agghanti. Paṭṭhiyaṃ attharaṇakambalaṃ satasahassaṃ agghati. Kumbhālaṅkāro satasahassaṃ. Tayo vaṭaṃsakā tīṇi satasahassāni. Kaṇṇacūḷālaṅkārā dve satasahassāni. Dvinnaṃ dantānaṃ alaṅkārā dve satasahassāni. Soṇḍāya sovatthikālaṅkāro satasahassaṃ. Naṅguṭṭhālaṅkāro satasahassaṃ. Ṭhapetvā anagghabhaṇḍaṃ kāyāruḷha pasādhanaṃ bāvīsatisatasahassāni agghati. Ārohaṇanisseṇi satasahassaṃ. Bhuñjanakaṭāhaṃ satasahassanti idaṃ tāva ettakaṃ dhanaṃ catuvīsatisatasahassāni agghati. Chattapiṇḍiyaṃ pana maṇi

--------------------------------------------------------------------------------------------- page331.

Cuḷāmaṇi muttāhāro maṇi aṅkuso maṇi hatthino kaṇṭhaveṭhanamuttāhāro maṇi hatthikumbhe maṇīti imāni cha anagghāni hatthīpi anagghoyevāti hatthinā saddhiṃ satta anagghāni tāni sabbāni brāhmaṇānaṃ adāsi. Tathā hatthino paricārakāni pañca kusalatāni hatthimeṇḍahatthigopakehi saddhiṃ adāsi. Saha dāneneva panassa heṭṭhā vuttanayeneva bhūmikampādayo ahesuṃ. Tamatthaṃ pakāsento satthā āha tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ hatthināge padinnamhi medanī samakampatha tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ hatthināge padinnamhi khubhittha nagaraṃ tadā samākulaṃ puraṃ āsi ghoso ca vipulo mahā hatthināge padinnamhi sivīnaṃ raṭṭhavaḍḍhaneti. Tattha tadāsīti tadā āsi. Hatthināgeti hatthisaṃkhāte nāge. Khubhittha nagaraṃ tadāti saṃkhubhi ahosi. Brāhmaṇā kira dakkhiṇadvāre hatthiṃ labhitvā hatthipiṭṭhe nisīditvā mahājanaparivārā nagaramajjhena pāyiṃsu. Mahājanā te disvā āhaṃsu ambho brāhmaṇā amhākaṃ hatthiṃ abhiruḷhā kuto vo laddho hatthīti. Brāhmaṇā āhaṃsu vessantaramahārājena no hatthī dinno ke tumheti mahājanaṃ hatthīvikārādīhi ghaṭentā nagaramajjhena pājetvā uttaradvārena nikkhamiṃsu. Nāgarā devatāvaṭṭanena

--------------------------------------------------------------------------------------------- page332.

Bodhisattassa kuddhā rājadvāre sannipatitvā mahantaṃ upakkosamakaṃsu. Tena vuttaṃ samākulaṃ puraṃ āsi ghoso ca vipulo mahā hatthināge padinnamhi sivīnaṃ raṭṭhavaḍḍhane athettha vattati saddo tumulo bheravo mahā hatthināge padinnamhi khubhittha nagaraṃ tadā athettha vattati saddo tumulo bheravo mahā hattināge padinnamhi sivīnaṃ raṭṭhavaḍḍhaneti. Tattha ghosoti upakkosanasaddo. Vipuloti patthaṭattā vipulo. Mahāti uddhaṃ gatattā mahā. Sivīnaṃ raṭṭhavaḍḍhaneti siviraṭṭhavāsīnaṃ raṭṭhavaḍḍhanakare. Athassa dānena saṃkhubbhitacittā hutvā nagaravāsino rañño ārocesuṃ. Tena vuttaṃ uggā ca rājaputtā ca vesiyānā ca brāhmaṇā hatthārohā anīkaṭṭhā rathikā pattikārakā kevalo cāpi nigamo siviyo cāpi samāgatā disvā nāgaṃ niyamānaṃ te rañño paṭivedayuṃ vidhamaṃ deva te raṭṭhaṃ putto vessantaro tava kathaṃ no hatthinaṃ dajjā nāgaṃ raṭṭhassa pūjitaṃ kathaṃ no kuñjaraṃ dajjā īsādantaṃ uruḷhavaṃ

--------------------------------------------------------------------------------------------- page333.

Khettaññuṃ sabbayuddhānaṃ sabbasetaṃ gajuttamaṃ paṇḍukambalasañchannaṃ pabhinnaṃ sattumaddanaṃ dantiṃ savālavījaniṃ setaṃ kelāsasādisaṃ sasetacchattaṃ supattheyyaṃ sāthabbanaṃ sahatthipaṃ aggayānaṃ rājavāhiṃ brāhmaṇānaṃ adā dhananti. Tattha uggāti uggatā paññātā pākaṭā. Nigamoti negamakuṭumbikajano. Vidhamaṃ deva te raṭṭhanti deva tava raṭṭhaṃ vidhamaṃ. Kathaṃ no hatthinaṃ dajjāti kena nāma kāraṇena amhākaṃ hatthinaṃ abhimaṅgalasammataṃ kāliṅgaraṭṭhavāsīnaṃ brāhmaṇānaṃ dadeyya. Khettaññuṃ sabbayuddhānanti sabbayuddhānaṃpi jayabhūmisīsapajānanasamatthaṃ. Dantinti manoramadantayuttaṃ. Savālavījaninti vālavījaniyā saha yuttaṃ. Supattheyyanti saattharaṇabhaṇḍaṃ. Sāthabbananti sahatthivejjaṃ. Sahatthipanti hatthiparicārakānaṃ paṇcannaṃ kulasatānaṃ hatthimeṇḍahatthigopakānañca vasena sahatthipaṃ. Evañca pana vatvā puna evamāhaṃsu annapānañca so dajjā vatthasenāsanāni ca etaṃ kho dānapaṭirūpaṃ etaṃ kho brāhmaṇārahaṃ ayaṃ te vaṃsarājāno sivīnaṃ raṭṭhavaḍḍhano kathaṃ vessantaro putto gajaṃ bhājeti sañjaya sace tvaṃ na karissasi sivīnaṃ vacanaṃ idaṃ maññe taṃ saha puttena sivihatthe karissareti. Tattha vaṃsarājānoti paveṇiyā āgato mahārājā. Bhājetīti

--------------------------------------------------------------------------------------------- page334.

Deti. Sivihatthe karissareti siviraṭṭhavāsino janā saha puttena taṃ attano hatthe karissanti. Taṃ sutvā rājā ete vessantaraṃ māretuṃ icchantīti saññāya āha kāmaṃ janapado māsi raṭṭhañcāpi vinassatu nāhaṃ sivīnaṃ vacanā rājaputtaṃ adūsakaṃ pabbājeyyaṃ sakā raṭṭhā putto hi mama oraso kāmaṃ janapado māsi raṭṭhañcāpi vinassatu nāhaṃ sivīnaṃ vacanā rājaputtaṃ adūsakaṃ pabbājeyyaṃ sakā raṭṭhā putto hi mama atrajo na cāhaṃ tasmiṃ dubbheyyaṃ ariyasīlavato hi so asilokopi me assa pāpañca pasave bahuṃ kathaṃ vessantaraṃ puttaṃ satthena ghātayāmaseti. Tattha māsīti mā ahosi 1-. Mā hotūti attho. Ariyasīlavatoti ariyena sīlena vatena ca ariyāya samācārasampattiyā samannāgato. Ghātayāmaseti ghātessāma. Dubbheyyanti mama puttaṃ niddosaṃ niraparādhanti attho. Taṃ sutvā siviyo avocuṃ mā naṃ daṇḍena satthena na hi so bandhanāraho pabbājehi ca naṃ raṭṭhā vaṅke vasatu pabbateti. @Footnote: 1 āsītipi pāṭho

--------------------------------------------------------------------------------------------- page335.

Tattha mā naṃ daṇḍena satthenāti deva mā tumhe taṃ daṇḍena vā satthena vā ghātayittha. Na hi so bandhanārahoti so bandhanārahopi na hotiyeva. Taṃ sutvā rājā āha eso ce sivīnaṃ chando chandaṃ na panudāmahase imaṃ so vasatu rattiṃ kāme ca paribhuñjatu tato ratyā vivasane suriyassuggamanaṃ pati samaggā siviyo hutvā raṭṭhā pabbajayantu tanti. Tattha vasatūti so puttadārassa ovādaṃ dadamāno vasatu ekarattimassa okāsaṃ dethāti vadati. Te ekarattimattaṃ vasatūti rañño vacanaṃ sampaṭicachiṃsu. Atha ne nāgare rājā uyyojetvā puttassa sāsanaṃ pesento kattāraṃ āmantetvā tassa santikaṃ pesesi. So sādhūti sampaṭicchitvā vessantarassa nivesanaṃ gantvā taṃ pavuttiṃ ārocesi. Tamatthaṃ pakāsento satthā āha uṭṭhehi katte taramāno gantvā vessantaraṃ vada siviyo deva te kuddhā negamā ca samāgatā uggā ca rājaputtā ca vesiyānā ca brāhmaṇā hatthārohā anīkaṭṭhā rathikā pattikārakā kevalo cāpi nigamo siviyo cāpi samāgatā asmā ratyā vivasane suriyassasuggamanaṃ pati

--------------------------------------------------------------------------------------------- page336.

Samaggā siviyo hutvā raṭṭhā pabbājayanti taṃ sakattā taramānova sivirājena pesito āmuttasabbābharaṇo suvattho candanapphosito sīsaṃnahāto udake so āmuttamaṇikuṇḍalo upāgami puraṃ rammaṃ vessantaranivesanaṃ tatthaddasa kumāraṃ so rammamānaṃ sake pure parikiṇṇaṃ avaccehi tidasānaṃva vāsavaṃ so tattha gantvā rammamānaṃ kattā vessantaramabravi dukkhaṃ te vedayissāmi mā me kujjha rathesabha vanditvā rodamāno so kattā rājānamabravi bhattā mesi mahārāja sabbakāmarasāharo dukkhaṃ te vedayissāmi tattha assāsayantu maṃ siviyo deva te kuddhā negamā ca samāgatā uggā ca rājaputtā ca vesiyānā ca brāhmaṇā hatthārohā anīkaṭṭhā rathikā pattikārakā kevalo cāpi nigamo siviyo cāpi samāgatā asmā ratyā vivasane suriyassuggamanaṃ pati samaggā siviyo hutvā raṭṭhā pabbājayanti tanti. Tattha kumāranti mātāpitūnaṃ atthitāya kumārotveva saṃkhyaṃ gataṃ rājānaṃ. Rammānanti attanā dinnadānassa vaṇṇaṃ kathayamānaṃ somanassappattaṃ hutvā nisinnaṃ. Amaccehīti sahajātehi saṭṭhīsahassehi

--------------------------------------------------------------------------------------------- page337.

Amaccehi parivutaṃ samussitasetacchatte rājāsane nisinnaṃ. Vedayissāmīti kathayissāmi. Tattha assāyantu manti tasmiṃ dukkhasāsane ārocite kilamantaṃ maṃ deva te pādā assāsentu visattho kathehīti maṃ vadathāti adhippāyenevamāha. Mahāsatto āha kismiṃ me siviyo kuddhā yo na passāmi dukkaṭaṃ taṃ me katte viyācikkha kasmā pabbājayantimanti. Tattha kisaminti katarasmiṃ kāraṇe. Viyācakkhāti vitthārato kāthehi. Kattā āha uggā ca rājaputtā ca vesiyānā ca brāhmaṇā hatthārohā anīkaṭṭhā rathikā pattikārakā nāgadānena khīyanti tasmā pabbājayantanti tattha khīyantīti kujjhanti taṃ sutvā mahāsatto somanassappatto āha hadayaṃ cakkhumpahaṃ dajjaṃ kiṃ me bāhirakaṃ dhanaṃ hiraññaṃ vā suvaṇṇaṃ vā muttā veḍuriyā 1- maṇī dakkhiṇaṃ vāmahaṃ bāhuṃ disvā yācakamāgate dadeyyaṃ na vikampeyyaṃ dāne me ramatī mano kāmaṃ maṃ siviyo sabbe pabbājentu hanantu vā @Footnote: 1 veḷuriyāti yuttataraṃ.

--------------------------------------------------------------------------------------------- page338.

Neva dānā viramissaṃ kāmaṃ chindantu sattadhāti. Tattha yācakamāgateti yācake āgate taṃ yācakaṃ disvā. Neva dānā viramissanti neva dānā viramissāmi. Taṃ sutvā kattā neva raññā na nāgarehi dinnaṃ attano matiyāva aparaṃpi sāsanaṃ kathento āha evantaṃ siviyo āhu negamā ca samāgatā kontimārāya tīrena girimārañjaraṃ pati yena pabbājitā yanti tena gacchatu subbatoti. Tattha kontimārāyāti kontimārāya nāma nadiyā tīrena. Girimārañjaraṃ patīti ārañjaraṃ nāma giriṃ abhimukho hutvā. Yenāti yena maggena raṭṭhā pabbājitā rājāno gacchanti tena maggena subbato vessantaropi gacchatūti evaṃ siviyo kathentīti āha. Idaṃ kira so devatāviggahito hutvā katheti. Taṃ sutvā bodhisatto sādhu dosakārakānaṃ rājūnamahaṃ gamanamaggena gamissāmi maṃ kho pana nāgarā na aññena dosena pabbājenti mayā hatthissa dinnattā pabbājenti evaṃ santepi ahaṃ ekadivasaṃ sattasatakamahādānaṃ dassāmi nāgarā me ekadivasaṃ dānaṃ dātuṃ okāsaṃ dentu sve dānaṃ datvā tatiyadivase gamissāmīti vatvā āha sohaṃ tena gamissāmi yena gacchanti dūsakā ratatindivaṃ me khamatha yāva dānaṃ dadāmihanti. Taṃ sutvā kattā sādhu deva nāgarānaṃ rājūnañca taṃ vakkhāmīti

--------------------------------------------------------------------------------------------- page339.

Vatvā pakkāmi. Mahāsatto taṃ uyyojetvā mahāsenāguttaṃ pakkosāpetvā ahaṃ sve sattasatakamahādānaṃ dassāmi sattahatthisatāni sattaassasatāni sattarathasatāni sattaitthīsatāni sattadhenusatāni sattadāsasatāni sattadāsīsatāni paṭiyādehi nānappakārāni ca annapānādīni antamaso suraṃpi adātabbayuttakaṃ sabbaṃ taṃ upaṭṭhapehīti sattasatakamahādānaṃ vicāretvā amacce uyyojetvā ekakova maddiyā vasanaṭṭhānaṃ gantvā sirisayanapiṭṭhe nisīditvā tāya saddhiṃ kathaṃ pavattesi. Tamatthaṃ pakāsento satthā āha āmantayittha rājā naṃ maddiṃ sabbaṅgasobhanaṃ yaṃ te kiñci mayā dinnaṃ dhanadhaññañca vijjati hiraññaṃ vā suvaṇṇaṃ vā muttā veḍuriyā bahū sabbantaṃ nidaheyyāsi yañca te petikaṃ dhananti. Tattha nidaheyyāsīti nidhiṃ katvā ṭhapeyyāsi. Petikanti pitito ābhaṭaṃ. Tamabravi rājaputtī maddī sabbaṅgasobhanā kuhiṃ deva nidaheyyāsi taṃ me akkhāhi pucchitoti. Tattha tamabravīti mayhaṃ sāminā vessantarena ettakaṃ kālaṃ dhanaṃ nidaheyyāsīti na vuttapubbaṃ idāneva vadati kuhiṃ nu kho nidahetabbaṃ pucchissāmi nanti cintetvā taṃ abravi. Vessantaro āha sīlavantesu dajjesi dānaṃ maddi yathārahaṃ

--------------------------------------------------------------------------------------------- page340.

Na hi dānā paraṃ atthi patiṭṭhā sabbapāṇinanti. Tattha dajjesīti bhadde maddi mama vijite koṭṭhādīsu ṭhānesu dhanaṃ anidahitvā anugāmikaṃ nidhiṃ nidahamānā sīlavantesu dajjeyyāsīti. Na hi dānā paranti dānato uttaritaraṃ patiṭṭhā nāma natthi. Sā sādhūti tassa vacanaṃ sampaṭicchi. Atha naṃ utriṃ ovadanto āha puttesu maddi dayesi sassuyā sassuramhi ca yo ca taṃ bhattā maññeyya sakkaccantaṃ upaṭṭhahi no ce taṃ bhattā maññeyya mayā vippavasena te aññaṃ bhattāraṃ pariyesi mā kilittha mayā vināti. Tattha dayesīti dayaṃ mettaṃ kareyyāsi. Yo ca taṃ bhattā maññeyyāti bhadde yo ca mayi gate ahaṃ te bhattā bhavissāmīti maññissati taṃpi sakkaccaṃ upaṭṭhaheyyāsi. Mayā vippavasena teti mayā saddhiṃ tava vippavāsena sace koci ahaṃ te bhattā bhavissāmīti taṃ na maññeyya atha sayameva aññaṃ bhattāraṃ pariyesi. Mā kilittha mayā vināti mayā vinā bhūtā hutvā mā kilā bhava mā kilamasītiattho. Atha naṃ maddī kiṃ nu kho esa evarūpaṃ vacanaṃ bhaṇatīti cintetvā kasmā deva imaṃ ayuttakaṃ kathaṃ kathesīti pucchi. Atha naṃ mahāsatto bhadde mayā hatthissa dinnattā siviyo kuddhā maṃ raṭṭhā pabbājenti sve ahaṃ sattasatakamahādānaṃ datvā tatiyadivase nagarā nikkhamissāmīti vatvā āha

--------------------------------------------------------------------------------------------- page341.

Ahaṃ hi vanaṃ gacchāmi ghoraṃ bāḷamigāyutaṃ saṃsayo jīvitaṃ mayhaṃ ekakassa brahāvaneti. Tattha saṃsayoti anekapaccatthike ekantasukhumālassa mama vane vasantassa kuto jīvitaṃ nicchayena marissāmīti adhippāyenevamāha tamabravi rājaputtī maddī sabbaṅgasobhanā abhumme kathaṃ nu bhaṇasi pāpakaṃ vata bhāsasi nesa dhammo mahārāja yaṃ tvaṃ gaccheyya ekako ahaṃ pi tena gacchāmi yena gacchasi khattiya maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā tadeva maraṇaṃ seyyo yañce jīve tayā vinā aggiṃ ujjālayitvāna ekajālasamāhitaṃ tattheva maraṇaṃ seyyo yañce jīve tayā vinā yathā āraññikaṃ nāgaṃ dantiṃ anveti hatthinī jessantaṃ giriduggesu samesu visame ca evantaṃ anugacchāmi putte ādāya pacchato subharā te bhavissāmi na te hessāmi dubbharāti. Tattha abhummeti abhūtapubbaṃ vata me katheyyāsi. Gaccheyyāti gacchati. Nesa dhammoti na eso sabhāvo netaṃ kāraṇaṃ. Tadevāti yaṃ tayā saddhiṃ maraṇaṃ tadeva mama seyyo. Tatthāti tasmiṃ ekajālabhūte dārucitake. Jessantanti vicarantaṃ. Evaṃ vatvā puna sā diṭṭhapubbaṃ viya himavantappadesaṃ vaṇṇentī āha

--------------------------------------------------------------------------------------------- page342.

Ime kumāre passanto mañjuke piyabhāṇine āsine vanagumbasmiṃ na rajjassa sarissasi ime kumāre passanto mañjuke piyabhāṇine kīḷante vanagumbasmiṃ na rajjassa sarissasi ime kumāre passanto mañjuke piyabhāṇine assame rammaṇīyamhi na rajjassa sarissasi ime kumāre passanto mañjuke piyabhāṇine kīḷante assame ramme na rajjassa sarissasi ime kumāre passanto māladhārī alaṅkate assame ramaṇīyamhi na rajjassa sarissasi ime kumāre passanto māladhārī alaṅkate kīḷante assame ramme na rajjassa sarissasi yadā dakkhasi naccante kumāre māladhārine assame ramaṇīyamhi na rajjassa sarissasi yadā dakkhasi naccante kumāre māladhārine kīḷante assame ramme na rajjassa sarissasi yadā dakkhasi mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ ekaṃ araññe vicarantaṃ na rajjassa sarissasi yadā dakkhasi mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ sāyaṃ pāto vicarantaṃ na rajjassa sarissasi yadā kareṇusaṃghassa yūthassa purato vajaṃ

--------------------------------------------------------------------------------------------- page343.

Koñcaṃ kāhati mātaṅgo kuñjaro saṭṭhihāyano tassa taṃ nadato sutvā na rajjassa sarissasi ubhato vanavikāse yadā dakkhasi kāmadaṃ vane bāḷamigākiṇṇe na rajjassa sarissasi migaṃ disvāna sāyaṇhaṃ pañcamālinimāgataṃ kiṃpurise ca naccante na rajjassa sarissasi yadā sossasi nigghosaṃ sandamānāya sindhuyā gītaṃ kiṃpurisānañca na rajjassa sarissasi yadā sossasi nigghosaṃ girigabbharacārino vasamānassulūkassa na rajjassa sarissasi yadā sīhassa byagghassa khaggassa gavayassa ca vane sossasi bāḷānaṃ na rajjassa sarissasi yadā morīhi parikiṇṇaṃ varahinaṃ matthakāsinaṃ moraṃ dakkhasi naccantaṃ na rajjassa sarissasi yadā morīhi parikiṇṇaṃ aṇḍajaṃ citrapekkhunaṃ moraṃ dakkhasi naccantaṃ na rajjassa sarissasi yadā morīhi parikiṇṇaṃ nīlagīvaṃ sikhiṇḍinaṃ moraṃ dakkhasi naccantaṃ na rajjassa sarissasi yadā dakkhasi hemante pupphite dharaṇīruhe surabhisampavāyante na rajjassa sarissasi yadā hemantake māse haritaṃ dakkhasi medaniṃ

--------------------------------------------------------------------------------------------- page344.

Indagopakasañchannaṃ na rajssa sarissasi yadā dakkhasi hemante pupphite dharaṇīruhe kuṭajaṃ bimbajālañca pupphitaṃ loddapadamakaṃ surabhisampavāyante na rajjassa sarissasi yadā hemantake māse vanaṃ dakkhasi pupphitaṃ opupphāni padumāni na rajjassa sarissasīti. Tattha mañjuketi madhurasare madhurakathe. Kareṇusaṃghassāti hatthinīghaṭāya. Yūthassāti hatthiyūthassa purato gacchanto. Ubhatoti ubhato maggassa. Vanavikāseti vanaghaṭāyo. Kāmadanti mayhaṃ sabbakāmadadaṃ. Sindhuyāti nadiyā. Vasamānassulūkassāti ulūkasakuṇassa vasato. Bāḷānanti bāḷamigānaṃ. Tesaṃ hi sāyaṇhasamaye so saddo pañcāṅgikaturiyasaddo viya bhavissati tasmā tesaṃ saddaṃ sutvā na rajjassa sarissasīti vadati. Varahinanti kalāpasañchannaṃ. Matthakāsinanti niccaṃ pabbatamatthake nisinnaṃ. Mattakāsinantipi pāṭho. Kāmamadamattaṃ hutvā kāsinanti attho. Bimbajālanti rattaṅkurapattaṃ. Opupphānīti olambakapupphāni patitapupphāni. Evaṃ maddī himavantavāsinī viya ettakāhi gāthāhi himavantaṃ vaṇṇesi. Himavantavaṇṇanā niṭṭhitā. Phussatīpi kho devī puttassa me kaṭukasāsanaṃ āgataṃ kinnu kho karoti ahaṃ gantvā jānissāmīti paṭicchannayogena āgantvā

--------------------------------------------------------------------------------------------- page345.

Sirisayanagabbhadvāre ṭhitā tesaṃ taṃ sallāpaṃ sutvā kalūnaṃ paridevaṃ paridevi. Tamatthaṃ pakāsento satthā āha tesaṃ lālapitaṃ sutvā puttassa suṇisāya ca kalūnaṃ paridevesi rājaputtī yasassinī seyyo visaṃ me khāyitaṃ papātā papateyyahaṃ rajjuyā bajjhamiyāhaṃ kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ ajjhāyikaṃ dānapatiṃ yācayogaṃ amacchariṃ pūjitaṃ paṭirājūhi kittimantaṃ yasassinaṃ kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ mātā petibharaṃ jantuṃ kule jeṭṭhāpacāyinaṃ kasmā vessantaraṃ puttaṃ pabbājenti adūsakaṃ rañño hitaṃ devahitaṃ ñātīnaṃ sakhinaṃ hitaṃ hitaṃ sabbassa raṭṭhassa kasmā vessantaraṃ puttaṃ pabbājenti adūsakanti. Tattha rājaputtīti phussatī maddarājadhītā. Papateyyahanti papateyyaṃ ahaṃ. Rajjuyā bajjhamiyāhanti rajjuyā gīvaṃ bandhitvā mareyyaṃ ahaṃ. Kasmāti evaṃ amatāyameva mayi kena kāraṇena mama puttaṃ adūsakaṃ siviyo pabbājenti. Ajjhāyikanti tiṇṇaṃ vedānaṃ pāragataṃ nānāsippesu nipphattiṃ pattaṃ. Iti sā kalūnaṃ paridevitvā puttañca suṇisañca assāsetvā

--------------------------------------------------------------------------------------------- page346.

Rañño santikaṃ gantvā āha madhūneva paḷitāni ambāva patitā chamā evaṃ hessati te raṭṭhaṃ pabbājenti adūsakaṃ haṃso nikkhīṇapattova pallalasmiṃ anūdake apaviṭṭho amaccehi eko rājā vihaññasi taṃ taṃ brūmi mahārāja attho te mā upajjhagā mānaṃ sivīnaṃ vacanā pabbājesi adūsakanti. Tattha paḷitānīti palātamakkhikāni madhūni viya. Patitā chamāti bhūmiyaṃ patitāni ambapakkāni viya ca. Evaṃ mama putte pabbājite deva tava raṭṭhaṃ sabbasādhāraṇaṃ bhavissatīti dassesi. Nikkhīṇapattoti paggharitapatto. Apaviṭṭho amaccehīti mama puttena sahajātehi saṭṭhīsahassehi amaccehi chaḍḍito hutvā. Vihaññasīti kilamissasi. Sivīnaṃ vacanāti sivīnaṃ vacanena mā naṃ adūsakaṃ mama puttaṃ pabbājesīti. Taṃ sutvā rājā āha dhammassāpacitiṃ kummiṃ sivīnaṃ vinayaṃ dhajaṃ pabbājemi sakaṃ puttaṃ pāṇā piyataro hi meti. Tassattho bhadde ahaṃ sivīnaṃ dhajaṃ vessantarakumāraṃ vinayaṃ vinayanto pabbājento siviraṭṭhe porāṇakarājūnaṃ paveṇīdhammassa apacitiṃ kummiṃ karomi tasmā sacepi me pāṇā piyataropi so tathāpi naṃ pabbājemīti. Sā taṃ sutvā paridevamānā āha yassa pubbe dhajaggāni kaṇikārāva pupphitā

--------------------------------------------------------------------------------------------- page347.

Yāyantamanuyāyanti svājjekova gamissati yassa pubbe dhajaggāni kaṇikārā vanāniva yāyantamanuyāyanti svājjekova gamissati yassa pubbe anīkāni kaṇikārāva pupphitā yāyantamanuyāyanti svājjekova gamissati yassa pubbe anīkāni kaṇikārā vanāniva yāyantamanuyāyanti svājjekova gamissati indagopakavaṇṇābhā gandhārā paṇḍukambalā yāyantamanuyāyanti svājjekova gamissati yo pubbe hatthinā yāti sivikāya rathena ca svājja vessantaro rājā kathaṃ gacchati pattiko kathaṃ candanalittaṅgo naccagītappabodhano kharājinaṃ parāsuñca khārikājañca hāriti kasmā nābhiharīyanti kāsāvā ajināni ca pavisantaṃ brahāraññaṃ kasmā cīraṃ na bajjhare kathaṃ nu cīraṃ dhārenti rājapabbajitā janā kathaṃ kusamayaṃ cīraṃ maddī paridahessati kāsiyāni padhāretvā khomakodumbarāni ca kusacīrāni dhārentī kathaṃ maddī karissati vayhāhi pariyāyitvā sivikāya rathena ca sā kathajja anuccaṅgī kathaṃ gacchati pattikā

--------------------------------------------------------------------------------------------- page348.

Yassā mudutalā hatthā calanāva sukhe ṭhitā sā kathajja anuccaṅgī pathaṃ gacchati pattikā yassā mudutalā pādā calanāva sukhe ṭhitā pādukāhi suvaṇṇāhi pīḷamānāva gacchati sā kathajja anuccaṅgī pathaṃ gacchati pattikā yassu itthīsahassassa purato gacchati mālinī sā kathajja anuccaṅgī vanaṃ gacchati ekikā yā sā sivāya sutvāna mahuṃ utrasate pure sā kathajja anuccaṅgī vanaṃ gacchati bhīrukā yā sā indasagottassa ulūkassa pavassato sutvāna nadato bhītā vāriṇīva pavedhati sā kathajja anuccaṅgī vanaṃ gacchati bhīrukā sakuṇī hataputtāva suññaṃ disvā kulāvakaṃ ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ sakuṇī hataputtāva suññaṃ disvā kulāvakaṃ kīsā paṇḍu bhavissāmi piye putte apassatī sakuṇī hataputtāva suññaṃ disvā kulāvakaṃ tena tena padhāvissaṃ piye putte apassatī kururīva hatacchāpā suññaṃ disvā kulāvakaṃ ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ kururīva hatacchāpā suññaṃ disvā kulāvakaṃ

--------------------------------------------------------------------------------------------- page349.

Kīsā paṇḍu bhavissāmi piye putte apassatī kururīva hatacchāpā suññaṃ disvā kulāvakaṃ tena tena padhāvissaṃ piye putte apassatī sā nūna cākavākīva pallalasmiṃ anūdake ciraṃ dukkhena jhāyissaṃ suññaṃ āgammimaṃ puraṃ sā nūna cākavākīva pallalasmiṃ anūdake kīsā paṇḍu bhavissāmi piye pute apassatī sā nūna cākavākīva pallalasmiṃ anūdake tena tena padhāvissaṃ piye putte apassatī evañca me vilapantiyā rājaputtaṃ adūsakaṃ pabbājesi ca naṃ raṭṭhā maññe hessāmi jīvitanti. Tattha kaṇikārāvāti suvaṇṇābharaṇālaṅkārasuvaṇṇavatthapaṭimaṇḍitatāya supupphitakaṇikārā viya. Yāyantamanuyāyantīti uyyānavanakīḷādīnaṃ atthāya gacchantaṃ vessantaraṃ anugacchanti. Svājjeko vāti so ajja ekova gamissati. Anīkānīti hatthānīkādīni. Gandhārā paṇḍukambalāti gandhāraraṭṭhe uppannā satasahassagghanikā senāya pārutā rattakambalā. Hāritīti khandhe katvā harissati. Pavisanatanti pavisantassa vessantarassa. Kasmā cīraṃ na bajjhareti kasmā bandhituṃ jānantā vākacīraṃ na bandhanti . rājapabbajitāti rājāno hutvā pabbajitā. Khomakodumbarānīti khomaraṭṭhe kodumbararaṭṭhe uppannāni sāṭakāni. Sā kathajjāti sā kathaṃ ajja.

--------------------------------------------------------------------------------------------- page350.

Anuccaṅgīti aninditaagarahitaṅgī. Pīḷamānāvāti kampitvā kilantā viya gacchati. Yassu itthīsahassāti ādīsu padesu assūti nipāto yāti attho. Yāsātipi pāṭho. Sivāyāti siṅgāliyā. Pureti pubbe nagare vasantī. Indasagottassāti kosiyagottassa. Vāriṇīvāti devatāpaviṭṭhā yakkhadāsī viya. Dukkhenāti puttaviyogasokadukkhena. Āgammimaṃ puranti imaṃ putte gate puttassa nivesanaṃ āgantvā. Piye putteti vessantarañca maddiñca sandhāyāha. Hatacchāpāti hataputtā hatapotakā. Pabbājesi ca naṃ raṭṭhāti yadi naṃ vessantaraṃ raṭṭhā pabbājesi. Deviyā paridevasaddaṃ sutvā sabbā sañjayassa sivikaññāyo samāgatā pakkandiṃsu. Tāsaṃ pakkanditasaddaṃ sutvā mahāsattassa nivesane tatheva pakkandiṃsu. Iti dvīsu rājakulesu koci sakabhāvena saṇṭhāretuṃ asakkonto vātavegena pamadditā sālā viya patitvā paridevamāno paridevi. Tamatthaṃ pakāsento satthā āha tassā lālapitaṃ sutvā sabbā antepure ahu bāhā paggayha pakkanduṃ sivikaññā samāgatā sālāva sampamathitā mālutena pamadditā senti puttā ca dārā ca vessantaranivesane orodhā ca kumārā ca vesiyānā ca brāhmaṇā bāhā paggayha pakkanduṃ vessantaranivesane

--------------------------------------------------------------------------------------------- page351.

Hatthārohā anīkaṭṭhā rathikā pattikārakā bāhā paggayha pakkanduṃ vessantaranivesane tato ratyā vivasane suriyassuggamanaṃ pati atha vessantaro rājā dānaṃ dātuṃ upāgami vatthāni vatthakāmānaṃ soṇḍānaṃ detha vāruṇiṃ bhojanaṃ bhojanatthīnaṃ sammādeva pavecchatha mā ca kiñci vanibbake heṭṭhayittha idhāgate tappetha annapānena gacchanti paṭipūjitā tesu mattā kilantāva sampatanti vanibbakā nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane acchecchuṃ vata bho rukkhaṃ nānāphaladadaṃ dumaṃ yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ acchecchuṃ vata bho rukkhaṃ nānāphaladharaṃ dumaṃ yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ acchecchuṃ vata bho rukkhaṃ sabbakāmadadaṃ dumaṃ yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ acchecchuṃ vata bho rukkhaṃ sabbakāmarasāharaṃ yathā vessantaraṃ raṭṭhā pabbājenti adūsakaṃ ye vuḍḍhā ye ca daharā ye ca majjhimaporisā bāhā paggayha pakkanduṃ nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane

--------------------------------------------------------------------------------------------- page352.

Atiyakkhā vessavarā itthāgārā ca rājino bāhā paggayha pakkanduṃ nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane thiyopi tattha pakkanduṃ yātamhi nagare ahuṃ nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane ye brāhmaṇā ye ca samaṇā aññe vāpi vanibbakā bāhā paggayha pakkanduṃ adhammo kira bho iti yathā vessantaro rājā yajamāno sake pure sivīnaṃ vacanatthena samhā raṭṭhā nirajjati sattahatthisate datvā sabbālaṅkārabhūsite suvaṇṇakacche mātaṅge hemakappanivāsase āruḷhe gāmaṇīyebhi tomaraṅkusapāṇibhi esa vessantaro rājā samhā raṭṭhā nirajjati sattaassasate datvā sabbālaṅkārabhūsite ājānīye ca jātiyā sindhave sīghabāhane āruḷhe gāmaṇīyebhi indiyācāpadhāribhi esa vessantaro rājā samhā raṭṭhā nirajjati sattarathasate datvā sannaddhe ussitaddhaje dīpe athopi veyyagghe sabbālaṅkārabhūsite ārūḷhe gāmaṇīyebhi cāpahatthehi cammibhi esa vessantaro rājā samhā raṭṭhā nirajjati

--------------------------------------------------------------------------------------------- page353.

Sattaitthīsate datvā ekāmekā rathe ṭhitā sannaddhā nikkharajjūhi suvaṇṇena alaṅkatā pītālaṅkārā pītavasanā pītābharaṇabhūsitā āḷārappamukhā hasulā susaññā tanumajjhimā esa vessantaro rājā samhā raṭṭhā nirajjati sattadhenusate datvā sabbā kaṃsupadhārino esa vessantaro rājā samhā raṭṭhā nirajjati sattadāsīsate datvā sattadāsasatāni ca esa vessantaro rājā samhā raṭṭhā nirajjati hatthī asse rathe datvā nāriyo ca alaṅkatā esa vessantaro rājā samhā raṭṭhā nirajjati tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ mahādāne padinnamhi medanī samakampatha tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ yaṃ pañjalīkato rājā samhā raṭṭhā nirajjatīti. Tattha sivikaññāti bhikkhave phussatiyā paridevitasaddaṃ sutvā sabbāpi sañjayassa sivirañño itthiyo samāgatā hutvā pakkanduṃ rodiṃsu. Vessantaranivesaneti tattha itthīnaṃ pakkanditaṃ saddaṃ sutvā vessantarassāpi nivesane tatheva pakkanditvā dvīsupi rājakulesu keci sakabhāvena saṇṭhāretuṃ asakkontā vātavegena sampamathitā sālā viya patitvā parivattantā parideviṃsu. Tato ratyā vivasaneti bhikkhave

--------------------------------------------------------------------------------------------- page354.

Tato tassā rattiyā accayena suriye uggate dānaveyyāvaṭikā dānaṃ paṭiyāditanti rañño ārocesuṃ. Na atha vessantaro rājā pātova nahāyitvā sabbālaṅkārapaṭimaṇḍito sādhurasabhojanaṃ bhuñjitvā mahājanaparivuto sattasatakamahādānaṃ dātuṃ dānaggaṃ upāgami. Dethāti tattha gantvā saṭṭhīsahasse amacce āṇāpento evamāha. Vāruṇinti majjadānaṃ nāma nipphalanti jānāti evaṃ santepi surāsoṇḍā dānaggaṃ patvā vessantarassa dānagge suraṃ pivituṃ na labhimhāti vattuṃ mā labhantūti dāpesi. Vanibbaketi vanibbakajanesu yācakesu kiñci ekaṃpi mā viheṭhayittha. Paṭipūjitāti mayā pūjitā hutvā yathā maṃ thomayamānā gacchanti tathā karothāti vadati. Iti so suvaṇṇālaṅkārānaṃ suvaṇṇadhajānaṃ hemajālapaṭicchannānaṃ hatthīnaṃ sattasatāni ca tathārūpānañceva assānaṃ sattasatāni ca sīhacammādīhi parikkhittānaṃ nānāratanavicitrānaṃ sovaṇṇadhajānaṃ rathānaṃ sattasatāni ca sabbālaṅkārapaṭimaṇḍitānaṃ uttamarūpadharānaṃ khadtiyakaññādīnaṃ itthīnaṃ sattasatāni ca varausabhajeṭṭhakānaṃ kuṇḍopadohinīnaṃ dhenūnaṃ sattasatāni ca suvinītānaṃ susikkhitānaṃ dāsīnaṃ sattasatāni ca tathārūpānañca dāsānaṃ sattasatāni ca aparimāṇapānabhojananti sattasatakamahādānaṃ adāsi. Tasmiṃ evaṃ dānaṃ dadamāne jetuttaranagaravāsino khattiyabrāhmaṇa- vessasuddādayo sāmi vessantara siviraṭṭhavāsino taṃ dānaṃ dentaṃ pabbājenti tvaṃ puna dānameva desīti parideviṃsu tena vuttaṃ

--------------------------------------------------------------------------------------------- page355.

Athettha vattati saddo tumulo bheravo mahā dānena taṃ nīharanti puna dānaṃ dadāti soti. Dānapaṭiggāhakā pana dānaṃ gahetvā idāni kira vessantaro rājā amhe anāthe katvā araññaṃ pavisissati ito paṭṭhāya kassa santikaṃ gamissāmāti chinnapādā viya patantā āvaṭṭantā parivattantā mahāsaddena parideviṃsu. Tamatthaṃ pakāsento satthā āha te su mattā kilantāva sampatanti vanibbakā nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhaneti (ādi vuttaṃ). Tattha te su mattāthi ettha sukāro nipātamatto te vanibbakāti attho. Mattā kilantāvāti mattā viya ca kilantā viya hutvā. Sampatantīti parivattitvā bhūmiyaṃ patanti. Acchecchuṃ vatāti chindiṃsu vata. Yathāti yena kāraṇena. Atiyakkhāti bhūtavejjāpi ikkhaṇikāpi. Vessavarāti uddatadījā orodhapālakā. Vacanatthenāti vacanakāraṇena. Samhā raṭṭhā nirajjatīti attano raṭṭhā nigacchati. Gāmaṇīyebhīti hatthācariyehi. Jātiyeti jātisampanne. Gāmaṇīyebhīti assācariyehi. Indiyācāpadhāribhīti indiye ca ācāpe ca dhārentehi. Dīpe athopi veyyaggheti dīpicammabyagghacammehi parikkhitte. Ekamekā rathe ṭhitāti so kira ekekaṃ itthīratanaṃ rathe ṭhapetvā aṭṭhahi vaṇṇadāsīhi parivutaṃ adāsi. Nikkharajjūhīti suvaṇṇanikkhasuttamayehi pāmaṅgehi. Āḷārappamukhāti

--------------------------------------------------------------------------------------------- page356.

Visālakkhigaṇḍā. Hasulāti hasitapubbaṅgamakathā. Susaññāti sussoṇiyo. Tanumajjhimāti tanumajjhimaṅgā. Kaṃsupādhārinoti idha kaṃsanti rajatassa nāmaṃ. Rajatamayena khīrapaṭicchannabhājanena saddhiṃyeva adāsīti attho. Padinnamhīti dīyamāne. Samakampathāti dānānubhāvena kampittha. Yaṃ pañjalīkatoti yaṃ so vessantaro rājā mahādānaṃ datvā añjaliṃ paggayha attano dānaṃ namassamāno sabbaññutañāṇasseva me idaṃ paccayo hotūti pañjalikato ahosi taṃpi bhiṃsanakameva ahosi. Tasmiṃ khaṇe paṭhavī kampitthāti attho. Nirajjatīti evaṃ datvāpi nigacchatiyeva na naṃ koci nivāretīti attho tadā pana devatā jambūdīpatale rājūnaṃ vessantaro rājā khattiyakaññādikaṃ mahādānaṃ detīti ārocayiṃsu. Tasmā khattiyā devatānubhāvena āgantvā tā khattiyakaññāyo gaṇhitvā pakkamiṃsu. Evaṃ khattiyabrāhmaṇavessasuddādayo tassa dānaṃ gahetvā pakkamiṃsu. Api ca tassa dānaṃ dadantasseva sāyaṃ ahosi. So attano nivesnameva gantvā mātāpitaro vanditvā sve gamissāmīti cintetvā alaṅkatarathena mātāpitūnaṃ vasanaṭṭhānaṃ gato maddī devīpi ahaṃpi sāminā saddhiṃ gantvā sassusassure anujānāpessāmīti tena saddhiṃ gatā. Mahāsatto pitaraṃ vanditvā attano gamanabhāvaṃ kathesi. Tamatthaṃ pakāsento satthā āha āmantayittha rājānaṃ sañjayaṃ dhammikaṃ varaṃ avaruddhasi maṃ deva vaṅkaṃ gacchāmi pabbataṃ

--------------------------------------------------------------------------------------------- page357.

Ye hi keci mahārāja bhūtā ye ca bhavissare atittāyeva kāmehi gacchanti yamasādhanaṃ sohaṃ sake abhisasiṃ yajamāno sake pure sivīnaṃ vacanatthena samhā raṭṭhā nirajjahaṃ aghantaṃ paṭisevissaṃ vane bāḷamigākiṇṇe khaggadīpinisevite ahaṃ puññāni karomi tumeeha paṅkamhi sīdathāti. Tattha dhammikaṃ varanti dhammikarājūnaṃ antare uttamaṃ. Avaruddhasīti raṭṭhā nīharasi. Bhūtāti atītā. Bhavissareti ye ca anāgate bhavissanti paccuppanne ca nibbattā. Sohaṃ sake abhisasinti so ahaṃ attano nagaravāsinoyeva pīḷesiṃ kiṃ karonto. Yajamānoti dānaṃ dadamāno. Sake pureti sakapāsāde. Pāliyaṃ pana sohaṃ dānaṃ dadamānoti likhitaṃ. Nirajjahanti nikkhamanto ahaṃ. Aghantanti yaṃ araññe vasantena paṭisevitabbaṃ dukkhaṃ taṃ paṭisevissāmi. Paṅkamhīti tumhe pana kāmapaṅke sīdathāti vadati. Iti mahāsatto imāhi catūhi gāthāhi pitarā saddhiṃ kathetvā mātu santikaṃ gantvā vanditvā pabbajjaṃ anujānāpento āha anujānāhi maṃ amma pabbajjā mama ruccati sohaṃ sake abhisasiṃ yajamāno sake pure sivīnaṃ vacanatthena samhā raṭṭhā nirajjahaṃ aghantaṃ paṭisevissaṃ vane bāḷamigākiṇṇe

--------------------------------------------------------------------------------------------- page358.

Khaggadīpinisevite ahaṃ puññāni karomi vaṅkaṃ gacchāmi pabbatanti. Taṃ sutvā phussatī āha anujānāmi taṃ putta pabbajjā te samijjhatu ayañca maddī kalyāṇī susaññā tanumajjhimā acchataṃ saha puttehi kiṃ araññe karissatīti. Tattha samijjhatūti jhānena samiddhā hotu. Acchatanti acchatu idheva hotūti vadati. Vessantaro āha nāhaṃ akāmā dāsīpi araññaṃ netumussahe sace maṃ icchati anvetuṃ sace necchati acchatūti. Tattha akāmāti amma kiṃ nāmetaṃ kathetha ahaṃ anicchāya dāsiṃpi netu na ussahāmi. Tato rājā puttassa kathaṃ sutvā suṇhaṃ yācituṃ paṭipajji. Tamatthaṃ pakāsento satthā āha tato suṇhaṃ mahārājā yācituṃ paṭipajjatha mā candanasamācāre rajojallaṃ adhārayi kāsiyāni padhāretvā kusacīramadhārayi dukkho vāso araññasmiṃ mā hi tvaṃ lakkhaṇe gamīti. Tattha paṭipajjathāti bhikkhave puttassa kathaṃ sutvā rājā suṇhaṃ yācituṃ paṭipajji. Mā candanasamācāreti lohitacandanena

--------------------------------------------------------------------------------------------- page359.

Parikiṇṇasarīre. Mā hi tvaṃ lakkhaṇe gamīti subhalakkhaṇena samannāgate mā hi tvaṃ araññaṃ gamīti. Tamabravī rājaputtī maddī sabbaṅgasobhaṇā nāhantaṃ sukhamiccheyyaṃ yaṃ me vessantaraṃ vināti. Tattha tamabravīti taṃ sassuraṃ abravi avoca. Tamabravī mahārājā sivīnaṃ raṭṭhavaḍḍhano iṅgha maddi nisāmehi vane ye honti dussahā bahū kīṭā paṭaṅgā ca makasā madhumakkhikā tepi taṃ tattha hiṃseyyuṃ tante dukkhataraṃ siyā apare passa santāse nadīnūpanisevite sappā ajagarā nāma avisā te mahabbale te manussaṃ migaṃ vāpi apicāsannamāgataṃ parikkhipitvā bhogehi vasamānenti attano aññepi kaṇhājaṭino acchā nāma aghammigā na tehi puriso diṭṭho rukkhamāruyha muñcati saṃghaṭṭayantā siṅghāni tikkhaggāni pahārino mahisā vicarantettha nadiṃ sotumbaraṃ pati disvā migānaṃ yūthānaṃ gavaṃ vicarantaṃ vane dhenuva vacchagiddhāva kathaṃ maddi karissasi disvā sampatite ghore dummaggesu palvaṅgame akhetataññāya te maddi bhavitante mahabbhayaṃ

--------------------------------------------------------------------------------------------- page360.

Yā tvaṃ sivāya sutvāna mahuṃ uttasate pure sā tvaṃ vaṅkaṃ anuppattā kathaṃ maddi karissasi ṭhite majjhantike kāle sannisinnesu pakkhisu suṇateva brahāraññaṃ tattha kiṃ gantumicchasīti. Tattha tamabravīti taṃ suṇhaṃ abravi. Apare passa santāseti aññepi santāse bhayajanake passa passāhi. Nadīnūpaniseviteti nadīnaṃ upanisevite āsannaṭṭhānena nadīkūle vasanteti attho. Avisāti nibbisā. Apicāsannanti āsannaṃ attano sarīraphassaṃ āgatanti attho. Aghammigāti aghakarā migā. Dukkhāvahā migātiattho. Nadiṃ sotumbaraṃ patīti sotumbarāya nāma nadiyā tīre. Yūthānanti yūthāni. Ayameva pāṭho. Dhenuva vacchagiddhāvāti tava dārake apassantī vacchagiddhā dhenu viya kathaṃ karissasi. Vakāro panettha nipātamattova. Sampatiteti sampatante. Ghoreti bhiṃsanake virūpe. Palvaṅgameti makkaṭe. Akhettaññāyāti araññe bhūmiyaṃ akusalāya. Bhavitanteti bhavissati te. Yā tvaṃ sivāya sutvānāti siṅgāliyā saddaṃ sutvā. Mahunti nagare vasantīpi punappunaṃ uttasasi. Suṇatevāti nadati saddaṃ karoti viya. Tamabravī rājaputtī maddī sabbaṅgasobhaṇā yāni etāni akkhāsi vane paṭibhāyāni me sabbāni abhisambhossaṃ gacchaññeva rathesabha kāsaṃ kusaṃ potakilaṃ usiraṃ muñjapabbajaṃ

--------------------------------------------------------------------------------------------- page361.

Urasā panūdahessāmi nāssa hessāmi dunnayā bahūhi vattacariyāhi kumārī vindate patiṃ udarassuparodhena gohanuveṭṭhanena ca aggissa pāricariyāya udakummajjanena ca vedhabyaṃ kaṭukaṃ lokaṃ gacchaññeva rathesabha apissā hoti appatto ucchiṭṭhaṃ paribhuñjituṃ yo naṃ hatthe gahetvāna akāmaṃ parikaḍḍhati vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha kesaggahaṇamukkhepā bhūmyāca parisumbhanā datvā ca no pakkamati bahuṃ dukkhaṃ anappakaṃ vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha sukkacchavī vedhaverā datvā subhaggamānino akāmaṃ parikaḍḍhanti ulūkaññeva vāyasā vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha api ñāti kule phite kaṃsappajjotane vasaṃ nevātivākyaṃ na labhe bhātūhi sakhikehi ca vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha naggā nadī anūdakā naggaṃ raṭṭhaṃ arājikaṃ itthīpi vidhavā naggā yassāpi dasa bhātaro vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha dhajo rathassa paññāṇaṃ dhūmo paññāṇamaggino

--------------------------------------------------------------------------------------------- page362.

Rājā raṭṭhassa paññāṇaṃ bhattā paññāṇamitthiyā vedhabyaṃ kaṭukaṃ loke gacchaññeva rathesabha yā daliddī daliddassa aḍḍhā aḍḍhassa kittimā taṃ ve devā pasaṃsanti dukkaraṃ hi karoti sā sāmikaṃ anubandhissaṃ sadā kāsāya vāsinī paṭhabyāpi abhijjantyā vedhabyaṃ kaṭukitthiyā api sāgarapariyantaṃ bahuvittadharaṃ mahiṃ nānāratanaparipūraṃ nicche vessantaraṃ vinā kathannu tāsaṃ hadayaṃ sukharā vata itthiyo yā sāmike dukkhitamhi sukhamicchanti attano nikkhamante mahārāje sivīnaṃ raṭṭhavaḍḍhane tamahaṃ anubandhissaṃ sabbakāmadado hi meti. Tattha tamabravīti bhikkhave maddī rañño vacanaṃ sutvā taṃ rājānaṃ abravi. Abhisambhossanti sahissāmi abhivāsessāmi. Potakilanti potakilatiṇaṃ. Panūdahessāmīti dvedhā katvā vessantarassa purato gamissāmi. Udarassuparodhenāti upavāsena khudādhivāsena. Gohanuveṭṭhanenāti visālakaṭiyo onatapassā ca sāmikaṃ labhantīti ñatvā gohanunā kaṭiphalakaṃ koṭāpetvā veṭṭhanena passāni onāmetvā kumārikā patiṃ labhanti. Kaṭukanti asātaṃ. Gacchaññevāti gamissāmiyeva. Appattoti assā vidhavāya ucchiṭṭhakaṃ paribhuñjituṃ ananucchavikoyeva. Yo nanti yo nīcajacco taṃ vidhavaṃ anicchamānaññeva

--------------------------------------------------------------------------------------------- page363.

Hatthe gahetvā kaḍḍhati. Kesaggahaṇamukkhepā bhūmyā ca parisumbhanāti assāmikaṃ itthiṃ hatthapādehi kesaggahaṇaṃ ukkhepā bhūmiyaṃ pātenti etā avamaññā nātikkamanti. Datvā cāti assāmikāya itthiyā evarūpaṃ bahuṃ anappakaṃ dukkhaṃ paro puriso datvā ca. No pakkamatīti taṃ nirāsaṃko olokentova tiṭṭhati. Sukkacchavīti nahāniyacuṇṇehi ubbhattitachavivaṇṇā. Vedhaverāti vidhavatthikā. Datvāti kiñcideva appamattakaṃ dhanaṃ datvā. Subhaggamāninoti mayaṃ subhaggāti maññamānā. Akāmanti taṃ vidhavaṃ assāmikaṃ akāmaṃ. Ulūkaññeva vāyasāti kākā viya ulūkaṃ parikaḍḍhanti. Kaṃsappajjotaneti suvaṇṇabhājanehi pajjotante. Vasanti evarūpepi ñātikule vasamānā. Nevātivākyaṃ na labheti ayaṃ itthī nissāmikā yāvajīvaṃ amhākaññeva bhārā jātāti ādīni vacanāni vadantehi bhātūhipi sakhikehipi ativākyaṃ garahavacanaṃ etaṃ vacanaṃ neva na labhe labhatiyeva. Paññāṇanti pākaṭabhāvakaraṇaṃ. Yā daliddī daliddassāti deva kittisampannā yā itthī attano sāmikassa daliddassa dukkhappattassa kāle sayaṃpi daliddī samānā dukkhā ca hoti. Tassa sāmikassa aḍḍhassa sukhappattassa kāle teneva saddhiṃ aḍḍhā sukhappattā hoti. Taṃ ve devā pasaṃsantīti devāpi taṃ evarūpaṃ itthiṃ pasaṃsanti. Abhijjantyāti abhejjantiyā sacepi hi itthiyā sakalapaṭhavī na bhijjati sakalāya paṭhaviyā sā ca issarā hoti tathāpi vedhabyaṃ kaṭukamevāti attho. Sukharā vata itthiyoti suṭṭhu kharā vata itthiyoti.

--------------------------------------------------------------------------------------------- page364.

Tamabravī mahārājā maddiṃ sabbaṅgasobhanaṃ ime te daharā puttā jālī kaṇhājinā cubho nikkhipa lakkhaṇe gaccha mayante posayāmaseti. Tattha jālī kaṇhājinā cubhoti jālī ca kaṇhājinā cāti ubho. Nikkhipāti ime nikkhipitvā ṭhapetvā gacchāhīti. Tamabravī rājaputtī maddī sabbaṅgasobha nā piyā me puttakā deva jālī kaṇhājinā cubho tyamhaṃ tattha ramissanti araññe jīvisokinanti. Tattha tyamhanti te dārakā amhākaṃ tattha araññe. Jīvisokinanti avigatasokānaṃ hadayaṃ ramissantīti attho. Tamabravī mahārājā sivīnaṃ raṭṭhavaḍḍhano sālīnamodanaṃ bhutvā sucimaṃsūpasecanaṃ rukkhaphalāni bhuñjantā kathaṃ kāhanti dārakā bhutvā satapale kaṃse sovaṇṇe satarājike rukkhapattesu bhuñjantā kathaṃ kāhanti dārakā kāsiyāni padhāretvā khomakodumbarāni ca kusacīrāni dhārentā kathaṃ kāhanti dārakā vayhāhi pariyāyitvā sivikāya rathena ca pattikā paridhāvantā kathaṃ kāhanti dārakā kūṭāgāre sayitvāna nivāte phussitaggaḷe sayantā rukkhamūlasmiṃ kathaṃ kāhanti dārakā

--------------------------------------------------------------------------------------------- page365.

Pallaṅkesu sayitvāna gonake citrasanthite sayantā tiṇasanthare kathaṃ kāhanti dārakā gandhikena vilimpetvā aggalucandanena ca rajojalāni dhārentā kathaṃ kāhanti dārakā cāmaramorahatthehi vijitaṅgā sukhe ṭhitā phuṭṭhā ḍaṃsehi makasehi kathaṃ kāhanti dārakāti. Tattha satapale kaṃseti palasatena katāya kāñcanapātiyā. Gonake citrasanthateti mahāpīṭhiyaṃ kāḷakojavehi ceva citra santharehi ca santhate. Cāmaramorahatthehīti cāmarehiceva morahatthehi ca vijitaṅgā. Evaṃ tesaṃ sallapantānaññeva ratti vibhāyi suriyo uggacchi. Mahāsattassa catusindhavayuttaṃ alaṅkatarathaṃ ānetvā rājadvāre ṭhapayiṃsu. Maddī devī sassusassure vanditvā sesitthiyo apaloketvā dve putte ādāya vessantarato paṭhamataraṃ gantvā rathe aṭṭhāsi. Tamatthaṃ pakāsento satthā āha tamabravī rājaputtī maddī sabbaṅgasobhanā mā deva paridevesi mā ca tvaṃ vimano ahu yathā mayaṃ bhavissāma tathā hessanti dārakā idaṃ vatvāna pakkāmi maddī sabbaṅgasobhanā sivimaggena anvesi putte ādāya lakkhaṇāti. Tattha sivimaggenāti siviraññā gantabbamaggeneva. Anvesīti taṃ agamāsi pāsādā otaritvā rathaṃ abhiruhīti attho.

--------------------------------------------------------------------------------------------- page366.

Tato vessantaro rājā dānaṃ datvāna khattiyo pitu mātu ca vanditvā katvā ca naṃ padakkhiṇaṃ catuvāhiṃ rathaṃ yuttaṃ sīghamāruyha sindhavaṃ ādāya puttadārañca vaṅkaṃ pāyāsi pabbatanti. Tattha tatoti bhikkhave tassā maddiyā rathaṃ abhiruhitvā ṭhitakāle. Datvānāti hiyyo dānaṃ datvā. Katvā ca naṃ padakkhiṇanti padakkhiṇañca katvā. Nanti nipātamattaṃ. Tato vessantaro rājā yenāsi bahuko jano āmanta kho taṃ gacchāma arogā hotha ñātayoti. Tassattho bhikkhave tato vessantaro rājā yamhi ṭhāne vessantaraṃ rājānaṃ passissāmāti bahuko jano ṭhito āsi tattha rathaṃ pesetvā mahājanaṃ āpucchanto āmanta kho taṃ gacchāma arogā hotha ñātayoti āha. Tattha tanti nipātamattaṃ. Bhikkhave vessantaro rājā ñātake āha ñātakā tumhe āmantetvā mayaṃ gacchāma tumhe sukhitā hotha niddukkhāti. Evaṃ mahāsatte mahājanaṃ āmantetvā appamattā hotha dānādīni puññāni karothāti tesaṃ ovādaṃ datvā gacchante bodhisattassa mātāputto dānacittako dānaṃ detūti ābharaṇehi saddhiṃ sattaratanapūrāni sakaṭāni ubhosu passesu pesesi. Sopi attano kāyāruḷhameva ābharaṇabhaṇḍaṃ omuñcitvā sampattayācakānaṃ aṭṭhārasa vāre datvā avasesaṃ sabbaṃ adāsi. So nagarā nikkhamitvā

--------------------------------------------------------------------------------------------- page367.

Nivattitvā nagaraṃ oloketukāmo ahosi. Athassa manaṃ paṭicca rathappamāṇe ṭhāne paṭhavī bhijjitvā kulālacakkaṃ viya parivattitvā rathaṃ nagarābhimukhaṃ akāsi. So mātāpitūnaṃ vasanaṭṭhānaṃ olokesi. Tena kāruññena paṭhavīkampādayo ahesuṃ. Tena vuttaṃ. Nikkhamitvāna nagarā nivattitvā vilokite tadāpi paṭhavī kampi sineruvanavaṭaṃsakāti. Sayaṃ pana oloketvā maddiṃpi olopetuṃ gāthamāha iṅgha maddi nisāmehi rammarūpaṃva dissati āvāso siviseṭṭhassa pettikaṃ bhavanaṃ mamanti. Tattha nisāmehīti olokehi. Atha mahāsatto sahajāte saṭṭhīsahasse amacce ca sesajanañca nivattāpetvā rathaṃ pājento maddiṃ āha bhadde sace pacchato yācakā āgacchanti upadhāreyyāsīti. Sāpi olokentī nisīdi. Athassa sattasatakamahādānaṃ sampāpuṇituṃ asakkontā cattāro brāhmaṇā nagaraṃ gantvā kuhiṃ rājāti pucchitvā dānaṃ datvā gatoti vutte kiṃ gahetvā gatoti pucchitvā rathena gatoti sutvā asse naṃ yācissāmāti anubandhiṃsu. Atha maddī te āgacchante disvā yācakā āgacchanti devāti ārocesi. Mahāsatto rathaṃ ṭhapesi. Te āgantvā asse yāciṃsu. Mahāsatto caturo asse tesaṃ adāsi.

--------------------------------------------------------------------------------------------- page368.

Tamatthaṃ pakāsento satthā āha taṃ brāhmaṇā anvagamuṃ te taṃ asse ayācisuṃ yācito paṭiyādesi catunnaṃ caturo hayeti. Assesu pana dinnesu rathadhuraṃ ākāseyeva aṭṭhāsi. Atha brāhmaṇesu gatamattesuyeva cattāro devaputtā rohitamigavaṇṇenā gantvā rathadhuraṃ sampaṭicchitvā agamaṃsu. Mahāsatto tesaṃ devaputtabhāvaṃ ñatvā imaṃ gāthamāha iṅgha maddi nisāmehi cittarūpaṃva dissati migā rohitavaṇṇena dakkhiṇassā vahantimanti. Tattha dakkhiṇassā vahanti manati susikkhitā assā viya maṃ vahanti. Atha naṃ evaṃ gacchantaṃ aparo brāhmaṇo āgantvā rathaṃ yāci. Mahāsatto puttadāraṃ otāretvā rathaṃ tassa adāsi. Rathe pana dinne devaputtā antaradhāyiṃsu. Rathassa pana dinnabhāvaṃ pakāsento satthā āha athettha pañcamo āgā yo naṃ rathamayācatha tassa taṃ paṭiyādesi na cassa pahato mano tato vessantaro rājā oropetvā sakaṃ janaṃ assāsayi assarathaṃ brāhmaṇassa dhanesinoti. Tattha ethatthāti athetasmiṃ vane. Na cassa pahato manoti na cassa mano olino. Assāsayīti paritosento niyyādesi.

--------------------------------------------------------------------------------------------- page369.

Tato paṭṭhāya pana te sabbepi pattikāva ahesuṃ. Atha mahāsatto maddiṃ avoca tvaṃ maddi kaṇhājinaṃ gaṇhāhi lahukā esā kaniṭṭhakā ahaṃ jāliṃ gaṇhissāmi garuko bhātiko hi soti. Evañca pana vatvā ubhopi dve dārake aṅkenādāya pakkamiṃsu. Tamatthaṃ pakāsento satthā āha rājā kumāraṃ ādāya rājaputtī ca dārikaṃ sammodamānā pakkāmuṃ aññamaññaṃ piyaṃ vadāti. Dānakaṇḍaṃ niṭṭhitaṃ te paṭipathe āgacchante manusse disvā kuhiṃ vaṅkapabbatoti pucchanti. Manussā dūreti vadanti. Tena vuttaṃ yadi keci manujā enti anumagge paṭīpathe maggante paṭipucchāma kuhiṃ vaṅkatapabbato te tattha amhe passitvā kalūnaṃ paridevayuṃ dukakhante paṭivedenti dūre vaṅkatapabbatoti. Maggassa ubhosu passesu vividhaphaladhārino rukkhe disvā dārakā rodanti. Mahāsattassānubhāvena phaladhārino rukkhā onamitvā hatthasamphassaṃ āgacchanti. Tato supakkaphalāphalāni uccinitvā tesaṃ deti. Taṃ disvā maddī acchariyaṃ pavedeti.

--------------------------------------------------------------------------------------------- page370.

Tena vuttaṃ yadi passanti pavane dārakā phalite dume tesaṃ phalānaṃ hetumhi uparodanti dārakā rodante dārake disvā ubbiggā vipulā dumā sayamevonamitvāna upagacchanti dārake idaṃ accherakaṃ disvā abbhūtaṃ lomahaṃsanaṃ sādhukāraṃ pavattesi maddī sabbaṅgasobhaṇā accheraṃ vata lokasmiṃ abbhūtaṃ lomahaṃsanaṃ vessantarassa tejena sayamevonatā dumāti. Jetuttaranagarato suvaṇṇagiritālo nāma pabbato pañcayojanāni tato kontimārā nāma nadī pañcayojanāni tato añjanāgiri 1- nāma pabbato pañcayojanāni tato tuṇṇavithanālidaṇḍabrāhmaṇagāmo 2- pañcayojanāni tato mātulanagaraṃ dasayojanāni iti taṃ raṭṭhaṃ jetuttaranagarato tiṃsayojanaṃ hoti. Devatā taṃ maggaṃ saṃkhipiṃsu. Te ekadivaseneva mātulanagaraṃ pāpuṇiṃsu. Tena vuttaṃ saṃkhipiṃsu pathaṃ yakkhā anukampāya dārake nikkhantadivaseneva cetaraṭṭhamupāgamunti. Upagacchantā ca pana jetuttaranagarato pātarāsasamaye nikkhamitvā sāyaṇhasamaye cetaraṭṭhe mātulanagaraṃ sampattā. Tamatthaṃ pakāsento satthā āha @Footnote: 1 ca-rañjaragirītipi pāṭho 2 dunniviṭṭhātipi pāṭho

--------------------------------------------------------------------------------------------- page371.

Te gantvā dīghamaddhānaṃ cetaraṭṭhamupāgamuṃ iddhaṃ phitaṃ janapadaṃ bahumaṃsasurodananti. Tadā mātulanagare saṭṭhīkhattiyasahassāni vasanti. Mahāsatto antonagaraṃ apavisitvā nagaradvāre sālāyaṃ nisīdi. Athassa maddī mahāsattassa pādesu rajaṃ puñjitvā pāde sambāhitvā vessantarassa āgatabhāvaṃ jānāpessāmīti sālāto nikkhamitvā tassa cakkhupathe sāladvāre aṭṭhāsi. Tena nagaraṃ pavisantiyo ca nikkhamantiyo ca itthiyo taṃ disvā parivāresuṃ. Tamatthaṃ pakāsento satthā āha cetiyo parikariṃsu disvā lakkhaṇamāgataṃ sukhumālī ayaṃ ayyā pattikā paridhāvati vayhāhi pariyāyitvā sivikāya rathena ca sājja maddī araññasmiṃ pattikā paridhāvatīti. Tattha lakkhaṇamāgatanti sabbalakkhaṇasamapannaṃ maddiṃ āgataṃ. Paridhāvatīti evaṃ sukhumālī vata hutvā pattikāva vicarati. Pariyāyitvāti pubbe jetuttaranagare vicaritvā. Sivikāyāti suvaṇṇasivikāya. Mahājano maddiñca vesantarañca dve putte cassa anāthāgamanena āgate disvā gantvā rājūnaṃ ārocesi. Te saṭṭhīsahassā rājāno rodantā paridevantā tassa santikaṃ āgamiṃsu. Tamatthaṃ pakāsento satthā āha taṃ disvā cetapāmokkhā rodamānā upāgamuṃ

--------------------------------------------------------------------------------------------- page372.

Kacci nu deva kusalaṃ kacci deva anāmayaṃ kacci pitā arogo te sivīnañca anāmayaṃ ko te balaṃ mahārāja ko nu te rathamaṇḍalaṃ anassako arathako dīghamaddhānamāgato kaccāmittehi pakato anuppattosimaṃ disanti. Tattha disvāti dūratova passitvā. Cetapāmokkhāti cetarājāno. Upāgamunti upasaṅkamiṃsu. Kusalanti ārogyaṃ. Anāmayanti niddukkhabhāvaṃ. Ko te balanti kuhiṃ nu tava balanikāyo. Rathamaṇḍalanti yenāsi alaṅkatarathena āgato so kuhinti pucchanti. Anassakoti anassakoyeva. Arathakoti ayānako. Dīghamaddhānamāgatoti dīghamaggaṃ āgatosi. Pakatoti abhibhūto upadduto. Atha nesaṃ saṭṭhīsahassānaṃ rājūnaṃ mahāsatto attano āgatakāraṇaṃ kathento āha kusalañceva me sammā atho sammā anāmayaṃ atho pitā arogo me sivīnañca anāmayaṃ ahaṃ hi kuñjaraṃ dajjaṃ īsādantaṃ uruḷhavaṃ khettaññuṃ sabbayuddhānaṃ sabbasetaṃ gajuttamaṃ paṇḍukambalasañchannaṃ pabhinnaṃ sattumaddanaṃ dantiṃ savālavījaniṃ setaṃ kelāsasādisaṃ sasetacchantaṃ supattheyyaṃ sāthabbanaṃ sahatthipaṃ aggayānaṃ rājavāhiṃ brāhmaṇānaṃ adā dhanaṃ 1- @Footnote: 1 adāsa-hantipi pāṭho

--------------------------------------------------------------------------------------------- page373.

Tasmiṃ me siviyo kuddhā pitā cupahatomano avaruddhasi maṃ rājā vaṅkaṃ gacchāmi pabbataṃ okāsaṃ sammā janātha vane yattha vasemhaseti. Tattha tasmiṃ meti tasmiṃ kāraṇe mayhaṃ siviyo kuddhā. Upahatomanoti upahatacitto kuddhova hutvā maṃ raṭṭhā pabbājesi. Yatthāti yasmiṃ vane mayaṃ vaseyyāma tattha no vasanokāsaṃ jānāthāti āha. Tato rājāno āhaṃsu svāgatante mahārāja atho te adurāgataṃ issarosi anuppatto yaṃ idhatthi pavedaya sākaṃ bhiṃsaṃ madhumaṃsaṃ suddhasālinamodanaṃ paribhuñja mahārāja pāhuno nosi āgatoti. Tattha paveyāti kathehi sabbaṃ paṭiyādetvā dassāma. Bhiṃsanti bhiṃsamūlaṃ yaṃkiñci kandajātaṃ. Tato vessantaro āha paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ avaruddhasi maṃ rājā vaṅkaṃ gacchāmi pabbataṃ okāsaṃ sammā jānātha vane yattha vasemhaseti. Tattha paṭiggahitanti sabbametaṃ tumhehi dinnaṃ mayā ca paṭiggahitameva hotu. Sabbassa agghiyaṃ katanti sabbassa tumhehi mayhaṃ agghiyaṃ nivedayaṃ kataṃ. Avaruddhasi maṃ rājāti rājā pana maṃ avaruddhasi

--------------------------------------------------------------------------------------------- page374.

Raṭṭhā pabbājesi tasmā vaṅkatameva gamissāmi tasmiṃ me araññe vasanaṭṭhānaṃ jānāthāti. Te rājāno āhaṃsu idheva tāva acchassu cetaraṭṭhe rathesabha yāva cetā gamissanti rañño santikayācituṃ nijjhāpetuṃ mahārājaṃ sivīnaṃ raṭṭhavaḍḍhanaṃ taṃ taṃ cetā purakkhitvā pītitā laddhapaccayā parivāretvāna gacchanti evaṃ jānāhi khattiyāti. Tattha rañño santikayācitunti rañño santikaṃ yācanatthāya gamissanti. Nijjhāpetunti tumhākaṃ niddosabhāvaṃ jānāpetuṃ. Laddhapaccayāti laddhapatiṭṭhā. Gacchantīti gamissanti. Mahāsatto āha mā vo rucittha gamanaṃ rañño santikayācituṃ nijjhāpetuṃ mahārājaṃ rājā tattha na issaro accuggatā hi siviyo balaggā negamā ca ye te padhaṃsetumicchanti rājānaṃ mama kāraṇāti. Tattha tatthāti tasmiṃ mama niddosabhāvaṃ nijjhāpane rājāpi anissaro. Accuggatāti atikuddhā. Balaggāti balakāyā balanāyakā. Padhaṃsetunti rajjato nīharituṃ. Rājānanti rājānaṃpi. Te rājāno āhaṃsu sace esā pavattettha raṭṭhasmiṃ raṭṭhavaḍḍhana

--------------------------------------------------------------------------------------------- page375.

Idheva rajjaṃ kārehi cetehi parivārito iddhaṃ phitañcidaṃ raṭṭhaṃ iddho janapado mahā matiṃ karohi tvaṃ deva rajjassamanusāsitunti. Tattha sace esā pavattetthāti sace etasmiṃ raṭṭhe esā pavatti. Rajjassamanusāsitunti rajjaṃ anusāsituṃ. Ayameva vā pāṭho. Tato vessantaro āha na me chando mati atthi rajjassamanusāsituṃ pabbājitassa raṭṭhasmā cetaputtā suṇātha me atuṭṭhā siviyo assu balaggā negamā ca ye pabbājitassa raṭṭhasmā cetā rajjebhisecayuṃ asammodiyaṃpi vo assa accantaṃ mama kāraṇā sivīhi bhaṇḍanañcāpi viggaho me na ruccati athassa bhaṇḍanaṃ ghoraṃ sampahāro anappako ekassa kāraṇā mayhaṃ hiṃseyya bahuko jano paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ avaruddhasi maṃ rājā vaṅkaṃ gacchāmi pabbataṃ okāsaṃ sammā jānātha vane yattha vasemhaseti. Tattha cetā rajkhebhisecayunti cetaraṭṭhavāsino kira vessantaraṃ rajje abhisecayunti tumhākaṃpi te atuṭṭhā assu. Asammodiyanti asāmaggiyaṃ. Assāti bhaveyya bhavissatītyattho. Athassāti atha mayhaṃ ekassa kāraṇā tumhākaṃ bhaṇḍanaṃ bhavissatīti.

--------------------------------------------------------------------------------------------- page376.

Evañca pana vatvā mahāsatto anekapariyāyena yācitopi rajjaṃ na icchi. Athassa te cetarājāno mahantaṃ sakkāraṃ kariṃsu. So antonagaraṃ pavisituṃ na icchati. Atha naṃ sālameva alaṅkaritvā sāṇiyā parikkhepaṃ katvā mahāsayanaṃ paññāpetvā sabbe rājāno ārakkhaṃ katvā parivārayiṃsu. So ekarattaṃ vasitvā tehi saṃgahitārakkho sālāyaṃ sayitvā puna divase pātova nahātvā nānaggarasabhojanaṃ bhuñjitvā tehi rājūhi parivuto sālāto nikkhami. Te saṭṭhīsahassā khattiyā tena saddhiṃ paṇṇarasayojanamaggaṃ gantvā vanadvāre ṭhatvā purato paṇṇarasayojanamaggaṃ ācikkhantā āhaṃsu taggha te mayamakkhāma yathāpi kusalā tathā rājisī yattha sammanti āhutaggī samāhitā esa selo mahārāja pabbato gandhamādano yattha tvaṃ saha puttehi saha bhariyāya cacchasi taṃ cetā anusāsiṃsu assunettā rudammukhā ito gaccha mahārāja ujuṃ yenuttarā mukho atha dakkhasi bhaddante vipulaṃ nāma pabbataṃ nānādumagaṇākiṇṇaṃ sītacchāyaṃ manoramaṃ tamatikkama bhaddante atha dakkhasi āpakaṃ nadiṃ ketumatiṃ nāma gambhīraṃ girigabbharaṃ puthulomamacchākiṇṇaṃ supatitthaṃ mahodakaṃ tattha nahātvā pivitvā ca assāsetvā saputtake

--------------------------------------------------------------------------------------------- page377.

Atha dakkhasi bhaddante nigrodhaṃ madhuvipphalaṃ rammake sikhare jātaṃ sītacchāyaṃ manoramaṃ atha dakkhasi bhaddante nālikaṃ nāma pabbataṃ nānādijagaṇākiṇṇaṃ selaṃ kiṃpurisāyutaṃ tassa uttarapubbena mucalindo nāmaso saro puṇḍarīkehi sañchanno setasogandhiyehi ca so vanaṃ meghasaṅkāsaṃ dhuvaṃ haritasaddalaṃ sīhovāmisapekkhīva vanasaṇḍaṃ vigāhiya puppharukkhehi sañchannaṃ phalarukkhehi cūbhayaṃ tattha bindussarā vaggū nānāvaṇṇā bahū dijā kūjantamupakūjanti utusampupphite dume gantvā girividuggāni nadīnaṃ pabhavāni ca so addasa pokkharaṇiṃ karañjakakudhāyutaṃ puthulomamacchākiṇṇaṃ supatitthaṃ mahodakaṃ samañca caturassañca sādhuṃ appaṭigandhiyaṃ tassā uttarapubbena paṇṇasālaṃ amāpaya paṇṇasālaṃ amāpetvā uñchācariyāya īhathāti. Tattha rājisīti rājāno hutvā pabbajitā. Samāhitāti ekaggacittā hutvā. Esāti dakkhiṇahatthaṃ ukhipitvā iminā pabbatapādena gacchathāti ācikkhantā vadanti. Acchasīti vasissasi. Āpakanti āpagaṃ udakavāhakaṃ nadiṃ. Girigabbharanti girīnaṃ kucchito pavattaṃ.

--------------------------------------------------------------------------------------------- page378.

Madhuvipphalanti madhuraphalaṃ. Rammaketi rammaṇīye. Kiṃpurisāyutanti kiṃpurisehi āyuttaṃ parikiṇṇaṃ. Setasogandhiyehi cāti nānappakārehi setuppalehi ceva sogandhiyehi ca samannāgato. Sīhovāmisapekkhīvāti āmisaṃ patthento sīho viya. Bindussarāti sampiṇḍitasarā. Vaggūti madhurasarā. Kūjantamupakūjantīti paṭhamaṃ kūjamānaṃ pakkhiṃ pacchā puna upakūjanti. Utusampupphite dumeti utusamaye pupphite dume nilīyitvā kūjantaṃ upakūjanti. So addasāti so tvaṃ passissasīti attho. Karañjakakudhāyutanti karañjarukkhehi ceva kukudharukkhehi ca samparikiṇṇaṃ. Appaṭigandhiyanti paṭikūlagandhavirahitaṃ. Madhurodakassa sampuṇṇaṃ nānappakārehi padumuppalādīhi sañchannaṃ. Paṇṇasālaṃ amāpayāti paṇṇasālaṃ māpeyyāsi. Amāpetvāti māpetvā. Uñchācariyāya īhathāti atha tumhe deva uñchācariyāya yāpentā appamattā īhatha āraddhaviriyā hutvā vihareyyāthāti attho. Evaṃ cetarājāno tassa paṇṇarasayojanamaggaṃ ācikkhitvā taṃ uyyojetvā vessantarassa antarāyabhayassa vinodanatthaṃ mā koci deva paccāmito okāsaṃ labheyyāti cintetvā ekaṃ byattaṃ susikkhitaṃ cetaputtaṃ pakkosākepatvā tvaṃ gacchante ca āgacchante ca parigaṇhāhīti vatvā vanadvāre ārakkhaṇatthāya ṭhapetvā sakanagaraṃ paccāgamiṃsu. Vessantaropi saputtadāro gandhamādanaṃ patvā taṃ divasaṃ tattha vasitvā tato uttarābhimukho vipulapabbatapādena gantvā

--------------------------------------------------------------------------------------------- page379.

Ketumatīnadītīre nisīditvā vanacarakena dinnaṃ madhuramaṃsaṃ khāditvā tassa suvaṇṇasūciṃ datvā tattha nahātvā paṭippassaddhadaratho nadiṃ uttaritvā sānupabbatasikhare ṭhitassa nigrodhassa mūle thokaṃ nisīditvā nigrodhaphalāni khāditvā uṭṭhāya gacchanto nālikaṃ nāma pabbataṃ patvā taṃ pariharanto mucalinadasaraṃ gantvā saratīrena pubbuttarakaṇṇaṃ patvā ekapadikamaggena vanaghaṭaṃ pavisitvā taṃ atikkamma giriduggānaṃ nadīpabhavānaṃ purato caturassapokkharaṇiṃ sampāpuṇi. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā mahāsatto himavantaṃ paviṭṭho tassa vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti cintetvā vissukammaṃ āmantetvā gaccha tāta tvaṃ vaṅkatapabbatakucchimhi rammaṇīye ṭhāne assamapadaṃ māpetvā ehīti vissukammaṃ pesesi. So sādhūti sampaṭicchitvā devalokato otaritvā tattha gantvā dve paṇṇasālāyo dvicaṅkame rattiṭṭhānadivāṭṭhānāni ca māpetvā caṅkamakoṭiyaṃ tesu tesu ṭhānesu nānāpupphavicitte pupphagacche ca kadalīvanāni ca dassetvā sabbe pabbajitaparikkhāre paṭiyādetvā ye keci pabbajitukāmā te ime gaṇhantūti akkharāni likhitvā amanusse ca bheravasadde migapakkhino ca paṭikkamāpetvā sakaṭṭhānameva gato. Mahāsattopi ekapadikamaggaṃ disvā pabbajitānaṃ vasanaṭṭhānaṃ bhavissatīti sallakkhetvā maddiñca putte ca assamapadadvāre ṭhapetvā sayaṃ assamapadaṃ pavisitvā akkharāni oloketvā sakkena diṭṭhosmīti sakkadattiyabhāvaṃ

--------------------------------------------------------------------------------------------- page380.

Ñatvā paṇṇasāladvāraṃ vivaritvā pavisitvā khaggañca dhanuñca apanetvā sāṭake omuñcitvā rattavākacīraṃ nivāsetvā ajinacammaṃ aṅse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya paṇṇasālāto nikkhamitvā pabbajitasiriṃ samuṭṭhahanto aho sukhaṃ paramaṃ sukhaṃ pabbajjā me adhigatāti udānaṃ udānetvā caṅkamaṃ āruyha aparāparaṃ caṅkamitvā paccekabuddhasadisena upasamena puttadārānaṃ santikaṃ agamāsi. Maddī devīpi olokentī sañjānitvā mahāsattassa pādesu nipatitvā vanditvā roditvā teneva saddhiṃ assamapadaṃ pavisitvā attano paṇṇasālaṃ gantvā rattavākacīraṃ nivāsetvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isinīvesaṃ gaṇhi. Te pacchā puttepi tāpasakumāre kariṃsu. Cattāropi khattiyā vaṅkatapabbatakucchiyaṃ vasiṃsu. Atha maddī mahāsattaṃ varaṃ yāci deva tumhe phalāphalatthāya araññaṃ agantvā putte gahetvā idheva hotha ahaṃ phalāphalaṃ āharissāmīti. Tato paṭṭhāya sā araññato phalāphalāni āharitvā tayo jane paṭijaggati. Bodhisattopi taṃ varaṃ yāci bhadde maddi mayaṃ ito paṭṭhāya akāle mama santikaṃ mā āgacchāhīti. Sā sādhūti sampaṭicchi. Mahāsattassa mettānubhāvena samantā tiyojane ṭhāne sabbe tiracchānāpi aññamaññaṃ mettacittaṃ paṭilabhiṃsu. Maddī devī pāto vuṭṭhāya pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā mukhodakaṃ āharitvā dantakaṭṭhaṃ datvā assamapadaṃ

--------------------------------------------------------------------------------------------- page381.

Sammajjitvā dve putte pitu santike ṭhapetvā pacchikhanittīaṅkusahatthā araññaṃ pavisitvā vanamūlaphalāphalāni ādāya pacchiṃ pūretvā sāyaṇhasamaye araññato āgantvā paṇṇasālāyaṃ phalāphalāni ṭhapetvā nahātvā putte nahāpesi. Atha cattāropi khattiyā paṇṇasāladvāre nisīditvā phalāphalaṃ paribhuñjanti. Tato maddī dve putte gahetvā attano paṇṇasālaṃ gacchati. Imināva niyāmena te cattāro khattiyā vaṅkatapabbatakucchimhi sattamāse vasiṃsūti. Vanappavesakaṇḍaṃ niṭṭhitaṃ tadā kāliṅgaraṭṭhe dunnaviṭṭhabrāhmaṇagāmavāsī jūjako nāma brāhmaṇo bhikkhācariyāya kahāpaṇasataṃ labhitvā ekasmiṃ brāhmaṇakule ṭhapetvā puna dhanaṃ pariyesanatthāya gato. Tasmiṃ cirāyante brāhmaṇakulaṃ kahāpaṇe valañjetvā pacchā itarena āgantvā codiyamānaṃ kahāpaṇe dātuṃ asakkontaṃ amittatāpanaṃ nāma dhītaraṃ tassa adāsi. So taṃ ādāya kāliṅgaraṭṭhe dunnaviṭṭhabrāhmaṇagāmaṃ gantvā vasi. Amittatāpanā sammā brāhmaṇaṃ paṭijaggi. Atha aññe taruṇabrāhmaṇā tassā ācārasampattiṃ disvā ayaṃ amittatāpanā mahallakabrāhmaṇaṃ sammā paṭijaggi tumhe amhesu kiṃ pamajjathāti attano bhariyāyo tajjenti. Tā imaṃ amittatāpanaṃ imamhā gāmā palāpessāmāti nadītitthādīsu sannipatitvā taṃ paribhāsiṃsu. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page382.

Ahu vāsī kaliṅgesu jūjako nāma brāhmaṇo tassāpi daharā bhariyā nāmenāmittatāpanā tā naṃ tattha gatāvocuṃ nadīudakahāriyā thiyo naṃ paribhāsiṃsu samāgantvā kutūhalā amittā nūna te mātā amittā nūna te pitā ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ ahitaṃ vata te ñātī manatyiṃsu rahogatā ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ dukkaṭaṃ vata te ñātī mantayiṃsu rahogatā ye taṃ jiṇṇassa pādaṃsu evaṃ hadariyaṃ satiṃ pāpakaṃ vata te ñātī mantayiṃsu rahogatā ye taṃ jiṇṇassa pādaṃsu evaṃ hadariyaṃ satiṃ amanāpaṃ vata te ñātī mantayiṃsu rahogatā ye taṃ jiṇṇassa pādaṃsu evaṃ hadariyaṃ satiṃ amanāpavāsaṃ vasi jiṇṇena patinā saha yā tvaṃ vasasi jiṇṇassa matante jīvitā varaṃ na hi nūna tuyhaṃ kalyāṇī pitā mātā ca sobhane aññaṃ bhattāraṃ vindiṃsu ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ duyiṭṭhante navamiyaṃ akataṃ aggihuttakaṃ ye taṃ jiṇṇassa pādaṃsu evaṃ dahariyaṃ satiṃ

--------------------------------------------------------------------------------------------- page383.

Samaṇe brāhmaṇe nūna brāhmacariyaparāyane sā tvaṃ loke abhissasi sīlavante bahussute yā tvaṃ vasasi jiṇṇassa evaṃ dahariyaṃ satiṃ na dukkhaṃ ahinā daḍḍhaṃ na dukkhaṃ sattiyā hataṃ tañca dukkhañca tippañca yaṃ passe jiṇṇakaṃ patiṃ natthi khiḍḍā natthi rati jiṇṇena patinā saha natthi allāpasallāpo jaghitampi na sobhati yadā daharo daharā ca mantayiṃsu rahogatā sabbe sokā vinassanti yekeci hadayanissatā daharā tvaṃ rūpavatī purisānaṃbhipatthitā gaccha ñātikule accha kiṃ jiṇṇo ramayissatīti. Tattha ahūti ahosi. Vāsī kaliṅgesūti kāliṅgaraṭṭhe dunnaviṭṭhabrāhṇagāmavāsī. Tā naṃ tattha gatāvocunti tā tattha gāme itthiyo nadītitthe udakahārikā hutvā gatā naṃ avocuṃ. Thiyo naṃ paribhāsiṃsūti tā itthiyo na aññaṃ kiñci avocuṃ atha kho naṃ paribhāsiṃsu. Kutūhalāti kotuhalā jātā viya hutvā. Samāgantvāti samantato parikkhipitvā. Dahariyanti dahariṃ taruṇiṃ sobhaggappattaṃ samānaṃ. Jiṇṇassāti jarājiṇṇassa gehe. Duyiṭṭhante navamiyanti tayā navamiyaṃ yāgaṃ duyiṭṭhaṃ bhavissati so te yāgapiṇḍo paṭhamaṃ mahallakakākena gahito bhavissati duyiṭṭhā te navamiyātipi pāṭho. Navamiyā tayā duyiṭṭhā bhavissatīti attho. Akataṃ aggihuttakanti

--------------------------------------------------------------------------------------------- page384.

Aggijūhanaṃpi tayā akataṃ bhavissati. Abhissasīti samaṇabrāhmaṇe samitapāpe vā bāhitapāpe vā akkosi. Tassa te pāpassa idaṃ phalanti adhippāyenevamāhaṃsu. Jagghitaṃpi na sobhatīti khaṇḍadante vivaritvā hasantassa mahallakassa hasitaṃpi na sobhati. Sabbe sokā vinassantīti sabbe etesaṃ sokā vinassanti. Kiṃ jiṇaṇoti ayaṃ jiṇaṇo taṃ pañcahi kāmaguṇehi kathaṃ ramayissatīti. Sā tāsaṃ santikā paribhāsaṃ labhitvā udakaghaṭaṃ ādāya rodamānā gharaṃ gantvā kiṃ bhoti rodasīti brāhmaṇena puṭṭhā tassa ārocentī imaṃ gāthamāha na te brāhmaṇa gacchāmi nadiṃ udakahāriyā thiyo maṃ paribhāsiṃsu tayā jiṇṇena brāhmaṇāti. Tassattho brāhmaṇa tayā jiṇṇena maṃ itthiyo paribhāsanti tasmā ito paṭṭhāya tava udakahārikā hutvā nadiṃ na gamissāmīti. Jūjako āha mā me tvaṃ akarā kammaṃ mā me udakamāhari ahaṃ udakamāhissaṃ mā bhotī kuppitā ahūti. Tattha udakamāhissanti ahaṃ udakaṃ āharissāmīti. Brāhmaṇī āha nāhaṃ tamhi kule jātā yaṃ tvaṃ udakamāhare evaṃ brāhmaṇa jānāhi na te vacchāmihaṃ ghare sace me dāsaṃ dāsiṃ vā nānayissasi brāhmaṇa

--------------------------------------------------------------------------------------------- page385.

Evaṃ brāhmaṇa jānāhi na te vacchāmi santiketi. Tattha nāhaṃ tamhīti yamhi kule sāmike kammaṃ kārenti nāhaṃ tattha jātā. Yaṃ tvanti tasmā yaṃ udakaṃ tvaṃ āharissasi na mayhaṃ tena atthoti. Jūjako āha natthi me sippaṭṭhānaṃ vā dhanadhaññaṃ vā brāhmaṇi kutohaṃ dāsaṃ dāsiṃ vā ānayissāmi bhotiyā ahaṃ bhotiṃ upaṭṭhissaṃ mā bhotī kuppitā ahūti. Sā devatāya viggahitā hutvā brāhmaṇaṃ āha ehi te ahamakkhissaṃ yathā me vacanaṃ sutaṃ esa vessantaro rājā vaṅke vasati pabbate taṃ tvaṃ gantvāna yācassu dāsaṃ dāsiñca brāhmaṇa so te dassati yācito dāsaṃ dāsiñca khattiyoti. Tattha ehi te ahamakkhissanti ahaṃ te ācikkhissāmi. Idaṃ sā devatāviggahitā hutvā āha. Jūjako āha jiṇṇohamasmi dubbalo dīgho caddhā suduggamo mā bhoti paridevasi mā bhotī vimanā ahu ahaṃ bhotiṃ upaṭṭhissaṃ mā bhotī kuppitā ahūti. Tattha jiṇṇohamasmīti bhadde ahaṃ jiṇṇo asmi kathaṃ gamissāmīti.

--------------------------------------------------------------------------------------------- page386.

Brāhmaṇī āha yathā agantvā saṃgāmaṃ ayuddhevassa parājito evameva tuvaṃ brahme agantvāva parājito sace me dāsaṃ dāsiṃ vā nānayissasi brāhmaṇa evaṃ brāhmaṇa jānāhi na te vacchāmihaṃ ghare amanāpante karissāmi tante dukkhaṃ bhavissati nakkhatte utupubbesu yadā maṃ dakkhasilaṅkataṃ aññehi saddhiṃ rammamānaṃ tante dukkhaṃ bhavissati adassanena mayhante jiṇṇassa paridevato bhiyyo vaṅkā palitā ca bahū hessanti brāhmaṇāti. Tattha amanāpanteti vessantarassa santikaṃ gantvā dāsaṃ vā dāsiṃ vā anāharantassa tava aruccanakaṃ kammaṃ karissāmi. Nakkhatte utupubbesūti nakkhattayogavasena vā channaṃ utūnaṃ tassa utussa pubbavasena vā pavattesu chaṇesu. Taṃ sutvā brāhmaṇo bhīto ahosi. Tamatthaṃ pakāsento satthā āha tato so brāhmaṇo bhīto brāhmaṇiyā vasānugo addito kāmarāgena brāhmaṇiṃ etadabravi pātheyyaṃ me karohi tvaṃ saṃkulo saṅguḷāni ca madhupiṇḍikā sukatāyo sattubhattañca brāhmaṇi ānayissaṃ methunake ubho dāsakumārake

--------------------------------------------------------------------------------------------- page387.

Te taṃ paricarissanti rattindivamatanditāti. Tattha additoti upadduto pīḷito. Saṃkuloti tilapūve. Saṅguḷāni cāti saṅguḷapūve ca. Sattubhattanti baddhasattu abaddhasattuñceva pūṭabhattañca. Methunaketi jātigottakulappadesehi sadise. Dāsakumāraketi tava dāsatthāya kumārake. Sā khippaṃ pātheyyaṃ paṭiyādetvā brāhmaṇassa ārocesi. So gehe dubbalaṭṭhānaṃ thiraṃ katvā dvāraṃ paṭisaṃkharitvā araññā dārūni āharitvā ghaṭena udakaṃ āharitvā gehe sabbabhājanāni pūretvā tattheva tāpasavesaṃ samādayitvā bhadde ito paṭṭhāya vikāle mā nikkhami yāva mamāgamanā appamattā hohīti taṃ ovaditvā upāhanaṃ āruyha pātheyyapasibbakaṃ aṃse laggetvā amittatāpanaṃ padakkhiṇaṃ katvā assupuṇaṇehi nettehi roditvā pakkāmi. Tamatthaṃ pakāsento satthā āha idaṃ katvā brahmabandhu paṭimuñci upāhanaṃ tato so mantayitvāna bhariyaṃ katvā padakkhiṇaṃ pakkāmi so ruṇṇamukho brāhmaṇo sahitabbato sivīnaṃ nagaraṃ phitaṃ dāsapariyesanañcaranti. Tattha ruṇṇamukhoti rudamukho. Sahitabbatoti samādinnavato. Gahitatāpasavesoti attho. Caranti dāsadāsīpariyesanaṃ caranto sivīnaṃ nagaraṃ ārabbha pakkāmi. So taṃ nagaraṃ gantvā sannipatitaṃ janaṃ disvā vessantaro

--------------------------------------------------------------------------------------------- page388.

Rājā kuhinti pucchi. Tamatthaṃ pakāsento satthā āha so tattha gantvā avaca ye tatthāsuṃ samāgatā kuhiṃ vessantaro rājā kattha passemu khattiyaṃ so jano taṃ avacāsi ye tatthāsuṃ samāgagā tumhehi brahme pakato atidānena khattiyo pabbājito sakā raṭṭhā vaṅke vasati pabbate tumhehi brahme pakato atidānena khattiyo ādāya puttadārañca vaṅke vasati pabbateti. Tattha pakatoti upadduto piḷito attano nagare vasituṃ alabhitvā idāni vaṅkatapabbate vasatīti. Evaṃ tumhe amhākaṃ rājānaṃ nāsetvā punapi āgatā idha tiṭṭhathāti te leḍḍudaṇḍādihatthā brāhmaṇaṃ anubandhiṃsu. So devatāviggahito hutvā vaṅkatapabbatamaggameva gaṇhi. Tamatthaṃ pakāsento satthā āha so codito brāhmaṇiyā brāhmaṇo kāmagiddhimā aghantaṃ paṭisevittha vane bāḷamigākiṇṇe khaggadīpinisevite. Ādāya veluvaṃ daṇḍaṃ aggihuttaṃ kamaṇḍaluṃ so pāvisi brahāraññaṃ yattha assosi kāmadaṃ taṃ paviṭṭhaṃ brahāraññaṃ kokā naṃ parivārayuṃ

--------------------------------------------------------------------------------------------- page389.

Vikandi so vippanaṭṭho dūre panthā apakkami tato so brāhmaṇo gantvā bhogaluddho asaññato vaṅkassoharaṇenattho sunakhehi parivārito rukkhasmiñca nisinno va imā gāthā abhāsathāti. Tattha aghantanti taṃ mahājanena anubandhanadukkhañceva vanapariyogāhaṇadukkhañca. Aggihuttanti aggijūhanakkaṭacchuṃ. Kokā naṃ parivārayunti so hi araññaṃ pavisitvā vaṅkatapabbatagāmimaggaṃ ajānanto maggamuḷho hutvā vicari. Atha naṃ ārakkhaṇatthāya nisinnassa cetaputtassa sunakhā parivārayiṃsūti attho. Vikandi soti so ekaṃ rukkhaṃ āruyha mahantena ravena kandi. Vippanaṭṭhoti vippanaṭṭhamaggo. Dūre panthāti vaṅkatapabbatagāmipathato dūre apakkami bhogaludadhoti bhogalābhe luddho. Asaññatoti dussīlo. Vaṅkassoharaṇenatthoti vaṅkatapabbatassa gamanamagge vippanaṭṭho. So sunakhehi parivārito rukkhe nisinnova imā gā abhāsatha ko rājaputtaṃ nisabhaṃ jayantamaparājitaṃ bhaye khemassa dātāraṃ ko me vessantaraṃ vidū yo yācataṃ patiṭṭhāsi bhūtānaṃ dharaṇīriva dharaṇūpamaṃ mahārājaṃ ko me vessantaraṃ vidū yo yācataṃ gati āsi vasantīnaṃ va sāgaro udadhūpamaṃ mahārājaṃ ko me vessantaraṃ vidū kalyāṇatitthaṃ supivaṃ sītūdakaṃ manoramaṃ

--------------------------------------------------------------------------------------------- page390.

Puṇḍarīkehi sañchannaṃ yuttaṃ kiñjakkhareṇunā rahadūpamaṃ mahārājaṃ ko me vessantaraṃ vidū assatthaṃva pathe jātaṃ sītacchāyaṃ manoramaṃ santānaṃ visametānaṃ kilantānaṃ paṭiggahaṃ tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū nigrodhaṃva pathe jātaṃ sītacchāyaṃ manoramaṃ santānaṃ visametānaṃ kilantānaṃ paṭiggahaṃ tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū ambaṃ viya pathe jātaṃ sītacchāyaṃ manoramaṃ santānaṃ visametānaṃ kilantānaṃ paṭiggahaṃ tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū sālaṃ viya pathe jātaṃ sītacchāyaṃ manoramaṃ santānaṃ visametānaṃ kilantānaṃ paṭiggahaṃ tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū dumaṃ viya pathe jātaṃ sītacchāyaṃ manoramaṃ santānaṃ visametānaṃ kilantānaṃ paṭiggahaṃ tathūpamaṃ mahārājaṃ ko me vessantaraṃ vidū evañca me vilapato paviṭṭhassa brahāvane ahaṃ jānanti yo vajjā nandiṃ so janaye mamaṃ evañca me vilapato paviṭṭhassa brahāvane ahaṃ jānanti yo vajjā vessantaranivāsanaṃ

--------------------------------------------------------------------------------------------- page391.

Tāya so ekavācāya pasave puññaṃ anappakanti. Tattha jayantanti maccheravijitaṃ. Ko me vessantaraṃ vidūti ko mayhaṃ vessantaraṃ ācikkheyyāti vadati. Patiṭṭhāsīti patiṭṭhā āsi. Santānanti pariyantānaṃ. Kilantānanti maggakilantānaṃ. Paṭiggahanti paṭiggāhakaṃ patiṭṭhābhūtaṃ. Ahaṃ jānanti yo vajjāti ahaṃ vessantarassa vasanaṭṭhānaṃ jānāmīti yo evaṃ vadeyyāti attho. Tassa taṃ paridevanasaddaṃ ārakkhaṇatthāya ṭhapito cetaputto migaludadako hutvā araññe vicaranto sutvā ayaṃ brāhmaṇo vessantarassatthāya paridevati na kho panesa dhammatāya āgato maddiṃ vā dārake vā yācissati idheva naṃ māressāmīti tassaṃ santikaṃ gantvā brāhmaṇa na te jīvitaṃ dassāmīti dhanuṃ āropetvā ākaḍḍhitvā tajjesi. Tamatthaṃ pakāsento satthā āha tassa ceto paṭissosi araññe luddako caro tumhehi brahma pakato atidāne khattiyo pabbājito sakā raṭṭhā vaṅke vasati pabbate tumhahi brahme pakato atidānena khattiyo ādāya puttadārañca vaṅke vasati pabbate akiccakārī dummedho raṭṭhā vivanamāgato rājaputtaṃ gavesanto bako macchamivodake tassa tyāhaṃ na dassāmi jīvitaṃ idha brāhmaṇa

--------------------------------------------------------------------------------------------- page392.

Ayaṃ hi te mayā nunno saro pāssati lohitaṃ siro te vajjhayitvāna hadayaṃ chetvā sabandhanaṃ panthasakuṇaṃ yajissāmi tuyhaṃ maṃsena brāhmaṇa tuyhaṃ maṃsena medena matthaluṅgena brāhmaṇa āhutiṃ paggahessāmi chetvāna hadayaṃ tava taṃ me suyiṭṭhaṃ suhutaṃ tuyhaṃ maṅsena brāhmaṇa na ca tvaṃ rājaputtassa bhariyaṃ putte ca nessasīti. Tattha akiccakārīti tvaṃ akiccakārako. Dummedhoti nippañño. Raṭṭhā vivanamāgatoti raṭṭhato mahāaraññaṃ āgato. Saro pāssatīti ayaṃ saro tava lohitaṃ pivissati. Vajjhayitvānāti taṃ māretvā rukkhā patitassa te sīsaṃ tālaphalaṃ viya luñcitvā sabandhanaṃ hadayamaṃsaṃ chinditvā panthadevatāya panthasakuṇaṃ nāma yajissāmi. Na ca tavanti evaṃ sante tvaṃ rājaputtassa bhariyaṃ vā putte vā na nessasīti. So tassa vacanaṃ sutvā maraṇabhayatajjito musāvādaṃ kathento āha avajjho brāhmaṇo dūto cetaputta suṇohi me tasmā dūtaṃ na hananti esa dhammo sanantano nijjhattā siviyo sabbe pitā naṃ daṭṭhumicchati mātā ca dubbalā tassa acirā cakkhūni jīyare tesāhaṃ pahito dūto cetaputta suṇohi me rājaputtaṃ nayissāmi yadi jānāsi saṃsa meti.

--------------------------------------------------------------------------------------------- page393.

Tattha nijjhattāti saññattā. Acirā cakkhūni khīyareti niccaṃ rodanena nacirasseva cakkhūni jīyissanti. Tadā cetaputto idāni vessantaraṃ kira ānetuṃ āgacchatīti somanassappatto hutvā sunakhe bandhitvā ekamante ṭhapetvā brāhmaṇaṃ otāretvā sākhāsanthare nisīdāpetvā bhojanaṃ datvā paṭisanthāraṃ karonto imaṃ gāthamāha piyassa me piyo dūto puṇṇapattaṃ dadāmi te idañca madhuno tumbaṃ migasatthiñca brāhmaṇa tañca te desamakkhissaṃ yattha sammati kāmadoti. Tattha piyassa meti mama piyassa vessantarassa tvaṃ piyo dūto tava ajjhāsayapūraṇatthaṃ puṇṇapattaṃ demīti. Jūjakapabbaṃ niṭṭhitaṃ evaṃ cetaputto brāhmaṇaṃ bhojetvā pātheyyassatthāya tassa madhuno tumbañceva pakkamigasatthiñca datvā magge ṭhapetvā dakkhiṇahatthaṃ ukkhipitvā mahāsattassa vasanokāsaṃ ācikkhanto āha esaselo mahābrahme pabbato gandhamādano yattha vessantaro rājā sahaputtehi sammati dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ cammavāsī chamā seti jātavedaṃ namassati ete nīlā padissanti nānāphaladharā dumā uggatā abbhakūṭāva nīlā añjanapabbatā

--------------------------------------------------------------------------------------------- page394.

Dhavassakaṇṇā khadirā sālā phandanamāluvā sampavedhenti vātena sakiṃ pītāva māṇavā upari dumapariyāyesu saṅgītiyova suyyare najjuhā kokilā saṃghā sampatanti dumā dumaṃ avhayanteva gacchantaṃ sākhāpattasamīritā ramayanteva āgantuṃ modayanti nivāsanaṃ yattha vessantaro rājā saha puttehi sammati dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ cammavāsī chamā seti jātavedaṃ namassatīti. Tattha gandhamādanoti esa gandhamādanapabbato etassa pādena uttarābhimukho gacchanto yattha sakkadattiye assame vessantaro rājā saha puttadārehi vasati taṃ passissasīti attho. Brāhmaṇavaṇṇanti seṭṭhapabbajitavesaṃ. Āsadañca masañjaṭanti ākaḍḍhitvā phalāphalaṃ gahaṇatthaṃ aṅkusañca aggijuhanañca masañca jaṭañca dhārento. Cammavāsīti ajinacammadharo. Chamā setīti paṭhaviyaṃ paṇṇasanthare sayati. Dhavassakaṇṇā khadirāti dhavā ca assakaṇṇā ca khadirā ca. Sakiṃ pītāva māṇavāti ekavārameva pītā majjapānasoṇḍā viyaṃ. Upari dumapariyāyesūti rukkhasākhāsu. Saṅgītiyova suyyreti nānāsakuṇānaṃ vasantānaṃ saddā dibbasaṅgīti viya suyyanti. Najjuhāti najjuhasakuṇā. Sampatantīti vikūjantā vicaranti. Sākhā pattasamīritāti sākhānaṃ pattehi saṃghaṭṭitā hutvā vikūjantā

--------------------------------------------------------------------------------------------- page395.

Sakuṇā vātena samīritapattā sākhā yeva vā. Āgantunti apagantukajanaṃ. Yatthāti yasmiṃ assamapade vessantaro vasati tvaṃ tattha gantvā imaṃ assamapadasampattiṃ passissasīti. Tato uttariṃpi assamapadaṃ vaṇṇento āha ambā kapitthā panasā sālā jambū vibhedakā harītakī āmalakā assatthā badarāni ca cārutimbarukkhā cettha nigrodhā ca kapitthanā madhumadhukā thevanti nīce pakkā cudumbarā pārevatā bhaveyyā ca muddikā ca madhutthikā madhuṃ anelakaṃ tattha sakamādāya bhuñjare aññettha pupphitā ambā aññe tiṭṭhanti dovilā aññe āmā ca pakkā ca bheṅgavaṇṇā tadūbhayaṃ athettha heṭṭhā puriso ambapakkāni gaṇhati āmāni ceva pakkāni vaṇṇagandharasuttamā ateva me acchariyaṃ hiṅkāro paṭibhāti maṃ devānamiva āvāso sobhati nandanūpamo vibhedikā nāḷikerā khajjurīnaṃ brahāvane mālāva ganthitā ṭhanti dhajaggāneva dissare nānāvaṇṇehi pupphehi nabhaṃ tārā citāmiva kuṭajī kuṭṭhatagarā pāṭaliyo ca pupphitā punnāgā giripunnāgā koviḷārā ca pupphitā

--------------------------------------------------------------------------------------------- page396.

Uddhālakā somarukkhā agarubhalliyā bahū puttajīvā ca kukkuṭā asanā cettha pupphitā kuṭajā salaḷā nīpā kosambalabujā dhavā sālā ca pupphitā tattha palālakhalasannibhā tassāvidūre pokkharaṇī bhūmibhāge sanorame padumuppalasañchannā devānamiva nandane athettha puppharasamattā kokilā mañjubhāṇikā abhippanādenti taṃ vanaṃ utusampupphite dume bhassanti makarandehi pokkhare pokkharemadhū athettha vātā vāyanti dakkhiṇā atha pacchimā padumakiñjakkhareṇūhi okiṇṇo hoti assamo thūlā siṃghāṭakā cettha sasādiyā pasādiyā macchakacchapabyāvidhā bahū cettha mūpayānakā madhuṃ bhiṃsehi savati khīraṃ sappi muḷālibhi surabhi taṃ vanaṃ vāyati nānāgandhasamīritaṃ sammoditeva gandhehi pupphasākhāhi taṃ vanaṃ bhamarā pupphagandhena samantāmabhināditā athettha sakuṇā santi nānāvaṇṇā bahū dijā modanti saha bhariyāhi aññamaññaṃ pakūjino nandikā jīvaputtā ca jīvaputtā piyā cano piyā puttā piyā nandā dijā pokkharaṇīgharā

--------------------------------------------------------------------------------------------- page397.

Mālāva ganthitā ṭhanti dhajaggāneva dissare nānāvaṇṇehi pupphehi kusaleheva gandhikā yattha vessantaro rājā saha puttehi sammati dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ cammavāsī chamā seti jātavedaṃ namassatīti. Tattha cārutimbarukkhāti suvaṇṇatimbarukkhā. Madhumadhukāti madhurasā madhukā. Thevantīti virocanti. Madhutthikāti madhu viya paggharantiyo madhuratāya vā madhusadisā. Pārevatāti cārudantā rukkhā. Bhaveyyāti dīghaphalā kadaliyo. Sakamādāyāti taṃ sayameva gahetvā bhuñjanti. Dovilāti patitapupphadalapattā sañjāyamānaphalā. Bheṅgavaṇṇā tadūyanti te ubhopi ambā āmā ca pakkā ca maṇḍūkapiṭaṭhivaṇṇāyeva. Athettha heṭṭhā purisoti athettha assame tesaṃ ambānaṃ heṭṭhā ṭhitako va puriso ambaphalāni gaṇhati ārohanakiccaṃ natthi. Vaṇṇagandharasuttamāti etehi vaṇṇādīhi uttamāni. Ateva me acchariyanti ativiya me acchariyaṃ. Hiṅkāroti hiṃhinti karaṇaṃ. Vibhedikāti tālā. Mālāva ganthitāti supupphitarukkhānaṃ upari ganthitā mālā viya pupphāni tiṭṭhanti. Dhajaggāneva dissareti tāni rukkhāni alaṅkatadhajaggāni viya dissanti. Kuṭajī kuṭṭhatagarāti kuṭajīnāmekā rukkhajāti kuṭṭhagacchā ca tagaragacchā ca. Giripunnā gāti mahāpunnāgā. Koviḷārāti koviḷārarukkhā. Uddhālakāti pītapupphavaṇṇā rājarukkhā nāma. Bhalliyāti bhallirukkhā nāma.

--------------------------------------------------------------------------------------------- page398.

Labujāti labujā rukkhā nāma. Puttajīvāti mahānigrodharukkhā. Palālakhalasannibhāti tesaṃ heṭṭhā paggharitapupphapuñjā palālakhalasadisāti vadati. Pokkharaṇīti caturassapokkharaṇī. Nandaneti nandanavane nandanapokkharaṇī viya. Puppharasamattāti puppharasena mattā luḷitā. Makarandehīti kiñjakkharehi. Pokkhare pokkhareti paduminipaṇṇe tesaṃ hi kiñjakkharato reṇu bhassitvā pokkharamadhu nāma hoti. Dakkhiṇā atha pacchimāti ettāvatā sabbā disā vidisā vātā dassitā honti. Thūlā siṃghāṭakāti mahantā siṃghāṭakā. Sasādiyāti ṭhitā sayañjātasālī khuddakasālī sukkasālītipi vuccanti. Pasādiyāti teyeva bhūmiyaṃ patitā. Byāvidhāti pasanne udake saṇḍasaṇḍacārino byāvidhā paṭipāṭiyā gacchantā dissanti. Mūpayānakāti kakkaṭakā. Madhuṃ bhiṃsehīti bhiṃsakoṭiyā bhinnāya paggharaṇaraso madhusadiso hoti. Khīraṃ sappi mūḷālibhīti mūḷālehi paggharaṇaraso khīramissakanavanītasappi viya hoti. Sammoditevāti sampattajanaṃ modayati viya. Samantāmabhināditāti samantā abhinādentā vicaranti. Nandikāti ādīni tesaṃ nāmāni. Tesu hi paṭhamā sāmi vessantara imasmiṃ vane vasanto nandāti vadanti. Dutiyā tvañca sukhena jīva puttā ca teti vadanti. Tatiyā tvañca jīva piyā puttā ca teti vadanti. Catutthā tvañca nanda piyā puttā ca teti vadanti. Tena tesaṃ etāneva nāmāni ahesuṃ. Pokkharaṇīgharāti pokkharaṇiyaṃ nivāsino.

--------------------------------------------------------------------------------------------- page399.

Evaṃ cetaputtena vessantarassa vasanaṭṭhāne akkhāte jūjakopi tusitvā paṭisanthāraṃ karonto imaṃ gāthamāha idañca me sattubhattaṃ madhunā paṭisaṃyutaṃ madhupiṇḍikā ca sukatāyo sattubhattaṃ dadāmi teti. Tattha sattubhattanti pakkamadhusannibhaṃ sattusaṃkhātaṃ bhattaṃ. Idaṃ vuttaṃ hoti idaṃ mama atthi taṃ te dammi gaṇhāhi nanti. Taṃ sutvā cetaputto āha tuyheva sambalaṃ hotu nāhaṃ icchāmi sambalaṃ itopi brahme gaṇhāhi gaccha brahme yathāsukhaṃ ayaṃ ekapadī eti ujuṃ gacchati assamaṃ isipi uccuto tattha paṅkadanto rajassiro dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ cammavāsī chamā seti jātavedaṃ namassati taṃ tvaṃ gantvāna pucchassu so te maggaṃ pavakkhatīti. Tattha sambalanti pātheyyaṃ. Etīti yo ekapadikamaggo amhākaṃ abhimukho eti esa assamapadaṃ ujuṃ gacchati. Accutoti evaṃ nāmako eko isi tattha vasati. Idaṃ sutvā brahmabandhu cetaṃ katvā padakkhiṇaṃ udaggacitto pakkāmi yenāsi accuto isīti. Tattha yenāsīti yasmiṃ ṭhāne accuto isi ahosi tattha gatoti. Culavanavaṇṇanā niṭṭhitā

--------------------------------------------------------------------------------------------- page400.

Gacchanto so bhāradvājo addasa accutaṃ isiṃ disvāna taṃ bhāradvājo sammodi isinā saha kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci uñchena yāpetha kacci mūlaphalā bāhū kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Tattha bhāradvājoti jūjako. Appamevāti appāyeva. Hiṃsāti tesaṃ vasena tumhākaṃ vihiṃsā. Tāpaso āha kusalañceva me brahme atho brahme anāmayaṃ atho uñchena yāpemi atho mūlaphalā bāhū atho ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe hiṃsā mayhaṃ na vijjati bahūni vassapūgāni assame sammato mama nābhijānāmi uppannaṃ ābādhaṃ amanoramaṃ svāgatante mahābrahme atho te adurāgataṃ anto pavisa bhaddante pāde pakkhālayassu te tiṇḍukāni piyālāni madhuke kāsamāriyo phalāni khuddakappāni bhuñja brahme varaṃ varaṃ idaṃpi pānīyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahābrahme sace tvaṃ abhikaṅkhasīti.

--------------------------------------------------------------------------------------------- page401.

Jūjako āha paṭiggahitaṃ yaṃ dinnaṃ sabbassa agghiyaṃ kataṃ sañjayassa sakaṃ puttaṃ sivīhi vippavāsitaṃ tamahaṃ dassanamāgato yadi jānāsi saṃsa meti. Tattha tamahaṃ dassanamāgatoti taṃ ahaṃ dassanāya āgato. Tāpaso āha na bhavaṃ eti puññatthaṃ sivirājassa dassanaṃ maññe bhavaṃ patthayati rañño bhariyaṃ patibbataṃ maññe kaṇhājinaṃ dāsiṃ jāliṃ dāsañca icchasi atha vā tayo mātāputte araññā netumāgato na tassa bhogā vijjanti dhanadhaññañca brāhmaṇāti. Tattha na tassa bhogā vijjantīti bho brāhmaṇa tassa vessantarassa araññe viharantassa neva bhogā vijjanti dhanadhaññañca na vijjati duggato hutvā vasati tassa santikaṃ gantvā kiṃ karissasīti. Taṃ sutvā jūjako āha akuddharūpāhaṃ bhoto nāhaṃ yācitumāgato sāhu dassanamariyānaṃ sannivāso sadā sukho adiṭṭhapubbo sivirājā sivīhi vippavāsito tamahaṃ dassanamāgato yadi jānāsi saṃsa meti. Tattha jānāsi saṃsa meti idaṃ vuttaṃ hoti ahaṃ bhoto akuddharūpo asmi ettāvatā ahaṃ pana na kiñci vassantaraṃ yācituṃ āgato

--------------------------------------------------------------------------------------------- page402.

Apica ariyānaṃ dassanaṃ sādhu sannivāso ca tehi saddhiṃ sukho. Ahaṃ tassa ācariyabrāhmaṇo mayā ca kho yato sivīhi vippavāsito tato paṭṭhāya adiṭṭhapubbo tenāhaṃ taṃ dassanāya āgato yadi tassa vasanaṭṭhānaṃ janāsi saṃsa meti. So tassa vacanaṃ sutvā saddahitvā hotu sve taṃ dassissāmi te ajja tāva idheva vasāhīti taṃ phalāphalehi santappetvā puna divase maggaṃ dassento dakkhiṇahatthaṃ pasāretvā āha esa selo mahābrahme pabbato gandhamādano yattha vessantaro rājā saha puttehi sammati dhārento brāhmaṇavaṇṇaṃ āsadañca masañjataṃ cammavāsī chamā seti jātavedaṃ na massati ete nīlā padissanti nānāphaladharā dumā uggatā abbhakūṭāva nīlā añjanapabbatā dhavassakaṇṇā khadirā sālā phandanamāluvā sampavedhenti vātena sakiṃ pītāva māṇavā upari dumapariyāyesu saṅgītiyova suyyare najjūhā kokilā saṃghā sampatanti dumādumaṃ avhayanteva gacchantaṃ sākhā pattasamīritā ramayanteva āgantuṃ modayanti nivāsanaṃ yattha vessantaro rājā saha puttehi sammati dhārento brāhmavaṇṇaṃ āsadañca masañjaṭaṃ

--------------------------------------------------------------------------------------------- page403.

Cammavāsī chamā seti jātavedaṃ namassati kirerimālā vigatā bhūmibhāge manorame saddalā haritā bhūmi na tatthuddhaṃsate rajo mayuragīvasaṃkāsā tūlaphassasamūpamā tiṇāni nātivattanti samantā caturaṅgulā ambā jambū kapiṭṭhā ca nīce pakkā cudumbarā paribhogehi rukkhehi vanantaṃ rativaḍḍhanaṃ veḷuriyavaṇṇasannibhaṃ macchagumbanisevitaṃ suci sugandhaṃ salilaṃ āpo tatthapi sandati tassāvidūre pokkharaṇī bhūmibhāge manorame padumuppalasañchannā devānamiva nandane tīṇi uppalajātāni tasmiṃ sarasi brāhmaṇa vicitranīlānekāni setāni lohitakāni cāti. Tassattho heṭṭhā vuttasadisova. Karerimālā vigatāti kareripupphehi vigatā. Saddalā haritāti dhuvasaddalena haritā bhūmi. Na tatthuddhaṃ sate rajoti tasmiṃ ṭhāne appamattopi rajo na uddhaṃsati. Tūlaphassasamūpamāti mudusamphassatāya tūlaphassasadisā. Tiṇāni nātivattantīti tāni tassā bhūmiyā mayuragīvavaṇṇāni tiṇāni samantato caturaṅgulappamāṇāneva pavattanti tato pana uttariṃ na vaḍḍhanti. Ambā jambū kapiṭṭhā cāti ambā ca jambū ca kapiṭṭhā ca. Paribhogehīti nānāvidhehi pupphupagaphalupagehi paribhokharukkhehi.

--------------------------------------------------------------------------------------------- page404.

Sandatīti tasmiṃ vanasaṇḍe pabbatato otarantaṃ udakaṃ sandati pavattatīti attho. Vicitranīlākāni setāni lohitakāni cāti ekāni nīlāni ekāni setāni ekāni holitakāni cāti imehi tīhi uppalajātehi taṃ saraṃ vicittasusajjitaṃ pupphacaṅkoṭakaṃ viya sobhatīti dasseti. Evaṃ caturassapokkharaṇiṃ vaṇṇetvā puna mucalindasaraṃ vaṇṇento āha khomāva tattha padumā setasogandhiyehi ca kalambakehi sañchanno mucalindo nāma so saro athettha padumā phullā apariyantāva dissare gimhā hemantakā phullā jaṇṇutagghā upattharā surabhī sampavāyanti vicitrā pupphasaṇṭhitā bhamarā pupphagandhena samantāmabhināditāti. Tattha khomāvāti khomamayā viya paṇḍarā. Setasogandhiyehi cāti setuppalehi ca sogandhiyehi ca kalambakehi ca so saro sañchanno. Apariyantāva dissareti aparimāṇā viya dissanti. Gimhā hemantakāti gimhe ca hemante ca supupaphitā padumā. Jaṇṇutagghā upattharāti jaṇṇuppamāṇe udake upattharā phullā honti saṇṭhitā viya khāyanti. Vicitrā pupphasanṭhitānīti vicitrā hutvā pupphehi saṇṭhitā sadā surabhī sampavāyanti. Athettha udakantasmiṃ rukkhā tiṭṭhanti brāhmaṇa

--------------------------------------------------------------------------------------------- page405.

Kadambā pāṭalī phullā koviḷārā ca pupphitā aṅkorā kaccikārā ca pārijaññā ca pupphitā vāraṇā vuyhanā rukkhā mucalindamubhato saraṃ sirīsā setapārisā sādhu vāyanti padmakā niggaṇḍī saraniggaṇḍī asanā cettha pupphitā paṅkurā bahulā selā sobhañjanā ca pupphitā ketakā kaṇikārā ca karavirā ca pupphitā ajjunā ajjukaṇṇā ca mahānāmā ca pupphitā sampupphitaggā tiṭṭhanti pajjalanteva kiṃsukā setapaṇṇi sattapaṇṇā kadaliyo kusumbharā dhanutakkārīpupphahi sīsapāvāraṇāhi ca acchipā sibalīrukkhā sallakiyo ca pupphitā setagerūtagarikā maṃsikoṭṭhakulāvarā daharā rukkhā vuḍḍhā ca akuṭilā cettha pupphitā assamaṃ ubhato ṭhanti agyāgāraṃ samantatoti. Tattha tiṭṭhantīti saraṃ parikkhipitvā tiṭṭhanti. Kadambāti kadambarukkhā ceva. Kaccikārā cāti evaṃ nāmakā hutvā rukkhā. Pārijaññāti rattakamālā. Vāraṇāvuyhanāti nāgarukkhā. Mucalindamubhatoti muccalindassa ubhayapassesu. Setapārisāti setagaccharukkhā. Te kira setakkhandhā mahāpaṇṇā kaṇikārasadisapupphā honti. Niggaṇḍī saraniggaṇḍīti pakatiniggaṇḍī ceva

--------------------------------------------------------------------------------------------- page406.

Kāḷaniggaṇḍī ca. Paṅkurāti paṇḍararukkhā. Kusumbharāti ekā gacchā. Dhanutakkārīpupphehīti dhanūnañca takkārīnañca pupphehi upasobhitā. Sīsapāvāraṇāhi cāti sīsapehi ca vāraṇehi ca upasobhitā. Acchipāti ādayopi rukkhāyeva. Setagerūtagarikāti setagerū ca tagarā ca. Maṃsikoṭṭhakulāvarāti maṃsigacchā ca koṭṭhagacchā ca kulāvarā ca. Akuṭilāti ujukā. Agyāgāraṃ samantatoti agyāgāraṃ parikkhipitvā ṭhitāti attho athettha udakantasmiṃ bahū jātā phaṇijjakā muggatiyo karatiyo sevālaṃ sīsakaṃ bahu uddhāpavattaṃ ullulitaṃ makkhikā hiṅgujālikā dāsimakañcako cettha bahū nīce kalambakā elambarukkhāhi sañchannā rukkhā tiṭṭhanti brāhmaṇa sattāhaṃ dhāriyamānānaṃ gandho tesaṃ na chijjati ubhato sarañca mucalindaṃ vappā tiṭṭhanti bhāgaso indavarehi sañsannaṃ vanantamupasobhitaṃ aḍḍhamāsaṃ dhāriyamānānaṃ gandho tesaṃ na chijjati nīlapupphisetavārī pupphitā girikaṇṇikā kalerukkhehi sañchannaṃ vanantaṃ tulasīhi ca sammoditeva gandhena pupphasākhāhi taṃ vanaṃ bhamarā pupphagandhena samantāmabhināditā tīṇi kakkārujātāni tasmiṃ sarasi brāhmaṇa

--------------------------------------------------------------------------------------------- page407.

Kumbhamattānicekāni muramattāni vā ubhoti. Tattha phaṇijjakāti bhūtatiṇakā. Muggatiyoti ekā muggajāti. Karatiyoti rājamāso. Sevālaṃ sīsakanti imepi gacchāyeva. Api ca sīsakāti rattacandanaṃ vuttaṃ. Uddhāpavattaṃ ullulitanti taṃ udakaṃ tīramariyādabandhaṃ vātāhataṃ ullulitaṃ hutvā tiṭṭhati. Makkhikā hiṅgujālikāti hiṅgujālasaṅkhāte vikasitapupphagacche pañca vaṇṇā madhumakkhikā madhussarena viravantiyo tattha vicarantīti attho dāsimakañcako cetthāti imāpi dve rukkhajātiyo ettha. Nīce kalambakāti nīce kalambakā. Elambakarukkhasañchannāti evaṃ nāmikāya valliyā sañchannā. Tesanti tesaṃ tassā valliyā pupphānaṃ sabbesaṃpi etesaṃ dāsimakādīnaṃ pupphānaṃ sattāhaṃ gandho na chijjati. Evaṃ sugandhasampannāni pupphāni rajatapattasadisā vālukapuṇṇā bhūmibhāgā. Gandho tesanti tesaṃ indavarapupphādīnaṃ gandho aḍḍhamāsaṃ na chijjati. Nīlapupphīti ādikā pupphavalliyo. Tulasīhi cāti tulasīgacchehi ca kakkārujātānīti tīṇi valliphalāni. Tattha ekissā valliyā phalāni mahāghaṭamattāni dvinnaṃ mudiṅgamattāni. Tena vuttaṃ. Mūramattāni vā ubhoti athettha sāsapo bahuko nādiyo haritāyuto asītālāva tiṭṭhanti chejjā indavarā bahū apphoṭā suriyavallī ca kāḷiyā madhugandhiyā asokā mudayantī ca vallibho khuddapupphiyo

--------------------------------------------------------------------------------------------- page408.

Koraṇḍakā anojā ca pupphitā nāgamallikā rukkhamāruyha tiṭṭhanti phullā kiṃsukavalliyo kateruhā pavāsenti yodhikā madhugandhiyā niliyā sumanā bhaṇḍī sobhati padumuttaro pāṭalisamuddakappāsī kaṇikārā ca pupphitā hemajalāva dissanti rucirā aggisikhūpamā yāni tāni ca pupphāni thalajānūdakāni ca sabbāni tattha dissanti evaṃ rammo mahodadhīti. Tattha sāsapoti siddhatthako. Bahukoti bahu. Nādiyo haritāyutoti haritena āyutto nādiyo imā dvepi lasunajātiyo sopi lasuno tattha bahukoti attho. Asītālāva tiṭṭhantīti asīti evaṃ nāmakā rukkhā siniddhāya bhūmiyā upaṭṭhitā tālā viya tiṭṭhanti. Chejjā indavarā bahūti udakapariyante bahū suvaṇṇaindavarā muṭṭhinā chinditabbā hutvā ṭhitāti attho. Apphoṭāti apphoṭavallī. Vallibho khuddapupphiyoti vallibho ca khuddapupphiyo ca. Nāgamallikāti nāgā ca mallikā ca. Kiṃsukavalliyoti sugandhamattā vallījāti. Kateruhā pavāsentīti ime ca dve pupphagacchā. Madhugandhiyāti madhusamānagandhā. Niliyā sumanā bhaṇḍīti vallīsumanā ca pakatisumanā ca bhaṇḍī ca. Padumuttaroti eko rukkho. Kaṇikārā cāti vallikaṇikārāpi rukkhakaṇikārāpi. Hemajālāvāti pasāritahemajālā viya dissanti. Mahodadhīti mahato udakassa

--------------------------------------------------------------------------------------------- page409.

Ādhārabhato mucalindasaroti. Athassā pokkharaṇiyā bahukā vārigocarā rohitā nalapesiṅgū kumbhilā makarā susū madhu ca madhulaṭṭhi ca tāliyā ca piyaṅgukā kuddajā bhaddamuṭṭhā ca sattapupphā ca lolupā surabhimarutagarā bahukā tuṅgavalliyo padmakā nāradā koṭaṭhā jhāmakā ca hareṇukā haliddakā gandhaselā hariverā ca guggulā vibhedakā corakoṭṭhā kappurā ca kaliṅgukāti. Tattha athassā pokkharaṇiyāti idha pokkharaṇīsadisatāya sarameva pokkharaṇīti vadati. Rohitāti ādīni tesaṃ vārigocarānaṃ nāmāni. Madhu cāti nimmakkhikamadhu ca. Madhulaṭṭhi cāti laṭṭhimadhukañca. Tāliyāti ādikā sabbā gandhajātiyo athettha sīhā byagghā ca purisālū ca hatthiyo eṇeyyā pasadā ceva rohitā sarabhā migā koṭṭhasuṇā suṇopi ca tuliyā naḷasannibhā cāmarī calanī laṅghī jhāpitā makkaṭā picu kakkaṭā katamāyā ca ikkā goṇasirā bahū khaggā varāhā nakulā kāḷakettha bahutaso mahisā soṇā siṅgālā cappakā ca samantato ākuccā pacalākā ca citrakā cāpi dīpiyo

--------------------------------------------------------------------------------------------- page410.

Pelakā ca vighāsādā sīhā kokanisātakā aṭṭhapādā ca morā ca bhassarā ca kukkuṭṭhakā caṅkorā kukkuṭā nāgā aññamaññaṃ pakūjino bakā balākā najjūhā dindibhā koncavādikā byagghinasā lohapiṭṭhā cappakā jīvajīvakā kapiñjarā tittirāyo kulāvā paṭikuṭṭhakā maṇḍālakā celakeḷu bhaṇḍutittiranāmakā celāvakā piṅgulāyo kodhakā aṅgahetukā karavikā ca saggā ca uhuṅkārā ca kukkuhā nānājigaṇākiṇṇaṃ nānāsaranikūjitanti. Tattha purisālūti valavāmukhayakkhiniyo. Rohitā sarabhā migāti rohitā ceva sarabhā migā ca. Koṭṭhasuṇāti siṅgālasunakhā. Koṭṭhasoṇātipi pāṭho. Suṇāpi cāti ekā celakā khuddakamigajāti. Tuliyāti pakkhiviḷārā. Naḷasannibhāti naḷapupphavaṇṇā rukkhasunakhā. Cāmarī calanī laṅghīti cāmarīmigā ca calanīmigā ca vātamigā ca. Jhāpitā makkaṭāti dvepi mahāmakkaṭajātiyova. Picūti sarapariyante gocaragāhī ekā makkaṭī. Kakkaṭā katamāyā cāti dve mahāmigā. Ikkāti acchā. Goṇasirāti araññagoṇā. Kāḷakettha bahutasoti kāḷamigā nāmettha bahutaso. Soṇā siṅgālāti kokasunakhā ca rukkhasunakhā ca siṅgālā ca. Cappakāti 1- assamapadaṃ parikkhipitvā @Footnote: 1 pampakātipi pāṭho

--------------------------------------------------------------------------------------------- page411.

Ṭhitā mahāveḷucappakā 1-. Ākuccāti godhā. Pacalākāti gajakumbhamigā. Citrakā cāpi dīpiyoti vicitramigā ca dīpimigā ca. Pelakā cāti sasā. Vighāsādāti ete gijjhā sakuṇā. Sīhāti kesarasīhā. Kokanisātakāti koke gahetvā khādanasīlā duṭṭhamigā. Aṭṭhapādāti sarabhā migā. Bhassarāti setahaṃsā ca. Kakuṭṭhakāti kakuṭṭhasakuṇā. Caṅkorāti caṅkorasakuṇā. Kukkuṭāti vanakukkuṭā. Dindibhā koñcavādikāti ime tayopi sakuṇāyeva. Byagghinasāti senā. Lohapiṭṭhāti lohitavaṇṇasakuṇā. Cappakāti cappakaṭakā. Kapiñjarā tittirāyoti kapiñjarā ca tittirā ca. Kulāvā paṭikuṭṭhakāti imepi dve sakuṇā. Maṇḍālakā pelakeḷūti maṇḍālakā ca pelakeḷū ca. Bhaṇḍutittiranāmakāti bhaṇḍū ca tittirā ca nāmakā ca. Celavakā piṅgulāyoti dve sakuṇajātiyo ca. Tathā godhakā aṅgahetukā. Saggāti vātasakuṇā uhuṅkārāti ulūkasakuṇā athettha sakuṇā santi nīlakā mañjubhāṇikā modanti saha bhariyāhi aññamaññaṃ pakūjino athettha sakuṇā santi dikhā mañjussarāsitā setakkhikūṭā bhadrakkhā aṇḍajā citrapekkhaṇā athettha sakuṇā santi dijā mañjussarāsitā sikhiṇḍīnīlagīvāhi aññamaññaṃ pakūjino kukkuṭṭhakā kuḷīrakā koṭṭhā pokkharasātakā @Footnote: 1 mahāveṇupampaṭikātipi pāṭho

--------------------------------------------------------------------------------------------- page412.

Kāḷaveyyā balīyakkhā kadambā suvasālikā haliddā lohitā setā athettha naḷakā bahū vāraṇā bheṅgarājā ca kadambā suvakokilā kukkusā kururā haṃsā āṭā parivadentikā cākahaṃsā atibalā najjuhā jīvajīvakā pārevatā ravihaṃsā cākavākā nadīcarā vāraṇābhirudā rammā ubho kālupakūjino athettha sakuṇā santi nānāvaṇṇā bahū dijā modanti saha bhariyāhi aññamaññaṃ pakūjino athettha sakuṇā santi nānāvaṇṇā bahū dijā sabbe mañjū nikūjanti mucalindamubhato saraṃ athettha sakuṇā santi karavīkā nāma te dijā modanti saha bhariyāhi aññamaññaṃ pakūjino athettha sakuṇā santi karavīkā nāma te dijā sabbe mañjū nikūjanti mucalindamubhato saraṃ eṇeyyā pasatākiṇṇaṃ nāgasaṃghanisevitaṃ nānālatāhi sañchannaṃ kadalīmiganisevitaṃ athettha sāmā bahukā nivāro varako bahu sālī akaṭṭhapāko ca ucchu tattha anappako ayaṃ ekapadī eti ujuṃ gacchati assamaṃ khudaṃ pipāsaṃ aratiṃ tattha patto na vindati

--------------------------------------------------------------------------------------------- page413.

Yattha vessantaro rājā saha putehi sammati dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ cammavāsī chamā seti jātavedaṃ namassatīti. Tattha nīlakāti citrarājipattā. Mañjussarāsitāti nibaddhamadhussarā. Setakkhikūṭā bhadrakkhāti ubhayapassesu setehi akkhikūṭehi samannāgatā sundarakkhā. Citrapekkhaṇāti citrapattā. Kuḷīrakāti kakkaṭakā. Koṭṭhāti ādayo sakuṇā. Vāraṇāti hatthiliṅgasakuṇā. Kadambāti mahākadambā gahitā. Suvakokilāti kokilehi saddhiṃ vicaraṇā suvakā ceva kokilā ca. Kukkusāti kāḷakururā. Kururāti setakururā. Haṃsāti setasakuṇahaṃsā. Āṭāti dabbīsaṇṭhānamukhasakuṇā. Parivadentikāti ekā sakuṇajāti. Vāraṇābhirudārammāti rammābhirudā vāraṇā. Ubho kālupakūjinoti sāyaṃ pātaṃ pabbatapādaṃ ekaninnādaṃ karontā nikūjanti. Eṇeyyā pasatākiṇṇanti eṇeyyamigehi ca pasatamigehi ca citramigehi ca ākiṇṇaṃ. Tattha patto na vindatīti brāhmaṇa vessantarassa assamaṃ patto puriso tattha assame chātaṃ vā pānīyaṃ pipāsaṃ vā ukkaṇṭhitaṃ vā na paṭilabhatīti. Tamatthaṃ pakāsento satthā āha idaṃ sutvā brahmabandhu isiṃ katvā padakkhiṇaṃ udaggacitto pakkāmi yattha vessantaro ahūti. Tattha vessantaro ahūti yasmiṃ ṭhāne vessantaro ahosi taṃ

--------------------------------------------------------------------------------------------- page414.

Ṭhānaṃ gatoti. Mahāvanavaṇṇanā niṭṭhitā. Jūjakopi accutatāpasena kathitamaggena yāva caturassapokkharaṇītīraṃ patvā cintesi ajjatikasāyaṇhe idāni maddī araññato āgamissati mātugāmo hi nāma dānassa antarāyakaro hoti sve tassā araññagatakāle assamapadaṃ gantvā vessantaraṃ upasaṃkamitvā dārake yācitvā tāya anāgatāya evante gahetvā pakkamissāmīti. Athassāvidūre ekaṃ sānupabbataṃ āruyha phāsukaṭṭhāne nipajji. Taṃ pana rattiṃ paccusakāle maddī supinaṃ addasa evarūpo supino diṭṭho ahosi eko puriso kaṇho dve kāsāyāni paridahitvā dvīsu kaṇṇesu rattamālaṃ pilanditvā āvudhahattho tajjento āgantvā paṇṇasālaṃ pavisitvā maddiṃ jaṭāsu gahetvā ākaḍḍhitvā bhūmiyaṃ uttānaṃ pātetvā viravantiyā tassā deviyā dve akkhīni uppāṭetvā dve bāhāni chinditvā uraṃ bhinditvā paggharantalohitabinduṃ hadayamaṃsaṃ ādāya pakkāmīti. Sā maddī pabujjhitvā bhītatasitā pāpako me supino diṭṭhoti supinapāṭhako pana vessantarena sadiso nāma natthi pucchāmi nanti cintetvā gantvā mahāsattassa paṇṇasāladvāraṃ ākoṭesi. Atha mahāsatto taṃ saddaṃ sutvā ko esoti āha. Ahaṃ deva maddīti. Bhadde amhākaṃ katikavattaṃ bhinditvā kasmā akāle āgatāsīti. Deva ahaṃ na kilesavasena āgacchāmi apica kho pana

--------------------------------------------------------------------------------------------- page415.

Me pāpako supino diṭṭhoti āha. Tenāhi kathehi maddīti. Sā attanā diṭṭhaniyāmeneva kathesi. Mahāsatto taṃ supinaṃ pariggaṇhitvā mayhaṃ dānapāramiyo pūressanti sve maṃ yācako āgantvā putte yācissati maddiṃ assāsetvā uyyojessāmīti cintetvā maddi tava dussayanadubbhojanehi cittaṃ ālulitaṃ bhavissati mā bhāyīti pamohetvā assāsetvā uyyojesi. Sā vibhātāya rattiyā sabbaṃ kattabbakammaṃ katvā dve putte āliṅgitvā sīse cumditvā ajja me dussupino diṭṭho ammatātā appamattā bhaveyyāthāti ovaditvā mahāsattassa santikaṃ gantvā deva dārakesu appamattā hothāti mahāsattaṃ putte paṭicchāpetvā pacchikhaṇittiādīni ādāya assūni muñcantī mūlaphalāphalatthāya vanaṃ pāvisi. Jūjakopi idāni maddī araññaṃ gatā bhavissatīti sānupabbatā oruyha ekapadikamaggena assamābhimukho pāyāsi. Atha mahāsatto paṇṇasālato nikkhamitvā pāsāṇaphalake suvaṇṇapatimā viya nisīditvā cintesi idāni yācako āgamissatīti pipāsito viya surāsoṇḍo tassāgamanamaggaṃ olokento nisīdi. Puttāpissa pādamūle kīḷanti. So maggaṃ olokento brāhmaṇaṃ āgacchantaṃ disvā sattamāse nikkhittaṃ dānadhuraṃ ukkhipento viya ehi vata bho brāhmaṇāti somanassappatto jālikumāraṃ āmantento imaṃ gāthamāha uṭṭhehi jāli patiṭṭha porāṇaṃ viya dissati brāhmaṇaṃ viya passāmi nandiyo mābhikīrareti.

--------------------------------------------------------------------------------------------- page416.

Tattha porāṇaṃ viya dissatīti pubbe jetuttaranagare nānādisāhi yācakānaṃ āgamanaṃ viya ajja yācakānaṃ āgamanaṃ dissati. Nandiyo mābhikīrareti etassa brāhṇassa diṭṭhakālato paṭṭhāya maṃ somanassāni abhikīranti ghammābhitattassa sīse sītūdakaghaṭasahassābhisecanakālo viya jāto. Taṃ sutvā kumāro araha ahaṃpi tāta passāmi yo so brahmāva dissati atthiko viya āyāti atithī no bhavissatīti. Vatvā ca pana jālikumāro mahāsattassa apacitiṃ karonto uṭṭhāya brāhmaṇaṃ paccuggantvā parikkhāragahaṇaṃ āpucchi. Brāhmaṇo taṃ oloketvā ayaṃ vessantarassa putto jālikumāro nāma bhavissati ādito paṭṭhāyevassa pharusavacanaṃ kathessāmīti cintetvā apehi apehīti accharaṃ pahari. Kumāro apagantvā ayaṃ brāhmaṇo atipharuso kinnukhoti tassa sarīraṃ olokento aṭṭhārasa purisadose passi. Brāhmaṇopi bodhisattaṃ upasaṅkamitvā paṭisanthāraṃ karonto āha kicci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci uñchena yāpetha kacci mūlaphalā bahū kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Bodhisattopi tena saddhiṃ paṭisanthāraṃ karonto āha kusarañceva no brahme atho brahme anāmayaṃ

--------------------------------------------------------------------------------------------- page417.

Atho uñchena yāpema atho mūlaphalā bahū atho ḍaṃsā ca makasā appameva sariṃsapā vane bāḷamigākiṇṇe hiṃsā mayhaṃ na vijjati sattano māse vasataṃ araññe jīvisokinaṃ idaṃpi paṭhamaṃ passāmi brāhmaṇaṃ devavaṇṇinaṃ ādāya veḷuvaṃ daṇḍaṃ aggihuttaṃ kamaṇḍaluṃ svāgatante mahābrahme atho te adurāgataṃ anto pavissa bhaddante pāde pakkhālayassu te tiṇḍukāni piyālāni madhuke kāsamāriyo phalāni khuddakappāni bhuñja brahme varaṃ varaṃ idaṃpi pānīyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahābrahme sace tvaṃ abhikaṅgasīti. Vatvā ca pana mahāsatto ayaṃ brāhmaṇo na akāraṇena imaṃ brahāraññaṃ āgamissati āgamanakāraṇaṃ papañcaṃ akatvā pucchisasāmi nanti cintetvā imaṃ gāthamāha atha tvaṃ kena vaṇṇena kena vā pana hetunā anuppattosi brahāraññaṃ taṃ me akkhāhi pucchitoti. Tattha vaṇṇenāti kāraṇena. Hetunāti paccayena. Jūjako āha yathā vārivaho pūro sabbakālaṃ na khīyati evantaṃ yācitā gañchiṃ putte me dehi yācitoti.

--------------------------------------------------------------------------------------------- page418.

Tattha vārivahoti pañcasu mahānadīsu udakavāho. Na khīyatīti pipāsitehi nadiṃ āgantvā hatthehi bhājanehipi ussiñcitvā pivamāno na khīyati. Evantaṃ yācitā gañchinti tvaṃ saddhāya pūritattā evarūpoyevāti maññamāno ahantaṃ yācituṃ āgañchiṃ. Putte me dehi yācitoti mayā yācito tava putte mayhaṃ dāsatthāya dehīti. Taṃ sutvā mahāsatto somanassappatto hutvā pāsāritahatthe sahassatthavikaṃ ṭhapento viya pabbatapādaṃ unnādento āha dadāmi na vikampāmi issaro naya brāhmaṇa pāto gatā rājaputtī sāyaṃ uñchāto ehiti akarattiṃ vasitvāna pāto gacchasi brāhmaṇa tassā nahāte upasiṃghāṭe atha ne māladhārine ekarattiṃ vasitvāna pāto gacchasi brāhmaṇa nānāpupphehi sañchanne nānāgandhehi bhūsite nānāmūlaphalākiṇṇe gacchissādāya brāhmaṇāti. Tattha issaroti tvaṃ mama puttānaṃ issaro sāmiko hutvā ete naya apica kho panetaṃ kāraṇaṃ atthi etesaṃ mātā rājaputtī phalāphalatthāya pātova gatā sāyaṃ araññato āgamissati tāya ānītāni madhuraphalāphalāni paribhuñjitvā idheva vane ajjekarattiṃ vasitvā pātova dārake gahetvā gamissasīti. Tassā nahāteti tāya nahāpite. Upasiṃghāṭeti sīse upasiṃghāṭe. Atha ne māladhārineti atha vicitrāya mālāya alaṅkate taṃ mālaṃ vahamāne.

--------------------------------------------------------------------------------------------- page419.

Pālipotthakesu pana atha neti likhitaṃ. Tassattho na vicārito. Mūlaphalākiṇṇeti magge pātheyyassatthāya dinnehi nānāmūlaphalāphalehi ākiṇṇe. Jūjako āha na vāsamabhirocāmi gamanaṃ mayhaṃpi ruccati antarāyopi me assa gacchaññeva rathesabha na hetā yācayogī naṃ antarāyassa kāriyā itthiyo mantaṃ jānanti sabbaṃ gaṇhanti vāmato saddhāya dānaṃ dadato mā samadakkhi mātaraṃ antarāyaṃpi sā kayirā gacchaññeva rathesabha āmantayassu te putte mā te mātaramaddasuṃ saddhāya dānaṃ dadato evaṃ puññaṃ pavaḍḍhati āmantayassu te putte mā te mātaramaddasuṃ mādisassa dhanaṃ datvā rāja saggaṃ gamissasīti. Tattha na hetā yācayogī nanti ettha nanti nipātamattaṃ. Idaṃ vuttaṃ hoti mahārāja etā itthiyo nāma na hi yācayogī yācanāya anucchavikā na honti kevalaṃ. Antarāyassa kāriyāti dāyakānaṃ puññantarāyaṃ yācakānaṃ lābhantarāyaṃ karonti. Mantanti itthī māyaṃ nāma jānanti. Vāmatoti sabbaṃ vāmato gaṇhanti na dakkhiṇato. Saddāya dānaṃ dadatoti kammañca phalañca saddahitvā dānaṃ dadato. Māsanti mā etesaṃ mātaraṃ adakkhi. Kayirāti

--------------------------------------------------------------------------------------------- page420.

Kareyya. Āmantayassūti jānāpehi mayā saddhiṃ pesehīti vadati. Dadatoti dadantassa. Vessantaro āha sace tvaṃ nicchase daṭṭhuṃ mama bhariyaṃ patibbataṃ ayyakassapime dehi jālī kaṇhājinā cubho ime kumāre disvāna mañjuke piyabhāṇine pītito sumano citto bahuṃ dassati te dhananti. Tattha ayyakassāti mayhaṃ pituno sañjayamahārājassa. Dassati teti so rājā tuyhaṃ bahuṃ dhanaṃ dassati. Jūjako āha acchedanassa bhāyāmi rājaputta suṇohi me rājadaṇḍāya maṃ dajjā vikkiṇeyya haneyya vā chinno dhanañca dāse ca gāreyhassa brahmabandhuyāti. Tattha acchedanassāti acchinditvā gahaṇassa. Rājadaṇḍāya maṃ dajjāti ayaṃ brāhmaṇo dārakacoro daṇḍamassa upanethāti evaṃ daṇḍatthāya maṃ amaccānaṃ dadeyya. Gāreyhassa brahmabandhuyāti brāhmaṇiyā ca garahitabbo bhavismāmīti. Vessantaro āha ime kumāre disvāna mañjuke piyabhāṇine dhamme ṭhito mahārājā sivīnaṃ raṭṭhavaḍḍhano laddhā pītisomanassaṃ bahuṃ dassati te dhananti.

--------------------------------------------------------------------------------------------- page421.

Jūjako āha nāhantaṃpi karissāmi yaṃ maṃ tvaṃ anusāsasi dārakeva ahaṃ nessaṃ brāhmaṇiyā paricāriketi. Tattha dārakevāti alaṃ mayhaṃ aññena dhanena ahaṃ ime dārakeva attano brāhmaṇiyā paricārike nessāmīti. Tantassa pharusavacanaṃ sutvā dārakā bhītā piṭṭhipaṇṇasālaṃ gantvā tatopi palāyitvā gumbagahane nilīyitvā tatrāpi jūjakenāgantvā gahitaṃ viya attānaṃ sampassamānā kampamānā katthaci saṇṭhāretuṃ asamatthā ito cito ca padhāvitvā yāva caturassapokkharaṇītīraṃ gantvā daḷhaṃ vākacīraṃ nivāsetvā bhītā udakaṃ oruyha pokkharaṇapattaṃ sīse ṭhapetvā udakena paṭicchannā hutvā aṭṭhaṃsu. Tamatthaṃ pakāsento satthā āha tato kumārā byatthitā sutvā luddassa bhāsitaṃ tena tena padhāviṃsu jālī kaṇhājinā cubhoti. Jūjakopi kumāre adisvā bodhisattaṃ apasādesi bho vessantara tvaṃ idāneva mayhaṃ dārake datvā mayā nāhaṃ jetuttaranagaraṃ gamissāmi dārake mama brāhmaṇiyā paricārike nessāmīti vutte iṅghitasaṇñaṃ datvā putte palāpetvā ajānanto viya nisinno natthi maññe lokasmiṃ tayā sadiso musāvādīti. Taṃ sutvā mahāsattopi kampito hutvā dārakā palātā bhavissantīti cintetvā brāhmaṇa mā cintayi ānessāmi te

--------------------------------------------------------------------------------------------- page422.

Kumāreti vatvā uṭṭhāya piṭṭhipaṇṇasālaṃ gantvā tesaṃ vanagahanaṃ paviṭṭhabhāvaṃ ñatvā padavalañjānusārena pokkharaṇītīraṃ gantvā udake otiṇṇapade disvā udake oruyha ṭhitā bhavissantīti ñatvā tāta jālīti pakkositvā gāthamāha ehi tāta piyaputta pūretha mama pāramiṃ hadayaṃ mebhisiñcetha karotha vacanaṃ mama yānanāvāva me hotha acalā bhavasāgarā jātipāraṃ tarissāmi santāressaṃ sadevakanti. Kumāro pitu kathaṃ sutvā evaṃ cintesi ayaṃ brāhmaṇo maṃ yathāruciṃ karotu pitarā saddhiṃ dve kathā na kathessāmīti sīsaṃ nīharitvā pokkharapattāni viyūhitvā udakā uttaritvā mahāsattassa dakkhiṇapāde nipatitvā goppakasandhiṃ daḷhaṃ gahetvā parodi. Atha naṃ mahāsatto āha tāta bhaginī te kuhinti. Tāta ime sattānāma bhaye uppanne attānameva rakkhantīti. Atha mahāsatto puttehi me katikā katā bhavissatīti ñatvā ehi amma kaṇheti pakkositvā gāthamāha ehi amma piyā dhītā piyā me dānapāramī hadayaṃ mebhisiñcetha karotha vacanaṃ mama yānanāvāva me hotha acalā bhavasāgarā jātipāraṃ tarissāmi uddharissaṃ sadevakanti. Sā pitu vacanaṃ sutvā pitarā saddhiṃ dve kathā na kathessāmīti tatheva udakā uttaritvā mahāsattassa vāmapāde nipatitvā

--------------------------------------------------------------------------------------------- page423.

Goppakasandhiṃ daḷhaṃ gahetvā parodi. Tesaṃ assūni mahāsattassa phullapadumavaṇṇe pādapiṭṭhe patanti tassa assūni tesaṃ suvaṇṇaphalakasadisāya piṭṭhiyā patanti. Atha mahāsatto vilīnamānahadayo viya vipphandamāpanno muduhatthena kumārānaṃ piṭṭhiṃ parāmasanto kumāre uṭṭhāpetvā assāsetvā tāta jāli kiṃ tvaṃ mama dānavitakkabhāvaṃ na jānāsi ajjhāsayaṃ me tāta matthakaṃ pāpehīti vatvā goṇe agghāpento viya tattheva ṭhito kumāre agghāpesi. So kira puttaṃ āmantetvā āha tāta jāli sace tvaṃ bhujisso hotukāmo brāhmaṇassa nikkhasahassaṃ datvā bhujisso bhaveyyāsi bhaginī kho pana te utatamarūpadharā koci nīcajātiko brāhmaṇassa kiñcideva dhanaṃ datvā tava bhaginiṃ bhujissaṃ katvā jātisambhedaṃ kareyya aññatra raññā sabbasatadāyako nāma natthi tasmā tava bhaginī bhujissā hotukāmā brāhmaṇassa dāsīsataṃ dāsasataṃ hatthisataṃ assasataṃ gavasataṃ nikkhasatanti evaṃ sabbasataṃ datvā bhujissā hotūti. Evaṃ kumāre agghāpetvā samassāsetvā assamapadaṃ gantvā kamaṇḍalunā udakaṃ gahetvā ehi vata bho brāhmaṇāti āmantetvā sabbaññutañāṇassa nibandhanaṃ katvā tassa hatthe udakaṃ pātetvā ambho brāhmaṇa piyaputtehi sataguṇena sahassaguṇena satasahassaguṇena sabbaññutañāṇameva piyataranti paṭhaviṃ unnādento brāhmaṇassa piyaputte dānamadāsi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page424.

Tato kumāre ādāya jālī kaṇhājinā cubho brāhmaṇassa adā dānaṃ sivīnaṃ raṭṭhavaḍḍhano tato kumāre ādāya jālī kaṇhājinā cubho brāhmaṇassa adā citto 1- puttake dānamuttamaṃ tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ yaṃ kumāre padinnamhi medanī samakampatha tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ yaṃ pañjalikato rājā kumāre sukhavacchite brāhmaṇassa adā dānaṃ sivīnaṃ raṭṭhavaḍḍhanoti. Tattha cittoti pītisommanassajāto hutvā. Tadāsi yaṃ bhiṃsanakanti tadā dānatejena unnadantī mahāpathavī catunahutādhikadvi- yojanasatasahassabahalā mattavāraṇo viya tajjamānā kampi. Tadā sāgaro ubbatti. Sinerupabbatarājā suseditavettaṅkuro viya onamitvā vaṅkatapabbatābhimukho aṭṭhāsi. Sakko devarājā apphoṭesi. Mahābrahmā sādhukāramadāsi. Sabbe devā sādhukāramadaṃsu. Yāva brahmalokā ekakolāhalaṃ ahosi. Pathavīsaddena devo tajjento khaṇikavassaṃ vassi. Akālavijjulatā nicchariṃsu. Himavantavāsino sīhādayo catuppādā sakalahimavantaṃ ekaninnādaṃ kariṃsu. Evarūpaṃ bhiṃsanakaṃ ahosi. Pāliyaṃ pana medanī samakampathāti ettakameva vuttaṃ. Yanti yadā. Kumāre sukhavaḍchiteti sukhavaḍḍhite sukhavasite @Footnote: 1 vittotipi pāṭho

--------------------------------------------------------------------------------------------- page425.

Sukhaparicāge adāsi. Adā dānanti ambho brāhmaṇa puttehi me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutañāṇameva piyataranti tassatthāya adāsi. Mahāsatto dānaṃ datvā aho sudinnaṃ vata me dānanti pītiṃ uppādetvā kumāre olokento aṭṭhāsi. Jūjakopi vanagumbagahanaṃ pavisitvā valliṃ dantehi chinditvā ādāya kumārassa dakkhiṇahatthaṃ kumārikāya vāmahatthena saddhiṃ ekato bandhitvā tameva vallīkoṭiṃ gahetvā pothayamāno gahetvā pāyāsi. Tamatthaṃ pakāsento satthā āha tato so brāhmaṇo luddo lataṃ dandehi chindiya latāya hatthe bandhitvā latāya anumajjatha tato rajjumādāya daṇḍamādāya brāhmaṇo ākoṭayanto te neti sivirājassa pekkhatoti. Tattha tattha tesaṃ pahatapahataṭṭhāne chavi chijji. Lohitāni paggharanti. Paharaṇakāle aññamaññassa piṭṭhiṃ dadanti. Athekasmiṃ visamaṭṭhāne brāhmaṇo pakkhalitvā pati. Kumārānaṃ muduhatthehi thaddhavallī galitā. Te rodamānā palāyitvā mahāsattassa santikaṃ agamaṃsu. Tamatthaṃ pakāsento satthā āha tato kumārā pakkāmuṃ brāhmaṇassa pamuñciya assupuṇṇehi nettehi pitaraṃ so udikkhasi

--------------------------------------------------------------------------------------------- page426.

Vedhamassaṭṭhapattaṃva pitupādabhivandati pitu pādāni vanditvā idaṃ vacanamabravi ammā ca tāta nikkhantā tavañca no tāta dassasi yāva ammaṃpi passemu atha no tāta dassasi ammā ca tāta nikkhantā tvañca no tāta dassasi mā no tvaṃ tāta adadā yāva ammāpi eti no tadāyaṃ brāhmaṇo kāmaṃ vikkīṇātu hanātu vā balaṅkapādo addhanakho atho obaddhapiṇḍiko dīghottaroṭṭho capalo kaḷāro bhagganāsako kumbhodaro bhaggapiṭṭhi atho visamacakkhuko lohamassu haritakeso valīnaṃ tilakāhato piṅgalo ca vinato ca vikaṭo ca brahā kharo ajinānipi sannaddho amanusso bhayānako manusso udāhu yakkho maṃsalohitabhojano gāmā araññaṃ āgamma dhanaṃ taṃ tāta yācati nīyamānā pisācena kinnu tāta udakkhasi asmā nūna te hadayaṃ ayasā daḷhabandhanaṃ yo no bandhe na jānāsi brāhmaṇena dhanesinā accāyikena luddena yo no gāvova sumbhati idheva acchataṃ kaṇhā na sā jānāti kismiñci migīva khīrasamattā yūthā hīnāva kandatīti.

--------------------------------------------------------------------------------------------- page427.

Tattha udakkhasīti mahāsattassa santikaṃ gantvā kampamāno olokesi. Vedhanti vedhamāno. Tvañca no tāta dassasīti tāta tavañca amhe tāya anāgatāya eva brāhmaṇassa adāsi. Evaṃ mā kari adhivāsehi tāva tāta yāva ammaṃpi passemu atha no tāta tāya diṭṭhakāle tvaṃpi dassasi. Vikkīṇātu hanātu vāti tāta ammāya āgatakāle esa amhe vikkīṇātu vā hanātu vā yaṃ vā icchiti taṃ karotu. Apica kho panesa kakkhalo pharuso aṭṭhārasahi purisadosehi samannāgatoti aṭṭhārasa purisadose kathesi. Tattha balaṅkapādoti patthaṭapādo. Addhanakhoti pūtinakho. Obaddhapiṇḍikotiheṭṭhā gaḷitapiṇḍikamaṃso. Dīghottaroṭṭhoti mukhaṃ pidahitvā ṭhitena dīghena uttaroṭṭhena samannāgato. Capaloti paggharitalālo. Kaḷāroti sūkaradāṭhāhi viya nikkhantadantehi samannāgato. Bhagganāsakoti bhaggāya visamāya nāsāya samannāgato. Lohamassūti tambalohavaṇṇamassu. Haritakesoti suvaṇṇavaṇṇaḷakeso viruḷhakeso. Valīnanti sarīracammassa valī na gahito. Tilakāhakoti kāḷatilakaparikiṇṇo. Piṅgaloti nibbiṭṭhapiṅgalo viḷārakkhisadisehi akkhīhi samannāgato. Vinatoti kaṭiyaṃ piṭṭhiyaṃ kaṇṭheti tīsu ṭhānesu vaṅko. Vikaṭoti vikaṭapādo ravaṭṭhisandhītipi vuttaṃ kaṭakaṭāti viravantehi aṭṭhisandhīhi samannāgato. Brahāti dīgho. Amanussoti na manusso manussavesena vane vicaranto yakkhopi kho tāta esa. Bhayānakoti ativiyā bhiṃsanako. Manusso udāhu yakkhoti tāta sace koci etaṃ brāhmaṇaṃ disvā puccheyya atha maṃsalohitabhojanoti

--------------------------------------------------------------------------------------------- page428.

Vattuṃ yuttaṃ. Dhanaṃ taṃ tāta yācatīti tāta esa amhākaṃ maṃsaṃ khāditukāmo tumhe puttadhanaṃ yācati. Udikkhasīti ajjhupekkhasi. Asmā nūna te hadayanti tāta mātāpitūnaṃ hadayaṃ nāma puttesu mudukaṃ hoti puttānaṃ dukkhaṃ na sahati tava pana pāsāṇova maññe hadayaṃ. Athavā. Ayasā daḷhabandhanaṃ tena amhākaṃ evarūpe dukkhe uppanne na rujati. Najānāsīti ajānanto viya acchasi. Accāyikena luddenāti ativiya luddena pamāṇātikkantena. Yo noti brāhmaṇena no amhe kaniṭṭhabhātike baddhe bandhite yo tvaṃ na jānāsi. Sumbhatīti potheti. Idheva acchatanti tāta ayaṃ kaṇhājinā na kiñci dukkhaṃ jānāti yathā nāma khīrasamattā migapotikā yūthā parihīnā mātaraṃ apassantī khīratthāya kandati evaṃ ammaṃ apassantī kanditvā sussitvā marissati. Tasmā maññeva brāhmaṇassa dehi ahaṃ gamissāmi ayaṃ kaṇhā idheva hotūti. Evaṃ vuttepi mahāsatto na kiñci kathesi. Tato kumāro mātāpitaro ārabbha paridevanto āha na me idaṃ tathā dukkhaṃ labbā hi pumunā idaṃ yañca ammaṃ na passāmi taṃ me dukkhataraṃ ito na me idaṃ tathā dukkhaṃ labbā hi pumunā idaṃ yañca tātaṃ na passāmi taṃ me dukkhataraṃ ito sā nūna kapaṇā ammā ciraṃ rattāya rucchiti kaṇhājinaṃ apassantī kumāriṃ cārudassaniṃ so nūna kapaṇo tāto ciraṃ rattāya rucchiti

--------------------------------------------------------------------------------------------- page429.

Kaṇhājinaṃ apassanto kumāriṃ cārudasniṃ sā nūna kapaṇā ammā ciraṃ rucchiti assame kaṇhājinaṃ apassantī kumāriṃ cārudasniṃ so nūna kapaṇo tāto ciraṃ rucchiti assame kaṇhājinaṃ apassanto kumāriṃ cārudassaniṃ sā nūna kapaṇā ammā ciraṃ rattāya rucchiti aḍaḍhratteva ratte vā nadīva avasussati so nūna kapaṇo tāto ciraṃ rattāya rucchiti aḍḍharatteva ratte vā nadīva avasussati ime te jambukā rukkhā vedisā sindhuvāritā vividhāni rukkhajātāni tāni ajja jahāmhase assatthā panasā ceme nigrodhā ca kapitthanā vividhāni phalajātāni tāni ajja jahāmhase ime tiṭṭhanti ārāmā ayaṃ sītūdakā nadī yatthassu pubbe kīḷāma tāni ajja jahāmhase vividhāni pupphajātāni asmiṃ upari pabbate yānassu pubbe dhārema tāni ajja jahāmhase vividhāni phalajātāni asmiṃ upari pabbate yānassu pubbe bhuñjāma tāni ajja jahāmhase ime no hatthikā assā balibaddā ca no ime yehissu pubbe kīḷāma tāni ajja jahāmhaseti.

--------------------------------------------------------------------------------------------- page430.

Tattha pumunāti idaṃ bhave vicarantena purisena labhitabbaṃ. Taṃ me dukkhataraṃ itoti taṃ me ammaṃ passituṃ alabhantassa dukkhaṃ ito pothanadukkhato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ. Ruccatīti rodissati. Aḍḍharatteva ratte vāti aḍḍharatte vā sakalaratte vā amhe saritvā ciraṃ rodissati. Avasussatīti appodakā kunnadī viya avasussati yathā sā khippameva avasussati evaṃ aruṇe gacchanteyeva sussitvā marissatīti adhippāyenevamāha. Vedisāti olambanasākhā. Tānīti yesaṃ no mūlapupphaphalāni gaṇhantehi ciraṃ kīḷitāni tāni ajja ubhopi mayaṃ jahāma. Hatthikāti tātena amhākaṃ kīḷanatthāya katahatthikā. Tassa evaṃ paridevamānasseva saddhiṃ bhaganiyā jūjako āgantvā kumāre pothento gahetvā pakkāmi. Tamatthaṃ pakāsento satthā āha nīyamānā kumārā te pitaraṃ etamabravuṃ ammaṃ ārogyaṃ vajjāsi tvañca tāta sukhī bhava ime no hatthikā assā balibaddā ca no ime tāni ammāya dajjāsi sokantehi vinessati ime no hatthikā assā balibaddā ca no ime tāni ammā udikkhantī sokaṃ paṭivinessatīti. Tadā mahāsattassa putte ārabbha balavasoko uppajji. Hadayamaṃsaṃ uṇhaṃ ahosi. So sokena kesarasīhena

--------------------------------------------------------------------------------------------- page431.

Gahitamattavāravāraṇo viya rāhumukhe paviṭṭhacando viya ca kampamāno sakabhāvena sandhāretuṃ asakkonto assupuṇṇehi nettehi paṇṇasālaṃ pavisitvā kalūnaṃ paridevi. Tamatthaṃ pakāsento satthā āha tato vessantaro rājā dānaṃ datvāna khattiyo paṇṇasālaṃ pavisitvā kalūnaṃ paridevayīti. Tato paraṃ mahāsattassa vilāpagāthā honti kanvajjacchātā tasitā uparucchenti dārakā sāyaṃ saṃvesanākāle ko ne dassati bhojanaṃ kanvajjacchātā tasitā uparucchenti dārakā sāyaṃ saṃvesanākāle ammacchātamhā detha no kathannu pathaṃ gacchanti pattikā anupāhanā santā suṇehi pādehi ko ne hatthe gahessati kathannu so na lajjeyya sammukhā paharaṃ mama adūsakānaṃ puttānaṃ alajjī vata brāhmaṇo yopime dāsīdāsassa añño vā pana pesiyo tassāpi suvihīnassa ko lajjī paharissati vārijasseva me sato bandhassa kumino mukhe akkosati paharati piye putte apassatoti. Tattha kanvajjāti kaṃ nu ajja. Uparucchentīti saṭṭhīyojanamaggaṃ upagantvā rodissanti. Saṃvesanākāleti mahājanassa parivesanakāle.

--------------------------------------------------------------------------------------------- page432.

Ko ne dassatīti ko nesaṃ bhojanaṃ dassati. Kathannu pathaṃ gacchantīti kathaṃ nu saṭṭhīyojanamaggaṃ gamissanti. Pattikāti hatthiyānādīhi virahitā. Upāhanāti upāhanamattenāpi virahitā sukhumālapādā. Gahessatīti kilamathavinodanatthāya ko gaṇhissati. Dāsīdāsassāti dāsī dāso assa. Añño vā pana pesiyoti tassāpi dāso tassāpi dāsoti evaṃ dāsapatidāsaparamparāya yo mayhaṃ catuttho pesiyo pesanakārako assa. Tassa evaṃ suvihīnassāpi ayaṃ vessantarassa dāsapatidāsoti ñatvā. Ko lajjīti ko lajjāsampanno pahareyya na yuttaṃ nukho tassa nillajjassa mama putte paharitunti. Vārijassevāti kummino mukhe bandhassa macchasseva sato mama. Apassatoti akāro nipātamattaṃ. Passantasseva piye putte akkosati ceva paharati ca aho esa atidāruṇoti. Athassa kumāresu sinehena evaṃ parivitakko udapādi ayaṃ brāhmaṇo mama putte ativiya viheṭhetīti sokaṃ saṇṭhāretuṃ asakkonto brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpetvā ānessāmi te kumāreti. Tato aṭṭhānametaṃ kumārānaṃ pīḷanaṃ me ativiya dukkhaṃ dānaṃ datvā pacchā anutappanaṃ nāma sataṃ dhammo na hotīti cintesi. Tadatthajotanā imā dve parivitakkagāthā nāma honti ādū cāpaṃ gahetvāna khaggaṃ bandhitvā vāmato āneyyāmi sake putte puttānaṃ hi vadho dukkho aṭṭhānametaṃ dukkharūpaṃ yaṃ kumārā vihaññare

--------------------------------------------------------------------------------------------- page433.

Satañca dhammamaññāya ko datvā anutappatīti. Tattha satanti pubbe bodhisattānaṃ paveṇīdhammaṃ. So kira tasmiṃ khaṇe bodhisattānaṃ paveṇiṃ anussari. Tato sabbe bodhisattā dhanapariccāgaṃ aṅgapariccāgaṃ jīvitapariccāgaṃ puttapariccāgaṃ bhariyapariccāganti ime pañcamahāpariccāge apariccajitvā buddhabhūtapubbā nāma natthi ahaṃpi tesaṃ abbhantare anupaviṭṭho ahosiṃ. Mayāpi puttadhītaro adatvā na sakkā buddhena bhavitunti cintetvā kiṃ pana tvaṃ vessantara paresaṃ dāsatthāya dinnaputtānaṃ dukkhabhāvaṃ na jānāsi yena brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpessāmīti saññaṃ uppādesi. Dānaṃ datvā pacchānutāpo nāma tava nānurūpo hotīti evaṃ attānaṃ paribhāsitvā sacepi eso kumāre māressati dinnakālato paṭṭhāya mama kiñci na hotīti daḷhaṃ sīlasamādānaṃ adhiṭṭhāya paṇṇasālato nikkhamitvā paṇṇasāladvāre pāsāṇaphalake kāñcanapatimā viya nisīdi. Jūjakopi bodhisattassa sammukhe kumāre pothetvā neti. Tato kumāro vilapanto āha saccaṃ kirevamāhaṃsu narā ekacciyā idha yassa natthi sakā mātā yathā natthi tatheva so ehi kaṇhe marissāma natthattho jīvitena no dinnamhāpi janindena brāhmaṇassa dhanesino accāyikassa luddassa yo no gāvova sumbhati ime te jambukā rukkhā vedisā sindhuvāritā

--------------------------------------------------------------------------------------------- page434.

Vividhāni rukkhajātāni tāni kaṇhe jahāmhase assatthā panasā ce me nigrodhā ca kapitthanā vividhāni phalajātāni tāni kaṇhe jahāmhase ime tiṭṭhanti ārāmā ayaṃ sītūdakā nadī yatthassu pubbe kīḷāma tāni kaṇhe jahāmhase vividhāni pupphajātāni asmiṃ upari pabbate yānassu pubbe dhārema tāni kaṇhe jahāmhase vividhāni phalajātāni asmiṃ upari pabbate yānassu pubbe bhuñjāma tāni kaṇhe jahāmhase ime no hatthikā assā balibaddā ca no ime yehissu pubbe kīḷāma tāni kaṇhe jahāmhaseti. Tattha yassāti yassa santike sakā mātā natthi. Puna brāhmaṇo ekasmiṃ visamaṭṭhāne pakkhalitvā patati. Tesaṃ hatthato bandhanaṃ muñcitvā galitaṃ. Te pahatakukkuṭā viya kampamānā palāyitvā ekavegeneva pitu santikaṃ āgamiṃsu. Tamatthaṃ pakāsento satthā āha nīyamānā kumārā te brāhmaṇassa pamuñciya tena tena padhāviṃsu jālī kaṇhājinā cubhoti. Tattha tena tenāti tena muttakkhaṇena yena tesaṃ pitā tena padhāviṃsu. Padhāvitvā pitu santikaṃyeva āgamiṃsūti attho. Jūjakopi vegenuṭṭhāya vallīdaṇḍahattho kappuṭṭhānaggi viya

--------------------------------------------------------------------------------------------- page435.

Avattharanto āgantvā ativiya palāyituṃ chekā tumheti hatthe bandhitvā puna te neti. Tamatthaṃ pakāsento satthā āha tato so rajjumādāya daṇḍamādāya brāhmaṇo ākoṭayanto te neti sivīrājassa pekkhatoti. Evaṃ nīyamānesu kaṇhājinā nivattitvā olokentī pitarā saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha taṃ taṃ kaṇhājināvoca ayaṃ maṃ tāta brāhmaṇo laṭṭhiyā paṭikoṭeti ghare jātaṃva dāsiyaṃ na cāyaṃ brāhmaṇo tāta dhammikā honti brāhmaṇā yakkho brāhmaṇavaṇṇena khādituṃ tāta neti no nīyamānā pisācena kinnu tāta udikkhasīti. Tattha tanti taṃ passamānaṃ nisinnaṃ pitaraṃ sivīrājaṃ. Dāsiyanti dāsikaṃ. Khāditunti khādanatthāya. Ayaṃ hi tāta no giridvāresu asampatteyeva ubhohi cakkhūhi rattalohitapaggharantehi khādituṃ neti sabbe khādissāmīti neti tvañca khādituṃ vā pacituṃ vā nīyamāne amhe udikkhasi sabbadā sukhito hohīti paridevi. Daharakumārikāya vilapantiyā kampamānāya gacchantiyā mahāsattassa balavasoko uppajji. Hadayavatthu uṇhaṃ ahosi. Nāsikāya appahontiyā mukhena uṇhe assāsapassāse visajjesi. Assūni lohitavindūni hutvānettehi

--------------------------------------------------------------------------------------------- page436.

Nikkhamiṃsu. So idaṃ evarūpaṃ dukkhaṃ sinehadosena jātaṃ na aññena kāra ṇena mayā tasmā sinehaṃ akatvā majjhatteneva bhavitabbanti tathārūpaṃ sokaṃ attano ñāṇabalena vinodetvā pakatinisinnākāreneva nisīdi. Giridvāraṃ asampattā kumārikā vilapantī agamāsi. Ime no pādukā dukkhā dīgho caddhā suduggamo nīce volambake suriye brāhmaṇova tareti no okandāmhase bhūtāni pabbatāni vanāni ca sarassa sirasā vandāma supatitthe ca āpake tiṇā latā ca osathyo pabbatāni vanāni ca ammaṃ ārogyaṃ vajjātha ayaṃ no neti brāhmaṇo vajjantu bhonto ammañca maddiṃ asmākamātaraṃ sace anuppatitukāmā khippaṃ anuppateyya no ayaṃ ekapadī eti ujuṃ gacchati assamaṃ tameva anuppatteyyāsi api passesi no lahuṃ aho vata re jaṭinī vanamūlaphalāhāriyā suññaṃ disvāna assamaṃ tante dukkhaṃ bhavissati ativelaṃ nūna ammāya uñchāladdhaṃ anappakaṃ yā no bandhe na jānāti brāhmaṇena dhanesinā accāyikena luddena yo no gāvova sumbhati apajja ammaṃ passemu sāyaṃ uñchāto āgataṃ dajjā ammā brāhmaṇassa phalaṃ khuddena missakaṃ

--------------------------------------------------------------------------------------------- page437.

Tadāyaṃ āsito chāto na bāḷhaṃ tarayeyya no suṇā ca vata no pādā bāḷhaṃ tarati brāhmaṇo iti tattha vilapiṃsu kumārā mātugiddhinoti. Tattha pādukāti khuddakapādā. Okandāmhaseti avakkandāma. Apacitiṃ nīcavuttiṃ dassentā jānāpema. Sarassāti imassa padumasarassa pariggahitā devatā nāgakulāni sirasā vandāma. Supatitthe ca āpaketi supatitthāya nadiyā adhivatthā devatāpi vandāma. Tiṇā latāti tiṇāni ca olambanalatāyo ca. Osathyoti osadhiyo. Sabbattha adhivatthā devatāyo sandhāya evamāha. Anupatitukāmāti sacepi sā amhākaṃ padānupadaṃ āgacchatukāmā ammā. Api passesi no lahunti api nāma etāya ekapadiyā anuppattamānā puttake tava lahuṃ passeyyāsīti evaṃ vadeyyātha. Jaṭinīti mātaraṃ parammukhālapanena ālapantī āha. Ativelanti pamāṇātikkantaṃ katvā. Uñchāti uñchācariyāya laddhaṃ vanamūlaphalaṃ. Khuddena missakanti khuddakamadhunā missakaṃ. Āsitoti āsitāsino paribhuttapphalo. Chātoti suhito. Na bāḷhaṃ tarayeyyāti na thaddhavegena nayeyya. Mātugiddhinoti mātari giddhena samannāgatā balavasinehā evaṃ vilapiṃsūti. Kumārapabbaṃ niṭṭhitaṃ. Yaṃ pana raññā mahāpaṭhaviṃ unnādetvā brāhmaṇassa piyaputtesu dinnesu yāva brahmalokā ekakolāhalaṃ jātaṃ tenāpi

--------------------------------------------------------------------------------------------- page438.

Bhijjitahadayā viya himavantavāsino devatāyo tesaṃ brāhmaṇena nīyamānānaṃ taṃ vilāpaṃ sutvā mantayiṃsu sace maddī sakālasseva assamaṃ āgamissati sā tattha putte adisvā vessantaraṃ pucchitvā brāhṇassa dinnabhāvaṃ sutvā balavasinehena padānupadaṃ dhāvitvā mahantaṃ dukkhaṃ anubhaveyyāti. Atha te tayo devaputte tumhe sīhabayagghadīpivesena deviyā āgamanamaggaṃ rumhitvā tāya yāciyamānāpi yāva suriyatthaṅgamā maggaṃ adatvā yathā candālokena assamaṃ pavisati evamassāpi sīhādīhi aviheṭhanatthāya ārakkhaṃ susaṃvidahitaṃ kareyyāthāti āṇāpesuṃ. Tamatthaṃ pakāsento satthā āha tesaṃ lālapitaṃ sutvā tayo bāḷā vane migā sīho bayaggho ca dīpī ca idaṃ vacanamabravuṃ mā heva no rājaputtī sāyaṃ uñchāto āgatā mā hevamhākaṃ nibbhoge heṭhayittha vane migā sīho cenaṃ viheṭheyya bayaggho dīpī ca lakkhaṇaṃ neva jālikumārassa kuto kaṇhājinā siyā ubhayeneva jiyyetha patiputte ca lakkhaṇāti. Tattha idaṃ vacanamabaravunti tumhe tayo janā sīho ca bayaggho ca dīpī cāti evaṃ tayo bāḷā vane migā hothāti idaṃ tā devatā tayo devaputte vacanaṃ abravuṃ. Mā heva noti maddī rājaputtī uñchāto sāyaṃ mā āgami candālokena sāyameva āgacchatūti

--------------------------------------------------------------------------------------------- page439.

Vadanti. Mā hevamhākaṃ nibbhogeti amhākaṃ nibbhoge vijite amhākaṃ vanaghaṭāya mā taṃ koci vane bāḷamigo viheṭhayittha. Yathā na viheṭhenti evamassāpi arakkhaṃ gaṇhathāti vadanti. Sīho ce nanti sace hi naṃ anārakkhaṃ sīhādīsu koci viheṭheyya athassā jīvitakkhayaṃ pattāya neva jālikumāro vassa kuto kaṇhājinā siyā evaṃ sā lakkhaṇasampannā ubhayeneva jiyyetha. Patiputte cāti davīhi koṭṭhāsehi jiyyetha tasmā susaṃvidahitaṃ ārakkhaṃ karothāti. Atha te tayo devaputtā sādhūti tāsaṃ devatānaṃ vacanaṃ paṭisuṇitvā sīhabayagghadīpino hutvā āgantvā tassā āgamanamagge paṭipāṭiyā nipajjiṃsu. Maddī pi kho ajja mayā dussunopi diṭṭho sakālasaseva vanamūlaphalāphalāni gahetvā assamapadaṃ gamissāmīti kampamānā mūlaphalāphalāni upadhāresi. Athassā hatthato khaṇittikaṃ patati. Tathā aṃsato pacchi patati. Dakkhiṇakkhi ca phandati phalino rukkhā aphalā viya aphalāva phalino viya khāyiṃsu. Sabbā disā na paññāyiṃsu. Sā kinnu kho idaṃ pubbe abbhūtapubbaṃ ajja me hoti kiṃ bhavissati mayhaṃ vā me puttānaṃ vā udāhu vessantarassa cāti cintetvā āha khaṇittikaṃ me patitaṃ dakkhiṇakkhi ca phandati aphalā phalino rukkhā sabbā muyhanti me disā tassā sāyaṇhakālamhi assamāgamanaṃ pati atthaṅgatamhi suriye bāḷā panthe upaṭṭhahuṃ

--------------------------------------------------------------------------------------------- page440.

Nīce volambake suriye dūre ca vata assamo yañca nesaṃ ito hāsaṃ tante bhuñjeyyuṃ bhojanaṃ so nūna khattiyo eko paṇṇasālāya acchati tosento dārake chāte mamaṃ disvā anāyatiṃ te nūna puttakā mayhaṃ kapaṇāya varākiyā sāyaṃ saṃvesanākāle khīraṃ pītāva acchare te nūna puttakā mayhaṃ kapaṇāya varākiyā sāyaṃ saṃvesanākāle vāriṃ pītāva acchare te nūna puttakā mayhaṃ kapaṇāya varākiyā paccuggatā maṃ tiṭṭhanti vacchā bālāva mātaraṃ te nūna puttakā mayhaṃ kapaṇāya varākiyā paccuggatā maṃ tiṭṭhanti haṃsāvūparipallale te nūna puttakā mayhaṃ kapaṇāya varākiyā paccuggatā maṃ tiṭṭhanti assamassāvidūrato ekāyano ekapatho sarā sobbhā ca passato aññaṃ maggaṃ na passāmi yena gaccheyya assamaṃ migā namatthu rājāno kānanasmiṃ mahabbalā dhammena bhātaro hotha maggaṃ me detha yācitā avaruddhassāhaṃ bhariyā rājaputtassa sirīmato tañcāhaṃ nātimaññāmi rāmaṃ sītāvanubbatā tumhe ca putte passetha sāyaṃ saṃvesanaṃ patiṃ

--------------------------------------------------------------------------------------------- page441.

Ahañca putte passeyyaṃ jāliṃ kaṇhājinaṃ cubho bahuñcidaṃ mūlaphalaṃ bhakkho cāyaṃ anappako tato upaḍḍhaṃ dassāmi maggaṃ me detha yācitā rājaputtī ca no mātā rājaputto ca no pitā dhammena bhātaro hotha maggaṃ me detha yācitāti. Tattha tassāti tassā mama. Assamāgamanaṃ patīti assamaṃ paṭicca sandhāya āgacchantiyā. Upaṭṭhahunti upaṭṭhāya ṭhitā. Te kira paṭhamaṃ paṭipāṭiyā nipajjitvā tāya āgamanakāle uṭṭhāya vijimhitvā maggaṃ rumbhantā paṭipāṭiyā tiriyaṃ aṭṭhaṃsu. Yañca nesanti ahañca yaṃ ito mūlaphalāphalaṃ tesaṃ harissaṃ taṃ vessantaro ca ubho puttakā passāti te tayopi janā bhuñjeyyuṃ aññaṃ nesaṃ bhojanaṃ natthi. Anāyatinti anāgacchantiṃ maṃ ñatvā ekakova nūna dārake tosento nisinno. Saṃvesanākāleti aññesu divasesu attano khādāpanapipāyanakāle. Khīraṃ pītāvāti yathā khīrapītā migapotakā khīrassatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamanti evaṃ te phalāphalatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ upagatā bhavissantīti vadati. Vāriṃ pītāvāti assamapade yathā migapotakā pipāsikā pānīyatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamantīti iminā nayena attho daṭṭhabbo. Acchareti acchanti. Paccuggatā maṃ tiṭṭhantīti maṃ paccuggatā hutvā tiṭṭhanti. Paccuggatuntipi pāṭho. Paccuggantvāti attho.

--------------------------------------------------------------------------------------------- page442.

Ekāyanoti ekasseva āyano ekapadikamaggo. Ekapathoti so ca ekova dutiyo natthi okkamitvāpi gantuṃ na sakkā. Kasmā. Yasmā sarā sobbhā ca passato. Namatthūti sā aññaṃ maggaṃ adisvā ete yācitvā paṭikkamāpessāmīti phalapacchiṃ aṃsato otāretvā añjaliṃ paggayha namasmānā evamāha. Bhātaroti mayaṃ hi manussarājaputtā tumhepi migarājaputtā iti me dhammena bhātaro hotha. Avaruddhassāti raṭṭhato pabbājitassa. Rāmaṃ sītāvanubbatāti yathā dasarathamahārājaputtaṃ rāmaṃ tassa kaniṭṭhā sītā devī tasseva aggamahesī hutvā taṃ anubbatā patidevatā hutvā appamattā upaṭṭhāti tathā ahaṃpi vessantaraṃ appamattā upaṭṭhāsinti vadati. Tumhe cāti tumhe ca mayhaṃ maggaṃ datvā sāyaṃ gocaraggahaṇakāle putte passatha ahañca attano putte passeyyaṃ detha magganti yācati. Atha te devaputtā velaṃ olokentā idāni tassā maggaṃ dātuṃ velāti ñatvā uṭṭhāya apagacchiṃsu. Tamatthaṃ pakāsento satthā āha tassā lālappamānāya bahukāruññasaññitaṃ sutvā nelapatiṃ vācaṃ bāḷā panthā apakkamunti. Tattha nelapatinti na elapatiṃ elapātarahitaṃ visadaṃ madhuravācaṃ. Sā bāḷesu apagatesu assamaṃ agamāsi. Tadā ca puṇṇamīuposatho ahosi. Sā caṅkamanakoṭiṃ patvā yesu yesu ṭhānesu pubbe putte passati tesu tesu ṭhānesu apassantī āha

--------------------------------------------------------------------------------------------- page443.

Imamhi naṃ padesamhi puttakā paṃsukuṇṭhitā paccuggatā maṃ tiṭṭhanti vacchā bālāva mātaraṃ imamhi naṃ padesamhi puttakā paṃsukuṇṭhitā paccuggatā maṃ tiṭṭhanti haṃsāvūparipallale imamhi naṃ padesamhi puttakā paṃsukuṇṭhitā paccuggātā maṃ tiṭṭhanti assamassāvidūrato te migā viya ukkaṇṇā samantāmabhidhāvino ānandino pamuditā vattamānāva kampare tyajja putte na passāmi jālī kaṇhājinā cubho chagilīva migī chāpaṃ pakkhī puttāva pañjarā ohāya putte nikkhamma sihīvāmisagiddhinī tyajja putte na passāmi jālī kaṇhājinā cubho idaṃ nesaṃ parakkantaṃ nāgānamiva pabbate citakā parikiṇṇāyo assamassāvidūrato tyajja putte na passāmi jālī kaṇhājinā cubho vālukāyapi okiṇṇā puttakā paṃsukuṇṭhitā samantāmabhidhāvanti te na passāmi dārake ye maṃ pure paccudenti araññā dūramāyatiṃ tyajja putte na passāmi jālī kaṇhājinā cubho chagilīva migī chāpā paccugantvāna mātaraṃ dūre maṃ paṭivilokenti te na passāmi dārake

--------------------------------------------------------------------------------------------- page444.

Idañca nesaṃ kīḷanaṃ patitaṃ paṇḍuveluvaṃ tyajja putte na passāmi jālī kaṇhājinā cubho thanā ca mayhaṃ me pūrā uro ca sampadālibhi tyajja putte na passāmi jālī kaṇhājinā cubho uccaṅke me kovicinati thanā mekāva lambati tyajja putte na passāmi jālī kaṇhājinā cubho yassā sāyaṇhasamayaṃ puttakā paṃsukuṇṭhitā uccaṅke me vivattanti te na passāmi dārakā ayaṃ so assamo pubbe sammajjo paṭibhāti maṃ tyajja putte na passantyā bhamate viya assamo kimidaṃ appasaddova assamo paṭibhāti maṃ kākolāpi na vassanti matā me nūna dārakā kimidaṃ appasaddova assamo paṭibhāti maṃ sakuṇāpi na vassanti matā me nūna dārakāti. Tattha nanti nipātamattaṃ. Paṃsukuṇṭhitāti paṃsumakkhitā. Paccuggatā manti maṃ paccuggatā hutvā paccuggantuntipi pāṭho. Paccuggantvā icceva attho. Ukkaṇṇāti yathā migapotakā mātaraṃ disvā kaṇṇe ukkhipitvā gīvaṃ pasāretvā mātaraṃ upagantvā haṭṭhatuṭṭhā samantā abhidhāvino honti. Vattamānāva kampareti vattamānā mātu hadayamaṃsaṃ kampenti viya evaṃ pubbe mama puttā honti. Tyajjāti te ajja na passāmi. Chagilīva migī chāpanti

--------------------------------------------------------------------------------------------- page445.

Yathā chagilī ca migī ca pañjarasakhātā kulāvakā muttā pakkhī ca āmisagiddhinī sīhī ca attano chāpaṃ ohāya gocarāya pakkamanti tathāhaṃ ohāya putte nikkhamantīti vadati. Idaṃ nesaṃ parakkantanti vassāratte sānupabbate nāgānaṃ padavalañjaṃ viya idaṃ nesaṃ kīḷanaṭṭhāne ādhāvanaparidhāvanaparikkantaṃ paññāyati. Citakāti saññitanicitā vālukapuñjā. Parikiṇṇāyoti vippakiṇṇāyo. Samantāmabhidhāvantīti aññesu divasesu samantā abhidhāvanti. Paccudentīti puccuggacchanti. Dūramāyatinti dūrato āgacchantiṃ. Chagilīva migī chāpāti attano mātaraṃ disvā chagiliṃ viya migiṃ chāpāti. Idañca nesaṃ kīḷananti hatthīrūpakādīhi kīḷantānaṃ idañca nesaṃ suvaṇṇavaṇṇaṃ kīḷanaṃ veluvaṃ pariggalitvā patitaṃ. Mayhimeti mayhaṃ ime thanā ca khīrassa pūrā. Uro ca sampadālibhīti hadayañca phalati viya. Uccaṅke me vivattantīti mama uccaṅke āvaṭaṭnti parivattanti. Sammajjo paṭibhāti manti sammajjaṭṭhānaṃ viya mama upaṭṭhāsi. Tyajjāti te ajja. Apassantyāti apassantiyā mama. Bhamate viyāti kulālacakkaṃ viya bhamati. Kākolāti vanakākā. Matā nūnāti addhā matā kenaci nītā bhavissanti. Sakuṇāpīti avasesasakuṇā. Matā nūnāti addhā matā bhavissanti. Iti sā vilapantī mahāsattassa santikaṃ gantvā phalapacchiṃ otāretvā mahāsattaṃ tuṇhimāsinaṃ disvā dārakepassa santike appassantī āha

--------------------------------------------------------------------------------------------- page446.

Kimidaṃ tuṇhībhūtosi api ratteva me mano kākolāpi na vassanti matā me nūna dārakā kimidaṃ tuṇhībhūtosi api ratteva me mano sakuṇāpi na vassanti matā me nūna dārakā kacci nu me ayyaputta migā khādiṃsu dārake araññe īrine vivane kena nītā me dārakā ādū te pahitā dūtā ādū suttā piyaṃvadā ādū bahino nikkhantā khiddāsu pasutā nute nevāsaṃ kesā dissanti hatthapādā ca jālino sakuṇānañca opāto kena nītā me dārakāti. Tattha api ratteva me manoti apica balavapaccūse supinaṃ passantiyā viya me mano. Migāti sīhādayo bāḷamigā. Īrineti niroje. Vivaneti vivite. Ādū teti ādū jetuttaranagare sivirañño santikaṃ tayā dūtā katvā pesitā. Ādū suttāti anto paṇṇasālaṃ pavisitvā sayitā. Ādū bahi noti ādū no te dārakā khiddāpasutā hutvā bahi nikkhantāti pucchati. Nevāsaṃ kesā dissantīti sāmi vessantara neva tesaṃ kāḷañjanavaṇṇā kesā dissanti jālavicittā hatthapādā dissanti. Sakuṇānañca opātoti himavantappadese hatthiliṅgasakuṇā nāma atthi tepi upatitvā ādāya ākāseneva gacchanti tena taṃ pucchāmi kintehi sakuṇehi nītā ito aññesaṃpi kesañci tesaṃ sakuṇānaṃ viya opāto jāto

--------------------------------------------------------------------------------------------- page447.

Akkhāhi kena nītā me dārakāti. Evaṃ vuttepi mahāsatto na kiñci kathesi. Atha naṃ sā deva kasmā mayā saddhiṃ na kathesi ko mama dosoti vatvā āha idaṃ tato dukkhataraṃ sallaviddho yathā vaṇo tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubho idaṃpi dutiyaṃ sallaṃ kampeti hadayaṃ mama yañca putte na passāmi tvañca maṃ nābhibhāsasi ajja ce me imaṃ rattiṃ rājaputte na saṃsasi maññe okkantasantamaṃ pāto dakkhasi no matanti. Tattha idaṃ tato dukkhataranti sāmi vessantara yaṃ mama raṭṭhā pabbajitāya araññe vasantiyā putte ca apassantiyā dukkhaṃ idaṃ tava mayā saddhiṃ akathanaṃ mayhaṃ tato dukkhataraṃ tvaṃ hi maṃ aggidaḍḍhaṃ paṭidahanto viya tālā patitaṃ daṇḍena pothento viya sallena vaṇe paṭivijjhanto viya tuṇhībhāvena kilamesi. Idaṃ hi me hadayaṃ sallaviddho yathā vaṇo tatheva kampati ceva rujati ca. Saṃviddhotipi pāṭho. Sampaṭividdhoti attho. Okkantasantamanti apagatajīvitaṃ maṃ. Dakkhasi noti ettha nokāro nipātamatto. Kālasseva mataṃ maṃ passasīti attho. Atha mahāsatto kakkhalakathāya naṃ puttasokaṃ jahāpessāmīti cintetvā imaṃ gāthamāha nanu maddī varārohā rājaputtī yasassinī

--------------------------------------------------------------------------------------------- page448.

Pāto gatāsi uñchāya kimidaṃ sāyamāgatāti. Tattha kimidaṃ sāyamāgatāti maddi tvaṃ abhirūpā pāsādikā himavante ca nāma bahū vanacarakā tāpasavijjādharādayo ca vicaranti ko jānāti kiñci tayā kataṃ tvaṃ pātova gantvā kimidaṃ sāyamāgacchasi daharakumāre ohāya araññagatitthiyo nāma sassāmikitthiyo vā assāmikitthiyo evarūpā na honti kā nu kho me dārakānaṃ pavutti kiṃ vā me sāmiko cintessatīti ettakaṃpi te nāhosi tvaṃ pātova gantvā candālokena āgacchasi mama duggatabhāvassevesa dosoti tajjetvā nibbajetvā kathesi. Sā tassa kathaṃ sutvā āha nanu tvaṃ saddamassosi ye saraṃ pātumāgatā sīhassa vinadantassa byagghassa ca nikūjitaṃ ahu pubbanimittaṃ me vicarantyā brahāvane khaṇitto me hatthā patito uggīvañcāpi aṃsato tadāhaṃ byatthitā bhītā puthuṃ katvāna añjaliṃ sabbā disā namassissaṃ api sotthi ito siyā mā heva no rājaputto hato sīhena dīpinā dārakā vā parāmaṭṭhā acchakokataracchibhi sīho byaggho ca dīpī ca tayo bāḷā vane migā te maṃ pariyāvaruṃ maggaṃ tena sāyamhi āgatāti. Tattha ye saraṃ pātunti ye pānīyaṃ pātuṃ imaṃ saraṃ āgatā.

--------------------------------------------------------------------------------------------- page449.

Byagghassa cāti byagghassa ca aññesañca hatthiādīnaṃ catuppadānañceva sakuṇasaṃghassa ca nikūjitaṃ ekaninnādaṃ saddaṃ kiṃ tvaṃ vassosīti pucchati. So pana mahāsattena puttānaṃ dinnavelāya saddo ahosi. Ahu pubbanimittanti deva imassa me dukkhassa anubhavanatthāya pubbanimittaṃ ahosi. Uggīvanti aṃsakūṭe pacchilagganakaṃ. Puthunti visuṃ visuṃ sabbā dasadisā namassissaṃ. Mā heva noti amhākaṃ rājaputto sīhādīhi hato mā hotu dārakā acchādīhi parāmaṭṭhā mā hontūti patthayantī namassissaṃ. Te maṃ pariyāvaruṃ magganti sāmi ahaṃ imāni ca bhiṃsanakāni mahantāni dussupino ca me diṭṭho ajja sakālasseva āgamissāmīti phalitarukkhe aphale viya aphale ca phalite viya passāmi kicchena phalāphalāni gahetvā giridvāraṃ sampāpuṇituṃ asakkontī atha te sīhādayo maṃ disvā maggaṃ paṭipāṭiyāva rumhitvā aṭṭhaṃsu tena sāyaṃ āgatamhi khamāhi me sāmīti vadati. Mahāsatto tāya saddhiṃ ettakameva kathaṃ vatvā yāva aruṇuggamanā na kiñci kathesi. Ito paṭṭhāya maddī nānappakāraṃ vilapantī āha ahaṃ patiñca putte ca ācariyamiva māṇavo anuṭṭhitā divārattiṃ jaṭinī brahmacārinī ajināni paridahitvā vanamūlaphalahāriyā vicarāmi divārattiṃ tumhaṃ kāmā hi puttakā idaṃ suvaṇṇahāliddaṃ ābhataṃ paṇḍuveluvaṃ

--------------------------------------------------------------------------------------------- page450.

Rukkhapakkāni cāhāsiṃ ime vo puttakīḷanā idaṃ muḷālivattakaṃ sālukaṃ jiñjarodakaṃ bhuñja khuddena saṃyuttaṃ saha puttehi khattiya padumaṃ jālino dehi kumudaṃ pana kumāriyā māline passa naccante siviputtāni avhaya tato kaṇhājinā yāti nisāmehi rathesabha mañjussarāya vagguyā assamaṃ upagacchantiyā samānasukhadukkhamhā raṭṭhā pabbājitā ubho api siviputte passesi jāliṃ kaṇhājinaṃ cubho samaṇe brāhmaṇe nūna brahmacariyaparāyane ahaṃ loke abhisasiṃ sīlavante bahussute tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubhoti. Tattha ācariyamiva māṇavoti vattasampanno antevāsiko ācariyaṃ viya paṭijaggati. Anuṭṭhitāti pāricariyāya uṭṭhānena anuṭṭhitā appamattā hutvā paṭijaggāmi. Tumhaṃ kāmāti tumhākaṃ kāmena tumhe patthayanti. Puttakāti kumāre ālapantī paridevati. Suvaṇṇahāliddanti puttakā ahaṃ tumhākaṃ nahāpanatthāya suvaṇṇavaṇṇaṃ hāliddaṃ nissadāyaṃ ghaṃsitvā ādāya āgatā. Paṇḍuveluvanti kīḷanatthāya ca vo idaṃ suvaṇṇavaṇṇaṃ veluvapakkaṃpaṃ mayā ābhataṃ. Rukkhapakkānīti tumhākaṃ kīḷanatthāya aññānipi manāpāni kukhaphalāni āhāsiṃ. Ime voti puttakā ime vo kīḷanāti

--------------------------------------------------------------------------------------------- page451.

Vadati. Mūḷālivattakanti mūḷālikaṇḍalikaṃ. Sālukanti idaṃ uppalādisālukampi me bahu ābhataṃ. Jiñjarodakanti siṃghāṭakaṃ. Bhuñjāti idaṃ sabbaṃ khuddakamadhunā saṃyuttaṃ puttehi saddhiṃ bhuñjāti paridevati. Siviputtāni avhayāti sāmi sivirāja paṇṇasālāya sayāpitaṭṭhānato siṃghaṃ putte pakkosi. Api siviputte pasaṃsesīti sāmi sivirāja api putte passasi sace passasi me dassehi mā maṃ ativiya kilamehi. Abhisasinti tumhākaṃ puttadhītaro mā passathāti evaṃ nūna akkosiṃ. Evaṃ vilapamānāyapi tāya saddhiṃ mahāsatto na kiñci kathesi. Sā tasmiṃ akathente kampamānā candālokena attano putte vicinantī yesu yesu jambukā rukkhādīsu ṭhānesu te pubbe kīḷiṃsu tāni tāni sabbāni ṭhānāni patvā paridevantī āha ime te jambukā rukkhā vedisā sindhuvāritā vividhāni rukkhajātāni te kumārā na dissare assatthā panasā ceme nigrodhā ca kapitthanā vividhāni phalajātāni te kumārā na dissare ime tiṭṭhanti ārāmā ayaṃ sītūdakā nadī yatthassu pubbe kīḷiṃsu te kumārā na dissare vividhāni pupphajātāni asmiṃ uparipabbate yānassu pubbe dhāriṃsu te kumārā na dissare vividhāni phalajātāni asmiṃ uparipabbate

--------------------------------------------------------------------------------------------- page452.

Yānassu pubbe bhuñjiṃsu te kumārā na dissare ime no hatthikā assā balibaddā ca no ime yehissu pubbe kīḷiṃsu te kumārā na dissareti. Tattha ime no hatthikā assāti sā pabbatupari dārake gavesantī adisvā paridevamānā tato oruyha puna assamapadaṃ āgantvā tattha te upadhārentī tesaṃ kīḷanabhaṇḍakāni disvā evamāha. Athassā paridevanasaddena ceva padasaddena ca migapakkhino caliṃsu. Sā te disvā āha ime sāmā sasolūkā bahukā kadalīmigā yehissu pubbe kīḷiṃsu te kumārā na dissare ime haṃsā ca koñcā ca mayūrā citrapekhunā yehissu pubbe kīḷiṃsu te kumārā na dissareti. Tattha sāmāti khuddakā sāmavaṇṇamigā. Sasolūkāti sasā ca vanaulūkā ca. Sā assamapade piyaputte adisvā tato nikkhamitvā pupphavanaghaṭaṃ pavisitvā taṃ taṃ ṭhānaṃ oloketvā āha imā tā vanagumbāyo pupphitā sabbakālikā yatthassu pubbe kīḷiṃsu te kumārā na dissare imā tā pokkharaṇī rammā cakkavākūpakūjitā maṇḍālakehi sañsannā padumuppalakehi ca yatthassu pubbe kīḷiṃsu te kumārā na dissareti.

--------------------------------------------------------------------------------------------- page453.

Tattha vanagumbāyoti vanamālāgumbāva. Sā kacthaci putte adisvā puna mahāsattassa santikaṃ āgantvā taṃ dummukhaṃ nisinnaṃ disvā āha na te kaṭṭhāni bhinnāni na te udakamābhataṃ aggipi te na hāsito kinnu mandova jhāyasi piyo piyena saṅgamma samohaṃ byapahaññati tyajja putte na passāmi jāliṃ kaṇhājinaṃ cubhoti. Tattha na hāsitoti na jalito. Idaṃ vuttaṃ hoti sāmi tvaṃ pubbe kaṭṭhāni bhindasi udakaṃ āharitvā ṭhapesi aṅgārakapalle aggiṃ karosi ajja etesu ekaṃpi akatvā kinnu mandova jhāyasi tava kiriyā mayhaṃ na ruccati. Piyo piyenāti vessantaro mayhaṃ piyo ito me piyataro natthi iminā me piyena saṅgamma sammāgantvā pubbe samohaṃ byapahaññati dukkhaṃ vigacchati ajja pana me imaṃ passantiyāpi soko na vigacchati kinnu kho kāraṇanti. Tyajjāti hotu diṭṭhaṃ me kāraṇaṃ te ajja putte na passāmi tena me imaṃ passantiyāpi soko na vigacchatīti. Tāya evaṃ vuttepi mahāsatto tuṇhībhūtova nisīdi. Sā tasmiṃ akathente sokasallasamappitā pahatakukkuṭī viya kampamānā puna paṭhamaṃ vicaraṇaṭṭhānāni vicaritvā mahāsattassa santikaṃ paccāgantvā āha na kho no deva passāmi yena te nīhaṭā matā

--------------------------------------------------------------------------------------------- page454.

Kākolāpi na vassanti matā me nūna dārakā na kho no deva passāmi yena te nīhaṭā matā sakuṇāpi na vassanti matā me nūna dārakāti. Tattha na kho noti deva na kho amhākaṃ putte passāmi. Yena te nīhaṭā matāti kenaci tesaṃ nīhaṭabhāvaṃpi na jānāmīti adhippāyeneva āha. Tāya evaṃ vuttepi mahāsatto na kiñci kathesi. Sā puttasokena phuṭṭhā putte upadhārentī tatiyavāraṃ tāni tāni ṭhānāni vātavegena vicari. Tāya kira ekarattiṃ vicaritaṭṭhānaṃ uparigayhamānaṃ paṇṇarasayojanamaggaṃ ahosi. Atha ratti vibhāyi. Aruṇodayo jāto. Sā punāgantvā mahāsattassa santike ṭhitā paridevi. Tamatthaṃ pakāsento satthā āha sā tattha paridevitvā pabbatāni vanāni ca punadevassamaṃ gantvā sāmikassanti rodati na kho no deva passāmi yena te nīhaṭā matā kākolāpi na vassanti matā me nūna dārakā na kho no deva passāmi yena te nīhaṭā matā sakuṇāpi na vassanti matā me nūna dārakā na kho no deva passāmi yena te nīhaṭā matā vicarantī rukkhamūlesu pabbatesu guhāsu ca iti maddī varārohā rājaputtī yasassinī

--------------------------------------------------------------------------------------------- page455.

Bāhā paggayha kanditvā tattheva patitā chamāti. Tattha sāmikassanti rodatīti bhikkhave sā maddī tattha vaṅkatapabbatakucchiyaṃ sānupabbatāni ca vanagahanāni ca vicarantī paridevitvā punāgantvā sāmikaṃ nissāya tassa santike ṭhitā puttānaṃ atthāya rodanti na kho noti ādīni vadantī paridevatīti attho. Iti maddī varārohāti bhikkhave evaṃ sā uttanamarūpadharā varārohā maddī rukkhamūlādīsu vicarantī dārake adisvā nissaṃsayaṃ matā bhavissantīti bāhā paggayha kanditvā tattheva vessantarassa pādamūle chinnasuvaṇṇakadalī viya chamāyaṃ patati. Atha mahāsatto matā maddīti saññāya kampamāno aṭṭhāne videse matā maddī sace hissā jetuttaranagare kālakiriyā bhavissati mahanto parihāro abhavissa dve raṭṭhāni caleyyuṃ. Ahaṃ pana araññe ekakova kinnukho karissāmīti uppannabalavasokopi satiṃ paccupaṭṭhapetvā jānissāmi tāvāti uṭṭhāya hadaye dakkhiṇahatthaṃ ṭhapetvā santāpapavuttiṃ ñatvā kamaṇḍalunā udakaṃ āharitvā sattamāse kāyasaṃsaggaṃ anāpannapubbopi balavasokena attano pabbajitabhāvaṃ sallakkhetuṃ asakkonto assupuṇṇehi nettehi tassā sīsaṃ ukkhipitvā ūrūsu ṭhapetvā udakena paripphositvā mukhañca hadayañca parimajjanto nisīdi. Maddīpi kho thokaṃ vītināmetvā satiṃ paṭilabhitvā hirottappaṃ paccupaṭṭhapetvā vuṭṭhāya mahāsattaṃ vanditvā sāmi vessantara dārakā te kuhiṃ gatāti pucchi. So āha devi

--------------------------------------------------------------------------------------------- page456.

Ekassa brāhmaṇassa dāsatthāya mayā dinnāti. Tamatthaṃ pakāsento satthā āha tmajja pattaṃ rājaputtiṃ udakenābhisiñcitha assaṭṭhaṃ naṃ viditvāna atha naṃ etamabravīti. Tattha tmajja pattanti attayo santikaṃ pattaṃ. Pādamūle patitvā visaññībhūtanti attho. Etamabravīti etaṃ ekassa me brāhmaṇassa dāsatthāya dinnāti vacanaṃ abravīti. Tato tāya deva putte brāhmaṇassa datvā mama sabbarattiṃ paridevitvā vicarantiyā kinnācikkhasīti vutte mahāsatto āha ādiyeneva te maddi dukkhaṃ nakkhātumicchissaṃ daliddo yācako vuḍḍho brāhmaṇo gharamāgato tassa dinnā mayā puttā maddi mā bhāyi assasa maṃ passa maddi mā putte mā bāḷhaṃ paridevayi lacchāma putte jīvantā arogā ca bhavāmhase putte pasuñca dhaññañca yañca aññaghare dhanaṃ dajjā sappuriso dānaṃ disvā yācakamāgate anumodāhi me maddi puttake dānamuttamanti. Tattha ādiyenevāti ādikena. Idaṃ vuttaṃ hoti sace te ahaṃ ādito paṭṭhāya etamatthaṃ ācikkhissaṃ. Taṃ sutvā tava sokaṃ saṇṭhāretuṃ asakkontiyā hadayaṃ phaleyya. Tasmā ādiyeneva te maddi dukkhaṃ na akkhātumicchissaṃ. Gharamāgatoti idaṃ amhākaṃ

--------------------------------------------------------------------------------------------- page457.

Vasanaṭṭhānaṃ āgato. Arogā ca bhavāmhaseti yathā tathā mayaṃ arogā homa jīvamānā avassaṃ putte brāhmaṇena nītepi passissāmāti vadati. Yañca aññaghare dhananti yaṃ aññaghare saviññāṇakāviññāṇakadhanaṃ. Dajjā sappuriso dānanti sappuriso uttamatthaṃ patthento uraṃ bhinditvā hadayamaṃsaṃpi gahetvā dānaṃ dadeyyāti. Maddī āha anumodāmi te deva puttake dānamuttamaṃ datvā cittaṃ pasādehi bhiyyo dānaṃ dado bhava yo tvaṃ maccherabhūtesu manussesu janādhipa brāhmaṇassa adā dānaṃ sivīnaṃ raṭṭhavaḍḍhanoti. Tattha anumodāmi teti dasamāse kucchiyā dhāretvā vijāyitvā divasassa dvitikkhattuṃ nahāpetvā pāyetvā bhojetvā ure nipajjāpetvā paṭijaggi te puttakesu bodhisattena dinnesu sayaṃ pattiṃ anumodanti evamāha. Iminā kāraṇena jānitabbaṃ pitāva dārakānaṃ sāmikoti. Bhiyyo dānaṃ dado bhavāti mahārāja uttariṃpi punappunaṃ dānaṃ dāyakova hohīti sudinnante dānaṃ cittaṃ pasādehi yo tvaṃ maccherabhūtesu sattesu piyaputte adāsīti. Evaṃ vuttepi mahāsatto maddi kinnāmetaṃ kathesi sace hi mayā putte datvā cittaṃ pasādetuṃ nābhavissa imāni me acchariyāni nappavatteyyunti sabbāni paṭhavininnāditādīni kathesi. Tato maddī tāneva acchariyāni pakittetvā dānaṃ anumodantī āha

--------------------------------------------------------------------------------------------- page458.

Ninnāditā te paṭhavī saddo te tidivaṅgato samantā vijjutā āgū girīnaṃva paṭissutāti. Tattha vijjutā āgūti akālavijjulatā himavantappadese samantā nicchariṃsu. Girīnaṃva paṭissutāti girīnaṃ paṭissutasaddā viya viravā upaṭṭhahiṃsu tassa te anumodanti ubho nāradapabbatā indo ca brahmā ca pajāpati ca somo yamo vessavaṇṇo ca rājā sabbe devā anumodandi tāvatiṃsā saindakā iti maddī varārohā rājaputtī yasassinī vessantarassa anumodi puttake dānamuttamanti. Tattha nāradapabbatāti imepi te dve devanikāyā attano vimānadvāre ṭhitāva sudinnaṃ vata te dānanti anumodanti. Tāvatisā saindakāti indajeṭṭhakā tāvatiṃsāpi devā te dānaṃ anumodanti. Evaṃ mahāsattena attano dāne vaṇṇite tameva vatthaṃ parivattitvā mahārāja vessantara sudinnaṃ te dānanti. Maddīpi kho tatheva dānaṃ vaṇṇetvā anumodamānā nisīdi. Tena satthā iti maddī varārohāti gāthamāha maddīpabbaṃ niṭṭhitaṃ. Evantesu aññamaññaṃ sammodanīyaṃ kathaṃ kathentesu sakko devarājā cintesi ayaṃ vessantaramahārājā hiyyo jūjakassa paṭhaviṃ unnādetvā dārake adāsi idāni naṃ koci hīnapuriso upasaṅkamitvā

--------------------------------------------------------------------------------------------- page459.

Sabbalakkhaṇasampannaṃ sīlavatiṃ maddiṃ yācitvā rājānaṃ ekakaṃ katvā maddiṃ gahetvā gaccheyya tato esa anātho nippaccayo bhaveyya yannūnāhaṃ brāhmaṇavaṇṇena naṃ upasaṅkamitvā maddiṃ yācitvā pāramikūṭaṃ gāhāpetvā kassaci avisajjanīyaṃ katvā puna taṃ tasseva datvā āgamissāmīti. So suriyuggamanavelāyaṃ tassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha tato ratyā vivasane suriyassuggamanaṃ pati sakko brāhmaṇavaṇṇena pāto nesaṃ adissathāti. Tattha pāto nesaṃ adissathāti pātova nesaṃ dvinnaṃ janānaṃ paññāyamānarūpo purato aṭṭhāsi. Ṭhatvā ca pana paṭisanthāraṃ karonto āha kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci uñchena yāpetha kacci mūlaphalā bahū kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Evaṃ vuttepi mahāsatto tena saddhiṃ paṭisanthāraṃ karonto āha kusalañceva no brahme atho brahme anāmayaṃ atho uñchena yāpema atho mūlaphalā bahū atho ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe hiṃsā mayhaṃ na vijjati

--------------------------------------------------------------------------------------------- page460.

Satta no māse vasataṃ araññe jīvisokinaṃ idaṃpi dutiyaṃ passāma brāhmaṇaṃ devavaṇṇinaṃ ādāya veluvaṃ daṇḍaṃ dhārentaṃ ajinakkhipaṃ svāgatante mahābrahme atho te adurāgataṃ anto pavisa bhaddante pāde pakkhālayassu te tiṇḍukāni piyālāni madhuke kāsamāriyo phalāni khuddakappāni bhuñja brahme varaṃ varaṃ idaṃpi pānīyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahābrahme sace tvaṃ abhikaṅkhasīti. Evaṃ tena saddhiṃ paṭisanthāraṃ katvā mahāsatto āha atha tvaṃ kena vaṇṇena kena vā pana hetunā anuppattosi brahāraññaṃ taṃ me akkhāhi pucchitoti. Iti so tassa āgamanakāraṇaṃ pucchi. Atha naṃ sakko mahārāja ahaṃ mahallako idhāgacchanto tava bhariyaṃ maddiṃ yācituṃ āgatomhi taṃ me dehīti vatvā gāthamāha yathā vārīvaho pūro sabbakālaṃ na khīyati evantaṃ yācitāgacchiṃ bhariyaṃ me dehi yācitoti. Avaṃ vuttepi mahāsatto hiyyo me brahmaṇassa dārakā dinnā ahaṃ araññe ekakova hutvā kathante maddiṃ dassāmīti avatvā pasāritahatthe sahassatthavikaṃ ṭhapento viya asajjitvā avajjitvā anolīnamānaso hutvā giriṃ unnādento viya imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page461.

Dadāmi na vikampāmi yaṃ maṃ yācasi brāhmaṇa santaṃ nappaṭiguyhāmi dāne me ramate manoti. Tattha sanataṃ nappaṭiguyahāmīti saṃvijjamānaṃ na niguyhāmi. Evañca pana vatvā mahāsatto sīghameva kamaṇḍalunā udakaṃ āharitvā udakaṃ brāhmaṇassa hatathe pātetvā piyabhariyaṃ brāhmaṇassa adāsi. Taṃkhaṇaññeva heṭṭhāvuttappakārāni sabbāni acchariyāni pāturahesuṃ. Tamatthaṃ pakāsento satathā āha maddiṃ hatthe gahetvāna udakassa kamaṇḍaluṃ brāhmaṇassa adā dānaṃ sivīnaṃ vaṭṭhavaḍḍhano tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ maddiṃ pariccajantassa medanī samakampatha nevassa maddī bhakuṭī na sandhīyati na rodati pekkhatevassa tuṇhiyā esa jānāti yaṃ varanti. Tattha vadā dānanti ambho brāhmaṇa madditopi me sataguṇena sahassahaguṇena satasahassaguṇena sabbaññutañāṇameva piyataraṃ idaṃ me dānaṃ sabbaññutañāṇapaṭivedhassa paccayo hotūti vatvā dānaṃ adāsi. Vuttampi cetaṃ jāliṃ kaṇhājinaṃ dhītaṃ maddiṃ deviṃ patibbataṃ cajjamāno na cintesiṃ bodhiyāyeva kāraṇā

--------------------------------------------------------------------------------------------- page462.

Na me dessā ubho puttā maddī devī naappiyā sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adāsahanti. Tattha samakampathāti paṭhavī udakapariyantaṃ katvā kampittha. Nevassa maddī bhakuṭīti bhikkhave tasmiṃ khaṇe maddiyā mahallakabrāhmaṇassa maṃ rājā detīti kodhavasena mukhe bhakuṭīpi nāhosi. Na sandhīyati na rodatīti sāmikimaṃ olokesīti neva maṅku ahosi na akkhīni pūretvā rodati. Atha jo tuṇhiyā hutvā mādisaṃ itthīratanaṃ dadamāno na nikkāraṇā dassati. Esova yaṃ varaṃ jānātīti phullapadumavaṇṇaṃ assa mukhaṃ pekkhateva olokiyamānā ṭhitāti attho. Atha mahāsatto kīdisā maddīti tassā mukhaṃ olokesi. Sā kiṃ maṃ deva mukhaṃ olokesīti vatvā sīhanādaṃ nadantī imaṃ gāthamāha komārī yassāhaṃ bhariyā sāmiko mama issaro yassicche tassa maṃ dajjā vikkīṇeyya haneyya vāti. Tattha yassāti yassa tavāhaṃ komāriyā bhariyā so tvañceva mama sāmiko issaro ca nāma āsi yassicchati tassa vā dadeyya dhanena vā atthe sati maṃ vikkīṇeyya maṃsena vā atthe sati haneyya tasmā yaṃ vo ruccati taṃ karotha nāhaṃ kujjhāmīti. Atha sakko tesaṃ paṇītajjhāsayaṃ viditvā tassa thutiṃ akāsi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page463.

Tesaṃ saṅkappamaññāya devindo etadabravi sabbe jitā te paccuhā ye dibbā ye ca mānusā ninnāditā te paṭhavī saddo te tidivaṅgato samantā vijutā āgū girīnaṃ patissutā tassa te anumodanti ubho nāradapabbatā indo ca brahmā ca pajāpati ca somo yamo vessavaṇṇo ca rājā sabbe devā anumodanti dukkaraṃ hi karoti so duddadaṃ dadamānānaṃ dukkaraṃ kammakubbataṃ asanto nānukubbanti sataṃ dhammo duranvayo tasmā satañcā satañca nānā hoti ito gati asanto nirayaṃ yanti santo saggaparāyanā yametaṃ kumāre adadā bhariyaṃ adadā vane vasaṃ brahmayānamanokkamma sagge te taṃ vipaccatūti. Tattha paccuhāti paccathikā. Dibbāti dibbasampattipaṭibāhakā. Mānusāti manussasampattipaṭibāhakā. Ke pana teti macchariyadhammā te sabbe puttadāraṃ dentena mahāsattena jitā. Tenāha sabbe jitā te paccuhāti. Dukkaraṃ hi karoti soti so vessantaro rājā ekakova araññe vasanto bhariyaṃ brāhmaṇassa dento dukkaraṃ karotīti evaṃ te sabbe devā anumodantīti vadati. Yametanti gāthaṃ anumodanaṃ karonto āha. Vane vasanti vane

--------------------------------------------------------------------------------------------- page464.

Vasanto. Brahmayānanti seṭṭhayānaṃ tividho hi sucaritadhammo evarūpo ca dānadhammo ariyamaggassa paccayo hotīti brahmayānanti vuccati. Tasmā yantaṃ idaṃ ajja dānaṃ dadato nipphannaṃ brāhmayānaṃ apāyabhūmiṃ anokkamitvā. Sagge te taṃ vipaccatūti vipākapariyosāneva sabbaññutañaṇassa dāyakaṃ hotūti. Evamassa sakko anumodanaṃ katvā idāni mayā idheva papañcaṃ akatvā imaṃ imasseva datvā gantuṃ vaṭṭatīti cintetvā āha dadāmi bhoto bhariyaṃ maddiṃ sabbaṅgasobhaṇaṃ tavañceva maddiyā channo maddī ca patinā saha yathā payo ca saṅkho ca ubho samānavaṇṇino evaṃ tuvañca maddī ca samānamanacetasā avaruddhettha araññasmiṃ ubho sammatha assame khattiyā gottasampannā sujātā mātupetito yathā puññāni kayirātha dadantā aparāparanti. Tattha channoti anurūpo. Ubho samānavaṇṇinoti samānavaṇṇā ubhopi parisuddhāyeva. Samānamanacetasāti ācārādīhi samānena manasaṃkhātena cetasā samannāgatā. Avaruddhetthāti raṭṭhato pabbājitā hutvā ettha araññe vasatha. Yathā puññānīti yathā jetuttaranagare vo bahūni puññāni katāni hiyyo puttānaṃ ajja bhariyāya dānavasenapi katānīti ettakeneva paritosaṃ akatvā tato uttariṃpi aparāparaṃ dadantā yathānurūpāni puññāni kareyyātha yevāti.

--------------------------------------------------------------------------------------------- page465.

Atha sakko mahāsattassa maddiṃ paṭicchādetvā varaṃ dātuṃ attānaṃ ācikkhanto āha sakkohamassami devindo āgatosmi tavantike varaṃ varassu rājisi vare aṭṭha dadāmi teti. Kathento kathentoyeva dibbattabhāvena jalanto taruṇasuriyo viya ākāse aṭṭhāsi. Tato bodhisatto varaṃ gaṇhanto āha varañce me ado sakka sabbabhūtānamissara pitā maṃ anumodeyya ito pattaṃ sakaṃ gharaṃ āsanena nimanteyya paṭhametaṃ varaṃ vare purisassa vadhaṃ na roceyyaṃ api kibbisakārakaṃ vajjaṃ vadhamhā moceyyaṃ dutiyetaṃ varaṃ vare ye vuḍḍhā ye ca daharā ye ca majjhimaporisā mameva upajīveyyuṃ tatiyetaṃ varaṃ vare paradāraṃ na gaccheyyaṃ sadārapasuto siyaṃ thīnaṃ vasaṃ na gaccheyyaṃ catutthetaṃ varaṃ vare putto me sakka jāyetha so ca dīghāyuko siyaṃ dhammena jine paṭhaviṃ pañcametaṃ varaṃ vare tato ratyā vivasane suriyassuggamanaṃ pati dibyā bhakkhā pātubhaveyyuṃ chaṭṭhametaṃ varaṃ vare dadato me na khīyetha datvā nānutappeyyahaṃ

--------------------------------------------------------------------------------------------- page466.

Dadaṃ cittaṃ pasādeyyaṃ sattametaṃ varaṃ vare ito vimuccamānāhaṃ saggagāmī visesagū anibbattī tato assaṃ aṭṭhametaṃ varaṃ vareti. Tattha anumodeyyāti sampaṭiccheyya na kujjheyya. Ito pattanti imamhā araññā sakaṃ gharaṃ anuppattaṃ. Āsanenāti rājāsanena rajjaṃ me detūti vadati. Api kibbisakārakanti rājā hutvā rājāparādhikaṃpi vajjhaṃ vadhamhā moceyyaṃ evarūpassapi me vadho nāma mā ruccatu. Mameva upajīveyyunti sabbe te mamaññeva upajīveyyuṃ. Dhammena jineti dhammena jinetu samena rajjaṃ kāretūti attho. Visesagūti visesagamano hutvā tusitapure nibbattī homīti vadati. Anibbattī tato assanti tato tusitabhavanato cavitvā manussattaṃ āgatova punabbhaveva anibbattī assaṃ sabbaññutaṃ pāpuṇeyyanti vadati. Tamatthaṃ pakāsento satthā āha tassa taṃ vacanaṃ sutvā devindo etadabravi aciraṃ vata te tāto pitā taṃ daṭṭhumessatīti. Tattha daṭṭhumessatīti mahārāja tava pītā acireneva taṃ passitukāmo hutvā idhāgamissati āgantvā ca pana te setacchattaṃ datvā jetuttaranagarameva nessati sabbe te manorathā matthakampāpunisasanti mā cintayi appamatto hohi mahārājāti. Evaṃ mahāsattassa ovādaṃ datvā sakko sakaṭṭhānameva gato.

--------------------------------------------------------------------------------------------- page467.

Tamatthaṃ pakāsento satthā āha idaṃ vatvāna maghavā devarājā sujampati vessantare varaṃ datvā saggakāyaṃ apakkamīti. Tattha vessantareti vessantarassa. Apakkamīti gato anuppattoyevāti. Sakkapabbaṃ niṭṭhitaṃ. Tadā bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsu. Atha jūjakopi kumāre gahetvā saṭṭhīyojanamaggaṃ paṭipajji. Devatā kumārānaṃ ārakkhamakariṃsu. Jūjakopi suriye atthaṅgamite kumāre gacche bandhitvā bhūmiyaṃ nipajjāpetvā sayaṃpi caṇḍavāḷamigabhayena rukkhaṃ āruyha sākhāviṭapassabbhantare sayati. Tasmiṃ khaṇe eko devaputto vessantaravaṇṇenāgantvā atha ekādevadhītā maddīvaṇṇenāgantvā dve kumāre mocetvā tesaṃ hatthapāde sambāhitvā nahātvā maṇḍetvā dibbabhojanaṃ bhuñjāpetvā sabbālaṅkārena alaṅkaritvā dibbasayane sayāpetvā yāva aruṇuggamanakāle puna bandhākāreneva nipajjāpetvā antaradhāyanti. Evaṃ te devatāsaṅgahena arogā hutvā gacchanti. Etāya rattiyā vibhātāya rukkhā oruyha mukhodakaṃ dantakaṭṭhaṃ khāditvā so phalāphalaṃ paribhuñjitvā tadā jūjako dve dārake gahetvā ekamaggaṃ gantvā kāliṅgaraṭṭhaṃ gacchāmīti cintetvā gantvā dve magge disvā ekaṃ maggaṃ kāliṅgaraṭṭhaṃ ekaṃ maggaṃ jetuttaranagaraṇcāti devatāvigahito hutvā

--------------------------------------------------------------------------------------------- page468.

Kāliṅgaraṭṭhamaggaṃ pahāya ekamaggaṃ jetuttaranagaraṃ disvā ayaṃ kāliṅgaraṭṭhaṃ gamanamaggoti saññāya dve dārake ānesi. Kāliṅgaraṭṭhaṃ gacchāmīti giriduggānaṃ pabbatapādaṃ atikkamma aḍḍhamāsena jetuttaranagaraṃ sampatto. Taṃ divasaṃ paccūsakāle sañjayo sivimahārājā supinaṃ passi. Evarūpopi supino ahosi rañño mahāvinicchaye nisinnassa eko puriso kaṇho dve padumāni āharitvā rañño hatthe ṭhapesi. Rājā tāni gahetvā dvīsu kaṇṇesu pilandhati tesaṃ reṇū bhassitvā rañño ure patanti. So pabujjhitvā pātova supinapāṭhake brāhmaṇe pakkosāpetvā rājā pucchi. Te brāhmaṇā cirappavuṭṭhā te deva bandhavā āgamissantīti byākariṃsu taṃ sutvā rājā tuṭṭho te uyyojetvā pātova sīsaṃ nhātvā nānaggarasabhojanaṃ bhuñjitvā sabbābharaṇālaṅkārehi attānaṃ aliṅkaritvā mahāvinicchaye nisīdi. Devatā brāhmaṇaṃ dvīhi kumārehi saddhiṃ ānetvā rājaṅgaṇe ṭhapayiṃsu. Tasmiṃ khaṇe rājā maggaṃ olokento dve kumāre disvā āha kassetaṃ mukhamābhāti hemaṃvuttattamagginā nikkhaṃva jātarūpassa ukkāmukhapahaṃsitaṃ ubho sadisapaccaṅgā ubho sadisalakkhaṇā jālissa sadiso eko ekā kaṇhājinā yatha sīhā vilāva nikkhantā ubho sampattirūpakā

--------------------------------------------------------------------------------------------- page469.

Jātarūpamayāyeva ime dissanti dārakāti. Tattha vuttattamaggināti uttattaṃ agginā. Sīhā vilāva nikkhantāti suvaṇṇaguhātova nikkhantasīho viya. Evaṃ rājā tīhi gāthāhi kumāre vaṇṇetvā ekaṃ amaccaṃ byattaṃ susikkhitaṃ āṇāpesi gaccha tvaṃ brāhmaṇaṃ dvīhi dārakehi saddhiṃ ānehīti. So taṃ sutvā uṭṭhāya vegena gantvā brāhmathaṃ davīhi dārakehi saddhiṃ ānetvā rañño dassesi. Atha rājā brāhmaṇaṃ pucchanto āha kuto nu tvaṃ bhāradvāja ime ānesi dārake ajja raṭṭhamanuppa kuto āgacchasi brāhmaṇāti. Jūjako āha mayhante dārakā deva dinnā cittena sañjaya ajja paṇṇarasā rattī yato laddhā me dārakāti. Taṃ sutvā rājā sañjayo āha kena vācāya peyyena sammā ñāyena saddahe ko te taṃ dānamadadā puttake dānamuttamanti. Tattha dinnā cittenāti tuṭṭhena pasannena. Ajja paṇṇarasā rattīti mayā imesaṃ laddhadivasato paṭṭhāyayeva ajja paṇṇarasā rattīti vadati. Tattha kena vācāya peyyenāti brāhmaṇa kena piyavacanena te tayā laddhā. Sammā ñāyena saddaheti musāvādaṃ akatvā sammādeva ñāyena kāraṇena amhe saddahāpeyyāsi. Puttaketi

--------------------------------------------------------------------------------------------- page470.

Attano piyaputtake uttamaṃ dānaṃ katvā ko te etaṃ adadā. Jūjako āha yo yācataṃ patiṭṭhāsi bhūtānaṃ dharaṇīriva so me vessantaro rājā puttedāsi vane vasaṃ yo yācataṃ gati āsi savantīnaṃva sāgaro so me vessantaro rājā puttedāsi vane vasanti. Tattha patiṭṭhāsīti patiṭṭhā āsi taṃ sutvā amaccā vessantaraṃ garahamānā āhaṃsu dukkaṭaṃ vata bho raññā saddhena gharamesinā kathaṃ nu puttake dajjā araññe avaruddhako imaṃ bhonto nisāmetha yāvantettha samāgatā kathaṃ vessantaro rājā puttedāsi vane vasaṃ dāsaṃ dāsiñca so dajjā assaṃ vāssatarīrathaṃ hatthiñca kuñjaraṃ dajjā kathaṃ nu puttake dajjā suvaṇṇaṃ rajataṃ silaṃ muttā veḷuriyāmaṇi pabāḷaratanaṃ dajjā kathaṃ so dajjā dāraketi. Tattha saddhenāti bho saddhenāpi saddhāya sampannenapi satā. Gharamesināti gharāvāsaṃ vasantena raññā idaṃ dukkaṭaṃ vata ayuttaṃ vata kataṃ. Avaruddhakoti raṭṭhā pabbājito vessantaro araññe vasanto. Imaṃ kontoti bhonto nagaravāsino yāvanto ettha samāgatā sabbe imaṃ nisāmetha upadhāretha kathaṃ nāmeso attano puttake

--------------------------------------------------------------------------------------------- page471.

Dāse katvā ādāsi kena nāmena evarūpaṃ katapubbanti adhippāyenevamāhaṃsu. Dajjāti dāsādīsu yaṃkiñci dhanaṃ detu. Kathaṃ so dajjā dāraketi ime pana dārake kena kāraṇena adāsīti āhaṃsu. Taṃ sutvā kumāro pitu garahaṃ asahanto vātābhihatassa sineruno attano bāhunā upatthambhento viya imaṃ gāthamāha yassa nāssa ghare dāso asso vāssatarīratho hatthī ca kuñjaro nāgo kiṃ so dajjā pitāmahā yassa nāssassame silaṃ suvaṇṇarajataṃ maṇi pabāḷaharatanaṃ ceva kiṃ so dajjā pitāmahāti. Taṃ sutvā sañjayo āha dānamassa pasaṃsāma nāvanindāma potaka kathaṃ nu hadayaṃ āsi tumhe datvā vanibbaketi. Tattha dānamassa pasaṃsāmāti potaka mayaṃ tava pituno dānaṃ pasaṃsāma na nindāmāti. Taṃ sutvā kumāro āha pitā mayhaṃ mahārāja amhe datvā vanibbake sutvāna kalūnaṃ vācaṃ acchakaṇhāya bhāsitaṃ dukkhassa hadayaṃ āsi atho uṇhaṃpi assasi rohiṇīheva tāmbakkhī pitā assūni vattayīti. Tattha dukkhassāti pitāmahā mama bhaginiyā kaṇhājināya vuttaṃ etaṃ vacanaṃ sutvā tassa hadayaṃ dukkhaṃ āsi. Rohiṇīheva tāmbakkhīti

--------------------------------------------------------------------------------------------- page472.

Tāmbavaṇṇā rohiṇī viya tāmbakkhīhi mama pitā tasmiṃ khaṇe lohitaassūni pavattayīti idāni taṃ kaṇhājināya vacanaṃ dassento āha yantaṃ kaṇhājināvoca ayaṃ maṃ tāta brāhmaṇo laṭṭhiyā paṭikoṭeti ghare jātaṃva dāsiyaṃ na cāyaṃ brāhmaṇo tāta dhammikā honti brāhmaṇā yakkho brāhmaṇavaṇṇena khādituṃ tāta neti no nīyamānā pisācena kinnu tāta udikkhasīti. Atha so te brāhmaṇassa hatthato amuñcanteyeva disvā rājā gāthamāha rājaputtī ca vo mātā rājaputto ca vo pitā pubbe me aṅkamāruyha kinnu tiṭṭhatha ārakāti. Tattha pubbe meti tumhe ito pubbe maṃ disvā vegenāgantvā mama aṅkamāruyha idāni kinnu kho kāraṇaṃ ārakā tiṭṭhathāti. Jālikumāro āha rājaputtī ca no mātā rājaputto ca no pitā dāsā mayaṃ brāhmaṇassa tasmā tiṭṭhāma ārakāti. Tattha dāsā mayanti pubbe mayaṃ deva rājaputtāti jānāma idāni pana mayaṃ brāhmaṇassa dāsā na tumhākaṃ nattāroti. Rājā sañjayo āha mā sammevaṃ avacuttha dayhate hadayaṃ mama

--------------------------------------------------------------------------------------------- page473.

Citakāyaṃva me kāyo āsane na sukhaṃ labhe mā sammevaṃ avacuttha bhiyyo sokaṃ janetha maṃ nikkīṇissāmi dabbena na vo dāsā bhavissatha kimagghiyaṃ hi vo tāta brāhmaṇassa pitā adā yathābhūtaṃ me akkhātha paṭipādentu brāhmaṇanti tattha sammāti piyavacanaṃ. Citakāyaṃva me kāyoti idāni mama kāyo aṅgāracitakāyaṃ āropito viya. Janetha manti janetha me ayameva pāṭho. Nikkīṇissāmi dabbenāti dhanaṃ datvā mocessāmi. Kimagghiyanti kiṃ agghaṃ katvā. Paṭipādentūti dhanaṃ paṭicchādentu. Taṃ sutvā kumāro āha sahassagghaṃ hi maṃ tāta brāhmaṇassa pitā adā acchaṃ kaṇhājinaṃ kaññaṃ hatthiādisatena vāti. Tattha sahassagghamhi manti deva maṃ tāto nikkhasahassa agghāpetvā tassa adāsi. Acchanti kaniṭṭhaṃ pana me kaṇhājinaṃ kaññaṃ. Hatthiādisatenāti hatthinā assena ca rathena cāti sabbesaṃ etesaṃ satānaṃ satena antamasopi mañcapīṭhake upādāya sabbasatena agghāpesīti āha. Taṃ sutvā rājā kumārānaṃ nikkayaṃ dāpento āha uṭṭhehi katte taramāno brāhmaṇassa avākara dāsīsataṃ dāsasataṃ gavaṃ hatthūsabhaṃ sataṃ

--------------------------------------------------------------------------------------------- page474.

Jātarūpasahassañca potānaṃ dehi nikkayanti. Tattha avākarāti dehi. Nikkayanti agghassa mūlaṃ dehi. Taṃ sutvā kattā tathā katvā kumārānaṃ agghassa mūlaṃ brāhmaṇassa khippaṃ dāpesi. Tamatthaṃ pakāsento satthā āha tato kattā taramāno brāhmaṇassa avākari dāsīsataṃ dāsasataṃ gvaṃ hatthusabhaṃ sataṃ jātarūpasahassañca potānaṃdāsi nikkayanti. Tattha avākarīti adāsi. Nikkayanti agghassa mūlaṃ dehi. Evaṃ brāhmaṇassa sabbasatañca nikkhasahassañca kumārānaṃ nikkayaṃ adāsi. Sattabhūmikañca pāsādaṃ tassa adāsi. Tato paṭṭhāya brāhmaṇassa mahāparivāro ahosi. So dhanaṃ paṭisāmetvā pāsādaṃ abhiruyha mahāpallaṅke nisīditvā sādhurasabhojanaṃ bhuñjitvā mahāsayane nipajji. Tamatthaṃ pakāsento satthā āha dāsīsataṃ dāsasataṃ gvaṃ hatthusabhaṃ sataṃ assatarīrathañceva sabbabhoge sataṃ sataṃ jātarūpasahassañca brāhmaṇassa dhanesino accāyikassa luddassa potānaṃdāsi nikkayanti. Atha sañjayo mahārājā kumārepi sīsaṃ nahāpetvā bhojanaṃ bhuñjāpetvā dve kumāre alaṅkaritvā sīsaṃ cumbitvā ekaṃ

--------------------------------------------------------------------------------------------- page475.

Ayyako ekaṃ ayyikāti dve khattiyā uccaṅke upaveseyyuṃ. Tamatthaṃ pakāsento satthā āha nikkīṇitvā nahāpetvāna bhojayitvāna dārake samalaṅkaritvā bhaṇḍehi uccaṅke upavesayuṃ sīsaṃ nahāte sucivatthe sabbābharaṇabhūsite rājā aṅke karitvāna ayyako paripucchatha kuṇḍale ghusite māle sabbālaṅkārabhūsite rājā aṅke karitvāna idaṃ vacanamabravi kacci ubho arogā te jāli mātāpitā tava kacci uñchena yāpenti kacci mūlaphalā bahū kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Tattha kuṇḍaleti kuṇḍalāni pilandhāpetvā. Ghusiteti ugghosite manorammaravaṃ ravante kuṇḍale. Māleti ubho tāni pupphāni pilandhāpetvā. Aṅke karitvānāti jālikumāraṃ aṅke nisīdāpetvā. Taṃ sutvā jālikumāro āha atho ubho arogā te deva mātāpitā mama atho uñchena yāpenti atho mūlaphalā bahū atho ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe hiṃsā nesaṃ na vijjati khanantālukalambāni viḷānitakkalāni ca

--------------------------------------------------------------------------------------------- page476.

Kolambalā takkaṃ veḷuṃ sā no āhacca posati yañceva sā āharati vanamūlaphalahāriyā taṃ no sabbe samāgantvā rattiṃ bhuñjāma no divā ammā ca no kīsā paṇḍu āharantī dumapphalaṃ vātātapena sukhumālī padumaṃ hatthagatamiva ammāya patanūkesā vicarantyā brahāvane vane bāḷamigākiṇṇe khaggadīpinisevite kesesu jaṭaṃ bandhitvā kacche jallamadhārayi dhārento brāhmaṇavaṇṇaṃ āsadañca masañjaṭaṃ cammavāsī chamā seti jātavedaṃ namassatīti. Tattha khanantālukalambānīti ālūni ca kalambāni ca khananti iminā mātāpitūnaṃ kicchena jīvitaṃ vaṇṇeti. Tannoti ettha noti nipātamattaṃ. Padumaṃ hatthagatamivāti hatthena parimadditaṃ padumaṃ viya jātā. Patanūkesāti deva ammāya me brahāvane vicarantiyā te bhamarapattavaṇṇā kāḷakesā rukkhasākhādīhi viluttā patanūkesā jātā. Jallamadhārayīti ubhohi kacchehi jallikaṃ dhāreti kiliṭṭhavesena vicaratīti. So evaṃ mātu dukkhitabhāvaṃ kathetvā puna ayyakaṃ codento imaṃ gāthamāha puttā piyā manussānaṃ lokasmiṃ udapajjiṃsu na hi nūnamhākaṃ ayyakassa putte sineho ajāyathāti. Tattha udapajjiṃsūti uppajjanti.

--------------------------------------------------------------------------------------------- page477.

Tato rājā attano dosaṃ āvikaronto āha dukkaṭañca hi no pota bhūnahaccaṃ kataṃ mayā yohaṃ sivīnaṃ vacanā pabbājesiṃ adūsakaṃ yaṃ me kiñci idha atthi dhanadhaññañca vijjati etu vessantaro rājā siviraṭṭhe pasāsatūti. Tattha potāti pota jālikumāra etaṃ amhākaṃ dukkaṭaṃ. Bhūnahaccanti vuḍḍhighātakammaṃ. Yaṃ me kiñcīti yaṃ me kiñci idha atthi sabbametaṃ te pituno demi. Siviraṭṭhe pasāsatūti imasmiṃ nagare so rājā hutvā pasāsatu. Jālikumāro āha na deva mayhaṃ vacanā ehiti sivisuttamo sayameva devo gantvāna siñca bhogehi atrajanti. Tattha sivisuttamoti siviseṭṭho. Siñcāti mahāmegho viya vuṭṭhiyā bhogehi abhisiñca. So tassa vacanaṃ sutvā senāguttaṃ pakkosāpetvā mahābheriñcārāpetvā āṇāpesi. Tamatthaṃ pakāsento satthā āha tato senāpatiṃ rājā sañjayo ajjhabhāsatha hatthi assā rathā patti senā sannāhayantu naṃ negamā ca maṃ anventu brāhmaṇā ca purohitā tato saṭṭhīsahassāni yodhino cārudassanā

--------------------------------------------------------------------------------------------- page478.

Khippamāyantu sannaddhā nānāvatthehi alaṅkatā nīlavatthādharāneke pītāneke nivāsitā aññe lohitauṇhīsā suddhāneke nivāsitā khippamāyantu sannaddhā nānāvatthehi alaṅkatā himavā yathā gandharo pabbato gandhamādano nānārukkhehi sañchanno mahābhūtagaṇālayo osathehi ca dibbehi disā bhāti pavāti ca khippamāyantu sannaddhā disā bhantu pavantu ca tato nāgasahassāni yojayantu catuddasa suvaṇṇakacche mātaṅge hemakappanivāsase āruḷhe gāmaṇīyebhi tomaraṃ kusapāṇibhi khippamāyantu sannaddhā hatthikhandhehi dassitā tato assasahassāni yojayantu catuddasa ājāniye ca jātiye sindhave sīghavāhane ārūḷhe gāmaṇīyebhi illiyācāpadhāribhi khippamāyantu sannaddhā assapiṭṭhe alaṅkatā tato rathasahassāni yojayantu catuddasa ayosukatanemiyo suvaṇṇacitrapokkhare āropentu dhaje tattha cammāni kavacāni ca vipphālentu ca cāpāni daḷhadhammā pahārino khippamāyantu sannaddhā rathesu rathajīvinoti.

--------------------------------------------------------------------------------------------- page479.

Tattha sannāhayantūti āvudhāni sannayhantu. Saṭṭhīsahassānīti mama puttena sahajātā saṭṭhīsahassā amaccā. Nīlavatthādharāneketi eke nīlavatthādharā nīlavatthāni nivāsitā hutvā āyantu. Mahābhūtagaṇālayoti yakkhagaṇānaṃ ālayo. Disā bhantu pavantu cāti vuttappakārā himavā viya ābharaṇavilepanādīhi obhāsayantu ceva pavāyantu ca. Hatthikkhandhehīti te hatthigāmino hatthikkhandhehi khippamāyantu. Dassitāti dassitavibhūsanā. Ayosukatanemiyoti ayena suṭṭhu parikkhitanemiyo. Suvaṇṇacitrapokkhareti suvaṇṇena khacitapokkhare evarūpe catuddasasahassarathe yojayantūti vadati. Vipphālentūti āropentu. Evaṃ rājā senāṅgaṃ taṃ vicāretvā puttassa me jetuttaranagarato yāva vaṅkatapabbatā aṭṭhausabhavitthārato āgamanamaggaṃ samatalaṃ alaṅkaritvā maggālaṅkāratthāya idañcidañca karothāti āṇāpento āha lājā olokiyā pupphā mālāgandhavilepanā aggiyāni patiṭṭhantu yena maggena ehiti gāme gāme sataṃ kumbhā merayassa surāya ca maggamhi patitā ṭhantu yena maggena ehiti maṃsā pūvā ca saṃkulyā kummāsā macchasaṃyutā maggamhi patitā ṭhantu yena maggena ehiti sappi telaṃ dadhi khīraṃ kaṅgupiṭṭhā bahū surā

--------------------------------------------------------------------------------------------- page480.

Maggamhi patitā ṭhantu yena maggena ehiti āḷārikā ca sūdā ca naṭṭanāṭakagāyikā pāṇissarā kumbhathūniyo muddikā sokajjhāyikā āhayantu sabbavīṇāyo bheriyo dindimāni ca kharamukhāni dhamantu nadantu ekapokkharā mudiṅgā paṇḍavā saṃkhā godhā parivadentikā dindimāni ca haññantu kuṭumbā dindimāni cāti. Tattha lājā olokiyā pupphāti lājehi saddhiṃ lājapañcamākāni pupphāni okīraṇapupphāni paṭiyādethāti āṇāpesi. Mālāgandhavilepanā maggamhi vitānesu olambakamālāni ceva gandhavilepanāni ca. Agghiyāni cāti pupphagghiyāni ca ratanagghiyāni ca yena maggena mama putto ehiti tattha magge tiṭṭhantu. Gāme gāmeti gāmadvāre gāmadvāre patiṭṭhite. Patitā ṭhantūti pipāsitānaṃ pivanatthāya patiyāditā hutvā surāmerayakumbhādīni tiṭṭhantu. Macchasaṃyutāti macchehi saṃyuttā. Kaṅgupiṭṭhāti kaṅgupiṭṭhamayā. Muddikāti maṇḍakagāyikā. Sokajjhāyikāti māyākārā aññepi vā yekeci upannasokaharaṇasamatthā sokajjhāyikāti vuccanti. Kharamukhānīti sāmuddikā mahāsaṃkhā dakkhiṇāvaṭṭā. Saṃkhāti muṭṭhisaṃkhā nāḷikasaṃkhāti dve saṃkhā. Godhā parivadentikā dindimāni kuṭumbāni cāti imāni cattāri turiyāneva. Evaṃ rājā maggālaṅkāraṃ vicāresi. Tadā jūjakopi pamāṇātikkantaṃ

--------------------------------------------------------------------------------------------- page481.

Bhuñjitvā jirāpetuṃ asakkonto tattheva kālamakāsi. Atha rājā tassa sarīrakiccaṃ kārāpetvā nagare mahābheriñcārāpetvā yekeci tassa ñātakā imāni te gaṇhantūti kiñci tassa ñātakaṃ apassitvā sabbaṃ dhanaṃ puna attanoyeva koṭṭhāgāre saṃharāpesi. Atha rājā sattameva divase sabbā dvādasaakkhobhiṇī senāyo sannipatiṃsu. Rājā mahantena parivārena jālikumāraṃ magganāyakaṃ katvā senaṃ ādāya nagarā nikkhami. Tamatthaṃ pakāsento satthā āha sā senā mahatī āsi uyyuttā sivibāhiṇī jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ koñcaṃ nadati mātaṅgo kuñjaro saṭṭhihāyano kacchāya bajjhamānāya koñcaṃ nadati vāraṇo ājāniyā hasissanti nemighoso ajāyatha nabhaṃ rajo acchādehi uyyuttā sivibāhiṇī sā senā mahatī āsi uyyuttā hārihārinī jālinā magganāyena vaṅkaṃ pāyāsi pabbataṃ te pāviṃsu brahāraññaṃ bahusākhaṃ mahodakaṃ puppharukkhehi sañchannaṃ phalarukkhehi cūbhayaṃ tattha vindussarā vaggū nānāvaṇṇā bahū dijā kūjantamupakūjanti utusaṃpupphite dume te gantvā dīghamaddhānaṃ ahorattānamaccayena

--------------------------------------------------------------------------------------------- page482.

Padesantaṃ upagañchuṃ yattha vessantaro ahūti. Tattha mahatīti dvādasaakkhobhiṇīsaṃkhātā senā. Uyyuttāti payātā. Koñcaṃ nadatīti tadā kāliṅgaraṭṭhavāsino brāhmaṇā attano raṭṭhe deve vuṭṭhe taṃ mahānāgaṃ āharitvā sañjayassa adaṃsu. So sāmikaṃ vata passituṃ labhissāmīti tuṭṭho koñcanādaṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ. Tattha kacchāyāti suvaṇṇakacchāya bajjhamānāyapi tusitvā koñcaṃ nadati. Hasissantīti mahāsaddaṃ akaṃsu. Hārihārinīti haritabbaharaṇasamatthā. Pāviṃsūti pavisiṃsu. Bahusākhanti bahurukkhasākhaṃ. Dīghamaddhānanti saṭṭhīyojanamaggaṃ. Upāgañchunti yattha vessantaro ahosi taṃ padesaṃ upāgatāti attho. Mahārājapabbaṃ niṭṭhitaṃ. Jālikumāropi mucalindasaratīre khandhāvāraṃ nivāsāpetvā catuddasatharasahassāni āgatamaggābhimukhāneva ṭhapāpetvā tasmiṃ tasmiṃ padese sīhabyagghadīpikhaggādīsu ārakkhaṃ saṃvidahi. Hatthiādīnaṃ saddo mahā ahosi. Atha mahāsatto taṃ saddaṃ sutvā kinnu kho me paccāmittā mama pitaraṃ ghātetvā mamatthāya āgatāti maraṇabhayabhīto maddiṃ ādāya pabbataṃ āruyha senaṃ olokesi. Tamatthaṃ pakāsento satthā āha tesaṃ sutvāna nigghosaṃ bhīto vessantaro ahu pabbataṃ abhiruhitvā bhīto senaṃ udikkhati

--------------------------------------------------------------------------------------------- page483.

Iṅgha maddi nisāmehi nigghoso yādiso vane ājānīyā hasissanti dhajaggāneva dissare ime nūna araññamhi migasaṃghāni luddakā vāgurāhi parikkhitvā sobbhe pātetvā tāvade vikkosamānā tippāhi hanti nesaṃ varaṃ varaṃ tathā mayaṃ adūsakā araññe avaruddhakā amittahatthaṭṭhagatā passa dubbalaghātakanti. Tattha iṅghāti codanatthe nipāto. Nisāmehīti sakasenā vā parasenā vāti olokehi upadārehi. Ime nūna araññamhīti ādīnaṃ aḍḍhateyyagāthānaṃ evaṃ atthasambandho veditabbo. Maddi yathā araññamhi migasaṃghāni luddakā vāgurāhi parikkhipitvā atha vā sobbhe pātetvā tāvadeva hanatha are duṭṭhamigeti vikkosamānā tippāhi migamāraṇasattīhi nesaṃ migānaṃ varaṃ varaṃ hanti hananti. Ime nūna tatheva amhe asabbhāhi vācāhi vikkosamānā tippāhi sattīhi hanissanti mayañca adūsakā araññe avaruddhakā raṭṭhā pabbājitā vasāma evaṃ santepi. Amittahatthaṭṭhagatāti amittānaṃ hatthaṭṭhagatā. Passa dubbalaghātakanti evaṃ maraṇabhayena paridevi. Sā tassa vacanaṃ sutvā senaṃ oloketvā sakasenāya bhavitabbanti mahāsattaṃ assāsentī imaṃ gāthamāha amittā nappasaheyyuṃ aggiva udakaṇṇave tadeva tvaṃ vicintehi api sotthi ito siyāti.

--------------------------------------------------------------------------------------------- page484.

Tattha aggiva udakaṇṇaveti yathā tiṇukkādivasena uppanīto aggi aṇṇavasaṃkhātāni puthulagambhīrāni udakāni nappasahati tāpetuṃ na sakkoti tathā paccāmittā nappasaheyyuṃ nābhibhavissanti. Tadevāti yaṃ pana sakkena tuyhaṃ varaṃ datvā mahārāja nacirasseva te pitā ehitīti vuttaṃ tadeva tvaṃ vicintehi apica nāma ito balanikāyato amhākaṃ sotthi siyāti mahāsattaṃ assāsesi. Atha mahāsatto sokaṃ tanuṃ panuditvā tāya saddhiṃ pabbatā oruyha paṇṇasāladvāre nisīdi itarāpi attano paṇṇasāladvāre nisīdi. Tamatthaṃ pakāsento satthā āha tato vessantaro rājā orohitvāna pabbatā nisīdi paṇṇasālāyaṃ daḷhaṃ katvāna mānasanti. Tattha daḷhaṃ katvāna mānasanti mayaṃ pabbajitā nāma amhākaṃ koci kiṃ karissatīti thiraṃ hadayaṃ katvā nisīdi. Tasmiṃ khaṇe sañjayo deviṃ āmantetvā bhadde phussati amhesu sabbesu ekato gatesu soko mahā bhavissati paṭhamantāva ahaṃ gacchāmi tato idāni sokaṃ vinodetvā nisinnā bhavissantīti sallakkhetvā tvaṃ mahantena parivārena gaccheyyāsi atha thokaṃ kālaṃ vītināmetvā jālī ca kaṇhājinā ca pacchato āgacchantūti vatvā rathaṃ vivattāpetvā āgatamaggābhimukhaṃ katvā tattha tattha ārakkhaṃ saṃvidahitvā alaṅkatahatthikkhandhavaragato oruyha pustassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha

--------------------------------------------------------------------------------------------- page485.

Nivattayitvāna rathaṃ vuṭṭhāpetvāna seniyo ekaṃ araññe viharantaṃ pitā puttaṃ upāgami hatthikkhandhato oruyha ekaṃso pañjalīkato parikiṇṇo amaccehi puttaṃ siñcitumāgami tatthaddasa kumāraṃ so rammarūpaṃ samāhitaṃ nisinnaṃ paṇṇasālāyaṃ jhāyantaṃ akutobhayanti. Tattha vuṭṭhāpetvāna seniyoti ārakkhaṇatthāya balanikāye vuṭṭhāpetvā. Ekaṃsoti ekaṃsaṃ katautarāsaṅgo. Siñcitumāgamīti rajje abhisiñcituṃ upāgami. Rammarūpanti anañjitamaṇḍitaṃ tañca disvāna āyantaṃ pitaraṃ puttagidadhinaṃ vessantaro ca maddī ca paccugagantvā avandisuṃ maddī ca sirasā pāde sasurassābhivādayi maddī ahañca te deva pāde vandāmi te husā tesu tattha palisajja pāṇinā parimajjathāti. Tattha pāde vandāmi te husāti deva ahaṃ te suṇisā pāde vandāmīti evaṃ vatavā vandi. Tesu tatthāti te ubhopi jane tasmiṃ sakkadattiye assame. Palisajjāti hadaye nipajjāpetvā sīse paricumbitvā mudukena pāṇinā parimajjatha piṭṭhiyo nesaṃ parimajji. Tato rājā roditvā paridevitvā soke parinibbute tehi saddhiṃ paṭisanthāraṃ karonto āha kacci vo kusalaṃ putta kacci putta anāmayaṃ

--------------------------------------------------------------------------------------------- page486.

Kacci uñchena yāpetha kacci mūlaphalā bahū kacci ḍaṃsā ca makasā appameva siriṃsapā vane bāḷamigākiṇṇe kacci hiṃsā na vijjatīti. Pitu vacanaṃ sutvā mahāsatto āha atthi no jīvikā deva sā ca yādisi kīdisā kasirā jīvikā homa uñchācariyāya jīvitaṃ aniddhinaṃ mahārāja dametyassaṃva sārathi tyamhā aniddhikā dantā asamiddhi dameti no api no kīsāni maṃsāni pitu mātu adassanā avaruddhānaṃ mahārāja araññe jīvisokinanti. Tattha yādisi kīdisāti yā vā sā vā lāmakāti attho. Kasirā jīvikā homāti tāta amhākaṃ uñchācariyāya jīvitannāma kīdisaṃ dukkhā no jīvikā ahosi. Aniddhinanti mahārāja aniddhi asamiddhinaṃ daliddaṃ purisaṃ nāma dameti sā ca aniddhi cheko sārathi assaṃ viya dameti nibbisevanaṃ karoti te mayaṃ idha vasantā aniddhikā dantā nibbisevanā katā asamiddhiyeva no dametīti. Dametha notipi pāṭho damayittha noti attho. Jīvisokinanti avigatasokānaṃ araññe vasantānaṃ kinnāma amhākaṃ sukhanti vadati. Evañca pana vatvā puna puttānaṃ pavuttiṃ pacchanto āha yepi te siviseṭṭhassa dāyādappattamānasā jālī kaṇhājinā cubho brāhmaṇassa vasānugā

--------------------------------------------------------------------------------------------- page487.

Accāyikassa luddassa yo ne gāvova sumbhati te rājaputtiyā putte yadi jānātha saṃsatha pariyāpuṇātha no khippaṃ sappadaṭṭhaṃva māṇavanti. Tattha dāyādappattamānasāti mahārāja ye te tava siviseṭṭhassa dāyādāva appattamānasā asampuṇṇamanorathā hutvā brāhmaṇassa vasānugā jātā te dve kumārā yo so brāhmaṇo gāvo viyapi sumbhati te rājaputtiyā putte yadi diṭṭhavasena vā sutavasena vā jānātha saṃsatha. Sappadaṭṭhaṃva māṇavanti visanimmadanatthāya sappadaṭṭhaṃ māṇavaṃ tikicchanto viya khippaṃ no pariyāpuṇātha kathethāti vadati. Rājā āha ete kumārā nikkītā jālī kaṇhājinā cubho brāhmaṇassa dhanaṃ datvā putta mā bhāyi assasīti. Tattha nikkītāti nikkayaṃ datvā gahitā. Taṃ sutvā mahāsatto paṭiladdhassāso pitarā saddhiṃ paṭisanthāraṃ karonto āha kacci nu tāta kusalaṃ kacci tāta anāmayaṃ kacci nu tāta me mātu cakkhu na parihāyatīti. Tattha cakkhūti puttasokena rodantiyā cakkhu na parihāyatīti pucchi. Rājā āha

--------------------------------------------------------------------------------------------- page488.

Kusalañceva me putta atho putta anāmayaṃ atho ca putta te mātu cakkhu na parihāyatīti. Mahāsatto āha kacci arogaṃ yoggante kacci vahati vāhanaṃ kacci phīto khanapado kacci vuṭṭhi na chijjatīti. Tattha vuṭṭhīti devo. Rājā āha atho arogaṃ yoggamme atho vahati vāhanaṃ atho phīto janapado atho vuṭṭhi na chijjatīti. Evaṃ tesaṃ sallapantānañceva phussatīpi kho devī idāni te tayo sokaṃ tanukaṃ katvā nisinnā bhavissantīti sallakkhetvā mahantena parivārena saddhiṃ puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha icceva mantayantānaṃ mātā nesaṃ adissatha rājaputtī giridvāre pattikā anupāhanā tañca disvāna āyantiṃ mātaraṃ puttagiddhiniṃ vessantaro ca maddī ca paccuggantvā avandisuṃ maddī ca sirasā pāde sassuyā abhivādayi maddī ahañhi te ayye pāde vandāmi husāti. Tesaṃ hi phussatiṃ deviṃ vanditvā ṭhitakāle dve puttā kumārakumārikāhi parivutā āgamiṃsu. Maddī ca tesaṃ āgamanamaggaṃ

--------------------------------------------------------------------------------------------- page489.

Olokentīyeva aṭṭhāsi. Sā putte sotthinā āgacchante disvā sakabhāvena sanṭhāretuṃ asakkontī taruṇavacchā viya gāvī paridevamānā tato pāyāsi. Tepi taṃ disvā paridevantā tadabhimukhāva dhāviṃsu. Tamatthaṃ pakāsento satthā āha maddiñca puttakā disvā dūrato sotthimāgatā kandantā abhidhāviṃsu vacchā bālāva mātaraṃ maddī ca puttake disvā dūrato sotthimāgate vāruṇīva pavedhenti thanadhārābhisiñcathāti. Tattha kandantā abhidhāviṃsūti kandantā abhidhāviṃsu. Vāruṇīva pavedhentīti yakkhapaviṭṭhā ikkhaṇikā viya pavedhamānā. Thanadhārābhisiñcathāti khīradhārā dvīhi thanehi abhisiñcatha. Sā kira mahantena saddena paridevitvā kampamānā visaññī hutvā dīghato paṭhaviyaṃ patati. Kumārāpi vegenāgantvā mātaraṃ patvā visaññino hutvā mātu upariyeva patitā. Tasmiṃ khaṇe tassā dvīhi thanehi dve khīradhārā nikkhamitvā tesaṃ mukheyeva pavisiṃsu. Sace kira ettako assāso nābhavissa dve kumārā sukkhahadayā hutvā anassiṃsu. Vessantaropi piyaputte disvā sokaṃ saṇṭhāretuṃ asakkonto visaññī hutvā tattheva patati. Mātāpitaropissa visaññino hutvā tattheva patiṃsu. Tathā mahāsattassa sahajātā saṭṭhīsahassā amaccā te disvā visaññino hutvā tattheva patiṃsu. Taṃ kāruññaṃ passantesu tesu ekopi

--------------------------------------------------------------------------------------------- page490.

Sakabhāvena saṇṭhāretuṃ nāsakkhi. Sakalaṃ assamapadaṃ yugantavātamadditaṃ viya sālavanaṃ ahosi. Tasmiṃ khaṇe pabbatā nadiṃsu mahāpaṭhavī kampi mahāsamuddo saṃkhubhi sinerupabbatarājā onami chakāmāvacaradevalokā ekakolāhalā ahesuṃ. Atha sakko devarājā cha khattiyā saparisā visaññino jātā tesu ekopi uṭṭhāya kassaci sarīre udkaṃ siñcituṃ samattho nāma natthi handadāni nesaṃ pokkharavassaṃ vassāpessāmīti cintetvā chakkhattiyasamāgame pokkharavassaṃ vassāpesi. Tattha ye temitukāmā te tementi atemitukāmānaṃ upari ekavindumattampi na saṇṭhāti padumapattato udakaṃ viya vinivattitvā gacchati. Iti pokkharapatte patitavassaṃ viya taṃ pokkharavassaṃ ahosi. Tadā cha khattiyā assāsaṃ paṭilabhiṃsu. Mahājano mahāsattassa ñātisamāgame pokkharavassaṃ vassi mahāpaṭhavī kampīti acchiriyaṃ pavedesi. Tamatthaṃ pakāsento satthā āha samāgatānaṃ ñātīnaṃ mahāghoso ajāyatha pabbatā samanādiṃsu mahī ākampitā ahu vuṭṭhidhāraṃ pavattento devo pāvassi tāvade atha vessantaro rājā ñātīhi samagacchatha nattāro suṇisā putto rājā devī ca ekato yadā samāgatā āsuṃ tadāsi lomahaṃsanaṃ pañjalikā tassa yācanti rodantā bherave vane

--------------------------------------------------------------------------------------------- page491.

Vessantarañca maddiñca sabbe raṭṭhā samāgatā tvaṃ nosi issaro rājā rajjaṃ kāretha no ubhoti. Tattha ghosoti kāruññaghoso. Pañjalikāti sabbe nāgarā ceva negamā ca jānapadā ca paggahitañjalī hutvā. Tassa yācantīti tassa pādesu patitvā roditvā kanditvā deva tvaṃ no sāmiko issaro pitā te idheva abhiñcitvā nagaraṃ netukāmo hutvā kulasantakaṃ setacchattaṃ paṭicchathāti yācantīti. Chakkhattiyapabbaṃ niṭṭhitaṃ. Taṃ sutvā mahāsatto pitarā saddhiṃ sallapanto imaṃ gāthamāha dhammena rajjaṃ kārentaṃ raṭṭhā pabbājayittha maṃ tavañca jānapadā ceva negamā ca samāgatāti. Tato rājā attano dosaṃ puttaṃ khamāpento āha dukkaṭañca hi no putta bhūnahaccaṃ kataṃ mayā yohaṃ sivīnaṃ vacanā pabbājesiṃ adūsakanti. Imaṃ gāthaṃ vatvā attano dukkhaharaṇatthaṃ puttaṃ yācanto itaraṃ gāthamāha yena kenaci vaṇṇena pitu dukkhaṃ udabbahe mātuyā bhaginiyāpi api pāṇehi attanoti. Tattha udabbaheti hareyya. Api pāṇehi attanoti tāta puttena nāma jīvitaṃ pariccajitvāpi mātāpitūnaṃ sokadukkhaṃ haritabbaṃ tasmā mama dosaṃ hadaye akatvā mama vacanaṃ karohi imaṃ isiliṅgaṃ

--------------------------------------------------------------------------------------------- page492.

Nīharitvā rājavesaṃ gaṇha tātāti iminā kira taṃ adhippāyenevamāha bodhisatto rajjaṃ kāretukāmopi ettake pana vacane akathite garukannāma na hoti tasmā raññā saddhiṃ kathesi. Rājā mahāsattaṃ ārādhesi. Mahāsatto sādhūti sampaṭicchi. Athassa adhivāsanaṃ viditvā sahajātā saṭṭhīsahassā amaccā nahānakālo mahārāja rajojallaṃ pavāhayāti vadiṃsu. Athane mahāsatto thokaṃ adhivāsethāti vatvā paṇṇasālaṃ pavisitvā isibhaṇḍaṃ omuñcitvā paṭisāmetvā saṅkhavaṇṇaṃ sāṭakaṃ nivāsetvā paṇṇasālato nikkhamitvā idaṃ mayā navamāse aḍḍhamāsañca samaṇadhammassa kataṭṭhānaṃ pāramīkūṭaṃ gaṇhanatena dānaṃ datvā paṭhaviyā kampitaṭṭhānanti paṇṇasālaṃ tikkhattuṃ padakkhiṇaṃ katvā pañcāṅgapatiṭṭhitena vanditvā aṭṭhāsi. Athassa kappakādayo kesamassukammādīni kariṃsu. Tattheva naṃ sabbābharaṇabhūsitaṃ devarājamiva virājamānaṃ rajje abhisiñciṃsu. Tena vuttaṃ tato vessantaro rājā rajojallaṃ pavāhayi sabbaṃ vattaṃ cajetvāna rājavesamadhārayīti. Tattha pavāhayīti hāresi hāretvā ca pana rājavesaṃ gaṇhīti attho. Athassa yaso mahā ahosi. Tena olokitolokitaṭṭhānaṃ kampi. Mukhamaṅgalikā maṅgalāni ghosayiṃsu. Sabbaturiyāni paggaṇhiṃsu. Mahāsamuddakucchiyaṃ meghatajjitanigghoso viya turiyanigghoso

--------------------------------------------------------------------------------------------- page493.

Mahā ahosi. Hatthiratanaṃ alaṅkaritvā amaccā upanayiṃsu. So khaggaratanaṃ bandhitvā hatthiratanaṃ abhiruhi. Tāvadeva naṃ sabbe sahajātā saṭṭhīsahassā amaccā sabpālaṅkārapaṭimaṇḍitā parivārayiṃsu. Sabbā kaññāyo maddiṃpi deviṃ nahāpetvā alaṅkaritvā abhisiñcitvā sīse ca panassā abhisekodakaṃ abhisiñciyamānā vessantaro abhipāletūti ādīni maṅgalāni vadiṃsu. Tamatthaṃ pakāsento satthā āha sīsanahāto sucivattho sabbālaṅkārabhūsito paccayaṃ nāgamāruyha khaggaṃ bandhi parantapaṃ tato saṭṭhīsahassāni yodhino cārudassanā sahajātā parikariṃsu nandayantā rathesabhaṃ tato maddiṃ nahāpesuṃ sivikaññā samāgatā vessantarotaṃ pāletu jālī kaṇhājinā cubho athopi taṃ mahārāja sañjayo abhirakkhatūti. Tattha paccayaṃ nāgamāruyhāti taṃ attano jātadivase upannaṃ hatthināgaṃ. Parantapanti amittatāpanaṃ. Pakariṃsūti parivārayiṃsu. Nandayantāti tosentā. Sivikaññāti sivirañño pajāpatiyo sannipatitvā gandhodakena nahāpesuṃ. Jālī kaṇhājinā cubhoti ime te puttāpi mātaraṃ rakkhantūti. Idañca paccayaṃ laddhā pubbe kilesamattano ānandiyaṃ paricariṃsu rammaṇīye giribbaje

--------------------------------------------------------------------------------------------- page494.

Idañca paccayaṃ laddhā pubbe kilesamattano ānandacittā sumanā putte saṅgamma lakkhaṇā idañca paccayaṃ laddhā pubbe kilesamattano ānandacittā pītitā saha puttehi lakkhaṇāti. Tattha idañca paccayaṃ laddhāti bhikkhave vessantaro ca maddī ca idaṃ paccayaṃ idaṃ patiṭṭhaṃ labhitvā rajje patiṭṭhahitvāti attho. Pubbeti ito pubbe attano vanavāsaṃ kilesaṃ anussaritvā ānandiyaṃ bheriṃ ācariṃsu. Rammaṇīye giribbajeti rammaṇīye vaṅkatagirikucchimhi vessantarassa rañño āṇāti kañcanalatāvinaddhaṃ ānandabheriñcārāpetvā ānandachaṇaṃ kariṃsu. Ānandacittā sumanāti lakkhaṇasampannā. Maddī putte saṅgamma pāpuṇitvā cittā sumanā hutvā ativiya nanditvāti attho. Pītitāti pavattapītisomanassā hutvā. Evaṃ pītitā hutvā ca pana putte āha ekabhattā pure āsiṃ niccaṃ thaṇḍilasāyinī iti metaṃ vataṃ āsi tumhaṃ kāmā hi puttakā tameva taṃ samiddhajja tumhe saṅgamma puttakā mātujaṃpi taṃ pāletu pitujaṃpi ca puttakā athopi taṃ mahārājā sañjayo abhirakkhatu yaṃkiñcitthi kataṃ puññaṃ mayhañceva pitu ca te sabbena tena kusalena ajaro tvaṃ amaro bhavāti. Tattha tumhaṃ kāmā hi puttakāti puttakā ahaṃ tumhe

--------------------------------------------------------------------------------------------- page495.

Patthayamānā pure tumhesu brāhmaṇena nītesu ekabhattaṃ bhuñjitvā bhūmiyaṃ sayiṃ iti me tumhākaṃ kāmā etaṃ vataṃ āsīti vadati. Samiddhajjāti tameva vataṃ ajja samiddhaṃ. Mātujaṃpi taṃ pāletu pitujaṃpi ca puttakāti puttakā mātujātaṃ somanassaṃ pitujātaṃ somanassaṃpi pāletu mātāpitūnaṃ santakaṃ puññaṃ taṃ pāletūti attho. Tenevāha yaṃkiñcitthi kataṃ puññanti. Phussatīpi kho devī ito paṭṭhāya mama suṇhā imāneva vatthāni nivāsetu imāni ca ābharaṇāni dhāretūti suvaṇṇasamugge pūretvā pahiṇi. Tamatthaṃ pakāsento satthā āha kappāsikañca koseyyaṃ khomakodumbarāni ca sassū suṇhāya pāhesi yehi maddī asobhatha tato khomañca kāyūraṃ aṅgadaṃ maṇimekhalaṃ sassū suṇhāya pāhesi yehi maddī asobhatha tato khomañca kāyūraṃ gīveyyaṃ ratanāmayaṃ sassū suṇhāya pāhesi yehi maddī asobhatha uṇṇataṃ mukhaphullañca nānāratte ca māṇiye sassū suṇhāya pāhesi yehi maddī asobhatha uggatthanaṃ giṅgamakaṃ mekhalaṃ paṭipādukaṃ sassū suṇhāya pāhesi yehi maddī asobhatha sutatañca suttavajjañca upanijjhāya seyyasi

--------------------------------------------------------------------------------------------- page496.

Asobhatha rājaputtī devakaññāva nandane sīsanahātā sucivatthā sabbābharaṇabhūsitā asobhatha rājaputtī tāvatiṃsāva accharā kadalī vātacchupitā jātā cittalatāvane dantāvaraṇasampannā rājaputtī asobhatha sakuṇī mānusinīva jātā cittappattā pati nigrodhapakkabimboṭṭhī rājaputtī asobhathāti. Tattha khomañca kāyūranti suvaṇṇamayaṃ khajjūrīphalasaṇṭhānaṃ gīvāpasādhanameva. Ratanāmayanti aparaṃpi ratanamayaṃ gīveyyaṃ. Aṅgadaṃ maṇimekhalanti aṅgadābharaṇañca maṇimayamekhalañca. Uṇṇatanti ekaṃ pasādhanaṃ. Mukhaphullanti nalātante tilakamālābharaṇaṃ. Nānāratteti nānāvaṇṇe. Māṇiyeti maṇimaye. Uggatthanaṃ giṅgamakanti etānipi dve ābharaṇāni. Mekhalanti suvaṇṇarajatamayaṃ mekhalaṃ. Paṭipādukanti pādapasādhanaṃ. Suttañca suttavajjañcāti suttāruḷhañca asuttāruḷhañca pasādhanaṃ. Pāliyaṃ pana suppañca suppavajjañcātipi likhitaṃ. Upanijjhāya seyyasīti etaṃ suttāruḷhañca asuttāruḷhaṃ ābharaṇaṃ taṃ taṃ onaṭṭhānaṃ oloketvā alaṅkaritvā ṭhitā seyyasi uttamarūpadharā maddī devī devakaññāva nandavane asobhatha. Vātacchupitāti cittalatāvane jātā vātasaṃphuṭṭhāsuvaṇṇakadalī viya taṃ divasaṃ sā vijimhamānā asobhatha. Dantāvaraṇasampannāti bimbaphalasadisehi rattadantāvaraṇehi samannāgatā. Sakuṇī mānusinīva jātā

--------------------------------------------------------------------------------------------- page497.

Cittapattā patīti yathā manussasarīrena jātā mānusinī nāma sakuṇīpi cittappattā ākāse pattamānā pakkhe pasāretvā gacchantī sobhati evaṃ sā rattaoṭṭhatāya nigrodhabimbapakkasadisaoṭṭhā asobhatha tassā ca nāgamānesuṃ nātivuḍḍhaṃva kuñjaraṃ sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavaṃ sā maddī nāgamāruhi nātivuḍḍhaṃva kuñjaraṃ sattikkhamaṃ sarakkhamaṃ īsādantaṃ uruḷhavanti. Tattha tassā cāti bhikkhave tassā ca maddiyā sabbālaṅkāra paṭimaṇḍitaṃ katvā nātivuḍḍhaṃ taruṇaṃ majjhimavayaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanesuṃ. Nāgamāruhīti hatthipiṭṭhiṃ abhiruhi. Iti te ubhopi mahantena yasena khandhāvāraṃ agamaṃsu. Sañjayarājāpi dvādasahi akkhobhiṇīhi saddhiṃ māsamattaṃ pabbatakīḷañca vanakīḷañca kīḷi. Mahāsattassa tejena tāva mahante araññe koci bāḷamigo vā pakkhī vā na kiñci sattaṃ viheṭheti. Tamatthaṃ pakāsento satthā āha sabbamhi taṃ araññamhi yāvantettha migā ahu vessantarassa tejena nāññamaññaṃ viheṭhayuṃ. Sabbamhi taṃ araññamhi yāvantettha dijā ahu vessantarassa tejena nāññamaññaṃ viheṭhayuṃ sabbamhi taṃ araññamhi yāvantettha migā ahu ekajjhaṃ sannipatiṃsu

--------------------------------------------------------------------------------------------- page498.

Vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane sabbamhi taṃ araññamhi yāvantettha dijā ahu ekajjhaṃ sannipatiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane sabbamhi taṃ aññamhi yāvantettha migāahu nāssa mañjūni kūjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane sabbamhi taṃ araññamhi yāvantettha dijā ahu nāssa mañjūni kūjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhaneti. Tattha yāvantetthāti yāvanto ettha. Ekajjhaṃ sananipatiṃsūti ekasmiṃ ṭhāne sannipatiṃsu. Sannipatitvā ca pana ito paṭṭhāya idāni amhākaṃ aññamaññaṃ lajjā vā saṃvaro vā na bhavissatīti domanassappattā ahesuṃ. Nāssa mañjūni kūjiṃsūti mahāsattassa viyogadukkhitā madhuraravaṃ na raviṃsu. Sañjayanarindo dvadasahi akkhobhiṇīhi saddhiṃ māsamattaṃ pabbatakīḷanca vanakīḷañca kīḷitvā senāguttaṃ pakkosāpetvā tātā ciraṃ no araññe vuṭṭhāmhā kinate mama puttassa gamanamaggo alaṅkatoti pucchitvā āma deva kālo vo gamanāyāti vutte vessantarassa ārocetvā bheriñcārāpetvā senaṃ ādāya nikkhami. Vaṅkatagirikucchito yāva jetuttaranagarā saṭṭhīyojanaṃ alaṅkatamaggaṃ mahāsatto

--------------------------------------------------------------------------------------------- page499.

Mahantena parivārena paṭipajji. Tamatthaṃ pakāsento satthā āha paṭiyatto rājamaggo vicitto pupphasaṇṭhato vasi vessantaro rājā yattha yāva jetuttarā tato saṭṭhīsahassāni yodhino cārudassanā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane orodhā ca kumārā ca vesiyānā ca brāhmaṇā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane hatthārohā anīkaṭṭhā rathikā pattikārakā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane karoṭiyā cammadharā lillihatthā suvammikā purato paṭipajjiṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhane samāgatā jānapadā negamā ca samāgatā samantā parikariṃsu vessantare payātamhi sivīnaṃ raṭṭhavaḍḍhaneti. Tattha paṭiyattoti visākhapuṇṇamīpūjākāle viya alaṅkato. Vicittoti kadalīpuṇṇaghaṭadhajapaṭākādīhi vicitto. Pupphasaṇṭhatoti

--------------------------------------------------------------------------------------------- page500.

Lājapañcamakehi pupphehi saṇṭhato. Yatthāti yasmiṃ vaṅkatapabbate vessantaro vasi tato paṭṭhāya yāva jetuttaranagarā nirantaraṃ alaṅkatapaṭiyatto ahosi. Karoṭiyāti sīsakaroṭikoti laddhanāmā sīse paṭimukkakaroṭikā yodhā. Cammadharāti kaṇṭhavāraṇacammadharā. Suvammikāti vicitrāhi jālikāhi suṭṭhuvammikā. Purato paṭipajjiṃsūti evarūpā mattahatthīsupi āgacchantesu anivattino surayodhā rañño vessantarassa pūrato paṭipajjiṃsu. Rājā saṭṭhīyojanamaggaṃ dvīhi māsehi atikamma jetuttaranagaraṃ patto alaṅkatapaṭiyattanagaraṃ pavisitvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā āha te pāviṃsu puraṃ rammaṃ bahupākāratoraṇaṃ upetaṃ annapānehi naccagītehi cūbhayaṃ cittā jānapadā āsuṃ negamā ca samāgatā anuppatte kumāramhi sivīnaṃ raṭvaḍḍhane celukkhepo pavattettha āgate dhanadāyake nandippavesi nagare bandhamokkho aghosathāti. Tattha bahupākāratoṇanti bahukehi uccehi pākārehi ca aṭṭālakehi toraṇehi ca samannāgataṃ. Naccagītehi cūbhayanti naccehi ca gītehi ca ubhayehi samangataṃ. Cittāti tuṭṭhā somanassappattā. Āgate dhanadāyaketi mahājanassa dhanadāyake mahāsatte āgate. Nandippavesīti vessantarassa mahārājassa āṇāti nagare

--------------------------------------------------------------------------------------------- page501.

Nandibheriñcari. Bandhamokkho aghosathāti sabbasattānaṃ bandhanā mokkho ugghosito antamaso viḷāraṃ upādāya vessantaramahārājā sabbasatte bandhanā visajjāpesi. So nagaraṃ paviṭṭhadivaseyeva paccūsakāle cintesi sve vibhātāya rattiyā samāgatabhāvaṃ sutvā yācakā āgamissanti tesāhaṃ kiṃ dassāmīti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjento taṃ kāraṇaṃ ñatvā tāvadeva rājanivesanassa purimavatthuñca pacchimavatthuñca kaṭippamāṇaṃ pūrento ghanamegho viya sattaratanavassaṃ vassāpesi. Sakalanagare jāṇuppamāṇaṃ vassāpesi. Punadivase mahāsatto tesaṃ tesaṃ kulānaṃ purimapacchimavatthūsu vuṭṭadhanaṃ tesaññeva hotūti dāpetvā avasesaṃ āharāpetvā attano gehavatthusmiṃ dhanena saddhiṃ koṭṭhāgāresu okīrāpetvā dānamukhe paṭṭhapesi. Tamatthaṃ pakāsento satthā āha jātarūpamayaṃ vassaṃ devo pāvassi tāvade vessantare paviṭṭhamhi sivīnaṃ raṭṭhavaḍḍhane tato vessantaro rājā dānaṃ datvāna khattiyo kāyassa bhedā sapañño saggaṃ so uppajjathāti. Tattha saggaṃ so upapajjathāti tato cuto dutiyacittena tusitapure upapajji. Satthā imaṃ gāthāsahassapaṭimaṇḍitaṃ mahāvessantaradhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi mama ñātisamāgame mahāmegho

--------------------------------------------------------------------------------------------- page502.

Pokkharavassaṃ vassiyevāti vatvā jātakaṃ samodhānesi. Tadā jūjako devadatto ahosi amittatāpanā ciñcamāṇavikā cetaputto channo accutatāpaso sāriputto sakko anuruddho sañjayanarindo suddhodanamahārājā phussatī devī mahāmāyā maddī devī rāhulamātā jālikumāro rāhulo kaṇhājinā upalavaṇṇā sesaparisā buddhaparisā vessantaro rājā pana ahameva sammāsambuddhoti. Nagarakaṇḍaṃ niṭṭhitaṃ. Vessantarajātakavaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 44 page 315-502. http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=6531&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=6531&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=1045              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=6511              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=7624              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=7624              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]