ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page361.

12. Cūḷaviyūhasuttaniddesavaṇṇanā 1- dvādasame cūḷaviyūhasuttaniddese sakaṃ sakaṃ diṭṭhiparibbasānāti idampi tasmiṃyeva mahāsamaye "sabbepime diṭṭhigatikā `sādhurūpāmhā'ti bhaṇanti, kinnu kho sādhurūpāva ime attano eva diṭṭhiyā patiṭṭhahanti, udāhu aññampi diṭṭhiṃ gaṇhantī"ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ. [113] Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃ sakaṃ diṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti taṃ diṭṭhiṃ balavaggāhaṃ gahetvā "tattha kusalāmhā"ti paṭijānamānā puthu puthu vadanti, ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī soti tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vediyi. Idaṃ pana paṭikkosanto hīno hotīti ca vadanti. Nānā vadantīti nānākāraṇaṃ bhaṇanti. Vividhaṃ vadantīti nānāvidhaṃ bhaṇanti. Aññoññaṃ vadantīti ekaṃ avatvā aññaṃ aññaṃ gahetvā vadanti. Akevalī soti so 2- akusalo ayaṃ. Asamattoti na paripūro. Aparipuṇṇoti na sampuṇṇo. [114] Bāloti hīno. Akusaloti accheko. 3- [115] Idāni tisso vissajjanagāthā hontīti. Tā purimaḍḍhena vuttamatthaṃ pacchimaḍḍhena paṭibyūhitvā ṭhitā. Tena byūhena uttarasuttato ca appakattā idaṃ suttaṃ "cūḷaviyūhan"ti nāmaṃ labhi. Tattha paṭhamagāthāyaṃ tāva parassa ce dhammanti parassa diṭṭhiṃ. Sabbevime bālāti evaṃ sante sabbeva ime bālā hontīti adhippāyo. Kiṃkāraṇā? sabbevime diṭṭhiparibbasānāti. @Footnote: 1 cha.Ma. cūḷabyūha..., evamuparipi 2 cha.Ma. yo 3 cha.Ma. akkusaloti avidvā

--------------------------------------------------------------------------------------------- page362.

[116] Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā matīmāti 1- sakāya diṭṭhiyā anavīvadātā avodātā saṃkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā ca matimanto ca te honti ce. Atha vā "sandiṭṭhiyā ce vadātā"tipi 2- pāṭho, tassattho:- sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā matimanto honti ce, na tesaṃ kocīti evaṃ sante tesaṃ ekopi nihīnapañño na hoti, kiṃkāraṇā? diṭṭhī hi tesampi tathā samattā, yathā itaresanti. [117] Na vāhametanti gāthāya saṅkhepattho:- yaṃ te mithu dve 3- janā aññamaññaṃ "bālo"ti āhu, ahaṃ etaṃ tathiyanti tacchanti neva brūmi. Kiṃkāraṇā? yasmā sabbeva te sakaṃ sakaṃ diṭṭhiṃ "idameva saccaṃ moghamaññan"ti akaṃsu, tena ca kāraṇena paraṃ "bālo"ti dahanti. Ettha ca tacchaṃ tathevanti 4- dvepi pāṭhā. Tacchanti atucchaṃ. Tathanti aviparītaṃ. Bhūtanti santaṃ. Yāthāvanti saṃvijjamānaṃ. Aviparītanti na visaṅketaṃ. [118] Yamāhūti pucchāgāthāya "yaṃ diṭṭhisaccaṃ tathiyan"ti eke āhu. [119] Ekaṃ hi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo vā. Yasmiṃ pajā no vivade pajānanti yasmiṃ sacce pajānanto pajā no vivadeyyuṃ. Sayaṃ thunantīti attanā vadanti. [120] Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti. Takkapariyāhaṭanti vitakkena samantato āhaṭaṃ. Vīmaṃsānucaritanti attano upaṭṭhitapaññāya vicaritaṃ. Sayaṃ paṭibhānanti attano paṭibhānaṃ. @Footnote: 1 cha.Ma. mutīmāti 2 Sī. ce pana vīvadātāti 3 cha.Ma. dve dve 4 cha.Ma. tathiyaṃ, @tathevanti

--------------------------------------------------------------------------------------------- page363.

[121] Na hevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano niccasaṅkappamattaṃ diṭṭhīsu janetvā. Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyopi sañjanenti, tasmā vuttaṃ "diṭṭhigatāni janenti sañjanentī"tiādi. Janentīti uparūpari diṭṭhiṃ uppādentā janenti. Sañjanentītiādīni upasaggavasena padaṃ vaḍḍhetvā vuttāni. Mayhaṃ saccanti mama vacanaṃ tacchaṃ. [122] Idāni evaṃ nānāsaccesu asantesu takkamattaṃ anussarantānaṃ diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ "diṭṭhe sute"tiādikā gāthāyo abhāsi. Tattha diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti adhippāyo. Esa nayo sutādīsu. Ete ca nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhiabhāvasaṅkhātaṃ 1- vimānaṃ asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akusaloti cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā paro "hīno ca avidvā cā"ti evaṃ vadatiyeva. Na sammānetītipi vimānadassīti na bahumānaṃ karotīti evampi vimānadassī na bahumānadasSī. Domanassaṃ janetītipīti 2- paṭhamaṃ diṭṭhinissayaṃ allīyitvā domanassaṃ patvā pacchā diṭṭhivinicchaye ṭhitakāle somanassaṃ uppādetīti attho. Vinicchitadiṭṭhiyā 3- ṭhatvāti sanniṭṭhānaṃ katvā gahitadiṭṭhiyā ṭhatvā. [123] Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ. @Footnote: 1 Sī. sudiṭṭhisabhāvākhyaṃ, cha.Ma. suddhibhāvasaṅkhātaṃ 2 cha.Ma. janetīti 3 cha.Ma. @vinicchaYu...

--------------------------------------------------------------------------------------------- page364.

[124] Atisāradiṭṭhiyāti gāthāyattho:- so evaṃ tāya lakkhaṇātisāriniyā atisāradiṭṭhiyā samatto paripuṇṇo uddhumāto, tena ca diṭṭhimānena matto "paripuṇṇo ahaṃ kevalī"ti evaṃ parimuṇṇamānī. Sayameva attānaṃ manasā "ahaṃ paṇḍito"ti abhisiñcati. Kiṃkāraṇā? diṭṭhī hi sā tassa tathā samattāti sabbā tā diṭṭhiyo lakkhaṇātikkantāti tā sabbā dvāsaṭṭhidiṭṭhiyo lakkhaṇaṃ atītā atiyantīti 1- atikkantā. Anomoti anūno. [125] Parassa ceti gāthāya sambandho attho ca:- kiñci bhiyyo? so 2- Vinicchaye ṭhatvā pahassamāno "bālo paro akusalo"ti cāha, tassa parassa ce hi vacasā so tena vuccamāno nihīno hoti, tumo sahā hoti nihīnapaññoti sopi teneva saha nihīnapañño hoti. Sopi hi taṃ "bālo"ti vadati. Atha tassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā. Vācāyāti kathanena. Vacanenāti bhāsitena. Ninditakāraṇāti garahahetunā. Garahitakāraṇāti avaññātahetunā. Upavaditakāraṇāti upavādahetunā. [126] Aññaṃ itoti gāthāya sambandho attho ca:- "atha ce sayaṃ vedagū hoti dhīro. Na koci bālo samaṇesu atthī"ti evaṃ hi vuttepi siyā kassaci "kasmā"ti. Tattha vuccate:- yasmā aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te. Evampi titthyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ abhivadanti, te aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? sandiṭṭhirāgena hi tyābhirattā, 3- yasmā sakena diṭṭhirāgena te abhirattāti vuttaṃ hoti. @Footnote: 1 cha.Ma. atisarantīti 2 cha.Ma. yo so 3 cha.Ma. te'bhirattā

--------------------------------------------------------------------------------------------- page365.

Te suddhimagganti te aññatitthiyā akiliṭṭhamaggaṃ. Visuddhimagganti niddosamaggaṃ. Parisuddhimagganti sukkamaggaṃ. Vodātamagganti paṇḍaramaggaṃ. Pariyodātamagganti pabhāvantamaggaṃ. Viraddhāti vuttavidhinā maggena virajjhitvā ṭhitā. Aparaddhāti aparajjhitvā ṭhitā. Khalitāti parihīnā. Galitāti tato bhaṭṭhā. Aññāyāti aññāṇena. Aparaddhāti parājayamāpannā. Atha vā "ñāyāparaddhā"tipi pāṭho. Ñāyena maggena viraddhāti attho. [127] Evaṃ abhirattāpi ca:- idheva suddhinti gāthā. Tattha sakāyaneti sakamagge. Daḷhaṃ vadānāti daḷhavādā. Thiravādāti sanniṭṭhānavādā. Balikavādāti balavantavādā. Avaṭṭhitavādāti patiṭṭhahitvā kathitavādā. [128] Ye evañca daḷhavādā, tesu yo koci titthiyo sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyyāti saṅkhepato tattha sassatucchedasaṅkhāte vitthārato natthikaahetukaakiriyātiādibhede 1- sake ayane "idameva saccan"ti daḷhaṃ vadāno kaṃ paraṃ ettha diṭṭhigate "bālo"ti saha dhammena passeyya, nanu sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca. Evaṃ sante sayameva so medhagaṃ āvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ (paraṃ bālaṃ ca asuddhadhammaṃ vadanto) sopi paraṃ "bālo ca asuddhadhammo 2- ca ayan"ti vadanto attanāva kalahaṃ āvaheyya. Kasmā? yasmā sabbopi tassa matena paṇḍitoyeva suppaṭipannoyeva ca. [129] Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa lokasmiṃ vivādametīti diṭṭhiyaṃ ṭhatvā sayaṃ paminitvā 3- so bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni, na medhagaṃ kurute 4- jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi. @Footnote: 1 cha.Ma. natthikaissarakārakaniyatiādibhede 2 cha.Ma. asuddhidhammo @3 cha.Ma. diṭṭhiyā ṭhatvā sayañca satthārādiṃ minitvā 4 cha.Ma. kubbati

--------------------------------------------------------------------------------------------- page366.

Sayaṃ pamāyāti attanā minitvā. Paminitvāti pamāṇaṃ katvā. "pacinitvā"tipi 1- pāṭho, taṃ na sundaraṃ. Uddhaṃ vādena saddhinti attano upari kathentena saha. Desanāpariyosāne purābhedasutte 2- vuttasadiso evābhisamayo ahosīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya cūḷaviyūhasuttaniddesavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. pavinetvātipi 2 khu.mahā. 29/251 (syā)


             The Pali Atthakatha in Roman Book 45 page 361-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8358&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8358&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=519              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=6385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=6869              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=6869              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]