ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                   15. Mogharājamāṇavasuttaniddesavaṇṇanā
      [85] Paṇṇarasame mogharājasutte:- dvāhanti dve vāre ahaṃ. So
hi pubbe ajitasuttassa 2- ca tissametteyyasuttassa 3- ca avasāne dvikkhattuṃ
bhagavantaṃ pucchi, bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi.
Tenāha "dvāhaṃ sakkaṃ apucchissan"ti. Yāvatatiyañca devīsi, byākarotīti me
sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho
@Footnote: 1 ka. dhutaṅgavasena   2 khu. su. 25/1039-46/531-2   3 khu. su. 25/1047-9/532-3
Byākarotīti evamme sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha
"byākarotīti me sutan"ti. Imissā gāthāya niddese yaṃ vattabbaṃ siyā, taṃ
heṭṭhā vuttanayaṃ eva.
      [86] Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso.
Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto. "brahmaloko
sadevako"ti etaṃ vā "sadevako loko"tiādinayanidassanamattaṃ. 1- Tena sabbopi
tathāvuttappakāraloko veditabbo.
      [87] Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa lokassa
ajjhāsayādhimuttigatiparāyanādīni passituṃ samatthanti dasseti.
      [88] Suññato lokaṃ avekkhassūti avasiyappavattasallakkhaṇavasena 2-
tucchasaṅkhārasamanupassanāvasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ
ūhaccāti sakkāyadaṭṭhiṃ uddharitvā.
      Lujjatīti bhijjati. Cakkhatīti cakkhu. Tadetaṃ sasambhāracakkhuno setamaṇḍala-
parikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte
diṭṭhamaṇḍale cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.
Rūpayantīti rūpā, vaṇṇavikāramāpajjantā hadayaṅgatabhāvaṃ 3- pakāsentīti attho.
Cakkhuto pavattaṃ viññāṇaṃ, cakkhussa vā cakkhusannissitaṃ vā viññāṇanti 4-
cakkhuviññāṇaṃ. Cakkhuto pavatto samphasso cakkhusamphasso. Cakkhusamphassapaccayāti
cakkhuviññāṇasampayuttaphassapaccayā. Vedayitanti vindanaṃ, vedanāti attho. Tadeva
sukhayatīti sukhaṃ, yassa uppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā
khādati, khanati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassa uppajjati,
taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ. Makāro
padasandhivasena vutto. So pana cakkhusamphasso attano 5- sampayuttāya vedanāya
sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo
@Footnote: 1 ka.....ādivacanassa nidassanamattaṃ.   2 Ma. avasavatti....
@3 ka. hadayabhāvaṃ   4 cha.Ma. viññāṇaṃ   5 cha.Ma. cakkhusamphasse attanā
Hoti, sampaṭicchannasampayuttāya anantarasamanantarūpanissayanatthivigatavasena
pañcadhā, santīraṇādisampayuttānaṃ upanissayavaseneva paccayo hoti.
      Suṇātīti sotaṃ, taṃ sasambhārasotabilassa anto tanutambalomācite
aṅgulivedhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ
tiṭṭhati. Saddīyantīti 1- saddā, udāharīyantīti attho. Ghāyatīti ghānaṃ, taṃ
sasambhāraghānabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ
vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Gandhiyantīti gandhā, attano vatthuṃ sūciyantīti
attho. Jīvitaṃ avhātīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya
atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese
jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Rasanti te
sattāti rasā, assādentīti attho.
      Kucchitānaṃ sāsavadhammānaṃ 2- āyoti kāyo. Āyoti uppattideso. So
yāvatā imasmiṃ kāye upādinnappavatti nāma atthi, tattha yebhuyyena
kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati.
Phusiyantīti phoṭṭhabbā. Manatīti 3- mano, vijānātīti attho. Attano lakkhaṇaṃ
dhārentīti dhammā. Manoti sahāvajjanabhavaṅgaṃ. Dhammāti nibbānaṃ muñcitvā avasesā
dhammārammaṇadhammā. 4-  Manoviññāṇanti javanamanoviññāṇaṃ. Manosamphassoti
taṃsampayutto phasso, so sampayuttāya vedanāya vipākapaccayavajjehi sesehi
sattahi paccayehi paccayo hoti anantarāya teheva sesānaṃ upanissayeneva
paccayo hoti.
      Avasiyapavattasallakkhaṇavasena vāti avaso 5- hutvā pavattasaṅkhāre dassanavasena
olokanavasenāti attho. Rūpe vaso na labbhatīti rūpasmiṃ vasavattibhāvo issarabhāvo
na labbhati. Vedanādīsupi eseva nayo.
@Footnote: 1 ka. sappantīti   2 cha.Ma. āsavadhammānaṃ   3 ka. munātīti
@4 ka. dhammārammaṇā  5 ka. avasiye
      Nāyaṃ bhikkhave kāyo tumhākanti attani hi 1- sati attaniyaṃ nāma
hoti, attāyeva ca natthi. Tasmā "nāyaṃ bhikkhave kāyo na tumhākan"ti
āha. Nāpi aññesanti añño nāma paresaṃ attā. Tasmiṃ sati aññesaṃ
nāma siyā, sopi natthi. Tasmā "nāpi aññesan"ti āha. Purāṇamidaṃ
bhikkhave kammanti nayidaṃ purāṇakammameva, purāṇakammanibbatto panesa kāyo.
Tasmā paccayavohārena evaṃ vutto. Abhisaṅkhatantiādi kammavohārasseva vasena
purimaliṅgasabhāgatāya 2- vuttaṃ. Ayampanettha attho:- abhisaṅkhatanti paccayehi
katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko, cetanāmūlakoti daṭṭhabbo.
Vedaniyanti vedanāya vatthūti daṭṭhabbo.
      Rūpe sāro na labbhatīti rūpe niccādisāro na labbhati. Vedanādīsupi
eseva nayo. Rūpaṃ assāraṃ nissāranti rūpaṃ 3- assāraṃ sāravirahitañca.
Sārāpagatanti sārato apagataṃ. Niccasārasārena vāti bhaṅgaṃ atikkamitvā
pavattamānena niccasārena vā. Kassaci niccasārassa abhāvato niccasārena
sāro natthi. Sukhasārasārena vāti vimuttisukhaṃ 4- atikkamitvā pavattamānassa
kassaci sukhasārassa 5- abhāvato sukhasārasārena vā. Attasārasārena vāti
attattaniyasārasārena vā. Niccena vāti bhaṅgaṃ atikkamitvā pavattamānassa
kassaci niccassa abhāvato 6- niccena vā. Dhuvena vāti vijjamānakālepi
paccayāyattavuttitāya thirassa kassaci abhāvato dhuvena vā. Sassatena vāti
abbocchinnassa sabbakāle vijjamānassa kassaci abhāvato sassatena vā.
Avipariṇāmadhammena vāti jarābhaṅgavasena avipariṇāmapakatikassa kassaci abhāvato
avipariṇāmadhammena vā.
      Cakkhu suññaṃ attena vā attaniyena vāti "kārako vedako
sayaṃvasī"ti evaṃ parikappitena attanā vā attābhāvatoyeva attano santakena
parikkhārena ca suññaṃ. Sabbaṃ cakkhvādilokiyadhammajātaṃ yasmā attā ca ettha
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 cha.Ma....sabhāvatāya   3 Sī.,Ma. sayaṃ
@4 Sī. pītisukhaṃ, cha.Ma. ṭhitisukhaṃ     5 Sī. sārassa   6 Ma.sabhākato
Natthi, attaniyañca ettha natthi, tasmā "suññan"ti vuccatīti attho.
Lokuttarāpi dhammā attattaniyehi suññāyeva, suññātītadhammā natthīti vuttaṃ
hoti. Tasmiṃ dhamme attattaniyasārassa natthibhāvo vutto hoti. Loke ca
"suññaṃ gharaṃ suñño ghaṭo"ti vutte 1- gharassa ghaṭassa ca natthibhāvo na hoti,
tasmiṃ ghaṭe ca aññassa natthibhāvo vutto hoti. Bhagavatā ca iti yamhi 2-
koci tattha na hoti, tena taṃ suññaṃ. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ
santaṃ idamatthīti pajānātīti ayameva attho vutto. Tathā ñāyaganthe
saddaganthe ca ayameva attho. Iti imasmiṃ suttante 3- anattalakkhaṇameva
kathitaṃ. Anissariyatoti attano issariye avasavattanato. 4- Akāmakāriyatoti
attano akāmaṃ arucikaraṇavasena. Aphāsunīyatoti 5- ṭhātuṃ patiṭṭhābhāvato.
Avasavattanatoti attano vase avattanato. Pavattitoti 6- aniccato
paccayāyattavuttito. Vivittatoti nissarato.
      Suddhanti kevalaṃ issarakālapakatīhi vinā kevalaṃ paccayuppattivasena 7- pavattamānaṃ
suddhaṃ nāma. Attaniyavirahito suddhadhammapuñjoti ca. Suddhaṃ dhammasamuppādaṃ,
suddhaṃ saṅkhārasantatinti suddhaṃ passantassa jānantassa saṅkhārānaṃ santatiṃ
abbocchinnaṃ saṅkhārasantatiṃ. Tatheva suddhaṃ passantassa saṅkhāradīni, ekaṭṭhāni
ādarena dvittikkhattuṃ vuttāni. Evaṃ passantassa maraṇamukhe bhayaṃ na hoti.
Gāmaṇīti ālapanaṃ. Tiṇakaṭṭhasamaṃ lokanti imaṃ upādinnakkhandhasaṅkhātaṃ lokaṃ. Yadā
tiṇakaṭṭhasamaṃ paññāya passati. Yathā araññe tiṇakaṭṭhādīsu gaṇhantesu
attānaṃ vā attaniyaṃ vā gaṇhātīti na hoti, tesu vā tiṇakaṭṭhādīsu
sayameva nassantesupi vinassantesupi attā nassati, attaniyo nassatīti na
hoti. Evaṃ imasmiṃ kāyepi nassante vā vinassante vā attā vā attaniyaṃ
vā bhijjatīti apassanto paññāya tiṇakaṭṭhasamaṃ passatīti vuccati. Na aññaṃ
patthayate kiñci, aññatrappaṭisandhiyāti paṭisandhivirahitaṃ nibbānaṃ ṭhapetvā
aññaṃ bhavaṃ vā attabhāvaṃ vā na pattheti.
@Footnote: 1 cha.Ma. vutto    2 cha.Ma. yampi   3 cha.Ma. sutte   4 Sī. apavattanato
@5 cha.Ma. apāpuṇiyatoti  6 cha.Ma. paratoti    7 cha.Ma. paccayāyattapavattivasena
      Rūpaṃ samannesatīti rūpassa sāraṃ pariyesati. Ahanti vāti diṭṭhivasena.
Mamanti vāti taṇhāvasena. Asmīti vāti mānavasena. Tampi tassa na hotīti
taṃ tividhampi tassa puggalassa na hoti.
      Idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati.
Yathāha "idha tathāgato loke uppajjatī"ti. 1- Katthaci sāsanaṃ. Yathāha "idheva
bhikkhave samaṇo, idha dutiyo samaṇo"ti. 2- Katthaci okāsaṃ. Yathāha:-
          "idheva tiṭṭhamānassa         devabhūtassa me sato
           punarāyu ca me laddho       evaṃ jānāhi mārisā"ti. 3-
      Katthaci padapūraṇamattameva. Yathāha "idhāhaṃ bhikkhave bhuttāvī assaṃ
pavārito"ti 4- idha pana lokaṃ upādāya vuttoti veditabbo. Assutavā puthujjanoti
ettha pana āgamādhigamābhāvā ñeyyo "assutavā"iti. Yassa hi khandhadhātu-
āyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā diṭṭhipaṭisedhako
neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi,
so āgamādhigamābhāvā ñeyyo "assutavā"iti. Svāyaṃ:-
           puthūnaṃ jananādīhi            kāraṇehi puthujjano
           puthujjanantogadhattā         puthuvāyaṃ jano iti. 5-
      So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano.
Yathāha:- puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti
puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi
avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu
nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā,
puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā
giddhā gadhitā muñchitā ajjhāpannā 6- laggā laggitā palibuddhāti puthujjanā,
@Footnote: 1 saṃ. kha. 17/78/69, aṅ. catukka. 21/33/38
@2 Ma.mū. 12/139/98, dī. mahā. 10/214/133
@3 dī. mahā. 10/369/244     4 Ma.mū. 12/30/17
@5 su. vi. 1/58, pa. sū. 1/2/21. mano. pū. 1/51/54    6 cha.Ma. ajjhosannā
Puthu pañcahi nīvaraṇehi āvutā nivutā ophuṭā 1- pihitā paṭicchannā paṭikujjitāti
puthujjanā, 2- puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ
janānaṃ antogatattātipi puthujjanā, puthuva ayaṃ visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho
sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi "assutavā
puthujjano"ti dvīhi padehi ye te:-
         "duve puthujjanā vuttā          buddhenādiccabandhunā
          andho puthujjano eko         kalyāṇeko puthujjano"ti 3-
dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.
      Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye
anīriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca
paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha
"sadevake bhikkhave loke .pe. Tathāgato ariyoti vuccatī"ti 4-
      sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca "sappurisā"ti
veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā
ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhāpi
buddhāsāvakāpi. Yathāha:-
                  "yo ve kataññū katavedi dhīro
                   kalyāṇamitto daḷhabhatti ca hoti
                   dukkhitassa sakkacca karoti kiccaṃ
                   tathāvidhaṃ sappurisaṃ vadantī"ti.
      "kalyāṇamitto daḷhabhatti ca hotī"ti ettāvatā hi buddhasāvakā
vuttā. 5- Kataññutādīhi paccekabuddhā buddhāti, idāni yo tesaṃ ariyānaṃ
adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo.
@Footnote: 1 cha.Ma. ovuṭā        2 khu. mahā. 29/239/179 (syā)
@3 su.vi. 1/58, pa.sū. 1/22, sā.pa. 2/61/111, mano. pū. 2/55
@4 saṃ. mahā. 19/1098/380    5 cha.Ma. buddhasāvako vutto
So ca 1- cakkhunā adassāvī, ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī
idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva
honti tesaṃ cakkhunā vaṇṇamattaggahaṇato, na ariyabhāvagocarato. 2-
Soṇasiṅgālādayopi maṃsacakkhunā ariye passanti, na ca te ariyānaṃ dassāvino.
      Tatridaṃ vatthu:- cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko
vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ
gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma bhante kīdisā"ti. Thero
āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ 3- katvā saha
carantopi neva ariye jānāti, evaṃ dujjānā āvuso ariyā"ti. Evaṃ vuttepi
so neva aññāsi. Tasmā cakkhunā dassanaṃ, na dassanaṃ, ñāṇena dassanameva
dassanaṃ. Yathāha "alante 4- vakkali, kiṃ te iminā iminā pūtikāyena
diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī"ti. 5- Tasmā cakkhunā
passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca
dhammaṃ anadhigacchanto, ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā "ariyānaṃ
adassāvī"ti veditabbo.
      Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo.
Ariyadhamme avinītoti ettha pana:-
            duvidho vinayo nāma        ekamekettha pañcadhā
            abhāvato tassa ayaṃ        "avinīto"ti vuccati. 6-
      Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi
vinaye ekamekopi vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro
satisaṃvaro khantisaṃvaro ñāṇasaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi
tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ
nissaraṇappahānanti  pañcavidho.
@Footnote: 1 cha.Ma. ca-saddo na dissati   2 ka. ariyabhāvabhāvato   3 cha.Ma. cakkhunā
@4 ka. kinte    5 saṃ. kha. 17/87/86    6 pa. sū. 1/24
      Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti 1- ayaṃ
sīlasaṃvaro. "rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 2- ayaṃ
satisaṃvaro.
                Yāni sotāni lokasmiṃ (ajitāti bhagavā)
                sati tesaṃ nivāraṇaṃ
                sotānaṃ saṃvaraṃ brūmi
                paññāyete pithiyyareti 3-
ayaṃ ñāṇasaṃvaro. "khamo hoti sītassa uṇhassā"ti 4- ayaṃ khantisaṃvaro.
"uppannaṃ kāmavitakkaṃ nādhivāsetī"ti 5- ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro
yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato "saṃvaro "
vinayanato "vinayo"ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti
veditabbo.
      Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato
dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa 6-
pahānaṃ. Seyyathidaṃ:- nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena
ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa,
kalāpasammasanena "ahaṃ mamā"ti gāhassa, maggāmaggavavatthānena amagge
maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā,
bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya 7-
nibbidānupassanāya abhiratisaññāya, muñcitukamyatāñāṇena amuñcitukāmatāya,
upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa,
gotrabhunā sākhāranimittaggāhassa pahānaṃ. Etaṃ tadaṅgappahānaṃ nāma.
@Footnote: 1 abhi. vi. 35/511/296     2 dī.Sī. 9/454/201, Ma. mū. 12/295/258,
@  saṃ. saḷā. 18/317/220 (syā), aṅ. catukka. 21/14/18   3 khu. su. 25/2042/532,
@  khu. cūḷa. 30/75/16 (syā)       4 Ma. mū. 12/24/14
@5 Ma. mū. 12/26/15, aṅ. dasaka. 24/60/88  6 ka. aṅgassa  7 ka., Ma. ādīnavasaññāya
      Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato
ghaṭappahāreneva udakapiṭṭhisevālassa tesaṃ tesaṃ nīvāraṇādidhammānaṃ pahānaṃ, etaṃ
vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato
attano attano santāne "diṭṭhigatānaṃ pahānāyā"tiādinā 1- nayena vuttassa
samudayapakkhiyassa sabbakilesagaṇassa 2- accantaappavattibhāvena pahānaṃ, idaṃ
samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ
paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ
nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā
cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā "pahānavinayo"ti vuccati.
Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavato cetaṃ 3- "pahānavinayo"ti vuccati.
Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. 4-
      Evamayaṃ saṅkhepato duvidho bhedato ca dasavidho vinayo bhinnasaṃvarattā,
pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi,
tasmā abhāvato tassa ayaṃ "avinīto"ti vuccatīti. Eseva nayo sappurisānaṃ
adassāvī sappurisadhammassa akovido, sappurisadhamme avinītoti etthāpi.
Ninnānākaraṇaṃ hi etaṃ atthato. Yathāha "yeva te ariyā, teva te
sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo,
so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva
so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te
sappurisavinayā, teva te ariyavinayā. Ariyeti vā, sappuriseti vā, ariyadhammeti
vā, sappurisadhammeti vā, ariyavinayeti vā, sappurisavinayeti vā ekasese 5-
eke ekaṭṭhe same samabhāge tajjāte taññevāti. 6-
      Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, "yaṃ
rūpaṃ, so ahaṃ. Yo ahaṃ, taṃ rūpan"ti rūpañca attānañca advayaṃ samanupassati.
@Footnote: 1 abhi. saṃ. 34/273/82, abhi. vi. 35/626/321    2 cha.Ma. kilesagaṇassa
@3 cha.Ma. sambhavatopetaṃ  4 pa. sū. 1/24  5 cha.Ma. esese   6 abhi. A. 1/412
Seyyathāpi nāma telappadīpassa jhāyato "yā acci, so vaṇṇo. Yo vaṇṇo,
sā accī"ti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ
attato .pe. Samanupassatīti 1- evaṃ rūpaṃ "attā"ti diṭṭhiṃ samanupassati. 2-
Rūpavantaṃ vā attānanti arūpaṃ "attā"ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ
rūpavantaṃ "attā"ti samanupassati. Attani vā rūpanti arūpameva "attā"ti
gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā
attānanti arūpameva "attā"ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ
rūpasmiṃ samanupassati. Vedanādīsupi eseva nayo.
      Tattha "rūpaṃ attato samanupassatī"ti suddharūpaṃyeva "attā"ti kathitaṃ.
"rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato.
Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatī"ti imesu sattasu ṭhānesu
arūpaṃ "attā"ti kathitaṃ, "vedanāvantaṃ vā attānaṃ, attani vā vedanā,
vedanāya vā attānan"ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu
ṭhānesu rūparūpamissako attā kathito. Tattha rūpaṃ attato samanupassati.
Vedanaṃ. Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatīti 3- pañcasu
ṭhānesu ucchedadiṭṭhi kathitā. Avasesesu sassatadiṭṭhi. Evamettha paṇṇarasa
bhavadiṭṭhiyo pañca bhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā,
paṭhamamaggavajjhāti veditabbā.
      Āraññikoti araññe nivāSī. 4- Pavaneti mahante gambhīravane. Caramānoti
tahiṃ tahiṃ vicaramāno. Vissattho gacchatīti nibbhayo nirāsaṅko carati. Anāpāthagato
luddassāti migaluddassa parammukhagato. Antamakāsi māranti kilesamāraṃ vā
devaputtamāraṃ vā antaṃ akāsi. Apadaṃ vadhitvāti kilesapadaṃ hantvā
nāsetvā. 5- Māracakkhu adassanaṃ gatoti mārassa adassanavisayaṃ patto.
Anāpāthagatoti mārassa parammukhaṃ patto. Sesaṃ sabbattha pākaṭameva.
@Footnote: 1 khu. paṭi. 31/148   2 cha.Ma. diṭṭhipassanāya passati   3 khu. paṭi. 31/135/155
@4 cha.Ma. nivāsaṃ    5 ka. kilesacaraṃ acaraṃ katvā nāsetvā
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ca vuttasadisoyeva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                 mogharājamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                             Paṇṇarasamaṃ.
                        -----------------



             The Pali Atthakatha in Roman Book 46 page 69-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=490              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=4519              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=4868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=4868              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]