ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                   15. Mogharājamāṇavasuttaniddesavaṇṇanā
      [85] Paṇṇarasame mogharājasutte:- dvāhanti dve vāre ahaṃ. So
hi pubbe ajitasuttassa 2- ca tissametteyyasuttassa 3- ca avasāne dvikkhattuṃ
bhagavantaṃ pucchi, bhagavā panassa indriyaparipākaṃ āgamayamāno na byākāsi.
Tenāha "dvāhaṃ sakkaṃ apucchissan"ti. Yāvatatiyañca devīsi, byākarotīti me
sutanti yāvatatiyañca sahadhammikaṃ puṭṭho visuddhidevabhūto isi bhagavā sammāsambuddho
@Footnote: 1 ka. dhutaṅgavasena   2 khu. su. 25/1039-46/531-2   3 khu. su. 25/1047-9/532-3

--------------------------------------------------------------------------------------------- page70.

Byākarotīti evamme sutaṃ. Godhāvarītīreyeva kira so evamassosi. Tenāha "byākarotīti me sutan"ti. Imissā gāthāya niddese yaṃ vattabbaṃ siyā, taṃ heṭṭhā vuttanayaṃ eva. [86] Ayaṃ lokoti manussaloko. Paro lokoti taṃ ṭhapetvā avaseso. Sadevakoti brahmalokaṃ ṭhapetvā avaseso upapattidevasammutidevayutto. "brahmaloko sadevako"ti etaṃ vā "sadevako loko"tiādinayanidassanamattaṃ. 1- Tena sabbopi tathāvuttappakāraloko veditabbo. [87] Evaṃ abhikkantadassāvinti evaṃ aggadassāviṃ, sadevakassa lokassa ajjhāsayādhimuttigatiparāyanādīni passituṃ samatthanti dasseti. [88] Suññato lokaṃ avekkhassūti avasiyappavattasallakkhaṇavasena 2- tucchasaṅkhārasamanupassanāvasena vāti dvīhākārehi suññato lokaṃ passa. Attānudiṭṭhiṃ ūhaccāti sakkāyadaṭṭhiṃ uddharitvā. Lujjatīti bhijjati. Cakkhatīti cakkhu. Tadetaṃ sasambhāracakkhuno setamaṇḍala- parikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhamaṇḍale cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Rūpayantīti rūpā, vaṇṇavikāramāpajjantā hadayaṅgatabhāvaṃ 3- pakāsentīti attho. Cakkhuto pavattaṃ viññāṇaṃ, cakkhussa vā cakkhusannissitaṃ vā viññāṇanti 4- cakkhuviññāṇaṃ. Cakkhuto pavatto samphasso cakkhusamphasso. Cakkhusamphassapaccayāti cakkhuviññāṇasampayuttaphassapaccayā. Vedayitanti vindanaṃ, vedanāti attho. Tadeva sukhayatīti sukhaṃ, yassa uppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhaṃ. Dukkhayatīti dukkhaṃ, yassa uppajjati, taṃ dukkhitaṃ karotīti attho. Na dukkhaṃ na sukhanti adukkhamasukhaṃ. Makāro padasandhivasena vutto. So pana cakkhusamphasso attano 5- sampayuttāya vedanāya sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo @Footnote: 1 ka.....ādivacanassa nidassanamattaṃ. 2 Ma. avasavatti.... @3 ka. hadayabhāvaṃ 4 cha.Ma. viññāṇaṃ 5 cha.Ma. cakkhusamphasse attanā

--------------------------------------------------------------------------------------------- page71.

Hoti, sampaṭicchannasampayuttāya anantarasamanantarūpanissayanatthivigatavasena pañcadhā, santīraṇādisampayuttānaṃ upanissayavaseneva paccayo hoti. Suṇātīti sotaṃ, taṃ sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Saddīyantīti 1- saddā, udāharīyantīti attho. Ghāyatīti ghānaṃ, taṃ sasambhāraghānabilassa anto ajapadasaṇṭhāne padese ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Gandhiyantīti gandhā, attano vatthuṃ sūciyantīti attho. Jīvitaṃ avhātīti jivhā, sāyanaṭṭhena vā jivhā. Sā sasambhārajivhāya atiaggamūlapassāni vajjetvā uparimatalamajjhe bhinnauppaladalaggasaṇṭhāne padese jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati. Rasanti te sattāti rasā, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ 2- āyoti kāyo. Āyoti uppattideso. So yāvatā imasmiṃ kāye upādinnappavatti nāma atthi, tattha yebhuyyena kāyappasādo kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Phusiyantīti phoṭṭhabbā. Manatīti 3- mano, vijānātīti attho. Attano lakkhaṇaṃ dhārentīti dhammā. Manoti sahāvajjanabhavaṅgaṃ. Dhammāti nibbānaṃ muñcitvā avasesā dhammārammaṇadhammā. 4- Manoviññāṇanti javanamanoviññāṇaṃ. Manosamphassoti taṃsampayutto phasso, so sampayuttāya vedanāya vipākapaccayavajjehi sesehi sattahi paccayehi paccayo hoti anantarāya teheva sesānaṃ upanissayeneva paccayo hoti. Avasiyapavattasallakkhaṇavasena vāti avaso 5- hutvā pavattasaṅkhāre dassanavasena olokanavasenāti attho. Rūpe vaso na labbhatīti rūpasmiṃ vasavattibhāvo issarabhāvo na labbhati. Vedanādīsupi eseva nayo. @Footnote: 1 ka. sappantīti 2 cha.Ma. āsavadhammānaṃ 3 ka. munātīti @4 ka. dhammārammaṇā 5 ka. avasiye

--------------------------------------------------------------------------------------------- page72.

Nāyaṃ bhikkhave kāyo tumhākanti attani hi 1- sati attaniyaṃ nāma hoti, attāyeva ca natthi. Tasmā "nāyaṃ bhikkhave kāyo na tumhākan"ti āha. Nāpi aññesanti añño nāma paresaṃ attā. Tasmiṃ sati aññesaṃ nāma siyā, sopi natthi. Tasmā "nāpi aññesan"ti āha. Purāṇamidaṃ bhikkhave kammanti nayidaṃ purāṇakammameva, purāṇakammanibbatto panesa kāyo. Tasmā paccayavohārena evaṃ vutto. Abhisaṅkhatantiādi kammavohārasseva vasena purimaliṅgasabhāgatāya 2- vuttaṃ. Ayampanettha attho:- abhisaṅkhatanti paccayehi katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko, cetanāmūlakoti daṭṭhabbo. Vedaniyanti vedanāya vatthūti daṭṭhabbo. Rūpe sāro na labbhatīti rūpe niccādisāro na labbhati. Vedanādīsupi eseva nayo. Rūpaṃ assāraṃ nissāranti rūpaṃ 3- assāraṃ sāravirahitañca. Sārāpagatanti sārato apagataṃ. Niccasārasārena vāti bhaṅgaṃ atikkamitvā pavattamānena niccasārena vā. Kassaci niccasārassa abhāvato niccasārena sāro natthi. Sukhasārasārena vāti vimuttisukhaṃ 4- atikkamitvā pavattamānassa kassaci sukhasārassa 5- abhāvato sukhasārasārena vā. Attasārasārena vāti attattaniyasārasārena vā. Niccena vāti bhaṅgaṃ atikkamitvā pavattamānassa kassaci niccassa abhāvato 6- niccena vā. Dhuvena vāti vijjamānakālepi paccayāyattavuttitāya thirassa kassaci abhāvato dhuvena vā. Sassatena vāti abbocchinnassa sabbakāle vijjamānassa kassaci abhāvato sassatena vā. Avipariṇāmadhammena vāti jarābhaṅgavasena avipariṇāmapakatikassa kassaci abhāvato avipariṇāmadhammena vā. Cakkhu suññaṃ attena vā attaniyena vāti "kārako vedako sayaṃvasī"ti evaṃ parikappitena attanā vā attābhāvatoyeva attano santakena parikkhārena ca suññaṃ. Sabbaṃ cakkhvādilokiyadhammajātaṃ yasmā attā ca ettha @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma....sabhāvatāya 3 Sī.,Ma. sayaṃ @4 Sī. pītisukhaṃ, cha.Ma. ṭhitisukhaṃ 5 Sī. sārassa 6 Ma.sabhākato

--------------------------------------------------------------------------------------------- page73.

Natthi, attaniyañca ettha natthi, tasmā "suññan"ti vuccatīti attho. Lokuttarāpi dhammā attattaniyehi suññāyeva, suññātītadhammā natthīti vuttaṃ hoti. Tasmiṃ dhamme attattaniyasārassa natthibhāvo vutto hoti. Loke ca "suññaṃ gharaṃ suñño ghaṭo"ti vutte 1- gharassa ghaṭassa ca natthibhāvo na hoti, tasmiṃ ghaṭe ca aññassa natthibhāvo vutto hoti. Bhagavatā ca iti yamhi 2- koci tattha na hoti, tena taṃ suññaṃ. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santaṃ idamatthīti pajānātīti ayameva attho vutto. Tathā ñāyaganthe saddaganthe ca ayameva attho. Iti imasmiṃ suttante 3- anattalakkhaṇameva kathitaṃ. Anissariyatoti attano issariye avasavattanato. 4- Akāmakāriyatoti attano akāmaṃ arucikaraṇavasena. Aphāsunīyatoti 5- ṭhātuṃ patiṭṭhābhāvato. Avasavattanatoti attano vase avattanato. Pavattitoti 6- aniccato paccayāyattavuttito. Vivittatoti nissarato. Suddhanti kevalaṃ issarakālapakatīhi vinā kevalaṃ paccayuppattivasena 7- pavattamānaṃ suddhaṃ nāma. Attaniyavirahito suddhadhammapuñjoti ca. Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatinti suddhaṃ passantassa jānantassa saṅkhārānaṃ santatiṃ abbocchinnaṃ saṅkhārasantatiṃ. Tatheva suddhaṃ passantassa saṅkhāradīni, ekaṭṭhāni ādarena dvittikkhattuṃ vuttāni. Evaṃ passantassa maraṇamukhe bhayaṃ na hoti. Gāmaṇīti ālapanaṃ. Tiṇakaṭṭhasamaṃ lokanti imaṃ upādinnakkhandhasaṅkhātaṃ lokaṃ. Yadā tiṇakaṭṭhasamaṃ paññāya passati. Yathā araññe tiṇakaṭṭhādīsu gaṇhantesu attānaṃ vā attaniyaṃ vā gaṇhātīti na hoti, tesu vā tiṇakaṭṭhādīsu sayameva nassantesupi vinassantesupi attā nassati, attaniyo nassatīti na hoti. Evaṃ imasmiṃ kāyepi nassante vā vinassante vā attā vā attaniyaṃ vā bhijjatīti apassanto paññāya tiṇakaṭṭhasamaṃ passatīti vuccati. Na aññaṃ patthayate kiñci, aññatrappaṭisandhiyāti paṭisandhivirahitaṃ nibbānaṃ ṭhapetvā aññaṃ bhavaṃ vā attabhāvaṃ vā na pattheti. @Footnote: 1 cha.Ma. vutto 2 cha.Ma. yampi 3 cha.Ma. sutte 4 Sī. apavattanato @5 cha.Ma. apāpuṇiyatoti 6 cha.Ma. paratoti 7 cha.Ma. paccayāyattapavattivasena

--------------------------------------------------------------------------------------------- page74.

Rūpaṃ samannesatīti rūpassa sāraṃ pariyesati. Ahanti vāti diṭṭhivasena. Mamanti vāti taṇhāvasena. Asmīti vāti mānavasena. Tampi tassa na hotīti taṃ tividhampi tassa puggalassa na hoti. Idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha "idha tathāgato loke uppajjatī"ti. 1- Katthaci sāsanaṃ. Yathāha "idheva bhikkhave samaṇo, idha dutiyo samaṇo"ti. 2- Katthaci okāsaṃ. Yathāha:- "idheva tiṭṭhamānassa devabhūtassa me sato punarāyu ca me laddho evaṃ jānāhi mārisā"ti. 3- Katthaci padapūraṇamattameva. Yathāha "idhāhaṃ bhikkhave bhuttāvī assaṃ pavārito"ti 4- idha pana lokaṃ upādāya vuttoti veditabbo. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo "assutavā"iti. Yassa hi khandhadhātu- āyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā diṭṭhipaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi, so āgamādhigamābhāvā ñeyyo "assutavā"iti. Svāyaṃ:- puthūnaṃ jananādīhi kāraṇehi puthujjano puthujjanantogadhattā puthuvāyaṃ jano iti. 5- So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhipi kāraṇehi puthujjano. Yathāha:- puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā muñchitā ajjhāpannā 6- laggā laggitā palibuddhāti puthujjanā, @Footnote: 1 saṃ. kha. 17/78/69, aṅ. catukka. 21/33/38 @2 Ma.mū. 12/139/98, dī. mahā. 10/214/133 @3 dī. mahā. 10/369/244 4 Ma.mū. 12/30/17 @5 su. vi. 1/58, pa. sū. 1/2/21. mano. pū. 1/51/54 6 cha.Ma. ajjhosannā

--------------------------------------------------------------------------------------------- page75.

Puthu pañcahi nīvaraṇehi āvutā nivutā ophuṭā 1- pihitā paṭicchannā paṭikujjitāti puthujjanā, 2- puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogatattātipi puthujjanā, puthuva ayaṃ visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi "assutavā puthujjano"ti dvīhi padehi ye te:- "duve puthujjanā vuttā buddhenādiccabandhunā andho puthujjano eko kalyāṇeko puthujjano"ti 3- dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye anīriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha "sadevake bhikkhave loke .pe. Tathāgato ariyoti vuccatī"ti 4- sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca "sappurisā"ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhāpi buddhāsāvakāpi. Yathāha:- "yo ve kataññū katavedi dhīro kalyāṇamitto daḷhabhatti ca hoti dukkhitassa sakkacca karoti kiccaṃ tathāvidhaṃ sappurisaṃ vadantī"ti. "kalyāṇamitto daḷhabhatti ca hotī"ti ettāvatā hi buddhasāvakā vuttā. 5- Kataññutādīhi paccekabuddhā buddhāti, idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. @Footnote: 1 cha.Ma. ovuṭā 2 khu. mahā. 29/239/179 (syā) @3 su.vi. 1/58, pa.sū. 1/22, sā.pa. 2/61/111, mano. pū. 2/55 @4 saṃ. mahā. 19/1098/380 5 cha.Ma. buddhasāvako vutto

--------------------------------------------------------------------------------------------- page76.

So ca 1- cakkhunā adassāvī, ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhunā vaṇṇamattaggahaṇato, na ariyabhāvagocarato. 2- Soṇasiṅgālādayopi maṃsacakkhunā ariye passanti, na ca te ariyānaṃ dassāvino. Tatridaṃ vatthu:- cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma bhante kīdisā"ti. Thero āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ 3- katvā saha carantopi neva ariye jānāti, evaṃ dujjānā āvuso ariyā"ti. Evaṃ vuttepi so neva aññāsi. Tasmā cakkhunā dassanaṃ, na dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha "alante 4- vakkali, kiṃ te iminā iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī"ti. 5- Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto, ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā "ariyānaṃ adassāvī"ti veditabbo. Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana:- duvidho vinayo nāma ekamekettha pañcadhā abhāvato tassa ayaṃ "avinīto"ti vuccati. 6- Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekamekopi vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro khantisaṃvaro ñāṇasaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho. @Footnote: 1 cha.Ma. ca-saddo na dissati 2 ka. ariyabhāvabhāvato 3 cha.Ma. cakkhunā @4 ka. kinte 5 saṃ. kha. 17/87/86 6 pa. sū. 1/24

--------------------------------------------------------------------------------------------- page77.

Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti 1- ayaṃ sīlasaṃvaro. "rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 2- ayaṃ satisaṃvaro. Yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyareti 3- ayaṃ ñāṇasaṃvaro. "khamo hoti sītassa uṇhassā"ti 4- ayaṃ khantisaṃvaro. "uppannaṃ kāmavitakkaṃ nādhivāsetī"ti 5- ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato "saṃvaro " vinayanato "vinayo"ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo. Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa 6- pahānaṃ. Seyyathidaṃ:- nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena "ahaṃ mamā"ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya 7- nibbidānupassanāya abhiratisaññāya, muñcitukamyatāñāṇena amuñcitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā sākhāranimittaggāhassa pahānaṃ. Etaṃ tadaṅgappahānaṃ nāma. @Footnote: 1 abhi. vi. 35/511/296 2 dī.Sī. 9/454/201, Ma. mū. 12/295/258, @ saṃ. saḷā. 18/317/220 (syā), aṅ. catukka. 21/14/18 3 khu. su. 25/2042/532, @ khu. cūḷa. 30/75/16 (syā) 4 Ma. mū. 12/24/14 @5 Ma. mū. 12/26/15, aṅ. dasaka. 24/60/88 6 ka. aṅgassa 7 ka., Ma. ādīnavasaññāya

--------------------------------------------------------------------------------------------- page78.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhisevālassa tesaṃ tesaṃ nīvāraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne "diṭṭhigatānaṃ pahānāyā"tiādinā 1- nayena vuttassa samudayapakkhiyassa sabbakilesagaṇassa 2- accantaappavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā "pahānavinayo"ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavato cetaṃ 3- "pahānavinayo"ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. 4- Evamayaṃ saṅkhepato duvidho bhedato ca dasavidho vinayo bhinnasaṃvarattā, pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ "avinīto"ti vuccatīti. Eseva nayo sappurisānaṃ adassāvī sappurisadhammassa akovido, sappurisadhamme avinītoti etthāpi. Ninnānākaraṇaṃ hi etaṃ atthato. Yathāha "yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā, sappuriseti vā, ariyadhammeti vā, sappurisadhammeti vā, ariyavinayeti vā, sappurisavinayeti vā ekasese 5- eke ekaṭṭhe same samabhāge tajjāte taññevāti. 6- Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, "yaṃ rūpaṃ, so ahaṃ. Yo ahaṃ, taṃ rūpan"ti rūpañca attānañca advayaṃ samanupassati. @Footnote: 1 abhi. saṃ. 34/273/82, abhi. vi. 35/626/321 2 cha.Ma. kilesagaṇassa @3 cha.Ma. sambhavatopetaṃ 4 pa. sū. 1/24 5 cha.Ma. esese 6 abhi. A. 1/412

--------------------------------------------------------------------------------------------- page79.

Seyyathāpi nāma telappadīpassa jhāyato "yā acci, so vaṇṇo. Yo vaṇṇo, sā accī"ti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato .pe. Samanupassatīti 1- evaṃ rūpaṃ "attā"ti diṭṭhiṃ samanupassati. 2- Rūpavantaṃ vā attānanti arūpaṃ "attā"ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ "attā"ti samanupassati. Attani vā rūpanti arūpameva "attā"ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva "attā"ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Vedanādīsupi eseva nayo. Tattha "rūpaṃ attato samanupassatī"ti suddharūpaṃyeva "attā"ti kathitaṃ. "rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato. Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatī"ti imesu sattasu ṭhānesu arūpaṃ "attā"ti kathitaṃ, "vedanāvantaṃ vā attānaṃ, attani vā vedanā, vedanāya vā attānan"ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūparūpamissako attā kathito. Tattha rūpaṃ attato samanupassati. Vedanaṃ. Saññaṃ. Saṅkhāre. Viññāṇaṃ attato samanupassatīti 3- pañcasu ṭhānesu ucchedadiṭṭhi kathitā. Avasesesu sassatadiṭṭhi. Evamettha paṇṇarasa bhavadiṭṭhiyo pañca bhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā. Āraññikoti araññe nivāSī. 4- Pavaneti mahante gambhīravane. Caramānoti tahiṃ tahiṃ vicaramāno. Vissattho gacchatīti nibbhayo nirāsaṅko carati. Anāpāthagato luddassāti migaluddassa parammukhagato. Antamakāsi māranti kilesamāraṃ vā devaputtamāraṃ vā antaṃ akāsi. Apadaṃ vadhitvāti kilesapadaṃ hantvā nāsetvā. 5- Māracakkhu adassanaṃ gatoti mārassa adassanavisayaṃ patto. Anāpāthagatoti mārassa parammukhaṃ patto. Sesaṃ sabbattha pākaṭameva. @Footnote: 1 khu. paṭi. 31/148 2 cha.Ma. diṭṭhipassanāya passati 3 khu. paṭi. 31/135/155 @4 cha.Ma. nivāsaṃ 5 ka. kilesacaraṃ acaraṃ katvā nāsetvā

--------------------------------------------------------------------------------------------- page80.

Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadisoyeva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya mogharājamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Paṇṇarasamaṃ. -----------------


             The Pali Atthakatha in Roman Book 46 page 69-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=490              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=4519              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=4868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=4868              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]