ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                17. Pārāyanatthutigāthāniddesavaṇṇanā
      [93] Ito paraṃ saṅgītikārā desanaṃ thomentā "idamavoca bhagavā"tiādimāhaṃsu.
Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārikasoḷasannanti 2- bāvarissa paricārikena
piṅgiyena saha soḷasannaṃ, 3- buddhassa vā bhagavato paricārikānaṃ soḷasannanti
parivārakasoḷasannaṃ. 4- So eva 5- ca brāhmaṇo tatra soḷasasu disāsu 6- pana purato ca
pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena
dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito.
@Footnote: 1 cha.Ma. vītarāgādimalaṃ    2 cha.Ma. paricārikasoḷasānanti   3 cha.Ma. soḷasānaṃ, evamuparipi
@4 cha.Ma. soḷasānanti paricārakasoḷasānaṃ   5 cha.Ma. te eva   6 ka. soḷasa parisā
      [94-7] Atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti
pāḷidhammamaññāya. 1- Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā
tesaṃ brāhmaṇānaṃ nāmāni kittayantā 2- "ajito .pe. Buddhaseṭṭhamupāgamun"ti
āhaṃsu. Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā
sampannaṃ. Isinti mahesiṃ.
      Niddese upāgamiṃsūti samīpe gamiṃsu. Upasaṅkamiṃsūti avidūraṭṭhānaṃ gamiṃsu.
Payirupāsiṃsūti samīpe nisīdiṃsu. Paripucchiṃsūti paripucchaṃ āpādayiṃsu. 3-
Paripañhiṃsūti 4- tulayiṃsu. "codayiṃsū"ti keci.
      Sīlācāranipphattīti uttamasīlācāranipphatti, 5- maggena nipphannasīlanti
attho.
      Gambhīreti uttānabhāvapaṭikkhepavacanaṃ. Duddaseti gambhīrattā duddase,
dukkhena daṭṭhabbe, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodhe, 6- dukkhena
avabujjhitabbe, na sakkā sukhena avabujjhituṃ. Santeti nibbute. Paṇīteti
aggappatte. 7- Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacareti takkena na
avacaritabbe na ogāhitabbe na 8- ñāṇeneva avacaritabbe. Nipuṇeti saṇhe.
Paṇḍitavedanīyeti sammāpaṭipannehi paṇḍitehi veditabbe.
      [98] Tosesīti tuṭṭhiṃ āpādesi. Vitosesīti vividhā tesaṃ somanassaṃ
uppādesi. Pasādesīti tesaṃ cittappasādaṃ akāsi. Ārādhesīti ārādhayi saddhiṃ
pāpesi. Attamane akāsīti somanassavasena sakamane akāsi.
      [99] Tato paraṃ brahamacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu.
      [101] Tasmā pārāyananti tassa pārabhūtassa nibbānassa āyatananti
vuttaṃ hoti.
                 Pārāyanatthutigāthāniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. pāḷimaññāya    2 cha.Ma. kittayanto    3 cha.Ma. āhariṃsu
@4 cha.Ma. parigaṇhiṃsūti     5 cha.Ma. sīlācāranibbattīti uttamasīlācāranibbatti
@6 ka. duranubodheti duddasattatā ca duranubodhe   7 cha.Ma. atappake, i. atittikare
@8 cha.Ma. na-saddo na dissati
                 18. Pārāyanānugītigāthāniddesavaṇṇanā
      [102] Pārāyanamanugāsissanti 1- assa ayaṃ sambandho:- bhagavatā hi
pārāyane desite soḷasasasahassajaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca
cuddasakoṭisaṅkhātānaṃ 2- devamanussānaṃ dhammābhisamayo ahosi. Vuttañhetaṃ porāṇehi:-
            "tato pāsāṇake ramme      pārāyanasamāgame
             amataṃ pāpayī buddho         cuddasa pāṇakoṭiyo"ti.
      Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato
ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva
agamāsi paricārikasoḷasādīhi anekehi bhikkhusahassehi parivuto. Tattha piṅgiyo
bhagavantaṃ vanditvā āha "gacchāmahaṃ bhante bāvarissa buddhuppādaṃ ārocetuṃ,
paṭiññātaṃ hi tassa 3- mayā"ti. Atha bhagavatā anuññāto ñāṇagamaneneva
godhāvārītīraṃ gantvā pādagamanena assamābhimukho agamāsi. Tamenaṃ bāvarī
brāhmaṇo maggaṃ olokento nisinno dūratova taṃ khārijaṭādivirahitaṃ
bhikkhuvesenāgacchantaṃ disvā "buddho loke uppanno"ti niṭṭhamagamāsi.
Sampattañcāpi naṃ pucchi "kiṃ piṅgiya buddho loke uppanno"ti. Āma brāhmaṇa
uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ
desessāmīti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi.
Tattha nisīditvā piṅgiyo "pārāyanamanugāyissan"tiādimāha.
      Tattha anugāyissanti bhagavato gītaṃ anugāyissaṃ. Yathā addakkhīti yathā
sāmaṃ saccābhisambodhena asādhāraṇena ca addakkhi. Nikkāmoti pahīnakāmo.
"nikkamo"tipi pāṭho, vīriyavāti attho. Nikkhanto vā akusalapakkhā. Nibbanoti
kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi
kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa
savane ussāhaṃ janeti.
@Footnote: 1 ka....bhāsissanti   2 ka..... saṅkhānaṃ     3 cha.Ma. paṭissutaṃ hi tasseva
      Amaloti kilesamalavirahito. Vimaloti vigatakilesamalo nimmaloti kilesamalasuddho.
Malāpagatoti kilesamalā dūrībhūto hutvā carati. Malavippahīnoti kilesamalappahīno.
Malavimuttoti 1- kilesehi vimutto. Sabbamalavītivattoti vāsanādisabbakilesamalaṃ
atikkanto. Te vanāti ete vuttappakārā kilesā.
      [103] Vaṇṇūpasañhitanti guṇūpasañhitaṃ.
      [104] Saccavhayoti buddho hi sacceneva avhānena nāmena yutto.
Brahmeti taṃ brāhmaṇaṃ ālapati.
      Tattha lokoti lujjanaṭṭhena loko. Eko loko bhavalokoti tebhūmakavipāko.
So hi bhavatīti bhavo, bhavo eva loko bhavaloko. Bhavaloko ca sambhavaloko cāti
ettha ekeko dve dev hoti. Bhavaloko hi sampattibhavavipattibhavavasena duvidho.
Sambhavalokopi sampattisambhavavipattisambhavavasena duvidho. Tattha sampattibhavalokoti
sugatiloko. So hi iṭṭhaphalattā sundaro lokoti sampatti, bhavatīti bhavo, sampatti
eva bhavo sampattibhavo, so eva loko sampattibhavaloko. Sampattisambhavalokoti
sugatūpagakammaṃ. Taṃ hi sambhavati etasmā phalanti sambhavo, sampattiyā sambhavo
sampattisambhavo, sampattisambhavo eva loko sampattisambhavalokoti.
      Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā virūpo lokoti
vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo eva loko
vipattibhavaloko. Vipattisambhavalokoti apāyūpagakammaṃ. Taṃ hi sambhavati etasmā
phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva loko
vipattisambhavalokoti. Tisso vedanāti sukhā vedanā dukkhā vedanā adukkhamasukhā
vedanā lokiyā eva. 2- Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti
āhāRā. Kabaḷiṅkārāhāro phassāhāro manosañcetanāhāro viññāṇāhāroti
cattāro. Vatthuvasena kabaḷīkattabbattā kavaḷiṅkāro, ajjhoharitabbattā
@Footnote: 1 ka. malavippamugatoti       2 ka. lokikā eva
Āhāro, odanakummāsādivatthukāya ojāyetaṃ nāmaṃ, sā hi ojaṭṭhamakarūpāni
āharatīti āhāro. Cakkhusamphassādiko chabbidho phasso tisso vedanā
āharatīti āhāro. Manaso sañcetanā na sattassāti manosañcetanā yathā
cittekaggatā, manasā vā sampayuttā sañcetanā 1- manosañcetanā yathā ājaññaratho,
tebhūmakakusalākusalacetanā. Sā hi tayo bhave āharatīti āhāro. Viññāṇanti
ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Taṃ hi paṭisandhināmarūpaṃ āharatīti āhāro.
      Upādānakkhandhāti upādānagocarā khandhā 2- upādānakkhandhā, majjhe padalopo
daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā yathā tiṇaggi, thusaggi. 3-
Upādānavisayā 4- vā khandhā upādānakkhandhā yathā rājapuriso. Upādānappabhavā vā khandhā
upādānakkhandhā yathā puppharukkho, phalarukkho. Upādānāni pana kāmupādānaṃ
diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti cattāri. Atthato pana bhusaṃ
ādānanti upādānaṃ. Rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti pañca. Cha ajjhattikāni āyatanānīti
cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Satta
viññāṇaṭṭhitiyo vuttanayā eva. Tathā aṭṭha lokadhammā. Apica:- lābho alābho
yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokappavattiyā sati
anuparivattanadhammakattā 5- lokassa dhammāti lokadhammā. Etehi muttā sattā 6-
nāma natthi, buddhānampi honti eva. Yathāha:-
        "aṭṭhime bhikkhave lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha
         lokadhamme anuparivattati. Katame aṭṭha? lābho ca alābho ca .pe.
         Sukhañca dukkhañca. Ime kho bhikkhave aṭṭha lokadhammā lokaṃ aṭṭha
         anuparivattanti, loko ca ime lokadhamme anuparivattatī"ti 7-
@Footnote: 1 saṃ., i. cetanā   2 ka. upādānato bhavā khandhā  3 ka. bhūsaggi
@4 cha.Ma. upādānavidheyyā   5 Sī., i. anuparaMa.....
@6 cha.Ma. mutto satto      7 aṅ. aṭṭhaka. 23/5/131
      Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti
attho. Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādilābho. Soyeva
alabbhamāno lābho alābho na lābho alābhoti vuccati no 1- ca attābhāvappattito
pariññeyyo siyā. Yasoti parivāro. Soyeva alabbhamāno yaso ayaso.
Nindāti avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarakāyikacetasikaṃ.
Dukkhanti puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ
kāyikameva. Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana
tathā 2- pakāsitā khandhā eva. Sattasu viññāṇaṭṭhitīsu asaññasattena ca
nevasaññānāsaññāyatanena ca saddhiṃ nava sattavāsā. Dasāyatanānīti cakkhvāyatanaṃ
rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ
kāyāyatanaṃ phoṭṭhabbāyatananti evaṃ dasa. Dvādasāyatanānīti manāyatanadhammāyatanehi
saddhiṃ evaṃ dvādasa. Aṭṭhārasa dhātuyoti cakkhudhātu rūpadhātu cakkhuviññāṇadhātu
.pe. Manodhātu dhammadhātu manoviññāṇadhātūti ekekasmiṃ tīṇi tīṇi katvā
aṭṭhārasa dhātuyo.
      Sadisanāmoti tesaṃ sadisanāmo ekaguṇavaṇṇanāmo. 3- Sadisavhayoti
ekaguṇavaṇṇanāmena avhāyano. Saccasadisavhayoti avitathaekaguṇavaṇṇanāmena
aviparītena avhāyano.
      Āsitoti upasaṅkamito. Upāsitoti upagantvā sevito. Payirupāsitoti
bhattivasena atisevito. 4-
      [105] Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti
anekaphalādivikatibharitakānanaṃ āgamma vaseyya. Appadasseti bāvarippabhutike parittapaññe.
Mahodadhinti anotattādiṃ mahantaṃ udakadadhiṃ. 5-
      Appadassāti mandadassino. Parittadassāti atimandadassino. Thokadassāti
parittatopi atiparittadassino. Omakadassāti heṭṭhimadassino. Lāmakadassāti
@Footnote: 1 ka. vuccamāno   2 ka. yathā   3 ka. sādināmoti tesaṃ sadisanāmo.
@sadisanāmoti ekaguṇavaṇṇanāmo   4 cha.Ma. atīva sevito   5 cha.Ma. udakarāsiṃ
Appadhānadassino. 1- Jatukkadassāti 2- na uttamadassino appamāṇadassino. 3-
Appamāṇadassanti pamāṇaṃ atikkamitvā appamāṇaṃ nibbānadassaṃ. Aggadassanti
"aggato ve pasannānan"tiādinā 4- nayena aggadhammadassaṃ. Seṭṭhadassanti
sambuddho dipadaseṭṭhoti seṭṭhadassaṃ. Viseṭṭhadassantiādīni cattāri upasaggena
vaḍḍhitāni. Asamanti na samaṃ asamaṃ sabbaññuṃ. Asamasamanti asamehi atītabuddhehi
samaṃ asamasamaṃ. Appaṭisamanti attanā 5- sadisavirahitaṃ. Appaṭibhāganti attano
paṭibimbavirahitaṃ. Appaṭipuggalanti paṭimallapuggalavirahitaṃ. 6- Devātidevanti
visuddhidevānampi atidevaṃ. Abhimaṅgalasammataṭṭhena usabhaṃ. Achambhitaṭṭhena purisasīhaṃ.
Niddosaṭṭhena purisanāgaṃ. Uttamaṭṭhena purisājaññaṃ. Aṭṭhaparisapaṭhaviṃ uppīḷetvā
sadevake loke kenaci paccatthikena paccāmittena akampiye acalaṭṭhāne 7-
tiṭṭhanaṭṭhena purisanisabhaṃ. Dhammadesanādhuravahanaṭṭhena purisadhorayhaṃ.
      Mānasakaṃ vā saranti 8- manasā cintetvā kataṃ pallaṃ vā nāmameva vā.
Anotattaṃ vā dahanti 9- candimasūriyā dakkhiṇena vā uttarena vā gacchantā
pabbatantarena taṃ obhāsenti, ujuṃ gacchantā na obhāsenti. Tenevassa
"anotattan"ti saṅkhā udapādi. Evarūpaṃ anotattaṃvādahaṃ.  10- akkhobhaṃ amitodakanti
cāletuṃ asakkuṇeyyaṃ aparimitaudakajalarāsiṃ. Evamevāti opammasaṃsandanaṃ, buddhaṃ
bhagavantaṃ akkhobhaṃ āsabhaṃ ṭhānaṭṭhānena cāletuṃ asakkuṇeyyaṃ. Amitatejanti
aparimitañāṇatejaṃ. Pabhinnañāṇanti dasabalañāṇādivasena pabhedagatañāṇaṃ. Vivaṭacakkhunti
samantacakkhuṃ.
      Paññāpabhedakusalanti "yā paññā pajānanā vicayo pavicayo"tiādinā 11-
nayena paññāya pabhedajānane chekaṃ. Adhigatapaṭisambhidanti paṭiladdhacatupaṭisambhidaṃ.
Catuvesārajjappattanti "sammāsambuddhassa te paṭijānato ime dhammā
@Footnote: 1 ka. appamāṇadassino   2 cha.Ma. chatukkadassāti   3 cha.Ma. ayaṃ pāṭho na dissati
@4 aṅ. catukka. 21/34/40, khu. iti. 25/90/309   5 cha.Ma. attato
@6 ka. paṭipuggalavirahitaṃ   7 ka. āsabhaṭṭhāne    8 ka. mānasakatasaranti
@9 ka. anotattadahanti    10 ka. anotattadahaṃ
@11 abhi. saṅ. 34/79/34, abhi. vi. 35/525/301
Anabhisambuddhā"tiādinā 1- nayena vuttesu catūsu ṭhānesu visāradabhāvapattaṃ.
Saddhādhimuttanti 2- parisuddhe phalasamāpattacitte adhimuttaṃ, tattha paviṭṭhaṃ.
Setapaccattanti vāsanāya vippahīnattā parisuddhaṃ āveṇikaattabhāvaṃ.
Advayabhāṇinti paricchinnavacanattā dvevacanavirahitaṃ, tādinti tādisaṃ,
iṭṭhāniṭṭhesu akampanaṃ vā. Tathā paṭiññā assāti tathāpaṭiñño, 3- taṃ
aparittanti na khuddakaṃ. Mahantanti tedhātuṃ atikkamitvā mahantappattaṃ. 4-
      Gambhīranti aññesaṃ duppavesaṃ. Appameyyanti atulaṭṭhena appameyyaṃ.
Duppariyogāhanti pariyogāhituṃ dukkhappavesaṃ. Bahuratananti 5- saddhādiratanehi
bahuratanaṃ. 6- Sāgarasamanti  ratanākarato samuddasadisaṃ. Chaḷaṅgupekkhāya samannāgatanti
"cakkhunā rūpaṃ disvā neva sumano hoti na dummano"ti 7- vuttanayena
chaḷaṅgupekkhāya paripuṇṇaṃ. Atulanti tulavirahitaṃ, tulayituṃ asakkuṇeyyaṃ. Vipulanti
atimahantaṃ. Appameyyanti pametuṃ asakkuṇeyyaṃ. Taṃ tādisanti taṃ bhagavantaṃ
tādiguṇasampannaṃ. Pavadataṃ maggavādinanti pavadantānaṃ kathentānaṃ uttamaṃ kathayantaṃ
vadantaṃ adhigacchinti sambandho. Merumiva nagānanti pabbatānaṃ antare sineruṃ
viya. Garuḷamiva dvijānanti pakkhijātānaṃ antare supaṇṇaṃ viya. Sīhamiva migānanti
catuppadānamantare sīhaṃ viya. Udadhimiva aṇṇavānanti vithiṇṇaaṇṇavānaṃ antare
samuddaṃ viya adhigacchiṃ. Jinapavaranti buddhuttamaṃ.
      [106] Yeme pubbeti ye ime pubbe.
      [107] Tamonudāsīnoti tamonudo āsīno. Bhūripaññāṇoti ñāṇaddhajo.
Bhūrimedhasoti vipulapañño.
      Niddese pabhaṅkaroti tejaṃ karo. Ālokakaroti anandhakārakaro.
Obhāsakaroti obhāsaṃ jotiṃ karotīti obhāsakaro. Dīpasadisaṃ ālokaṃ karotīti
dīpaṅkaro. Padīpasadisaṃ ālokaṃ karotīti padīpakaro. Ujjotakaroti patāpakaro. 7-
Pajjotakaroti disāvidisā patāpakaro. 8-
@Footnote: 1 Ma.mū. 12/150/110, aṅ.catuka. 21/8/10    2 cha.Ma. saddhādhimuttanti
@3 ka. tathāyapariññā    4 ka. mahantaṃ padaṃ    5 cha.Ma. pahūtaratananti
@6 cha.Ma. pahūtaratananti    7 aṅ. chakka. 22/272/312 (syā)   8 ka. pabhāsaṅkaro
      Bhūripaññāṇoti puthulañāṇo. Ñāṇapaññāṇoti ñāṇena pākaṭo.
Paññādhajoti ussitaṭṭhena paññāva dhajo assāti paññādhajo, dhajo rathassa
paññāṇantiādīsu 1- viya. Vibhūtavihārīti pākaṭavihāro.
      [108] Sandiṭṭhikamakālikanti sāmaṃ passitabbaphalaṃva, 2- na ca kālantare
pattabbaphalaṃ. Anītikanti kilesādiītivirahitaṃ.
      Sandiṭṭhikanti lokuttaradhammo yena adhigato hoti, tena parasaddhāya
gantabbataṃ hitvā paccavekkhaṇañāṇena 3- sayaṃ daṭṭhabboti sandiṭṭhiko, taṃ
sandiṭṭhikaṃ. Attano phalaṃ dānaṃ sandhāya nāssa kāloti akālo, akāloyeva
akāliko. Yo ettha ariyamaggadhammo, so attano samanantarameva phalaṃ detīti
attho, taṃ akālikaṃ. Ehi passa imaṃ dhammanti evaṃ pavattaṃ ehipassavidhiṃ
arahatīti ehipassiko, taṃ ehipassikaṃ. Ādittaṃ celaṃ vā sīsaṃ vā
ajjhupekkhitvāpi attano citte upanayaṃ arahatīti opanayiko, 4- taṃ opanayikaṃ. 5-
Sabbehipi ugghatitaññūādīhi "bhāvito me maggo, adhigataṃ phalaṃ. Sacchikato
nirodho"ti attani attani veditabbanti paccattaṃ veditabbaṃ viññūhi.
      [109] Atha naṃ bāvarī āha "kinnu tamhā"ti dve gāthā.
      Muhuttampīti  thokampi. Khaṇampīti na bahumpi. Layampīti manampi. 6-
Vayampīti 7- koṭṭhāsampi. Addhampīti 8- divasampi.
      [111-13] Tato piṅgiyo bhagavato santikā avippavāsameva dīpento
"nāhaṃ tamhā"tiādimāha. Nāhaṃ yo me .pe. Passāmi naṃ manasā
cakkhunā vāti taṃ buddhaṃ maṃsacakkhunā viya manasā passāmi. Namassamāno
vivasemi rattinti namassamānova rattiṃ atināmemi.
      [114] Tena teneva natoti yena yena disābhāgena buddho, tena
tenevāhampi nato, tanninno tappoṇo tappabbhāroti 9- dasseti.
@Footnote: 1 khu. jā. 28/1841/326, khu. cūḷa. 30/597/293 (syā)   2 cha.Ma. passitabbaṃ phalaṃ
@3 Ma. paccekakhañāṇena, visuddhi 1/276 (syā)   4 cha.Ma. opaneyyiko
@5 cha.Ma. opaneyyikaṃ    6 ka. mandampi     7 ka. vassampīti   8 ka. aṭṭhampīti
@9 cha.Ma. tappoṇoti
      [115] Dubbalathāmakassāti appathāmakassa. Atha vā dubbalassa ca
dutthāmakassa ca, balavīriyahīnassāti 1- vuttaṃ hoti. Teneva kāyo na paletīti
teneva dubbalatthāmakattena kāyo na gacchati, yena buddho, na  tena
gacchati. "na paretī"tipi pāṭho, so evattho. Tatthāti buddhassa santike.
Saṅkappayantāyāti saṅkappagamanena. Tena yuttoti yena buddho, tena
yutto payutto anuyuttoti dasseti.
      Yena buddhoti yena disābhāgena buddho upasaṅkamitabbo, tena
disābhāgena na paleti. Atha vā bhummatthe karaṇavacanaṃ. Yattha buddho, tattha
na paleti na gacchati. Na vajatīti purato na yāti. Na gacchatīti na vattati. 2-
Nābhikkamatīti 3- na upasaṅkamati.
      [116] Paṅke sayānoti kāmakaddame sayamāno. Dīpā dīpaṃ upallavinti
satthārādito satthārādiṃ adhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ
duddiṭṭhiṃ gahetvā anavāhiṇḍanto atha pāsāṇake cetiye buddhamaddakkhiṃ.
      Tattha semānoti nisajjamāno. 4- Sayamānoti seyyaṃ kappayamāno.
Āvasamānoti vasamāno. Parivasamānoti niccaṃ vasamāno.
      Pallavinti uggamiṃ. 5- Upallavinti uttariṃ. 6- Sampallavinti 7-
upasaggena padaṃ vaḍḍhitaṃ. Addasanti niddesassa uddesapadaṃ. Addasanti passiṃ.
Addakkhinti olokesiṃ. Apassinti esiṃ. Paṭivijjhinti vinivijjhiṃ.
      [117] Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ
viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa
buddhaguṇe vaṇṇayanto nisinno eva taṃ obhāsaṃ disvā "kiṃ idan"ti olokento
bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvaribrāhmaṇassa "buddho āgato"ti
ārocesi. Brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi
obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento
@Footnote: 1 cha.Ma. balavīriyahīnassāpīti     2 cha.Ma. nivattati     3 cha.Ma. nātikkamati
@4 ka. nipajjamāno   5 ka. uttariṃ    6 ka. tīraṃ pāpuṇiṃ   7 ka. samupallavinti
Ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno "yathā ahū vakkalī"ti imaṃ
gāthaṃ abhāsi.
      Tassattho:- yathā vakkalitthero saddhādhimutto ahosi, saddhādhureneva
arahattaṃ pāpuṇi, yathā ca soḷasannaṃ eko bhadrāvudho nāma, yathā ca
āḷavigotamo ca. Evameva tvampi pamuñcassu suddhaṃ, tato saddhāya
adhimuccanto "sabbe saṅkhārā aniccā"tiādinā 1- nayena vipassanaṃ ārabhitvā
maccudheyyassa pāraṃ nibbānaṃ gamissatīti 2- arahattanikūṭena desanaṃ niṭṭhāpesi,
desanāpariyosāne piṅgiyo  arahatte, bāvarī anāgāmiphale patiṭṭhahi,
bāvaribrāhmaṇassa sissā 3- pana pañcasatā sotāpannā ahesuṃ.
      Tattha muñcassūti mocassu. Pamuñcassūti mocehi. Adhimuñcassūti tattha
adhimokkhaṃ karassu. Okappehīti bahumānaṃ uppādehi. 4- Sabbe saṅkhārā
aniccāti hutvā abhāvaṭṭhena. 5- Sabbe saṅkhārā dukkhāti dukkhamanaṭṭhena
akkhamaṭṭhena. Sabbe dhammā anattāti avasavattanaṭṭhena.
      [118] Idāni piṅgiyo attano pasādaṃ nivedento  "esa bhiyyo"tiādimāha.
Tattha paṭibhānavāti paṭibhānapaṭisambhidāya upeto. Bhiyyoti 6- uparūpari.
      [119] Adhideve abhiññāyāti  adhidevakare dhamme ñatvā. Paroparanti
hīnappaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbaṃ dhammajātaṃ
avedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ "nikkaṅkhamhā"ti
paṭijānantānaṃ.
      Niddese pārāyanikapañhānanti pārāyanikabrāhmaṇānaṃ pucchānaṃ. 7-
Avasānaṃ karotīti antakaro. Koṭiṃ karotīti pariyantakaro. Sīmaṃ mariyādaṃ karotīti
paricchedakaro. Nigamaṃ karotīti parivaṭumakaro. Piṅgiyapañhānanti 8- na kevalaṃ
@Footnote: 1 Ma. mū. 13/356/318, khu. dha. 25/277/64, khu. thera. 26/676/365,
@khu. paṭi. 31/31/38, abhi. ka. 37/753/441   2 ka. gamissasīti   3 ka. parisā
@4 cha.Ma. uppādehīti bhiyyoti    5 cha.Ma. ayaṃ pāṭho na dissati   6 cha.Ma. bhiyyo
@7 ka. pucchāya   8 cha.Ma. sabhiYu..,
Pārāyanikabrāhmaṇānaṃ pañhānaṃ eva, atha kho piṅgiyaparibbājakādīnampi 1-
pañhānaṃ antaṃ karotīti dassetuṃ "piṅgiyapañhānan"tiādimāha. 1-
      [120] Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti asaṃkuppaṃ
avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva
taṃ anupādisesaṃ nibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha
nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo "evameva tvampi
pamuñcassu saddhan"ti iminā bhagavato ovādena attani saddhaṃ uppādetvā
saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttiṃ pakāsento bhagavantaṃ āha
"evaṃ maṃ dhārehi adhimuttacittan"ti. Ayañhettha adhippāyo "yathā maṃ tvaṃ
avaca, evameva maṃ adhimuttacittaṃ dhārehī"ti.
      Na saṃhariyatīti gahetvā saṃharituṃ na sakkā. Niyogavacananti yuttavacanaṃ.
Avatthāpanavacananti sanniṭṭhānavacanaṃ. Imasmiṃ pārāyanavagge yaṃ antarantarā na
vuttaṃ, taṃ heṭṭhā vuttanayena gahetabbaṃ. Sesaṃ sabbattha pākaṭameva.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                 pārāyanānugītigāthāniddesavaṇṇanā niṭṭhitā.
                      Pārāyanavaggavaṇṇanā niṭṭhitā.
                            --------
@Footnote: 1 cha.Ma. sabhiYu....



             The Pali Atthakatha in Roman Book 46 page 82-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=2090              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=2090              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=5120              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=5552              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]