ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                 2. Tissametteyyamāṇavasuttaniddesavaṇṇanā
      [9] Dutiye tissametteyyasuttaniddese:- kodha santusitoti niṭṭhite
pana ajitasutte "kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī"ti 4- evaṃ
mogharājā pucchituṃ ārabhi. "na tāvassa indriyāni paripākaṃ gatānī"ti ñatvā
@Footnote: 1  cha.Ma. casaddo na dissati  2 cha.Ma..........sahassānañca
@3 ka. saccābhisittaladdha...   4 khu.su. 25/1125/549,
@khu.cūḷa. 30/503/245 (syā)
Bhagavā "tiṭṭha tvaṃ mogharāja, añño pucchatū"ti paṭikkhipi. Tato tissametteyyo
attano saṃsayaṃ pucchanto "kodhā"ti gāthamāha. Tattha kodha santusitoti ko
idha satto tuṭṭho. Iñjitāti taṇhādiṭṭhivipphanditāni. Ubhantamabhiññāyāti
ubho ante abhijānitvā. Mantā na limpatīti 1- paññāya na limpati. 2-
      Paripuṇṇasaṅkappoti nekkhammādivitakkehi paripuṇṇasaṅkappattā
paripuṇṇamanoratho.
      Taṇhiñjitanti taṇhāya calitaṃ. Diṭṭhiñjitādīsupi eseva nayo. Kāmiñjitanti
kilesakāmehi iñjitaṃ phanditaṃ. "kammiñjitan"tipi pāṭho, taṃ na sundaraṃ.
      Mahanto purisoti mahāpuriso. Uttamo purisoti aggapuriso. Padhāno
purisoti seṭṭhapuriso. Alāmako purisoti visiṭṭhapuriso. Jeṭṭhako  purisoti
pāmokkhapuriso. Aheṭṭhimako 3- purisoti uttamapuriso. Purisānaṃ koṭippatto
purisoti padhānapuriso. Sabbesaṃ icchito puriso pavarapuriso.
      Sibbinimaccagāti taṇhaṃ atiagā, atikkamitvā ṭhito. Upaccagāti bhusaṃ
atiagā.
      [10] Tassetamatthaṃ bhagavā byākaronto "kāmesū"ti gāthādvayamāha.
Tattha kāmesu brahmacariyavāti kāmanimittaṃ brahmacariyavā, kāmesu ādīnavaṃ
disvā maggabrahmacariyena samannāgatoti vuttaṃ hoti. Ettāvatā santusitataṃ
dassesi. "vītataṇho"tiādīhi aniñjitataṃ. 4- Tattha saṅkhāya nibbutoti
aniccādivasena dhamme vīmaṃsitvā rāgādinibbānena nibbuto.
      Asaddhammasamāpattiyāti nīcadhammasamāyogato. Āratīti ārakā ramaṇaṃ.
Viratīti tāya  vinā ramaṇaṃ. 5- Paṭiviratīti paṭinivattitvā tāya vinā ramaṇaṃ. 5-
Veramaṇīti veravināsanaṃ 6- akiriyāti kiriyāpacchindanaṃ. 7- Akaraṇanti
karaṇaparicchindanaṃ. Anajjhāpattīti anāpajjanatā. Velāanatikkamoti sīmāanatikkamo.
Sesaṃ tattha tattha vuttanayattā pākaṭameva.
@Footnote: 1 cha.Ma. na lippatīti   2 cha.Ma. na lippati   3 cha.Ma. na heṭṭhimako   4 ka. anejataṃ
@5 ka. viramaṇaṃ   6 Ma. ramaṇaṃ   7 Sī. kiriyāparicchindanaṃ
      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne
ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena, aññesañca
anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ pubbasadisameva.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
               tissametteyyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Dutiyaṃ.
                          ------------



             The Pali Atthakatha in Roman Book 46 page 9-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=217              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=217              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=683              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]