ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    4. Mettagūmāṇavasuttaniddesavaṇṇanā
      [18] Catutthe mettagūsutte:- maññāmi taṃ vedaguṃ 2- bhāvitattanti
"ayaṃ vedagū"ti ca "bhāvitatto"ti ca evaṃ taṃ maññāmi.
      Aparittoti na apPo. Mahantoti na khuddako. Gambhīroti na
uttāno. Appameyyoti minituṃ na sakkuṇeyyo. Duppariyogāḷhoti
@Footnote: 1 ka. nīlāpi            2 cha.Ma. vedagū
Avagāhituṃ otarituṃ dukkho. Bahuratano sāgarūpamoti bahūnaṃ dhammaratanānaṃ
ākarattā anekavidharatanasampanno mahāsamuddo viya bahuratano sāgarasadiso.
      Na maṅku hotīti na vikuṇitamukho hoti. Appatiṭṭhitacittoti dosavasena
na ghanībhūtacitto. 1-  Alīnamanasoti 2- na saṅkucitacitto. Abyāpannacetasoti na
pūticitto.
      Diṭṭhe diṭṭhamattoti cakkhuvisaye rūpārammaṇe diṭṭhamattoyeva taṃ
ārammaṇaṃ bhavissati, kattā vā kāretā vā natthi. Yaṃ cakkhunā diṭṭhaṃ
vaṇṇāyatanameva. Sutādīsupi eseva nayo. Apica diṭṭheti dassanayogena
vaṇṇāyatanaṃ, savanayogena saddāyatanaṃ, mutayogena ghānajivhākāyāyatanāni
dasseti. Ghānassa gandhāyatanaṃ, jivhāya rasāyatanaṃ, kāyassa paṭhavī tejo vāyūti
phoṭṭhabbāyatanaṃ, viññātayogena dhammāyatanaṃ dasseti. Diṭṭhe anūpayoti
cakkhuviññāṇena diṭṭhe rāgūpayavirahito. Anapāyoti 3- kodhavirahito appaṭigho.
Anissitoti taṇhāya anallīno. Appaṭibaddhoti mānena na baddho vibaddho. 4-
Vippamuttoti sabbārammaṇato mutto. Visaññuttoti kilesehi viyutto hutvā
ṭhito.
      Saṃvijjati bhagavato cakkhūti 5- buddhassa bhagavato pakatimaṃsacakkhu 6- upalabbhati.
Passatīti oloketi. Cakkhunā rūpanti cakkhuviññāṇena rūpārammaṇaṃ. Chandarāgoti
taṇhāchando.
      Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu hi mahājanamajjhaṃ
gacchantā dantameva goṇaṃ vā dantaṃ assājānīyaṃ vā yāne yojetvā
nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati.
Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho.
Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na
paṭippharati na vihaññati, evarūpo danto seṭṭhoti attho.
@Footnote: 1 Sī. hatībhūta...., Ma. gatibhūta...   2 ka. adinamanasoti   3 ka. anappiyoti
@4 cha.Ma. ayaṃ pāṭho na dissati  5 ka....cakkhunti   6 ka....cakkhuṃ
      Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi
kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā
assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete
assatarā vā sindhavā vā kuñjarā vā dantāva, 1- na adantā. Yo pana
catumaggasaṅkhātena attano 2- dantatāya attadanto nibbisevano, ayaṃ tatopi
varaṃ, sabbehipi etehi uttaritaroti attho.
      Na hi etehi yānehīti yāni etāni hatthiyānādīni uttamayānāni,
etehi yānehi koci puggalo supinantenapi agatapubbattā "agatan"ti saṅkhātaṃ
nibbānadisaṃ tathā na  gaccheyya. Yathā pubbabhāge indriyadamena dantena,
aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño
puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti, tasmā attadamanameva
varataranti attho.
      Vidhāsu na vikampantīti navavidhamānakoṭṭhāsesu na calanti na vedhenti.
Vippamuttā punabbhavāti kammakilesato samucchedavimuttiyā suṭṭhu muttā.
Dantabhūmiṃ anuppattāti arahattaphalaṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti
te vuttappakārā khīṇāsavā sattaloke vijitavijayā 3- nāma.
      Yassindriyāni bhāvitānīti yassa khīṇāsavassa saddhādipañcindriyāni
arahattaphalaṃ pāpetvā vaḍḍhitāni. Ajjhattañca bahiddhā cāti cakkhavādiajjhattāyatanāni
ca rūpādibahiddhāyatanāni ca nibbisevanāni katāni. Sabbaloketi sakalatedhātuke loke
ca. Nibbijjha imaṃ parañca lokanti imañca attabhāvaṃ paraloke ca attabhāvaṃ atikkamitvā
ṭhito khīṇāsavo. Kālaṃ kaṅkhati bhāvito sa dantoti so khīṇāsavo cakkhvādito danto
vaḍḍhitacitto maraṇakālaṃ pattheti.
      Yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyatīti yesaṃ khandhādidhammānaṃ
uppatti paññāyati. Atthaṅgamato nirodhoti  atthaṅgamanavasena tesaṃyeva abhāvo
@Footnote: 1 Sī.,i.,ka. dantā varā    2 ka. attanā   3 ka. vijitāvino, sā. pa. 2/310
Paññāyati. Kammasannissito vipākoti kusalākusalakammasannissito 1- vipāko kammaṃ
amuñcitvā pavattanato vipākopi kammasannissitova nāma. Nāmasannissitaṃ rūpanti
sabbaṃ rūpaṃ nāmaṃ gahetvā pavattanato nāmasannissitaṃ nāma jātaṃ. Jātiyā
anugatanti sabbaṃ kammādikaṃ jātiyā anupaviṭṭhaṃ. Jarāya anusaṭanti jarāya patthaṭaṃ.
Byādhinā abhibhūtanti byādhidukkhena abhimadditaṃ. Maraṇena abbhāhatanti maccunā
abhihataṃ pahaṭaṃ. Atāṇanti puttādīhipi tāyanassa abhāvato atāyanaṃ anārakkhaṃ
alabbhaneyyakhemaṃ vā. Aleṇanti allīyituṃ nissayituṃ asahaṃ, 2- allīnānampi na
leṇakiccakaraṇaṃ. Asaraṇanti nissitānaṃ na bhayahārakaṃ, 3- na bhayavināsakaṃ. Asaraṇībhūtanti
pure uppattiyā attano abhāveneva asaraṇaṃ, uppattisamakālameva asaraṇabhūtanti
attho.
      [19] Apucchasīti ettha aiti padapūraṇamatte nipāto, pucchasitveva
attho. Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ
ācikkhissāmi. Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā
jātiādidukkhavisesā pabhavanti.
      Taṇhūpadhīti taṇhā eva taṇhūpadhi. Sassatucchedadiṭṭhi eva diṭṭhūpadhi.
Rāgādikilesā eva kilesūpadhi. Puññādikammāni eva kammūpadhi. Tividhaduccaritāni
eva duccaritūpadhi. Kabaḷīkārādayo āhārā eva āhārūpadhi. Dosapaṭigho
eva paṭighūpadhi. Kammasamuṭṭhānā kammeneva gahitā paṭhavādayo catasso
dhātuyova catasso upādinnadhātūpadhī. 4- Cakkhvādi cha ajjhattikāni āyatanāni
eva cha ajjhattikāni āyatanūpadhi. Cakkhuviññāṇādi cha viññāṇakāyāva cha
viññāṇakāyūpadhī. Sabbampi dukkhaṃ dukkhamanaṭṭhenāti sabbaṃ tebhūmakaṃ dukkhaṃ
dussahanaṭṭhena upadhi.
      [20] Evaṃ upadhinidānato pabhavantesu dukkhesu:- yo ve avidvāti gāthā.
Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassa jātippabhavānupassīti
vaṭṭadukkhassa jātikāraṇaṃ "upadhī"ti anupassanto. Imissā gāthāya niddese
vattabbaṃ natthi.
@Footnote: 1 cha.Ma. kammanissito  2 cha.Ma. anarahaṃ   3 Sī. anabhayakārakaṃ
@4 cha.Ma. upādinnadhātuyo upadhi
      [21] Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito
esa dhammoti yathā yathā sattā jānanti, tathā tathā ñāpanavasena 1- vidito
esa tayā dhammoti.
      Tattha tarantīti paṭhamamaggena diṭṭhoghaṃ taranti. Uttarantīti dutiyamaggena
kāmoghaṃ tanukaraṇavasena uggantvā taranti. Patarantīti  tameva niravasesappahānavasena
tatiyamaggena visesena taranti. Samatikkamantīti bhavoghaavijjoghappahānavasena
catutthamaggena sammā atikkamanti. Vītivattantīti phalaṃ pāpuṇitvā tiṭṭhanti.
      [22] Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadādhammañca
te desayissāmi. Diṭṭhe dhammeti diṭṭheva dukkhādidhamme, imasmiṃyeva vā
attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ "sabbe saṅkhārā
aniccā"tiādinā 2- nayena sammasanto viditvā.
      Tattha ādikalyāṇanti hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ tava
kittayissāmi, tañca kho appaṃ vā bahuṃ vā kittayanto  ādikalyāṇādippakārameva
kittayissāmi. Ādimhipi 3- kalyāṇaṃ bhaddakaṃ anavajjameva katvā kittayissāmi.
Majjhepi. Pariyosānepi bhaddakaṃ anavajjameva katvā kittayissāmīti vuttaṃ hoti.
Yasmiṃ hi bhagavā ekagāthampi desesi, sā samantabhaddakattā dhammassa
paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena
pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena
pariyosānakalyāṇaṃ  sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamānusandhinā
ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ.
      Apica sanidānauppattittā ādikalyāṇaṃ, veneyyānaṃ anurūpato atthassa
aviparītatāya ca hetudāharaṇayuttato ca majjhekalyāṇaṃ, sotūnaṃ saddhāpaṭilābhajananena
nigamanena ca pariyosānakalyāṇaṃ.
@Footnote: 1 ka. ñāṇaṭaṭhpanavasena   2 khu. dha. 25/277/64, khu. thera. 26/676/365,
@abhi.ka. 37/753/441   3 cha.Ma. ādimhi
      Sakalo hi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo,
samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo.
Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi
pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya
majjhekalyāṇo saṃghasupaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena
adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo,
sāvakabodhiyā pariyosānakalyāṇo.
      Suyyamāno cesa nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti
ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva
āvahatīti majjhekalyāṇo, tathāpaṭipannassa 1- ca paṭipattiphale niṭṭhite
tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇoti. 2-
      Yaṃ panesa bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti,
nānānayehi dīpeti. Taṃ yathānurūpaṃ atthasampattiyā sātthaṃ. Byañjanasampattiyā
sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato
sātthaṃ. Akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ.
Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ. Dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ.
Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ. Dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ.
Paṇḍitavedanīyato sarikkhakajanappasādakanti sātthaṃ. Saddheyyato lokiyajanappasādakanti
sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ. Uttānapadato sabyañjanaṃ. Upanetabbassa
abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ. Apanetabbassa abhāvato niddosabhāvena
parisuddhaṃ.
      Apica:- paṭipattiyā adhigamabyattito sātthaṃ. Pariyattiyā āgamabyattito
sabyañjanaṃ. Sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ. Nirupakkilesato
nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ. Sikkhattayapariggahitattā
brahmabhūtehi seṭṭhehi caritabbato, tesañca cariyabhāvato brahmacariyaṃ. 3-
@Footnote: 1 Sī.,ka. tathā tathā paṭipannassa   2 vi. A. 1/135   3 vi. A. 1/136 (syā)
      Evaṃ pariyattidhammaṃ dassetvā idāni lokuttaradhammaṃ dassetuṃ, "cattāro
satipaṭṭhāne"ti āha. Sattattiṃsabodhipakkhiyadhamme dassetvā nibbattitalokuttaraṃ
dassetuṃ "nibbānañcā"ti āha. Nibbānagāminiñca paṭipadanti pubbabhāgasīlasamādhi-
vipassanādhammañca kittayissāmi.
      Dukkhe diṭṭheti dukkhasacce sarasalakkhaṇena diṭṭhe  dukkhasaccaṃ pakāsessāmi.
Samudayādīsupi eseva nayo.
      [23] Tañcāhaṃ abhinandāmīti taṃ vuttappakāradhammajotakaṃ 1- tava vacanaṃ
ahaṃ patthayāmi. Dhammamuttamanti tañca dhammamuttamaṃ abhinandāmi.
      Tattha mahato tamokāyassa padālananti mahato avijjārāsissa chedanaṃ.
Aniccalakkhaṇavasena eSī. Dukkhalakkhaṇavasena gaveSī. Anattalakkhaṇavasena samantato
pariyeSī. Mahato vipallāsassa pabhedananti mahantassa asubhe subhantiādidvādasavidhassa
vipallāsassa bhedanaṃ. Mahato taṇhāsallassa abbahananti mahantassa antotudanaṭṭhena
taṇhākaṇṭakassa luñcanaṃ. Diṭṭhisaṅghāṭassa viniveṭhananti diṭṭhiyeva
abbocchinnappavattito saṅghaṭitaṭṭhena saṅghāṭo, tassa diṭṭhisaṅghāṭassa
nivattanaṃ. 2- Mānaddhajassa pātananti ussitaṭṭhena uṇṇatilakkhaṇassa mānaddhajassa
pātanaṃ. Abhisaṅkhārassa vūpasamanti puññādiabhisaṅkhārassa upasamanaṃ. Oghassa
nittharaṇanti vaṭṭe osīdāpanassa kāmoghādioghassa nittharaṇaṃ nikkhamanaṃ 3-
bhārassa nikkhepananti rūpādipañcakkhandhabhārassa khipanaṃ chaḍḍanaṃ. Saṃsāravaṭṭassa
upacchedanti khandhādipaṭipāṭisaṃsāravaṭṭassa hetunassanena 4- ucchijjanaṃ. Santāpassa
nibbāpananti kilesasantāpassa nibbutiṃ. Pariḷāhassa paṭipassaddhanti kilesapariḷāhassa
vūpasamaṃ paṭipassambhanaṃ. Dhammaddhajassa ussāpananti navavidhalokuttaradhammassa
ussāpetvā 5- ṭhapanaṃ. Paramatthaṃ amataṃ nibbānanti uttamaṭṭhena paramatthaṃ.
Natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi
amataṃ. Saṃsāradukkhapaṭipakkhabhūtattā nibbutanti nibbānaṃ. Natthettha taṇhāsaṅkhātaṃ
vānantipi nibbānaṃ.
@Footnote: 1 ka. vuttappakāraṃ dhammaṃ jānituṃ   2 Ma. nivaṭṭanaṃ  3 ka. nikkhipanaṃ
@4 ka....pavattassa hetunā nayena   5 ka. ussakkitvā
      Mahesakkhehi sattehīti mahānubhāvehi sakkādīhi sattehi. Pariyesitoti
pariyiṭṭho. Kahaṃ devadevoti devānaṃ atidevo kuhiṃ. Kattha 1- narāsabhoti
uttamapuriso.
      [24] Uddhaṃ adho tiriyañcāpi majjheti ettha uddhanti anāgataddhā
vuccati. Adhoti atītaddhā. Tiriyañcāpi majjheti paccuppannaddhā. Etesu
nandiñca nivesanañca, panujja viññāṇanti etesu uddhādīsu taṇhañca
diṭṭhinivesanañca abhisaṅkhāraviññāṇañca panudehi. Panuditvā ca bhave na tiṭṭheti
evaṃ sante duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti
imasmiṃ atthavikappe sambandho. Panuditvāti etasmiṃ pana atthavikappe bhave na
tiṭṭheti ayameva sambandho. Etāni nandinivesanaviññāṇāni panuditvā duvidhepi
bhave na tiṭṭheyyāti.
      Sahokāsavasena devaloko uddhaṃ. Apāyaloko adho. Manussaloko majjhe.
Tattha kusalā dhammāti apāyaṃ muñcitvā upari paṭisandhidānato kusalā
dhammā uddhanti vuccanti. Akusalā dhammā apāyesu paṭisandhidānato adhoti.
Tadubhayavimuttattā abyākatā dhammā tiriyañcāpi majjheti vuccanti. 2-
Sahokāsena devaloko uddhaṃ. Apāyaloko adho. Manussaloko majjhe
kāyacittābādhakhananavasena sukhā vedanā uddhaṃ. Dukkhāpanavasena dukkhā vedanā adho.
Adukkhamasukhavasena adukkhamasukhā vedanā majjhe 2- sabboparivasena arūpadhātu
uddhaṃ. Sabbaadhovasena kāmadhātu adho. Tadubhayantaravasena rūpadhātu majjhe.
Kāyacittābādhakhananavasena sukhā vedanā uddhaṃ. Dukkhamanavasena dukkhā vedanā
adho. Adukkhamasukhā vedanā majjhe. Attabhāvavasena paricchedaṃ dassento
"uddhanti uddhaṃ pādatalā"tiādimāha. Tattha uddhaṃ pādatalāti pādatalato upari.
Adho kesamatthakāti kesamatthakato adho. Majjheti dvinnamantaraṃ.
@Footnote: 1 cha.Ma. kahaṃ      2-2 cha.Ma. ime pāṭhā na dissanti
      Puññābhisaṅkhārasahagataṃ viññāṇanti terasavidhapuññābhisaṅkhārasampayuttaṃ
kammaviññāṇaṃ. Apuññābhisaṅkhārasahagataṃ viññāṇanti dvādasavidhaapuññābhisaṅkhāra-
sampayuttaṃ kammaviññāṇaṃ. Āneñjābhisaṅkhārasahagataṃ viññāṇanti
catubbidhaṃāneñjābhisaṅkhārasahagataṃ kammaviññāṇaṃ. Nujjāti khipa. Panujjāti atīva
khipa. Nudāti luñca. Panudāti atīva luñca. Pajahāti chaḍḍehi. Vinodehīti dūraṃ karohi.
      Kammabhavañcāti puññābhisaṅkhāracetanāva. Paṭisandhikañca punabbhavanti
paṭisandhiyā rūpādipunabbhavañca. Pajahanto paṭhamamaggena, vinodento dutiyamaggena,
byantīkaronto tatiyamaggena, anabhāvaṃ gamanto catutthamaggena. Kammabhave na
tiṭṭheyyāti puññādiabhisaṅkhāre na tiṭṭheyya.
      [25] Etāni vinodetvā bhave atiṭṭhanto eso:- evaṃ vihārīti
gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve.
Imissā gāthāya niddeso uttānatthova.
      [26] Sukittitaṃ gotama nūpadhīkanti ettha anūpadhīkanti nibbānaṃ, taṃ
sandhāya bhagavantaṃ ālapanto āha "sukittitaṃ gotama nūpadhīkan"ti.
      Niddese kilesā cāti upatāpanaṭṭhena rāgādayo kilesā ca rāsaṭṭhena
vipākabhūtā pañcakkhandhā ca kusalādiabhisaṅkhāracetanā ca "upadhī"ti vuccanti
kathīyanti. Upadhippahānaṃ tadaṅgappahānena, upadhivūpasamaṃ vikkhambhanappahānena,
upadhipaṭinissaggaṃ samucchedappahānena, upadhipaṭipassaddhaṃ phalenāti.
      [27] Na kevalaṃ dukkhameva pahāsi:- te cāpīti gāthā. Tattha
aṭṭhitanti sakkaccaṃ, ādaraṃ vā. 1- Tantaṃ namassāmīti tasmā taṃ namassāmi.
Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha.
      Niddese sameccāti jānitvā, ekato hutvā vā. Abhisameccāti
paṭivijjhitvā. Samāgantvāti sammukhā hutvā, abhisamāgantvāti samīpaṃ gantvā.
Sammukhāti sammukhe. Āguṃ na karotīti pāpaṃ na karoti.
@Footnote: 1 cha.Ma. sadā vā
      [28] Idāni naṃ bhagavā "addhā hi bhagavā pahāsi dukkhan"ti evaṃ
tena brāhmaṇena viditopi attānaṃ anūpanetvāva pahīnadukkhena puggalena
ovadanto "yaṃ brāhmaṇan"ti gāthamāha. Tassattho:- yantaṃ abhijānanto
"ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvā 1-
akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto"ti jaññā
jāneyyāsi. Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo
akaṅkho.
      Niddese rāgakiñcananti rāgapalibodhaṃ. Dosakiñcanantiādīsupi 2- eseva
nayo. Kāmoghaṃ tiṇṇo anāgāmimaggena. Bhavoghaṃ tiṇṇo arahattamaggena.
Diṭṭhoghaṃ tiṇṇo sotāpattimaggena. Avijjoghaṃ tiṇṇo arahattamaggena. Sabbaṃ 3-
saṃsārapathaṃ tiṇṇo kusalākusalakammassa chedenāti. 4- Uttiṇṇo paṭhamamaggena.
Nittiṇṇo dutiyamagagena. Atikkanto tatiyamaggena. Samatikkanto catutthamaggena.
Vītivatto phalena.
      [29] Kiñca bhiyyo:- vidvā ca yoti gāthā. Tattha idhāti imasmiṃ
sāsane, attabhāve vā. Vissajjāti vossajjitvā.
      Niddese sajjanti muñcanaṃ. Vissajjanti vossajjanaṃ. Sesaṃ sabbattha pākaṭameva.
Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca
vuttasadiso eva dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  mettagūmāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Catutthaṃ.
                          ------------
@Footnote: 1 ka. kiñcanātītattā    2  cha.Ma....ādipi      3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. kusalākusalakammappabhedenāti



             The Pali Atthakatha in Roman Book 46 page 18-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=444              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=444              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=1276              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=1389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=1389              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]