ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    6. Upasīvamāṇavasuttaniddesavaṇṇanā
      [38] Chaṭṭhe upasīvasutte:- mahantamoghanti mahantaṃ oghaṃ. Anissitoti
puggalaṃ vā dhammaṃ vā anallīno. No visahāmīti na sakkomi. Ārammaṇanti
nissayaṃ.  yaṃ nissitoti  yaṃ dhammaṃ vā puggalaṃ vā nissito.
      Niddese kāmoghanti anāgāmimaggena kāmoghaṃ. Arahattamaggena bhavoghaṃ.
Sotāpattimaggena diṭṭhoghaṃ. Arahattamaggena  avijjoghaṃ tareyyaṃ. 3- Sakyakulā
@Footnote: 1 cha.Ma. attamanataro  2 khu.cūḷa. 30/146/67 (syā)   3 ka. tareyya
Pabbajitoti bhagavato uccākulaparidīpanavasena vuttaṃ. Ālambaṇanti avattharitvā
ṭhānaṃ. Nissayanti allīyanaṃ. Upanissayanti apassayanaṃ. 1-
      [39] Idāni yasmā so 2- brāhmaṇo ākiñcaññāyatanalābhī tassa 3-
santampi nissayaṃ na jānāti. Tenassa bhagavā tañca nissayaṃ uttariñca
niyyānapathaṃ dassento  "ākiñcaññan"ti gāthamāha. Tattha pekkhamānoti taṃ
ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena
passamāno. Natthīti nissāyāti taṃ "natthi kiñcī"ti pavattaṃ samāpattiṃ
ārammaṇaṃ katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ
catubbidhampi oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ rattamahābhipassāti 4-
rattindivaṃ nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ kathesi. 5-
      Niddese taññeva viññāṇaṃ abhāvetīti taṃ 6- ākāsānañcāyatanaṃ
ālambaṇaṃ 7- katvā pavattamahaggataviññāṇaṃ abhāveti abhāvaṃ gameti. Vibhāvetīti
vividhā abhāvaṃ gameti. Antaradhāpetīti adassanaṃ gameti. Natthi kiñcīti passatīti
antamaso bhaṅgamattampissa natthīti passati.
      [40] Idāni "kāme pahāyā"ti sutvā  vikkhambhanavasena attanā
pahīne kāme sampassamāno "sabbesū"ti gāthamāha. Tattha hitvā maññanti
aññaṃ tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti
sattasu saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nu so tattha
anānuyāyīti so puggalo  tattha ākiñcaññāyatanabrahmaloke avigacchamāno
tiṭṭheyya. Nūti pucchati.
      Niddese avedhamānoti avisajjamāno. 8- Avigacchamānoti viyogaṃ
anāpajjamāno. Anantaradhāyamānoti antaradhānaṃ anāpajjamāno.
Aparihāyamānoti antarāparihānaṃ 9- anāpajjamāno.
@Footnote: 1 cha.Ma. apasāyanaṃ   2 cha.Ma. ayaṃ pāṭho na dissati   3 cha.Ma. tañca    4 cha.Ma. natta...
@5 ka. katheti     6 cha.Ma. ayaṃ pāṭho na dissati   7 cha.Ma. ākāsālambaṇaṃ
@8 cha.Ma. aviccamānoti aviyujjamāno   9 ka. aparihiyamāno antarā parihāpanaṃ
      [41-2]  Athassa bhagavā saṭṭhikappasahassamatthakeva 1- ṭhānaṃ anujānanto
tatiyaṃ 2- gāthamāha. Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ
pucchanto "tiṭṭhe ce"ti gāthamāha. Tattha pūgampi vassānanti anekesampi 3-
vassānaṃ, gaṇanarāsinti 4- attho. "pūgampi vassānī"tipi pāṭho. Tattha
vibhattibyattayena sāmivacanassa paccattavacanaṃ kātabbaṃ, pūganti vā etassa
bahūnīti attho vattabbo. "pūgānī"ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro.
Tattheva so sīti siyā vimuttoti so puggalo tatthevākiñcaññāyatane
nānādukkhehi vimutto sītibhāvaṃ patto bhaveyya, nibbānappatto sassato
hutvā tiṭṭheyyāti adhippāyo. Caveka viññāṇaṃ tathāvidhassāti "udāhu
tathāvidhassa viññāṇaṃ anupādāya parinibbāyeyyā"ti ucchedaṃ pucchati,
"paṭisandhiggahaṇatthaṃ vāpi bhaveyyā"ti paṭisandhimpi tassa pucchati.
      Tassa viññāṇaṃ caveyyāti tassa ākiñcaññāyatane uppannassa
viññāṇaṃ cutiṃ pāpuṇeyya. Ucchijjeyyāti ucchedaṃ bhaveyya. Vinasseyyāti
vināsaṃ pāpuṇeyya. Na bhaveyyāti abhāvaṃ gameyya. Upapannassāti paṭisandhivasena
upapannassa.
      [43] Athassa bhagavā ucchedasassataṃ anupagamma tattha upapannassa
ariyasāvakassa anupādāya parinibbānaṃ dassento "acci yathā"ti gāthamāha.
Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti "asukaṃ nāma disaṃ
gato"ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha
uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto, tattha catutthamaggaṃ
nibbattetvā nāmakāyassa 5- pariññātattā puna nāmakāyāpi vimutto
ubhatobhāgavimutto khīṇāsavo hutvā anupādānibbānasaṅkhātaṃ atthaṃ paleti na upeti
saṅkhaṃ "khattiyo vā brāhmaṇo vā"ti evamādikaṃ.
      Niddese khittāti calitā. Ukkhittāti aticalitā. Nunnāti papphotiṭā. 6-
Panunnāti 7- dūrīkatā. Khambhitāti paṭikkamāpitā. Vikkhambhitāti na santike katā.
@Footnote: 1 cha.Ma....matthakaṃyeva  2 cha.Ma. catutthaṃ    3 cha.Ma. anekasaṅkhayampi   4 ka. gaṇanaṃ rāsīti
@5 cha.Ma. dhammakāyassa  6 cha.Ma. papphoṭiyā   7 cha.Ma. paṇunnāti
      [44] Idāni "atthaṃ paletī"ti sutvā tassa yoniso atthamasallakkhento
"atthaṅgato so"ti gāthamāha. Tassattho:- so atthaṅgato udāhu natthi, udāhu ve
sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ tamme munī sādhu
byākarohi kiṃkāraṇā? tathā hi te vidito esa dhammoti.
      Niddese niruddhoti nirodhaṃ patto. Ucchinnoti ucchinnasantāno.
Vinaṭṭhoti vināsaṃ patto.
      [45] Athassa bhagavā tathā avattabbataṃ dassento "atthaṅgatassā"ti
gāthamāha. Tattha atthaṅgatassāti anupādāya parinibbutassa. Na pamāṇamatthīti
rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā taṃ vadeyyuṃ. Sabbesu
dhammesūti sabbesu khandhādidhammesu.
      Niddese adhivacanā 1- cāti sirivaḍḍhako dhanavaḍḍhakotiādayo hi
vacanamattaṃyeva 2- adhikāraṃ katvā pavattā adhivacanā nāma. Adhivacanānaṃ pathā
adhivacanapathā nāma. "abhisaṅkharontīti kho bhikkhave tasmā saṅkhārā"ti 3- evaṃ
niddhāretvā 4- sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma. Niruttīnaṃ
pathā niruttipathā nāma. "takko vitakko saṅkappo"ti 5- evaṃ tena tena
pakārena paññāpanato paññatti nāma. Paññattīnaṃ pathā paññattipathā 6-
nāma. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadisova dhammābhisamayo ahosīti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  upasīvamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                          -------------
@Footnote: 1 cha.Ma. adhivacanāni     2 ka....matateyeva    3 saṃ.kha. 17/79/71
@4 cha.Ma. niddhāritvā    5 abhi.saṅa. 34/7/22    6 abhi.A. 1/99



             The Pali Atthakatha in Roman Book 46 page 29-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=725              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=725              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=2389              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=2626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=2626              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]