ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page34.

8. Hemakamāṇavasuttaniddesavaṇṇanā [53] Aṭṭhame hemakasutte:- ye me pubbe viyākaṃsūti ye bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanato pubbataraṃ. Sabbantaṃ takkavaḍḍhananti sabbaṃ taṃ kāmavitakkādivaḍḍhanaṃ. Ye caññe tassa ācariyāti ye ca aññe tassa bāvariyassa ācare sikkhāpakā ācariyā. Te sakaṃ diṭṭhinti te ācariyā attano diṭṭhiṃ. Sakaṃ khantinti attano khamanaṃ. Sakaṃ rucinti attano rocanaṃ. Vitakkavaḍḍhananti kāmavitakkādivitakkānaṃ uppādanaṃ punappunaṃ pavattanaṃ. Saṅkappavaḍḍhananti kāmasaṅkappādīnaṃ vaḍḍhanaṃ. Imāni dve padāni sabbasaṅgāhikavasena vuttāni. Idāni kāmavitakkādike sarūpato dassetuṃ "kāmavitakkavaḍḍhanan"tiādinā nayena nava vitakke dassesi. [54] Taṇhānigghātananti taṇhāvināsanaṃ. [55-6] Athassa bhagavā taṃ dhammaṃ ācikkhanto "idhā"ti gāthādvayamāha. Tattha etadaññāya ye satāti etaṃ nibbānaṃ padamaccutaṃ "sabbe saṅkhārā aniccā"tiādinā 1- nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā diṭṭhadhammā ca rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya hemakamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Aṭṭhamaṃ. -------------- @Footnote: 1 khu.dha. 25/277/64, khu. thera. 26/677/365, abhi. ka. 37/753/441


             The Pali Atthakatha in Roman Book 46 page 34. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=837&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=837&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=324              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=3080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=3347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=3347              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]