ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

     [7] Dukkhādīni aṭṭhasatāni aṭṭha ca vissajjanāni catusaccayojanāvasena
niddiṭṭhāni. "dukkhaṃ abhiññeyyan"tiādīsu hi channaṃ catukkānaṃ vasena catuvīsati
vissajjanāni "cakkhuṃ jarā maraṇan"ti peyyāle "cakkhu abhiññeyyaṃ sotaṃ
abhiññeyyan"tiādinā "jāti abhiññeyyā"ti pariyosānena pañcanavutādhikena
vissajjanasatena yojetvā vuttāni. Pañcanavutādhikaṃ catukkasataṃ hoti, tesaṃ catukkānaṃ
vasena asītiadhikāni satta vissajjanasatāni. "jarāmaraṇaṃ abhiññeyyan"tiādike catukke
"cattāri vissajjanānī"ti evaṃ sabbāni aṭṭha ca satāni aṭṭha ca vissajjanāni
honti. Ettha ca tassa tassa dhammassa padhānabhūto paccayo samudayoti veditabbo, sabba-
saṅkhārehi suññaṃ nibbānaṃ nirodhoti veditabbaṃ. Anaññātaññassāmītindriyādīni
tiṇṇampi hi lokuttarindriyānaṃ ettha abhāvaṃ sandhāya anaññātaññassāmītindriyaṃ
nirodhotiādi yujjati. Nirodhagāminīpaṭipadāti ca sabbattha ariyamaggo eva. Hi
vuccamāne phalepi maggavohārasambhavato aññindriyaaññātāvindriyānampi yujjati.
Puna dukkhādīnaṃ pariññaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni niddiṭṭhāni,
puna dukkhādīnaṃ pariññāpaṭivedhaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni
Niddiṭṭhāni. Pariññā ca sā paṭivijjhitabbaṭṭhena paṭivedho cāti pariññāpaṭivedho,
pariññāpaṭivedhova attho pariññāpaṭivedhaṭṭho.
     [8] Puna tāneva dukkhādīni jarāmaraṇapariyantāni dviadhikāni dve padasatāni
samudayādīhi sattahi sattahi padehi yojetvā dviadhikānaṃ dvinnaṃ aṭṭhakasatānaṃ
vasena sahassañca cha ca satāni soḷasa ca vissajjanāni niddiṭṭhāni. Tattha
padhānabhūto paccayo samudayo, tassa nirodho samudayanirodho. Chando eva rāgo
chandarāgo, dukkhe sukhasaññāya dukkhassa chandarāgo, tassa nirodho chandarāga-
nirodho. Dukkhaṃ paṭicca uppajjamānaṃ sukhaṃ domanassaṃ dukkhassa assādo. Dukkhassa
aniccatā dukkhassa vipariṇāmadhammatā dukkhassa ādīnavo. Dukkhe chandarāgavinayo
chandarāgappahānaṃ dukkhassa nissaraṇaṃ. "yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭicca-
samuppannaṃ nirodho tassa nissaraṇan"ti 1- vacanato nibbānameva dukkhassa nissaraṇaṃ.
"dukkhanirodho samudayanirodho chandarāganirodho dukkhassa nissaraṇan"ti nānāsaṅkhata-
paṭipakkhavasena nānāpariyāyavacanehi catūsu ṭhānesu nibbānameva vuttanti veditabbaṃ.
Keci pana "āhārasamudayā dukkhasamudayo āhāranirodhā dukkhanirodho sarasavasena
samudayanirodho, atha vā udayabbayadassanena samudayanirodho saha vipassanāya maggo
chandarāganirodho"ti vadanti. Evañca vuccamāne lokuttarindriyānaṃ avipassanūpagattā
na sabbasādhāraṇaṃ hotīti paṭhamaṃ vuttanayova gahetabbo. Lokuttarindriyesu hi
chandarāgābhāvatoyeva chandarāganirodhoti yujjati. Sarīre chandarāgeneva sarīrekadesesu
kesādīsupi chandarāgo katova hoti, jarāmaraṇavantesu chandarāgeneva jarāmaraṇesupi
chandarāgo katova hoti. Evaṃ assādādīnavāpi yojetabbā. Puna dukkhādīni
jarāmaraṇapariyantāni dviadhikāni dve padasatāni samudayādīhi chahi chahi padehi
yojetvā dviadhikānaṃ dvinnaṃ sattakasatānaṃ vasena nayasahassañca cattāri ca satāni
cuddasa ca vissajjanāni niddiṭṭhāni.
@Footnote: 1 khu.paṭi. 31/24/28
     [9] Idāni rūpādīni jarāmaraṇapariyantāni ekādhikāni dve padasatāni
sattahi anupassanāhi yojetvā niddisituṃ paṭhamaṃ tāva aniccānupassanādayo satta
anupassanā niddiṭṭhā. Tāni sabbāni sattahi suddhikaanupassanāvissajjanehi saddhiṃ
sahassañca cattāri ca satāni cuddasa ca vissajjanāni honti. Aniccanti anupassanā
aniccānupassanā. Sā niccasaññāpaṭipakkhā. Dukkhanti anupassanā dukkhānupassanā.
Sā sukhasaññāpaṭipakkhā. Anattāti anupassanā anattānupassanā. Sā attasaññā-
paṭipakkhā. Tissannaṃ anupassanānaṃ paripūrattā nibbindatīti nibbidā, nibbidā
ca sā anupassanā cāti nibbidānupassanā. Sā nandipaṭipakkhā. Catassannaṃ
anupassanānaṃ paripūrattā virajjatīti virāgo, virāgo ca so anupassanā cāti
virāgānupassanā. Sā rāgapaṭipakkhā. Pañcannaṃ anupassanānaṃ paripūrattā rāgaṃ
nirodhetīti nirodho, nirodho ca so anupassanā cāti nirodhānupassanā. Sā
samudayappaṭipakkhā. Channaṃ anupassanānaṃ paripūrattā paṭinissajjatīti paṭinissaggo,
paṭinissaggo ca so anupassanā cāti paṭinissaggānupassanā. Sā ādānapaṭipakkhā.
Lokuttarindriyānaṃ asatipi vipassanūpagatte "sabbe saṅkharā aniccā, sabbe saṅkhārā
dukkhā, sabbe dhammā anattā"ti 1- vacanato tesampi aniccadukkhānattattā tattha
niccasukhattasaññānaṃ nandiyā rāgassa ca abhāvā nirodhavantānīti anupassanato
pariccāgapaṭinissaggapakkhandanapaṭinissaggasambhavato ca tehipi satta anupassanā
yojitāti veditabbā. Jarāmaraṇavantesu aniccādito diṭṭhesu jarāmaraṇampi aniccādito
diṭṭhaṃ nāma hoti, jarāmaraṇavantesu nibbindanto virajjanto jarāmaraṇe nibbinno
ca viratto ca hoti, jarāmaraṇavantesu nirodhato diṭṭhesu jarāmaraṇampi nirodhato
diṭṭhaṃ nāma hoti jarāmaraṇavantesu 2- paṭinissajjanto jarāmaraṇaṃ paṭinissajjantova
hotīti jarāmaraṇehi satta anupassanā yojitāti veditabbā.
@Footnote: 1 khu.dha. 25/277-9/64, khu.paṭi. 31/31/38     2 Sī. jarāmaraṇavante
     [10] Idāni ādīnavañāṇassa vatthubhūtānaṃ uppādādīnaṃ pañcannaṃ
ārammaṇānaṃ vasena uppādādīni tesaṃ vevacanāni pañcadasa vissajjanāni niddiṭṭhāni,
santipadañāṇassa tappaṭipakkhārammaṇavasena anuppādādīni pañcadasa vissajjanāni
niddiṭṭhāni, puna tāneva uppādānuppādādīni padāni yugaḷakavasena yojetvā
tiṃsa vissajjanāni niddiṭṭhāni. Evamimasmiṃ nayeva saṭṭhi vissajjanāni honti. Tattha
uppādoti purimakammapaccayā idha uppatti. Pavattanti tathāuppannassa
nimittanti sabbampi saṅkhāranimittaṃ. Yogāvacarassa hi saṅkhārā sasaṇṭhānā viya
upaṭṭhahanti, tasmā nimittanti vuccanti. Āyūhanāti āyatiṃ paṭisandhihetubhūtaṃ
kammaṃ. Taṃ hi abhisaṅkharaṇaṭṭhena āyūhanāti vuccati. Paṭisandhīti āyatiṃ uppatti.
Sā hi bhavantarapaṭisandhānato paṭisandhīti vuccati. Gatīti yāya gatiyā sā 1-
paṭisandhi hoti. Sā hi gantabbato gatīti vuccati. Nibbattīti khandhānaṃ
nibbattanaṃ. Upapattīti "samāpannassa vā upapannassa vā"ti 2- evaṃ vuttā
vipākapavatti. Jātīti jananaṃ. Tattha tattha nibbattamānānaṃ sattānaṃ ye ye
khandhā pātubhavanti, tesaṃ tesaṃ paṭhamaṃ pātubhāvo. Jarāti jīraṇaṃ. Sā
duvidhā ṭhitaññathattalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ
ekabhavapariyāpannakhandhānaṃ purāṇabhāvo ca. Sā idha adhippetā. Byādhīti
dhātukkhobhapaccayasamuṭṭhito pittasemhavātasannipātautupariṇāmavisamaparihāraupakkamakamma-
vipākavasena aṭṭhavidho ābādho. Vividhaṃ dukkhaṃ ādahati vidahatīti byādhi, byādhayati
tāyati kampayatīti vā byādhi. Maraṇanti maranti etenāti maraṇaṃ. Taṃ duvidhaṃ
vayalakkhaṇasaṅkhātaṃ saṅkhatalakkhaṇañca ekabhavapariyāpannajīvitindriyappabandhavicchedo ca.
Taṃ idha adhippetaṃ. Sokoti socanaṃ. Ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa citta-
santāPo. Paridevoti paridevanaṃ. Ñātibyasanādīhiyeva phuṭṭhassa vacīpalāPo. Upāyāsoti
bhuso āyāso ñātibyasanādīhiyeva phuṭṭhassa adhimattacetodukkhappabhāvitodosoyeva.
@Footnote: 1 Sī. yā 2 khu.paṭi. 31/72/88
Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ
vevacanavasena. "nibbattī"ti hi uppādassa, "jātī"ti paṭisandhiyā vevacanaṃ, "gati
upapattī"ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Anuppādādivacanehi pana
nibbānameva vuttaṃ.
     Puna tāneva uppādānuppādādīni saṭṭhi padāni dukkhasukhapadehi yojetvā
saṭṭhi vissajjanāni, bhayakhemapadehi yojetvā saṭṭhi vissajjanāni, sāmisanirāmisapadehi
yojetvā saṭṭhi vissajjanāni, saṅkhāranibbānapadehi yojetvā saṭṭhi vissajjanāni
niddiṭṭhāni. Tattha dukkhanti aniccattā dukkhaṃ. Dukkhappaṭipakkhato sukhaṃ. Yaṃ
dukkhaṃ, taṃ bhayaṃ. Bhayapaṭipakkhato khemaṃ. Yaṃ bhayaṃ, taṃ vaṭṭāmisalokāmisehi
avippamuttattā sāmisaṃ. Sāmisapaṭipakkhato nirāmisaṃ. Yaṃ sāmisaṃ, taṃ saṅkhāramattameva.
Saṅkhārapaṭipakkhato santattā nibbānaṃ. Saṅkhārā hi ādittā, nibbānaṃ santanti.
Dukkhākārena bhayākārena sāmisākārena saṅkhārākārenāti evaṃ tena tena ākārena
pavattiṃ sandhāya tathā tathā vuttanti veditabbanti.



             The Pali Atthakatha in Roman Book 47 page 99-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2206              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2206              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=200              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=200              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]