ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Pariññeyyaniddesavaṇṇanā
     [21] Pariññeyyaniddese kiñcāpi pariññāsaddena ñātapariññā
tīraṇapariññā pahānapariññāti tisso pariññā saṅgahitā, heṭṭhā "abhiññeyyā"ti
ñātapariññāya vuttattā upari "pahātabbā"ti pahānapariññāya vuttattā
tīraṇapariññāva idha adhippetā. Phasso sāsavo upādāniyoti āsavānañceva
upādānānañca paccayabhūto tebhūmakaphasso. Sopi hi attānaṃ ārammaṇaṃ katvā
pavattamānehi saha āsavehīti sāsavo, ārammaṇabhāvaṃ upagantvā upādāna-
sambandhanena upādānānaṃ hitoti upādāniyo. Yasmā phasse tīraṇapariññāya
pariññāte phassamukhena sesāpi arūpadhammā tadanusārena ca rūpadhammā pariññāyanti,
tasmā ekova phasso vutto. Evaṃ sesesupi yathāyogaṃ yojetababaṃ.
     Nāmanti cattāro khandhā arūpino nibbānañca. Rūpanti cattāri ca
mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpāni catuvīsati. Cattāro khandhā
namanaṭṭhena nāmaṃ. Te hi ārammaṇābhimukhā namanti. Sabbampi nāmanaṭṭhena nāmaṃ.
Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti, nibbānaṃ ārammaṇādhipati-
paccayatāya 1- attani anavajjadhamme nāmeti. Santativasena sītādīhi ruppanaṭṭhena rūpaṃ.
Ruppanaṭṭhenāti kuppanaṭṭhena. Santativipariṇāmavasena hi sītādīhi ghaṭṭanīyaṃ dhammajātaṃ
rūpanti vuccati. Idha pana nāmanti lokikameva adhippetaṃ, rūpaṃ pana ekantena
lokikameva.
     Tisso vedanāti sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Tā
lokikā eva. Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti āhāRā.
Kabaḷīkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro.
@Footnote: 1 Sī. ārammaṇaārammaṇādhipatipaccayatāya
Vatthuvasena kavaḷīkātabbattā kabaḷīkāro, ajjhoharitabbattā āhāro.
Odanakummāsādivatthukāya ojāyetaṃ nāmaṃ. Sā hi ojaṭṭhamakarūpāni āharatīti āhāro.
Cakkhusamphassādiko chabbidho phasso tisso vedanā āharatīti āhāro. Manaso
sañcetanā, na sattassāti manosañcetanā yathā cittekaggatā. Manasā vā sampayuttā
sañcetanā manosañcetanā yathā ājaññaratho. Tebhūmakakusalākusalacetanā. Sā hi
tayo bhave āharatīti āhāro. Viññāṇanti ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Taṃ
hi paṭisandhināmarūpaṃ āharatīti āhāro. Upādānakkhandhāti upādānagocarā
khandhā, majjhapadalopo daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā
yathā tiṇaggi thusaggi. Upādānavidheyyā vā khandhā upādānakkhandhā yathā
rājapuriso. Upādānappabhavā vā khandhā upādānakkhandhā yathā puppharukkho
phalarukkho. Upādānāni pana kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ
attavādupādānanti cattāri. Atthato pana bhusaṃ ādānanti upādānaṃ.
Rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho
viññāṇupādānakkhandhoti pañca.
     Cha ajjhattikāni āyatanānīti cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ
kāyāyatanaṃ manāyatanaṃ.
     Satta viññāṇaṭṭhitiyoti katamā satta. Vuttaṃ hetaṃ bhagavatā:-
             santi bhikkhave 1- sattā nānattakāyā nānattasaññino. Seyyathāpi
        manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā
        viññāṇaṭṭhiti.
@Footnote: 1 dī.pā. 11/332,357/222,258, aṅ.sattaka. 23/41/41 (syā)
          Santi bhikkhave sattā nānattakāyā ekattasaññino. Seyyathāpi
      devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
          Santi bhikkhave sattā ekattakāyā nānattasaññino. Seyyathāpi
      devā ābhassaRā. Ayaṃ tatiyā viññāṇaṭṭhiti.
          Santi bhikkhave sattā ekattakāyā ekattasaññino. Seyyathāpi
      devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti.
          Santi bhikkhave sattā sabbaso rūpasaññānaṃ samatikkamā
      paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā "ananto
      ākāso"ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti.
          Santi bhikkhave sattā sabbaso ākāsānañcāyatanaṃ samatikkamma
      "anantaṃ viññāṇan"ti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā
      viññāṇaṭṭhiti.
          Santi bhikkhave sattā sabbaso viññāṇañcāyatanaṃ samatikkamma
      "natthi kiñcī"ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti.
       Ime kho bhikkhave satta viññāṇaṭṭhitiyoti. 1-
     Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā eva.
Tattha seyyathāpīti nidassanaṭṭhe nipāto. Manussāti aparimāṇesupi cakkavāḷesu
aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi
vaṇṇena vā saṇṭhānena vā sadisā honti, tepi ālokitavilokitādīhi visadisāva
honti, tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi
@Footnote: 1 dī.pā. 11/332,3577-9, aṅ.sattaka. 23/41/41-(syā)
Duhetukāpi ahetukāpi hoti, tasmā nānattasaññinoti vuttā. Ekacce ca
devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci
pītakādivaṇṇo, saññā pana nesaṃ tihetukāpi duhetukāpi hoti, ahetukā na
hoti. Ekacce ca vinipātikāti catuapāyavinimuttā punabbasumātā 1- yakkhinī,
piyaṅkaramātā, phussamittā, dhammaguttāti evamādayo aññe ca vemānikā 2- petā.
Etesaṃ hi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca
kāyo nānā hoti, manussānaṃ viya tihetukadvihetukāhetukavasena saññāpi. Te
pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā
dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti,
tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā,
tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.
     Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti
te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana parittena, brahma-
purohitā majjhimena, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena,
kāyo pana tesaṃ ativipphārikataro hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena
saññāya ekattā nānattakāyā ekattasaññinoti vuttā. Yathā ca te, evaṃ
catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci
tigāvutaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci
khuddakā honti, keci mahantā. Pettivisayesupi keci saṭṭhihatthā keci asītihatthā
honti keci suvaṇṇā keci dubbaṇṇā. Tathā kāḷakañcikā asuRā. Apicettha
dīghapiṭṭhikā petā nāma saṭṭhiyojanikāpi honti, saññā pana sabbesampi
akusalavipākāhetukāva hoti. Iti apāyikāpi "nānattakāyā ekattasaññino"ti
saṅkhaṃ gacchanti.
@Footnote: 1 uttaramātā su.vi. 2/109, mano.pū. 3/44,45/180    2 gaṇṭhipade. vematikā
     Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā
patantī viya sarati visaratīti ābhassaRā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ
bhāvetvā uppannā parittābhā nāma honti, majjhimaṃ bhāvetvā uppannā
appamāṇābhā nāma honti, paṇītaṃ bhāvetvā uppannā ābhassarā nāma
honti. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā. Sabbesaṃ hi tesaṃ
kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca avitakkaavicārā
cāti nānā.
     Subhakiṇhāti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena
ekagghanāti attho. Etesaṃ hi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā
gacchatīti. Catukkanaye tatiyassa, pañcakanaye catutthassa parittamajjhimapaṇītassa jhānassa
vasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi
te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā.
Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha
saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.
     Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi
buddhasuññe loke na uppajjanti, soḷasakappasahassabbhantare buddhesu
uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhāvārasadisā honti,
tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti. Mahāsīvatthero pana:-
"na kho pana so sāriputta sattāvāso sulabharūpo, yo mayā anāvutthapubbo
iminā dīghena addhunā aññatra suddhāvāsehi devehī"tī 1- iminā suttena
suddhāvāsāpi catutthaṃ viññāṇaṭṭhitiṃ catutthaṃ sattāvāsañca bhajantīti vadati, taṃ
appaṭibāhitattā suttassa anuññātaṃ.
@Footnote: 1 Ma.mū. 12/60/124
     Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā
nevaviññāṇaṃ nāviññāṇaṃ, tasmā viññāṇaṭṭhitīsu na vuttaṃ.
     Aṭṭha lokadhammāti lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti
ime aṭṭha lokappavattiyā sati anuparamadhammakattā lokassa dhammāti lokadhammā.
Etehi mutto satto nāma natthi, buddhānampi hontiyeva. Yathāha:-
           "aṭṭhime bhikkhave lokadhammā lokaṃ anuparivattanti, loko ca
        aṭṭha lokadhamme anuparivattati. Katame aṭṭha, lābho ca alābho ca
        yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañca. Ime
        kho bhikkhave aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha
        lokadhamme anuparivattatī"ti. 1-
Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti attho.
Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādi lābho. Soyeva alabbhamāno
lābho alābho. Na lābho alābhoti vuccamāne atthābhāvāpattito pariññeyyo
na siyā. Yasoti parivāro. Soyeva alabbhamāno yaso ayaso. Nindāti
avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarānaṃ kāyikacetasikaṃ. Dukkhanti
puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ kāyikameva.
      Nava sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana
tathāpakāsitā khandhā eva. Katame nava. Vuttaṃ hetaṃ bhagavatā:-
          navayime bhikkhave 2- sattāvāsā. Katame nava. Santi bhikkhave sattā
        nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā
        ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.
@Footnote: 1 aṅ.aṭṭhaka. 23/95(5)/157 (syā)
@2 dī.pā. 11/341,359/232-3,272-3, aṅ.navaka. 23/228(24)/413-4 (syā)
           Santi bhikkhave sattā nānattakāyā ekattasaññino, seyyathāpi
        devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.
           Santi bhikkhave sattā ekattakāyā nānattasaññino, seyyathāpi
        devā ābhassaRā. Ayaṃ tatiyo sattāvāso.
           Santi bhikkhave sattā ekattakāyā ekattasaññino, seyyathāpi
        devā subhakiṇhā. Ayaṃ catuttho sattāvāso.
           Santi bhikkhave sattā asaññino appaṭisaṃvedino, seyyathāpi devā
        asaññasattā. Ayaṃ pañcamo sattāvāso.
           Santi bhikkhave sattā sabbaso rūpasaññānaṃ samatikkamā
        paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā "ananto
        ākāso"ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
           Santi bhikkhave sattā sabbaso ākāsānañcāyatanaṃ samatikkamma
        "anantaṃ viññāṇan"ti viññāṇañcāyatanūpagā. Ayaṃ sattamo
        sattāvāso.
           Santi bhikkhave sattā sabbaso viññāṇañcāyatanaṃ samatikkamma
        "natthi kiñcī"ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.
           Santi bhikkhave sattā sabbaso ākiñcaññāyatanaṃ samatikkamma
        nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso. Ime kho bhikkhave
        nava sattāvāsāti. 1-
@Footnote: 1 dī.pā. 11/341,359/232-3, aṅ.navaka. 23/228/413-4 (syā)
     Dasāyatanānīti cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ
gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatananti evaṃ dasa.
Manāyatanadhammāyatanāni pana lokuttaramissakattā na gahitāni. Imesu dasasu
vissajjanesu vipassanāvasena tīraṇapariññā vuttā, "sabbaṃ bhikkhave pariññeyyan"ti-
ādīsu pana anaññātaññassāmītindriyādīnaṃ tiṇṇaṃ, nirodhapaṭipadānaṃ sacchikiriyā-
bhāvanaṭṭhānaṃ tesaṃyeva paṭivedhaṭṭhānaṃ dukkhādīnaṃ nissaraṇassa anuppādādīnaṃ pañca-
dasannaṃ, pariggahaṭṭhādīnaṃ ekattiṃsāya, uttaripaṭivedhaṭṭhādīnaṃ tiṇṇaṃ, maggaṅgānaṃ
aṭṭhannaṃ, "payogānaṃ paṭippassaddhaṭṭho"tiādīnaṃ dvinnaṃ, asaṅkhataṭṭhassa vuṭṭhā-
naṭṭhādīnaṃ dvinnaṃ, niyyānaṭṭhassa anubujjhanaṭṭhādīnaṃ tiṇṇaṃ, anubodhanaṭṭhādīnaṃ
tiṇṇaṃ, anubodhapakkhiyādīnaṃ tiṇṇaṃ, ujjotanaṭṭhādīnaṃ catunnaṃ, patāpanaṭṭhādīnaṃ 1-
aṭṭhārasannaṃ, vivaṭṭanānupassanādīnaṃ navannaṃ, khayeñāṇaanuppādeñāṇānaṃ paññā-
vimuttinibbānānanti imesaṃ dhammānaṃ paṭilābhavasena tīraṇapariññā vuttā, sesānaṃ
yathāyogaṃ vipassanāvasena ca paṭilābhavasena ca tīraṇapariññā vuttāti veditabbā.
     Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa, te te dhammā paṭiladdhā
honti. Evante dhammā pariññātā ceva honti tīritā cāti hi
kiccasamāpanaṭṭhena tīraṇapariññā 2- vuttā. Kicce hi samāpite te dhammā paṭiladdhā
hontīti. Keci pana "avipassanūpagānaṃ 3- ñātapariññā"ti vadanti. Abhiññeyyena
ñātapariññāya vuttattā taṃ na sundaraṃ. Pariññātā ceva honti tīritā
cāti te paṭiladdhā eva dhammā pariññātā ca nāma honti, tīritā ca nāmāti
attho. Evaṃ kiccasamāpanatthavasena pariññātattho vutto hoti.
@Footnote: 1 Sī. pakāsanaṭṭhādīnaṃ 2 Ma. tīraṇapariññātā 3 Sī. dandhavipassanūpagānaṃ
     [22] Idāni tamevatthaṃ ekekadhamme paṭilābhavasena yojetvā ante ca
nigametvā dassetuṃ nekkhammantiādimāha. Taṃ sabbaṃ pubbe vuttānusāreneva
veditabbanti.
                    Pariññeyyaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 47 page 119-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2656              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2656              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=622              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=622              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]