ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                       Sacchikātabbaniddesavaṇṇanā
     [29] Sacchikātabbaniddese dasa ekuttaravissajjanāni paṭilābhasacchikiriyavasena
vuttāni. Tattha akuppā cetovimuttīti arahattaphalavimutti. Sā hi na kuppati na
calati na parihāyatīti akuppā, sabbakilesehi cittassa vimuttattā cetovimuttīti
vuccati. Vijjāti tisso vijjā. Vimuttīti dasuttarapariyāyena arahattaphalaṃ vuttaṃ,
Saṅgītipariyāyena pana "vimuttīti dve vimuttiyo cittassa ca adhimutti 1-
nibbānañcā"ti vuttaṃ. Ettha ca aṭṭha samāpattiyo nīvaraṇādīhi suṭṭhu vimuttattā
vimutti nāma, nibbānaṃ sabbasaṅkhatato vimuttattā vimutti nāma. Tisso vijjāti
pubbenivāsānussatiñāṇaṃ vijjā sattānaṃ cutūpapāte ñāṇaṃ vijjā āsavānaṃ khaye
ñāṇaṃ vijjā. Tamavijjhanaṭṭhena vijjā, viditakaraṇaṭṭhenāpi vijjā. Pubbe-
nivāsānussatiñāṇaṃ hi uppajjamānaṃ pubbenivāsaṃ chādetvā ṭhitaṃ tamaṃ vijjhati,
pubbenivāsaṃ ca viditaṃ karotīti vijjā. Cutūpapāte ñāṇaṃ cutipaṭisandhicchādakaṃ tamaṃ
vijjhati, cutūpapātaṃ ca viditaṃ karotīti vijjā. Āsavānaṃ khaye ñāṇaṃ catusaccacchādakaṃ
tamaṃ vijjhati, catusaccadhamme ca viditaṃ karotīti vijjā. Cattāri sāmaññaphalānīti
sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ. Pāpadhamme sameti vināsetīti
samaṇo, samaṇassa bhāvo sāmaññaṃ. Catunnaṃ ariyamaggānametaṃ nāmaṃ. Sāmaññassa
phalāni sāmaññaphalāni.
     Pañca dhammakkhandhāti sīlakkhandho samādhikkhandho paññākkhandho vimuttikkhandho
vimuttiñāṇadassanakkhandho. Dhammakkhandhāti dhammavibhāgā dhammakoṭṭhāsā. Sīlak-
khandhādīsupi eseva nayo. Lokiyalokuttarā sīlasamādhipaññā eva sīlasamādhi-
paññākkhandhā. Samucchedapaṭippassaddhinissaraṇavimuttiyo eva vimuttikkhandho.
Tividhā vimuttipaccavekkhaṇā eva vimuttiñāṇadassanakkhandho. So lokiyo eva.
Jānanaṭṭhena ñāṇameva dassanaṭṭhena dassananti ñāṇadassanaṃ, vimuttīnaṃ ñāṇadassanaṃ
vimuttiñāṇadassananti vuccati. Vikkhambhanatadaṅgavimuttiyo pana samādhipaññākkhandheheva
saṅgahitā. Ime pañca dhammakkhandhā sekkhānaṃ sekkhā, asekkhānaṃ asekkhāti vuttā.
Etesu hi lokiyā ca nissaraṇavimutti ca nevasekkhānāsekkhā. Sekkhā hontāpi
sekkhānaṃ ime iti sekkhā, asekkhānaṃ ime iti asekkhāti vuccanti.
@Footnote: 1 su.vi. 3/304/178
"sekkhena vimuttikkhandhena samannāgato hotī"ti ettha pana nissaraṇavimuttiyā
ārammaṇakaraṇavasena samannāgatoti veditabbo. Cha abhiññāti cha adhikāni
ñāṇāni. Katamā cha? iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ pubbenivāsānussatiñāṇaṃ
cetopariyañāṇaṃ dibbacakkhuñāṇaṃ āsavānaṃ khaye ñāṇanti imā cha.
     Satta khīṇāsavabalānīti khīṇā āsavā assāti khīṇāsavo, khīṇāsavassa balāni
khīṇāsavabalāni. Katamāni satta? vuttāni bhagavatā:-
          "idha bhikkhave khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā
       yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhikkhave khīṇāsavassa
       bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā
       honti, idampi bhikkhave khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ
       āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti `khīṇā me
       āsavā"ti.
           Puna caparaṃ bhikkhave khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā
       yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhikkhave .pe. Idampi
       khīṇāsavassa bhikkhuno balaṃ hoti .pe.
           Puna caparaṃ bhikkhave khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti
       vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso
       āsavaṭṭhāniyehi dhammehi. Yampi bhikkhave .pe. Idampi khīṇāsavassa
       bhikkhuno balaṃ hoti .pe.
           Puna caparaṃ bhikkhave khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā
       bhāvitā honti subhāvitā. Pañcindriyāni bhāvitāni honti subhāvitāni.
       Satta bojjhaṅgā bhāvitā honti subhāvitā. Ariyo aṭṭhaṅgiko maggo
       Bhāvito hoti subhāvito. Yampi bhikkhave khīṇāsavassa bhikkhuno ariyo
       aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno
       balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti
       `khīṇā me āsavā"ti. 1-
Tattha paṭhamena balena dukkhasaccappaṭivedho, dutiyena samudayasaccappaṭivedho, tatiyena
nirodhasaccappaṭivedho, catūhi maggasaccappaṭivedho pakāsito hoti.
     Aṭṭha vimokkhāti ārammaṇe adhimuccanaṭṭhena paccanīkadhammehi ca suṭṭhu
muccanaṭṭhena vimokkhā. "katame aṭṭha? rūpī rūpāni passati, ayaṃ paṭhamo vimokkho.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. `subhan'teva
Adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthaṅgamā nānattasaññānaṃ amanasikārā `ananto ākāso'ti ākāsānañcāyatanaṃ
upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ
samatikkamma `anantaṃ viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo
vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma `natthi kiñcī'ti ākiñcaññāyatanaṃ
upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati, ayaṃ sattamo vimokkho. Sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ
aṭṭhamo vimokkho"ti. 2-
     Nava anupubbanirodhāti nava anupaṭipāṭiyā nirodhā. "katame nava, paṭhamajjhānaṃ
samāpannassa kāmasaññā niruddhā hoti, dutiyajjhānaṃ samāpannassa vitakkavicārā
niruddhā honti, tatiyajjhānaṃ samāpannassa pīti niruddhā hoti, catutthajjhānaṃ
@Footnote: 1 dī.pā. 11/357/260, aṅ.dasaka. 24/90/140, khu.paṭi. 31/34/387-7
@2 dī.mahā. 10/174/10, dī.pā. 11/358/271, aṅ.aṭṭhaka. 23/163 (73)/315 (syā)
Samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa
rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana-
saññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatasaññā
niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā
niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā
hontī"ti. 1-
     Dasa asekkhā dhammāti upari sikkhitabbābhāvato na sikkhantīti asekkhā.
Atha vā tīsu sikkhāsu sikkhantīti sekkhā, vuddhippattā sekkhāti asekkhā,
arahanto. Asekkhānaṃ ime iti asekkhā. "katame dasa, asekkhā sammādiṭṭhi
asekkho sammāsaṅkappo asekkhā sammāvācā asekkho sammākammanto asekkho
sammāājīvo asekkho sammāvāyāmo asekkhā sammāsati asekkho sammāsamādhi
asekkhaṃ sammāñāṇaṃ asekkhā sammāvimuttī"ti. 2- Asekkhaṃ sammāñāṇanti arahatta-
phalapaññaṃ ṭhapetvā sesalokiyapaññā. Sammāvimuttīti arahattaphalavimutti. Aṭṭhakathāyaṃ 3-
pana vuttaṃ:-
          "asekkhā sammādiṭṭhītiādayo sabbepi phalasampayuttadhammā eva.
       Ettha ca sammādiṭṭhi sammāñāṇanti dvīsu ṭhānesu paññāva kathitā.
       Sammāvimuttīti iminā pana padena vuttāvasesā phalasamāpattidhammā
       saṅgahitā"ti.
     Sabbaṃ bhikkhave sacchikātabbantiādīsu ārammaṇasacchikiriyā veditabbā. Rūpaṃ
passanto sacchikarotītiādīsu rūpādīni lokiyāni passitabbākārena passanto
tāneva rūpādīni ārammaṇasacchikiriyāya sacchikaroti, rūpādīni vā passitabbākārena
@Footnote: 1 dī.pā. 11/344/235,259/275, aṅ.navaka. 23/235 (31)/423 (syā)
@2 dī.pā. 11/348/240,360/282 3 su.vi. 3/349/252
Passanto tena hetunā sacchikātabbaṃ nibbānaṃ sacchikaroti. Passantoti hi padaṃ hetu-
atthepi akkharacintakā icchanti. Anaññātaññassāmītindriyādīni pana lokuttarāni
paccavekkhaṇavasena passanto tāneva ārammaṇasacchikiriyāya sacchikaroti. "amatogadhaṃ
nibbānaṃ pariyogāhanaṭṭhena sacchikarotī"ti idaṃ pariññeyyapahātabbasacchikātabba-
bhāvetabbesu sacchikātabbattā ujukameva. Ye ye dhammā sacchikatā honti, te
te dhammā phassitā hontīti ārammaṇasacchikiriyāya sacchikatā ārammaṇaphassena
phuṭṭhā honti, paṭilābhasacchikiriyāya sacchikatā paṭilābhaphassena phuṭṭhā hontīti.
                    Sacchikātabbaniddesavaṇṇanā niṭṭhitā.
                          -------------
                      Hānabhāgiyacatukkaniddesavaṇṇanā
     [30] Idāni yasmā hānabhāgiyāditā ekekasseva samādhissa avatthābhedena
hoti, tasmā hānabhāgiyacatukkaṃ ekatoyeva niddiṭṭhaṃ. Tattha paṭhamassa jhānassa
lābhinti paṭhamassa jhānassa lābhino. Sāmiatthe upayogavacanaṃ. Lābho sacchikiriyā
assa atthīti lābhīti vuccati. Kāmasahagatāti ettha sahagatasaddassa ārammaṇattho
adhippeto, vatthukāmakilesakāmārammaṇāti attho. Saññāmanasikārāti javanasaññā
ca tadāvajjanamanasikāro ca. Saññāsampayuttamanasikāropi vaṭṭati. Samudācarantīti
pavattanti. Dhammoti paṭhamajjhānadhammo. Jhānā parihāyanto tīhi kāraṇehi parihāyati
kilesasamudācārena vā asappāyakiriyāya vā ananuyogena vā. Kilesasamudācārena
parihāyanto sīghaṃ parihāyati, kammārāmatābhassārāmatāniddārāmatāsaṅgaṇikā-
rāmatānuyogavasena asappāyakiriyāya parihāyanto dandhaṃ parihāyati, gelaññapaccaya-
vekallādinā palibodhena abhikkhaṇaṃ asamāpajjanto ananuyogena parihāyantopi dandhaṃ
parihāyati. Idha pana balavakāraṇameva dassento kilesasamudācāramevāha.
Dutiyajjhānādīhi pana parihāyanto heṭṭhimaheṭṭhimajjhānanikantisamudācārenapi parihāyati.
Kittāvatā parihīno hotīti? yadā na sakkoti samāpajjituṃ ettāvatā parihīno
Hotīti. Tadanudhammatāti anuppavatto dhammo anudhammo, jhānaṃ adhikaṃ katvā
pavattassa nikantidhammassetaṃ adhivacanaṃ. Anudhammo eva anudhammatā, tassa jhānassa
anudhammatā tadanudhammatā. Satīti nikanti. Santiṭṭhatīti patiṭṭhāti. Taṃ
paṭhamajjhānaṃ anuvattamānā nikanti pavattatīti vuttaṃ hoti. Avitakkasahagatāti
dutiyajjhānārammaṇā. Taṃ hi natthettha vitakkoti avitakkanti vuccati. Nibbidā-
sahagatāti vipassanārammaṇā. Sā hi saṅkhāresu nibbindanato nibbidāti vuccati,
"nibbindaṃ virajjatī"ti 1- hi vuttaṃ. Virāgūpasaṃhitāti ariyamaggappaṭisaññuttā
vipassanā. Vipassanā hi sikhāppattā maggavuṭṭhānaṃ pāpeti. Tasmā vipassanārammaṇā
saññāmanasikārā "virāgūpasaṃhitā"ti vuccanti, "virāgā vimuccatī"ti hi vuttaṃ.
     Vitakkasahagatāti vitakkavasena paṭhamajjhānārammaṇā. Upekkhāsukhasahagatāti tatra-
majjhattupekkhāya ca sukhavedanāya ca vasena tatiyajjhānārammaṇā. Pītisukhasahagatāti pītiyā
ca sukhavedanāya ca vasena dutiyajjhānārammaṇā. Adukkhamasukhasahagatāti upekkhā-
vedanāvasena catutthajjhānārammaṇā. Sā hi vedanā na dukkhā sukhāti adukkhamasukhāti
vuccati, makāro panettha padasandhivasena vutto. Rūpasahagatāti rūpajjhānārammaṇā.
Nevasaññānāsaññāyatane ṭhitassa hānabhāgiyaṭhitibhāgiyanibbedhabhāgiyattesu
vijjamānesupi visesabhāgiyattābhāvā nevasaññānāsaññāyatanaṃ na niddiṭṭhaṃ.
Sabbopi cesa lokiyo samādhi pamādavihārissa mudindriyassa hānabhāgiyo hoti,
appamādavihārissa mudindriyassa ṭhitibhāgiyo hoti, taṇhācaritassa tikkhindriyassa
visesabhāgiyo hoti, diṭṭhicaritassa tikkhindriyassa nibbedhabhāgiyo hotīti vuccati.
                  Hānabhāgiyacatukkaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 vi.mahā. 4/23/19, saṃ.kha. 17/59/56



             The Pali Atthakatha in Roman Book 47 page 146-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3281              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3281              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=973              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=973              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]