ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                       Sacchikātabbaniddesavaṇṇanā
     [29] Sacchikātabbaniddese dasa ekuttaravissajjanāni paṭilābhasacchikiriyavasena
vuttāni. Tattha akuppā cetovimuttīti arahattaphalavimutti. Sā hi na kuppati na
calati na parihāyatīti akuppā, sabbakilesehi cittassa vimuttattā cetovimuttīti
vuccati. Vijjāti tisso vijjā. Vimuttīti dasuttarapariyāyena arahattaphalaṃ vuttaṃ,

--------------------------------------------------------------------------------------------- page147.

Saṅgītipariyāyena pana "vimuttīti dve vimuttiyo cittassa ca adhimutti 1- nibbānañcā"ti vuttaṃ. Ettha ca aṭṭha samāpattiyo nīvaraṇādīhi suṭṭhu vimuttattā vimutti nāma, nibbānaṃ sabbasaṅkhatato vimuttattā vimutti nāma. Tisso vijjāti pubbenivāsānussatiñāṇaṃ vijjā sattānaṃ cutūpapāte ñāṇaṃ vijjā āsavānaṃ khaye ñāṇaṃ vijjā. Tamavijjhanaṭṭhena vijjā, viditakaraṇaṭṭhenāpi vijjā. Pubbe- nivāsānussatiñāṇaṃ hi uppajjamānaṃ pubbenivāsaṃ chādetvā ṭhitaṃ tamaṃ vijjhati, pubbenivāsaṃ ca viditaṃ karotīti vijjā. Cutūpapāte ñāṇaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhati, cutūpapātaṃ ca viditaṃ karotīti vijjā. Āsavānaṃ khaye ñāṇaṃ catusaccacchādakaṃ tamaṃ vijjhati, catusaccadhamme ca viditaṃ karotīti vijjā. Cattāri sāmaññaphalānīti sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ. Pāpadhamme sameti vināsetīti samaṇo, samaṇassa bhāvo sāmaññaṃ. Catunnaṃ ariyamaggānametaṃ nāmaṃ. Sāmaññassa phalāni sāmaññaphalāni. Pañca dhammakkhandhāti sīlakkhandho samādhikkhandho paññākkhandho vimuttikkhandho vimuttiñāṇadassanakkhandho. Dhammakkhandhāti dhammavibhāgā dhammakoṭṭhāsā. Sīlak- khandhādīsupi eseva nayo. Lokiyalokuttarā sīlasamādhipaññā eva sīlasamādhi- paññākkhandhā. Samucchedapaṭippassaddhinissaraṇavimuttiyo eva vimuttikkhandho. Tividhā vimuttipaccavekkhaṇā eva vimuttiñāṇadassanakkhandho. So lokiyo eva. Jānanaṭṭhena ñāṇameva dassanaṭṭhena dassananti ñāṇadassanaṃ, vimuttīnaṃ ñāṇadassanaṃ vimuttiñāṇadassananti vuccati. Vikkhambhanatadaṅgavimuttiyo pana samādhipaññākkhandheheva saṅgahitā. Ime pañca dhammakkhandhā sekkhānaṃ sekkhā, asekkhānaṃ asekkhāti vuttā. Etesu hi lokiyā ca nissaraṇavimutti ca nevasekkhānāsekkhā. Sekkhā hontāpi sekkhānaṃ ime iti sekkhā, asekkhānaṃ ime iti asekkhāti vuccanti. @Footnote: 1 su.vi. 3/304/178

--------------------------------------------------------------------------------------------- page148.

"sekkhena vimuttikkhandhena samannāgato hotī"ti ettha pana nissaraṇavimuttiyā ārammaṇakaraṇavasena samannāgatoti veditabbo. Cha abhiññāti cha adhikāni ñāṇāni. Katamā cha? iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ pubbenivāsānussatiñāṇaṃ cetopariyañāṇaṃ dibbacakkhuñāṇaṃ āsavānaṃ khaye ñāṇanti imā cha. Satta khīṇāsavabalānīti khīṇā āsavā assāti khīṇāsavo, khīṇāsavassa balāni khīṇāsavabalāni. Katamāni satta? vuttāni bhagavatā:- "idha bhikkhave khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhikkhave khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhikkhave khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti `khīṇā me āsavā"ti. Puna caparaṃ bhikkhave khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhikkhave .pe. Idampi khīṇāsavassa bhikkhuno balaṃ hoti .pe. Puna caparaṃ bhikkhave khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi. Yampi bhikkhave .pe. Idampi khīṇāsavassa bhikkhuno balaṃ hoti .pe. Puna caparaṃ bhikkhave khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Pañcindriyāni bhāvitāni honti subhāvitāni. Satta bojjhaṅgā bhāvitā honti subhāvitā. Ariyo aṭṭhaṅgiko maggo

--------------------------------------------------------------------------------------------- page149.

Bhāvito hoti subhāvito. Yampi bhikkhave khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti `khīṇā me āsavā"ti. 1- Tattha paṭhamena balena dukkhasaccappaṭivedho, dutiyena samudayasaccappaṭivedho, tatiyena nirodhasaccappaṭivedho, catūhi maggasaccappaṭivedho pakāsito hoti. Aṭṭha vimokkhāti ārammaṇe adhimuccanaṭṭhena paccanīkadhammehi ca suṭṭhu muccanaṭṭhena vimokkhā. "katame aṭṭha? rūpī rūpāni passati, ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. `subhan'teva Adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā `ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma `anantaṃ viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma `natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho"ti. 2- Nava anupubbanirodhāti nava anupaṭipāṭiyā nirodhā. "katame nava, paṭhamajjhānaṃ samāpannassa kāmasaññā niruddhā hoti, dutiyajjhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyajjhānaṃ samāpannassa pīti niruddhā hoti, catutthajjhānaṃ @Footnote: 1 dī.pā. 11/357/260, aṅ.dasaka. 24/90/140, khu.paṭi. 31/34/387-7 @2 dī.mahā. 10/174/10, dī.pā. 11/358/271, aṅ.aṭṭhaka. 23/163 (73)/315 (syā)

--------------------------------------------------------------------------------------------- page150.

Samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontī"ti. 1- Dasa asekkhā dhammāti upari sikkhitabbābhāvato na sikkhantīti asekkhā. Atha vā tīsu sikkhāsu sikkhantīti sekkhā, vuddhippattā sekkhāti asekkhā, arahanto. Asekkhānaṃ ime iti asekkhā. "katame dasa, asekkhā sammādiṭṭhi asekkho sammāsaṅkappo asekkhā sammāvācā asekkho sammākammanto asekkho sammāājīvo asekkho sammāvāyāmo asekkhā sammāsati asekkho sammāsamādhi asekkhaṃ sammāñāṇaṃ asekkhā sammāvimuttī"ti. 2- Asekkhaṃ sammāñāṇanti arahatta- phalapaññaṃ ṭhapetvā sesalokiyapaññā. Sammāvimuttīti arahattaphalavimutti. Aṭṭhakathāyaṃ 3- pana vuttaṃ:- "asekkhā sammādiṭṭhītiādayo sabbepi phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi sammāñāṇanti dvīsu ṭhānesu paññāva kathitā. Sammāvimuttīti iminā pana padena vuttāvasesā phalasamāpattidhammā saṅgahitā"ti. Sabbaṃ bhikkhave sacchikātabbantiādīsu ārammaṇasacchikiriyā veditabbā. Rūpaṃ passanto sacchikarotītiādīsu rūpādīni lokiyāni passitabbākārena passanto tāneva rūpādīni ārammaṇasacchikiriyāya sacchikaroti, rūpādīni vā passitabbākārena @Footnote: 1 dī.pā. 11/344/235,259/275, aṅ.navaka. 23/235 (31)/423 (syā) @2 dī.pā. 11/348/240,360/282 3 su.vi. 3/349/252

--------------------------------------------------------------------------------------------- page151.

Passanto tena hetunā sacchikātabbaṃ nibbānaṃ sacchikaroti. Passantoti hi padaṃ hetu- atthepi akkharacintakā icchanti. Anaññātaññassāmītindriyādīni pana lokuttarāni paccavekkhaṇavasena passanto tāneva ārammaṇasacchikiriyāya sacchikaroti. "amatogadhaṃ nibbānaṃ pariyogāhanaṭṭhena sacchikarotī"ti idaṃ pariññeyyapahātabbasacchikātabba- bhāvetabbesu sacchikātabbattā ujukameva. Ye ye dhammā sacchikatā honti, te te dhammā phassitā hontīti ārammaṇasacchikiriyāya sacchikatā ārammaṇaphassena phuṭṭhā honti, paṭilābhasacchikiriyāya sacchikatā paṭilābhaphassena phuṭṭhā hontīti. Sacchikātabbaniddesavaṇṇanā niṭṭhitā. ------------- Hānabhāgiyacatukkaniddesavaṇṇanā [30] Idāni yasmā hānabhāgiyāditā ekekasseva samādhissa avatthābhedena hoti, tasmā hānabhāgiyacatukkaṃ ekatoyeva niddiṭṭhaṃ. Tattha paṭhamassa jhānassa lābhinti paṭhamassa jhānassa lābhino. Sāmiatthe upayogavacanaṃ. Lābho sacchikiriyā assa atthīti lābhīti vuccati. Kāmasahagatāti ettha sahagatasaddassa ārammaṇattho adhippeto, vatthukāmakilesakāmārammaṇāti attho. Saññāmanasikārāti javanasaññā ca tadāvajjanamanasikāro ca. Saññāsampayuttamanasikāropi vaṭṭati. Samudācarantīti pavattanti. Dhammoti paṭhamajjhānadhammo. Jhānā parihāyanto tīhi kāraṇehi parihāyati kilesasamudācārena vā asappāyakiriyāya vā ananuyogena vā. Kilesasamudācārena parihāyanto sīghaṃ parihāyati, kammārāmatābhassārāmatāniddārāmatāsaṅgaṇikā- rāmatānuyogavasena asappāyakiriyāya parihāyanto dandhaṃ parihāyati, gelaññapaccaya- vekallādinā palibodhena abhikkhaṇaṃ asamāpajjanto ananuyogena parihāyantopi dandhaṃ parihāyati. Idha pana balavakāraṇameva dassento kilesasamudācāramevāha.

--------------------------------------------------------------------------------------------- page152.

Dutiyajjhānādīhi pana parihāyanto heṭṭhimaheṭṭhimajjhānanikantisamudācārenapi parihāyati. Kittāvatā parihīno hotīti? yadā na sakkoti samāpajjituṃ ettāvatā parihīno Hotīti. Tadanudhammatāti anuppavatto dhammo anudhammo, jhānaṃ adhikaṃ katvā pavattassa nikantidhammassetaṃ adhivacanaṃ. Anudhammo eva anudhammatā, tassa jhānassa anudhammatā tadanudhammatā. Satīti nikanti. Santiṭṭhatīti patiṭṭhāti. Taṃ paṭhamajjhānaṃ anuvattamānā nikanti pavattatīti vuttaṃ hoti. Avitakkasahagatāti dutiyajjhānārammaṇā. Taṃ hi natthettha vitakkoti avitakkanti vuccati. Nibbidā- sahagatāti vipassanārammaṇā. Sā hi saṅkhāresu nibbindanato nibbidāti vuccati, "nibbindaṃ virajjatī"ti 1- hi vuttaṃ. Virāgūpasaṃhitāti ariyamaggappaṭisaññuttā vipassanā. Vipassanā hi sikhāppattā maggavuṭṭhānaṃ pāpeti. Tasmā vipassanārammaṇā saññāmanasikārā "virāgūpasaṃhitā"ti vuccanti, "virāgā vimuccatī"ti hi vuttaṃ. Vitakkasahagatāti vitakkavasena paṭhamajjhānārammaṇā. Upekkhāsukhasahagatāti tatra- majjhattupekkhāya ca sukhavedanāya ca vasena tatiyajjhānārammaṇā. Pītisukhasahagatāti pītiyā ca sukhavedanāya ca vasena dutiyajjhānārammaṇā. Adukkhamasukhasahagatāti upekkhā- vedanāvasena catutthajjhānārammaṇā. Sā hi vedanā na dukkhā sukhāti adukkhamasukhāti vuccati, makāro panettha padasandhivasena vutto. Rūpasahagatāti rūpajjhānārammaṇā. Nevasaññānāsaññāyatane ṭhitassa hānabhāgiyaṭhitibhāgiyanibbedhabhāgiyattesu vijjamānesupi visesabhāgiyattābhāvā nevasaññānāsaññāyatanaṃ na niddiṭṭhaṃ. Sabbopi cesa lokiyo samādhi pamādavihārissa mudindriyassa hānabhāgiyo hoti, appamādavihārissa mudindriyassa ṭhitibhāgiyo hoti, taṇhācaritassa tikkhindriyassa visesabhāgiyo hoti, diṭṭhicaritassa tikkhindriyassa nibbedhabhāgiyo hotīti vuccati. Hānabhāgiyacatukkaniddesavaṇṇanā niṭṭhitā. @Footnote: 1 vi.mahā. 4/23/19, saṃ.kha. 17/59/56


             The Pali Atthakatha in Roman Book 47 page 146-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3281&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3281&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=973              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=973              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]