ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Dukkhasaccaniddesavaṇṇanā
     [32-33] Ariyasaccacatukkampi tathaṭṭhena saccānaṃ ekasambandhattā ekato
eva niddiṭṭhaṃ. Tattha tatthāti tesu catūsu ariyasaccesu. Katamanti kathetukamyatā-
pucchā. Dukkhaṃ ariyasaccanti pucchitadhammanidassanaṃ. Tattha jātipi dukkhātiādīsu
jātisaddassa tāva aneke atthā paveditā. Yathāha:-
             "bhavo kulaṃ nikāyo ca      sīlaṃ paññanti lakkhaṇaṃ
              pasūti sandhi cevāti       jātiatthā paveditā. "
@Footnote: 1 saṃ.kha. 17/78/69 2 Sī. jātijarābyādhimaraṇaṃ bhayaṭṭhena 3 vi.mahā. 4/20/17

--------------------------------------------------------------------------------------------- page154.

Tathā hissa "ekampi jātiṃ dvepi jātiyo"tiādīsu 1- bhavo attho. "akkhitto anu- pakuṭṭho jātivādenā"ti 2- ettha kulaṃ. "atthi visākhe nigaṇṭhā nāma samaṇajātī"ti 3- ettha nikāyo. "yatohaṃ bhagini ariyāya jātiyā jāto nābhijānāmī"ti 4- ettha ariyasīlaṃ. "tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosī"ti 5- ettha paññatti. "jāti dvīhi khandhehi saṅgahitā"ti 6- ettha saṅkhatalakkhaṇaṃ. "sampatijāto ānanda bodhisatto"ti 7- ettha pasūti. "bhavapaccayā jātī"ti 8- ca "jātipi dukkhā"ti 9- ca ettha pariyāyato paṭisandhikhandhā. Nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ tesaṃ paṭhamapātubhāvo. Kasmā panesā jāti dukkhāti ce? anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni Hi dukkhāni, seyyathidaṃ dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Ettha kāyikacetasikā dukkhā vedanāsabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati. Sukhā vedanā vipariṇāmena dukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhāvedanā ceva avasesā ca tebhūmakasaṅkhārā udayabbayapaṭipīḷitattā saṅkhāradukkhaṃ. Kaṇṇasūladantasūla- rāgajapariḷāhadosajapariḷāhādi kāyikacetasiko ābādho pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Dvattiṃsakammakaraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchanna- dukkhaṃ. Ṭhapetvā dukkhadukkhaṃ sesaṃ saccavibhaṅge 10- āgataṃ. Jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati. @Footnote: 1 vi.mahāvi. 1/12/5 2 dī.Sī. 9/311/129 3 aṅ.tika. 20/7120 @4 Ma.Ma. 13/351/335 5 aṅ.pañcaka. 22/196/267 (syā) @6 abhi.dhā. 36/71/13 @7 Ma.u. 14/207/183 8 abhi.vi. 35/225/161 @9 khu.paṭi. 31/33/38, abhi.vi. 35/190/117 10 abhi.vi. 35/190/117

--------------------------------------------------------------------------------------------- page155.

Tatrāyaṃ jāti yantaṃ bālapaṇḍitasuttādīsu 1- bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tatridaṃ gabbhokkantimūlakādibhedaṃ dukkhaṃ:- ayaṃ hi satto mātukucchimhi nibbattamāno na uppalapadumapuṇḍarīkādīsu nibbattati, atha kho heṭṭhā āmāsayassa upari pakkāsayassa udarapaṭalapiṭṭhikaṇṭakānaṃ vemajjhe paramasambādhe tibbandhakāre nānākuṇapagandhaparibhāvitaparamaduggandhapavana- vicarite adhimattajegucche kucchippadese pūtimacchapūtikummāsacandanikādīsu kimi viya nibbattati. So tattha nibbatto dasa māse mātukucchisambhavena usmanā puṭapākaṃ viya paccamāno piṭṭhapiṇḍi viya sediyamāno samiñjanapasāraṇādivirahito adhimattaṃ dukkhaṃ paccanubhotīti. Idaṃ tāva gabbhokkantimūlakaṃ dukkhaṃ. Yaṃ pana so mātu sahasā upakkhalanagamananisīdanauṭṭhānaparivattanādīsu surādhutta- hatthagato eḷakapotako viya 2- ahituṇḍikahatthagato sappapotako viya ca ākaḍḍhana- parikaḍḍhanaodhunananiddhunanādinā upakkamena adhimattaṃ dukkhamanubhoti, yañca mātu sītudakapānakāle sītanarakūpapanno viya uṇhayāgubhattādiajjhoharaṇakāle aṅgāravuṭṭhi- samparikiṇṇo viya loṇambilādiajjhoharaṇakāle khārāpatacchikādikammakāraṇappatto 3- viya adhimattaṃ dukkhamanubhoti, idaṃ gabbhapariharaṇamūlakaṃ dukkhaṃ. Yaṃ panassa mūḷhagabbhāya mātuyā mittāmaccasuhajjādīhipi adassanārahe dukkhuppattiṭṭhāne chedanaphālanādīhi dukkhamanubhavati, idaṃ gabbhavipattimūlakaṃ dukkhaṃ. Yaṃ vijāyamānāya mātuyā kammajehi vātehi parivattetvā narakappapātaṃ viya atibhayānakaṃ yonimaggaṃ paṭipādiyamānassa paramasambādhena ca yonimukhena tālacchiggaḷena viya nikaḍḍhiyamānassa mahānāgassa narakasattassa viya ca saṅghātapabbatehi vicuṇṇiyamānassa dukkhamuppajjati, idaṃ vijāyanamūlakaṃ dukkhaṃ. @Footnote: 1 Ma.u. 14/246/213 2 cha.Ma. eḷako viya 3 Ma.,ka.khārāpaṭicchakādi...

--------------------------------------------------------------------------------------------- page156.

Yaṃ pana jātassa taruṇavaṇasadisassa sukumārasarīrassa hatthaggahaṇanhāpanadhovana- coḷaparimajjanādikāle sūcimukhakhuradhārāvijjhanaphālanasadisaṃ dukkhamuppajjati, idaṃ mātukucchito bahi nikkhamanamūlakaṃ dukkhaṃ. Yaṃ tato paraṃ pavattiyaṃ attanāva attānaṃ vadhentassa 1- acelakavatādivasena ātāpanaparitāpanānuyogamanuyuttassa kodhavasena abhuñjantassa ubbandhantassa ca dukkhaṃ hoti, idaṃ attūpakkamamūlakaṃ dukkhaṃ. Yaṃ pana parato vadhabandhanādīni anubhavantassa uppajjati, idaṃ parūpakkamamūlakaṃ dukkhanti. Iti imassa sabbassāpi dukkhassa ayaṃ jāti vatthumeva hoti. Tenetaṃ vuccati:- "jāyetha no ce narakesu satto tatthaggidāhādikamappasayhaṃ labhetha dukkhaṃ nu kuhiṃ patiṭṭhaṃ iccāha dukkhāti munīdha jātiṃ. Dukkhaṃ tiracchesu kasāpatoda- daṇḍābhighātādibhavaṃ anekaṃ yantaṃ kathaṃ tattha bhaveyya jātiṃ vinā tahiṃ jāti tatopi dukkhā. Petesu dukkhaṃ pana khuppipāsā- vātātapādippabhavaṃ vicittaṃ yasmā ajātassa na tattha atthi tasmāpi dukkhaṃ muni jātimāha. @Footnote: 1 Ma. tapantassa

--------------------------------------------------------------------------------------------- page157.

Tibbandhakāre ca asayhasīte lokantare yaṃ asuresu dukkhaṃ na taṃ bhave tattha na cassa jāti yato ayaṃ jāti tatopi dukkhā. Yañcāpi gūthanarake viya mātugabbhe satto vasañciramato bahi nikkhamañca ppapoti dukkhamatighoramidampi natthi jātiṃ vinā itipi jāti ayaṃ hi dukkhā. Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci atthīdha kiñcidapi dukkhamidaṃ kadāci nevatthi jātivirahe yadato mahesī dukkhāti sabbapaṭhamaṃ imamāha jātin"ti. 1- Jarāpi dukkhāti ettha duvidhā jarā saṅkhatalakkhaṇañca, khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhapurāṇabhāvo ca. Sā idha adhippetā. Sā panesā dukkhā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca. Yaṃ hidaṃ aṅgapaccaṅgasithilībhāva- indriyavikāravirūpatā yobbanavināsabalūpaghātasatimativippavāsaparaparibhavādianekappaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenetaṃ vuccati:- "aṅgānaṃ sithilībhāvā indriyānaṃ vikārato yobbanassa vināsena balassa upaghātato. Vippavāsā satādīnaṃ puttadārehi attano appasādanīyato ceva bhiyyo bālattapattiyā. @Footnote: 1 visuddhi. 3/86 (syā)

--------------------------------------------------------------------------------------------- page158.

Pappoti dukkhaṃ yaṃ macco kāyikaṃ mānasaṃ tathā sabbametaṃ jarāhetu yasmā tasmā jarā dukhā"ti. Jarādukkhānantaraṃ byādhidukkhe vattabbepi kāyikadukkhaggahaṇeneva byādhidukkhaṃ gahitaṃ hotīti na vuttanti veditabbaṃ. Maraṇampi dukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca, yaṃ sandhāya vuttaṃ "jarāmaraṇaṃ dvīhi khandhehi saṅgahitan"ti. 1- Ekabhavapariyāpanna- jīvitindriyappabandhavicchedo ca, yaṃ sandhāya vuttaṃ "niccaṃ maraṇato bhayan"ti. 2- Taṃ idha adhippetaṃ. Jātipaccayamaraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhaya- maraṇantipi tasseva nāmaṃ. Puna khaṇikamaraṇaṃ sammutimaraṇaṃ samucchedamaraṇanti ayampettha bhedo veditabbo. Pavatte rūpārūpadhammānaṃ bhedo khaṇikamaraṇaṃ nāma. "tisso mato, phusso mato"ti idaṃ paramatthato sattassa abhāvā "sassaṃ mataṃ, rukkho mato"ti idaṃ jīvitindriyassa abhāvā sammutimaraṇaṃ nāma. Khīṇāsavassa appaṭisandhikā kālakiriyā samucchedamaraṇaṃ nāma. Bāhirakaṃ sammutimaraṇaṃ ṭhapetvā itaraṃ sammutimaraṇañca samucchedamaraṇañca yathāvuttapabandhavicchedeneva saṅgahitaṃ. Dukkhassa pana vatthubhāvato dukkhaṃ. Tenetaṃ vuccati:- "pāpassa pāpakammādi- nimittamanupassato bhaddassā pasahantassa viyogaṃ piyavatthukaṃ mīyamānassa yaṃ dukkhaṃ mānasaṃ avisesato. Sabbesañcāpi yaṃ sandhi- bandhanacchedanādikaṃ vitujjamānamammānaṃ hoti dukkhaṃ sarīrajaṃ. Asayhamappaṭikāraṃ dukkhassetassidaṃ yato maraṇaṃ vatthu tenetaṃ dukkhamicceva bhāsitan"ti. @Footnote: 1 abhi.dhā. 36/71/13 2 khu.su. 25/582/451

--------------------------------------------------------------------------------------------- page159.

Sokādīsu soko nāma ñātibyasanādīhi phuṭṭhassa antonijjhānalakkhaṇo cittasantāPo. Dukkho pana dukkhadukkhato dukkhavatthuto ca. Tenetaṃ vuccati:- "sattānaṃ hadayaṃ soko visasallaṃva tujjati aggitattova nārāco bhusaṃva dahate puna. Samāvahati byādhiṃ ca jarāmaraṇabhedanaṃ dukkhampi vividhaṃ yasmā tasmā dukkhoti vuccatī"ti. Paridevo nāma ñātibyasanādīhi phuṭṭhassa vipalāPo. Dukkho pana saṅkhāradukkhabhāvato dukkhavatthuto ca. Tenetaṃ vuccati:- "yaṃ sokasallavihato paridevamāno kaṇṭhoṭṭhatālutalasosajamappasayhaṃ bhiyyodhimattamadhigacchatiyeva dukkhaṃ dukkhoti tena bhagavā paridevamāhā"ti. Dukkhaṃ nāma kāyapīḷanalakkhaṇaṃ kāyikadukkhaṃ. Dukkhaṃ pana dukkhadukkhato mānasadukkhāvahanato ca. Tenetaṃ vuccati:- "pīḷeti kāyikāmihaṃ dukkhaṃ dukkhañca mānasaṃ bhiyyo janayati yasmā tasmā dukkhanti visesato vuttan"ti. Domanassaṃ nāma cittapīḷanalakkhaṇaṃ mānasaṃ dukkhaṃ. Dukkhaṃ pana dukkhadukkhato kāyikadukkhāvahanato ca. Cetodukkhasamappitā hi kese pakiriya kandanti, urāni paṭipisanti, āvaṭṭanti, vivaṭṭanti uddhaṃpādaṃ papatanti satthaṃ āharanti, visaṃ khādanti, rajjuyā ubbandhanti, aggiṃ pavisantīti nānappakārakaṃ dukkhamanubhavanti. Tenetaṃ vuccati:-

--------------------------------------------------------------------------------------------- page160.

"pīḷeti yato cittaṃ kāyassa ca pīḷanaṃ samāvahati dukkhanti domanassaṃ vidomanassā tato āhū"ti. Upāyāso nāma ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. "saṅkhārakkhandhapariyāpanno eko dhammo"ti eke. Dukkho pana saṅkhāradukkhabhāvato cittaparidahanato kāyavisādanato ca. Tenetaṃ vuccati:- "cittassa ca paridahanā kāyassa visādanā ca adhimattaṃ yaṃ dukkhamupāyāso janeti dukkho tato vutto"ti. Ettha ca mandagginā antobhājane pāko viya soko, tikkhagginā paccamānassa bhājanato bahinikkhamanaṃ viya paridevo, bahinikkhantāvasesassa nikkhamitumpi appahontassa antobhājaneyeva yāva parikkhayā pāko viya upāyāso daṭṭhabbo. Appiyasampayogo nāma appiyehi sattasaṅkhārehi samodhānaṃ. Dukkho pana dukkhavatthuto. Tenetaṃ vuccati:- "disvāva appiye dukkhaṃ paṭhamaṃ hoti cetasi tadupakkamasambhūta- matha kāye yato idha. Tato dukkhadvayassāpi vatthuto so mahesinā dukkho vuttoti viññeyyo appiyehi samāgamo"ti. Piyavippayogo nāma piyehi sattasaṅkhārehi vinābhāvo. Dukkho pana vatthuto. Tenetaṃ vuccati:- "ñātibhogādiviyogā sokasarasamappitā vitujjati bālā yato tatoyaṃ dukkhoti mato piyaviyogo"ti. 1- @Footnote: 1 Sī.,Ma.piyavippayogoti. visuddhi. 3/90

--------------------------------------------------------------------------------------------- page161.

Icchitālābhe alabbhaneyyavatthūsu icchāva yampicchaṃ na labhati, tampi dukkhanti vuttā. Yenapi dhammena alabbhaneyyaṃ vatthuṃ icchanto na labhati, tampi alabbhaneyyavatthumhi icchanaṃ dukkhanti attho. Dukkhaṃ pana dukkhavatthuto. Tenetaṃ vuccati:- "taṃ taṃ patthayamānānaṃ tassa tassa alābhato yaṃ vighātamayaṃ dukkhaṃ sattānaṃ idha jāyati. Alabbhaneyyavatthūnaṃ patthanā tassa kāraṇaṃ yasmā tasmā jino dukkhaṃ icchitālābhamabravī"ti saṅkhittena pañcupādānakkhandhāti ettha pana saṅkhittenāti desanaṃ sandhāya vuttaṃ. Dukkhaṃ hi ettakāni dukkhānīti vā ettakāni dukkhasatānīti vā ettakāni dukkhasahassānīti vā saṅkhipituṃ na sakkā, desanā pana sakkā. Tasmā "dukkhaṃ nāma na aññaṃ kiñci, saṅkhittena pañcupādānakkhandhā dukkhā"ti desanaṃ saṅkhipanto evamāha. Pañcāti gaṇanaparicchedo. Upādānakkhandhā upādānagocarā khandhā. Jātippabhutikaṃ dukkhaṃ yaṃ vuttamidha tādinā avuttaṃ yañca taṃ sabbaṃ vinā etena vijjati. Yasmā tasmā upādānak- khandhā saṃkhepato ime dukkhāti vuttā dukkhanta- desakena mahesinā. Tathā hi indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo, khettamiva lāyakā, gāmaṃ viya gāmaghātakā upādānakkhandhapañcakameva jātiādayo nānappakārehi vibādhentā tiṇalatādīni viya bhūmiyaṃ pupphaphalapallavāni viya rukkhesu

--------------------------------------------------------------------------------------------- page162.

Upādānakkhandhesuyeva nibbattanti. Upādānakkhandhānañca ādidukkhaṃ jāti, majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, māraṇantikadukkhābhighātena pariḍayhanadukkhaṃ soko, tadasahanato lālappanadukkhaṃ paridevo, tato dhātukkhobhasaṅkhātaaniṭṭhaphoṭṭhabba- samāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ, tena ābādhiyamānānaṃ puthujjanānaṃ tattha paṭighuppattito cetobādhanadukkhaṃ domanassaṃ, sokādivuṭṭhiyā janitavisādānaṃ anutthunana- dukkhaṃ upāyāso, manorathavighātappattānaṃ icchāvighātadukkhaṃ icchitālābhoti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā anavasesato vattuṃ, taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcasu upādānakkhandhesu saṅkhipitvā dassetuṃ "saṅkhittena pañcupādānakkhandhā dukkhā"ti bhagavatā vuttameva thero avocāti. Tattha katamā jātītiādīsu padabhājanīyesu tatthāti dukkhasaccaniddese vuttesu jātiādīsu. Yā tesaṃ tesaṃ sattānanti anekesaṃ sattānaṃ sādhāraṇa- niddeso. Yā devadattassa jāti, yā somadattassa jātīti evaṃ hi divasampi kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparatthadīpanaṃ sijjhati, imehi pana dvīhi padehi na koci satto apariyādinno hoti, na kiñci aparatthadīpanaṃ na sijjhati. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇa- niddeso. Sattanikāyeti sattānaṃ nikāye, sattaghaṭāyaṃ sattasamūheti attho. Jātīti jāyanavasena. Idamettha sabhāvapaccattaṃ. Sañjātīti sañjāyanavasena. Upasaggena padaṃ vaḍḍhitaṃ. Okkantīti okkamanavasena. Jāyanaṭṭhena vā jāti, sā aparipuṇṇāyatanavasena vuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena vuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena vuttā. Te hi aṇḍakosaṃ vatthikosañca okkamanti, okkamantā pavisantā viya paṭisandhiṃ gaṇhanti.

--------------------------------------------------------------------------------------------- page163.

Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena vuttā. Te hi pākaṭā eva hutvā nibbattanti, ayantāva sammutikathā. Idāni khandhānaṃ pātubhāvo āyatanānaṃ paṭilābhoti paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti, na sattā. Ettha ca khandhānanti ekavokāra- bhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati jātīti ayaṃ jāti nāma kathīyati. Jarāniddese jarāti sabhāvapaccattaṃ. Jīraṇatāti ākāraniddeso. Khaṇḍiccanti- ādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayaṃ hi jarāti iminā padena sabhāvato dīpitā, tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palita- bhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. Tenassā ime tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jaRā. Na hi jarā cakkhuviññeyyā hoti. Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime

--------------------------------------------------------------------------------------------- page164.

Dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā "indriyānaṃ paripāko"ti phalūpacāreneva vuttā. Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma, arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tatra yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ vaṇṇoyeva. Taṃ cakkhunā disvā manodvārena cintetvā "ime dantā jarāya pahatā"ti jaraṃ jānāti udakaṭṭhāne baddhāni gosiṅgādīni heṭṭhā udakassa atthibhāvajānanaṃ viya. Puna ayaṃ jarā savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya, pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma. Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ veditabbā:- daharakumārakānaṃ hi paṭhamameva khīradantā nāma uṭṭhahanti, na te thiRā. Tesu pana patitesu puna dantā uṭṭhahanti. Te paṭhamameva setā honti, jarāvātena pahaṭakāle kāḷakā honti. Kesā paṭhamameva tambā honti, tato kāḷakā, tato setā. Chavi pana salohitikā hoti. Vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pana pahaṭakāle valiṃ gaṇhāti.

--------------------------------------------------------------------------------------------- page165.

Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle paṇḍukaṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭati. Maraṇaniddese cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhānaṃ sāmañña- vacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ cutikhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, na khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālakiriyā. Ettāvatā ca sammutiyā maraṇaṃ dīpitaṃ. Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti. Ettha ca catuvokārapañcavokāravasena khandhānaṃ bhedo ekavokāravasena kaḷevarassa nikkhepo catuvokāravasena vā khandhānaṃ bhedo sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Yasmā vā cātumahārājikādīsupi khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhePo. Ettha ca kakaḷevarassa nikkhepakaraṇato maraṇaṃ "kaḷevarassa nikkhepo"ti vuttaṃ. Jīvitindriyassupacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. "sassaṃ mataṃ, rukkho mato"ti idaṃ pana vohāramattameva, atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti. Apica imāni jātijarāmaraṇāni nāma imesaṃ sattānaṃ vadhakapaccāmittā viya otāraṃ gavesantāni vicaranti. Yathā hi purisassa tīsu paccāmittesu otārāpekkhesu

--------------------------------------------------------------------------------------------- page166.

Vicarantesu eko vadeyya "ahaṃ asukaaraññassa nāma vaṇṇaṃ kathetvā etaṃ ādāya tattha gamissāmi, ettha mayhaṃ dukkaraṃ natthī"ti. Dutiyo vadeyya "ahaṃ tava 1- etaṃ gahetvā gatakāle pothetvā dubbalaṃ karissāmi, ettha mayhaṃ dukkaraṃ natthī"ti. Tatiyo vadeyya "tayā etasmiṃ pothetvā dubbale kate tiṇhena asinā sīsacchedanaṃ nāma mayhaṃ bhāro hotū"ti te evaṃ vatvā tathā kareyyuṃ. Tattha paṭhamapaccāmittassa araññavaṇṇaṃ kathetvā taṃ ādāya tattha gatakālo viya suhajjañātimaṇḍalato nikkaḍḍhitvā yattha katthaci nibbattāpanaṃ nāma jātiyā kiccaṃ, dutiyassa pothetvā dubbalakaraṇaṃ viya nibbattakkhandhesu nipatitvā parādhīnamañcaparāyanabhāvakaraṇaṃ jarāya kiccaṃ, tatiyassa tiṇhena asinā sīsacchedanaṃ viya jīvitakkhayapāpanaṃ maraṇassa kiccanti veditabbaṃ. Apicettha jātidukkhaṃ sādīnavamahākantārappaveso viya daṭṭhabbaṃ, jarādukkhaṃ tattha annapānarahitassa dubbalaṃ viya, maraṇadukkhaṃ dubbalassa iriyāpathapavattane vihataparakkamassa vāḷādīhi anayabyasanāpādanaṃ viya daṭṭhabbanti. Sokaniddese viyasatīti 2- byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho. Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa abhibhūtassa, samannāgatassāti attho. Sesesupi eseva nayo. Ayaṃ pana viseso:- bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ viyasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ. Dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhi eva byasanaṃ diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni purimāni ca tīṇi neva kusalāni na akusalāni, sīladiṭṭhibyasanadvayaṃ akusalaṃ. @Footnote: 1 Sī. tāva 2 Sī. byasatīti

--------------------------------------------------------------------------------------------- page167.

Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittā- maccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. Sokoti socanakavasena soko. Idaṃ tehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ sukkhāpento viya parisukkhāpento viya uppajjatīti "antosoko antoparisoko"ti vuccati. Cetaso parijjhāyanāti cittassa parijjhāyanākāro. Soko hi uppajjamāno aggi viya cittaṃ jhāpeti dahati, "cittaṃ me jhāmaṃ, na me kiñci paṭibhātī"ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ. Paridevaniddese "mayhaṃ dhītā, mayhaṃ putto"ti evaṃ ādissa ādissa devanti rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā parikittetvā devanti etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaṃ niratthakavacanaṃ. Upaḍḍhabhaṇitaaññabhaṇitādivasena virūpo palāpoti vippalāPo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ. Dukkhaniddese kāyanissitattā kāyikaṃ. Amadhuratthena asātaṃ. Kāyikapadena cetasikaasātaṃ paṭikkhipati, asātapadena kāyikasātaṃ. Tadeva dukkhayatīti dukkhaṃ, yassup- pajjati, taṃ dukkhitaṃ karotīti attho. Dukkhamattā vā dukkhaṃ. Kāyasamphassajanti kāyasamphasse jātaṃ. Asātaṃ dukkhaṃ vedayitanti asātaṃ vedayitaṃ na sātaṃ, dukkhaṃ vedayitaṃ na sukhaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Asātā vedanā na sātā, dukkhā vedanā na sukhāti ayameva panettha attho. Yaṃ kāyikaṃ asātaṃ

--------------------------------------------------------------------------------------------- page168.

Dukkhaṃ vedayitaṃ, yā kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhanti evaṃ yojanā veditabbā. Domanassaniddese duṭṭhu manoti dummano, hīnavedanattā vā kucchitaṃ manoti dummano, dummanassa bhāvo domanassaṃ. Cittanissitattā cetasikaṃ. Cetosamphassajanti cittasamphasse jātaṃ. Upāyāsaniddese āyāsanaṭṭhena āyāso. Saṃsīdanavisīdanākārappavattassa cittakilamathassetaṃ nāmaṃ. Balavaāyāso upāyāso. Āyāsitabhāvo āyāsitattaṃ upāyāsitabhāvo upāyāsitattaṃ. Appiyasampayoganiddese idhāti imasmiṃ loke. Yassāti ye assa. Aniṭṭhāti apariyesitā. Pariyesitā vā hontu apariyesitā vā, nāmamevetaṃ amanāpārammaṇānaṃ. Manasmiṃ na kamanti na pavisantīti akantā. Manasmiṃ na appiyanti, na vā manaṃ vaḍḍhentīti amanāpā. Rūpātiādi tesaṃ sabhāvanidassanaṃ. Anatthaṃ kāmenti icchantīti anatthakāmā. Ahitaṃ kāmenti icchantīti ahitakāmā. Aphāsuṃ dukkhavihāraṃ kāmenti icchantīti aphāsukāmā. Catūhi yogehi khemaṃ nibbhayaṃ vivaṭṭaṃ na kāmenti, sabhayaṃ vaṭṭameva nesaṃ kāmenti icchantīti ayogakkhemakāmā. Apica saddhādīnaṃ vuddhisaṅkhātassa atthassa akāmanato, tesaṃyeva hānisaṅkhātassa anatthassa ca kāmanato anatthakāmā. Saddhādīnaṃyeva upāyabhūtassa hitassa akāmanato, saddhāhāniādīnaṃ upāyabhūtassa ahitassa ca kāmanato ahitakāmā. Phāsuvihārassa akāmanato, aphāsuvihārassa ca kāmanato aphāsukāmā. Yassa kassaci nibbhayassa 1- akāmanato, bhayassa ca kāmanato ayogakkhemakāmāti evamettha attho daṭṭhabbo. @Footnote: 1 Sī. nibbhayayogassa

--------------------------------------------------------------------------------------------- page169.

Saṅgatīti gantvā saṃyogo. Samāgamoti āgatehi saṃyogo. Samodhānanti ṭhānanisajjādīsu sahabhāvo. Missībhāvoti sabbakiccānaṃ sahakaraṇaṃ. Ayaṃ sattavasena yojanā. Saṅkhāravasena pana yaṃ labbhati, taṃ gahetabbaṃ. So pana appiyasampayogo atthato eko dhammo nāma natthi, kevalaṃ appiyasampayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto. Piyavippayoganiddeso vuttappaṭipakkhanayena veditabbo. Mātā vātiādi panettha atthakāme sarūpena dassetuṃ vuttaṃ. Tattha mamāyatīti mātā, piyāyatīti pitā. Bhajatīti bhātā. Tathā bhaginī. Mettā yantīti mittā, minanti vā sabbaguyhesu anto pakkhipantīti mittā. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. "ayaṃ amhākaṃ ajjhattiko"ti evaṃ jāyanti, ñāyantīti vā ñātī. Lohitena sambandhāti sālohitā. Pitupakkhikā ñātī, mātupakkhikā sālohitā. Mātāpitupakkhikā vā ñātī, sassusasurapakkhikā sālohitā. Ayampi piyavippayogo atthato eko dhammo nāma natthi, kevalaṃ piyavippayuttānaṃ duvidhassāpi dukkhassa vatthubhāvato dukkhoti vutto. Idamettha sabbaaṭṭhakathāvacanaṃ. Saccānaṃ pana tathalakkhaṇattā sampayogavippayogavacanehi appiyapiyavatthūniyeva visesitānīti vattuṃ yujjatīti. Icchitālābhaniddese jātidhammānanti jātisabhāvānaṃ jātipakatikānaṃ. Icchā uppajjatīti taṇhā uppajjati. Aho vatāti patthanā. Assāmāti bhaveyyāma. Na kho panetaṃ icchāya pattabbanti yaṃ etaṃ "aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā"ti evaṃ pahīnasamudayesu sādhūsu vijjamānaṃ ajātidhammattaṃ parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā appattabbato anicchantassāpi ca bhāvanāya pattabbato na icchāya pattabbaṃ nāma hoti. Idampīti etampi. Upari sesāni upādāya apisaddo.

--------------------------------------------------------------------------------------------- page170.

Upādānakkhandhaniddese seyyathidanti nipāto, tassa te katame iti ceti attho. Rūpameva upādānakkhandhoti rūpūpādānakkhandho. Eseva nayo sesesu. Dukkhasaccaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 47 page 153-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3435&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3435&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=814              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1052              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1052              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]