ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Samudayasaccaniddesavaṇṇanā
     [34] Samudayasaccaniddese yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti 1-
punabbhavakaraṇaṃ punabbhavo, 2- punabbhavo sīlamassāti ponobbhavikā. Apica
punabbhavaṃ 3- deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobbhavikā.
Sā panesā punabbhavassa dāyikāpi atthi adāyikāpi, punabbhavāya saṃvattanikāpi
atthi asaṃvattanikāpi, dinnāya paṭisandhiyā upadhivepakkamattāpi. Sā tippakārāpi
ponobbhavikāti nāmaṃ labhati. Ponabbhavikātipi pāṭho, soyevattho. Abhinandanasaṅkhātena
nandirāgena sahagatāti nandirāgasahagatā, nandirāgena saddhiṃ atthato ekattameva
gatāti vuttaṃ hoti. Tatra tatrābhinandinīti yatra yatra attabhāvo nibbattati, tatra
tatra abhinandinī, rūpādīsu vā ārammaṇesu tatra tatrābhinandinī, rūpābhinandinī
saddagandharasaphoṭṭhabbadhammābhinandinīti attho. Tatra tatrābhinandītipi pāṭho, tatra
tatra abhinandayatīti attho. Seyyathidanti nipāto, tassa sā katamā iti ceti
attho. Kāmataṇhāti kāme taṇhā, pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Bhavataṇhāti
bhave taṇhā. Bhavapatthanāvasena uppannassa sassatadiṭṭhisahagatassa rāgassa
rūpārūpabhavarāgassa ca jhānanikantiyā ca etaṃ adhivacanaṃ. Vibhavataṇhāti vibhave taṇhā.
Ucchedadiṭṭhisahagatarāgassetaṃ adhivacanaṃ.
@Footnote: 1 cha.Ma. ponobhavikā... evamuparipi    2 cha.Ma. punobhavo      3 Sī. punobhavaṃ
     Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesāti-
ādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭaṭhāti.
Uppajjamānā kattha uppajjati, nivisamānā kattha nivisatīti sambandho. Yaṃ loke
piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu
lokasmiṃ hi cakkhuādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano
cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannaṃ pañcappasādaṃ suvaṇṇavimāne
ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttakaṃ viya
ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya
maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ
viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti,
rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīkakokilamandadhamitamaṇivaṃsanighosaṃ
viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni "kassaññassa evarūpāni
atthī"ti maññanti, tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva
sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati,
uppannā ca punappunaṃ pavattivasena nivisati. Tasmā thero "cakkhu loke
piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī"tiādimāha. Tattha
uppajjamānāti yadā uppajjati, tadā ettha uppajjatīti attho.
                    Samudayasaccaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 47 page 170-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3804              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3804              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=883              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1123              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1123              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]