ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                        Nirodhasaccaniddesavaṇṇanā
     [35] Nirodhasaccaniddese yo tassāyeva taṇhāyāti ettha "yo tasseva
dukkhassā"ti vattabbe yasmā samudayanirodheneva dukkhaṃ nirujjhati, no aññathā.
Yathāha:-

--------------------------------------------------------------------------------------------- page172.

"yathāpi mūle anupaddave daḷhe chinnopi rukkho punareva rūhati evampi taṇhānusaye anūhate nibbattatī dukkhamidaṃ punappunan"ti. 1- Tasmā taṃ dukkhanirodhaṃ dassento samudayanirodhena dassetuṃ evamāha. Sīhasamānavuttino hi tathāgatā, te dukkhaṃ nirodhentā dukkhanirodhañca dassentā hetumhi paṭipajjanti, na phale. Suvānavuttino pana aññatitthiyā, te dukkhaṃ nirodhentā dukkhanirodhañca dassentā attakilamathānuyogena ceva tasseva ca desanāya phale paṭipajjanti, na hetumhīti sīhasamānavuttitāya satthā hetumhi paṭipajjanto "yo tassāyevā"ti- ādimāha. Dhammasenāpatipi satthārā vuttakkamenevāha. Tattha tassāyeva taṇhāyāti yā sā taṇhā "ponobbhavikā"ti vatvā kāmataṇhādivasena vibhattā uppattinivesanavasena ca heṭṭhā pakāsitā, tassāyeva taṇhāya. Asesavirāganirodhoti virāgo vuccati maggo, "virāgā vimuccatī"ti 2- hi vuttaṃ. Virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho asesavirāganirodho. Atha vā virāgoti hi pahānaṃ vuccati, tasmā aseso virāgo aseso nirodhoti evampettha yojanā daṭṭhabbā. Atthato pana sabbāneva panetāni asesavirāganirodhotiādīni nibbānasseva vevacanāni. Paramatthato hi dukkhanirodhaṃ ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā asesā virajjati nirujjhati, tasmā taṃ "tassāyeva taṇhāya asesavirāganirodho"ti vuccati. Nibbānañca āgamma taṇhā cajīyati paṭinissajjīyati muccati na allīyati, kāmaguṇālayesu cettha ekopi ālayo natthi, tasmā nibbānaṃ cāgo paṭinissaggo mutti anālayoti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ @Footnote: 1 khu.dha. 25/338/75 2 vi.mahā. 4/23/19, mū.mū. 12/245/207, saṃ.kha. 17/12/18

--------------------------------------------------------------------------------------------- page173.

Nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ, asesavirāgo asesanirodho cāgo paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhākkhayo anuppādo appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati 1- ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṅkiliṭṭhantiādīni. Idāni maggena chinnāya nibbānaṃ āgamma appavattippattāyapi ca taṇhāya yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesāti- ādimāha. Tattha yathā puriso khette jātaṃ tittakalābuvalliṃ disvā aggato paṭṭhāya mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā appaññattiṃ 2- gaccheyya, tato tasmiṃ khette tittakalābu niruddhā pahīnāti vucceyya, evameva khette tittakalābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittakalābu viya na paññāyati. Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ corā matāti vā māritāti vā vucceyyuṃ, evameva aṭaviyaṃ corā viya yā cakkhādīsu taṇhā sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne niruddhā. Evaṃ niruddhā pana tesu vatthūsu aṭaviyaṃ corā viya na paññāyati. Tenassā tattheva nirodhaṃ dassento "cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyatī"tiādimāha. Atha vā taṇhuppādavatthussa pariññātattā pariññātavatthusmiṃ puna na uppajjanato anuppādanirodhavasena taṇhuppādavatthusmiṃyeva nirujjhatīti vuccati. Ettha ca uppajjanappaṭipakkhavasena pahīyatīti vuttaṃ, nivisanapaṭipakkhavasena nirujjhatīti. Nirodhasaccaniddesavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Sī. anuppatti 2 Sī. appavattiṃ


             The Pali Atthakatha in Roman Book 47 page 171-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3840&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3840&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=898              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1144              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]