ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 47 : PALI ROMAN Patisam.A.1 (saddhamma.1)

                      5. Sammasananananiddesavannana
    [48] Sammasananananiddese yam kinciti anavasesapariyadanam. Rupanti
atippasanganiyamanam. Evam padadvayenapi rupassa asesapariggaho kato hoti. Athassa
atitadina vibhagam arabhati. Tam hi kinci atitam kinci anagatadibhedanti. Esa
nayo vedanadisu. Tattha rupam tava addhasantatisamayakhanavasena catudha atitam nama
hoti, tatha anagatapaccuppannam. Tattha addhavasena tava ekassa ekasmim 1-
bhave patisandhito pubbe atitam cutito uddham anagatam, ubhinnamantare paccuppannam.
Santativasena sabhagaekakautusamutthanam ekaharasamutthananca pubbapariyabhavena
pavattamanampi paccuppannam, tato pubbe visabhagautuaharasamutthanam atitam, paccha
anagatam. Cittajam ekavithiekajavanaekasamapattisamutthanam paccuppannam, tato pubbe
atitam, paccha anagatam. Kammasamutthanassa patiyekkam santativasena atitadibhedo
natthi, tesanneva pana utuaharacittasamutthananam upatthambhakavasena tassa
atitadibhavo veditabbo. Samayavasena ekamuhuttapubbanhasayanharattindivadisu
samayesu santanavasena pavattamanam tam tam samayam paccuppannam nama, tato pubbe
atitam, paccha anagatam. Khanikavasena uppadadikhanattayapariyapannam, paccuppannam
tato pubbe anagatam, paccha atitam. Apica atikkantahetupaccayakiccam atitam,
nitthitahetukiccamanitthipaccayakiccam paccuppannam, ubhayakiccamasampattam anagatam.
Sakiccakkhane va paccuppannam, tato pubbe anagatam, paccha atitam. Ettha ca khanadikathava
nippariyaya sesa pariyaya.
    Ajjhattanti pancasupi khandhesu idha niyakajjhattam adhippetam, tasma attano
attano santaneva pavattam patipuggalikam rupam ajjhattanti veditabbam. Tato bahibhutam
pana indriyabaddham va anindriyabaddham va rupam bahiddha nama. Olarikanti
@Footnote: 1 Si. ekasmim va
Cakkhusotaghanajivhakayarupasaddagandharasaphotthabbasankhata pathavitejovayo cati
dvadasavidham rupam ghattanavasena gahetabbato olarikam. Sesam pana apodhatu itthindriyam
purisindriyam jivitindriyam hadayavatthu oja akasadhatu kayavinnatti
vacivinnatti rupassa lahuta muduta kammannata upacayo santati jarata aniccatati
solasavidham rupam ghattanavasena aggahetabbato sukhumam. Hinam va panitam vati ettha
hinapanitabhavo pariyayato nippariyayato ca. Tattha akanitthanam rupato sudassinam rupam,
hinam, tadeva sudassanam rupato panitam. Evam yava narakasattanam rupam, tava pariyayato
hinapanitata veditabba. Yattha pana akusalavipakam uppajjati, tam hinam, yattha kusalavipakam,
tam panitam. Yam dure santike vati ettha yam sukhumam, tadeva duppativijjhasabhavatta
dure. Yam olarikam, tadeva suppativijjhasabhavatta santike.
    Sabbam rupam aniccato vavattheti ekam sammasanam, dukkhato vavattheti ekam
sammasanam anattato vavattheti ekam sammasananti ettha ayam bhikkhu "yam kinci rupan"ti
evam aniyamaniddittham sabbampi rupam atitattikena ceva catuhi ca ajjhattadidukehi
cati ekadasahi okasehi paricchinditva sabbam rupam aniccato vavattheti aniccanti
sammasati. Katham? parato vuttanayena. Vuttam hetam "rupam atitanagatapaccuppannam
aniccam khayatthena"ti 1- tasma esa yam atitam rupam, tam yasma atiteyeva khinam,
nayimam bhavam sampattanti aniccam khayatthena yam anagatam rupam tam anantarabhave
nibbattissati, tampi tattheva khiyissati, na tato param bhavam gimassatiti aniccam
khayatthena, yam paccuppannam rupam, tam idheva khiyati, na ito gacchatiti aniccam
khayatthena, yam ajjhattam rupam, tampi ajjhattameva khiyati, na bahiddhabhavam gacchatiti
aniccam khayatthena, yam bahiddha olarikam sukhumam hinam panitam dure santike, tampi
ettheva khiyati, na durabhavam gacchatiti aniccam khayatthenati sammasati. Idam sabbampi
"aniccam khayatthena"ti etassa vasena ekam sammasanam, pabhedato pana ekadasavidham hoti.
@Footnote: 1 khu.pati. 31/48/54
    Sabbameva cetam dukkham bhayatthenati sammasati. Bhayatthenati sappatibhayataya.
Yam hi aniccam, tam bhayavaham hoti sihopamasutte 1- devanam viya. Iti idampi "dukkham
bhayatthena"ti etassa vasena ekam sammasanam, pabhedato pana ekadasavidham hoti.
    Yatha ca dukkham, evam sabbampi tam anatta asarakatthenati sammasati.
Asarakatthenati "atta nivasi karako vedako sayamvasi"ti evam parikappitassa
attasarassa abhavena. Yam hi aniccam dukkham, attanopi 2- aniccatam va udayavayapilanam
va varetum na sakkoti, kuto tassa karakadibhavo. Tenaha "rupanca hidam bhikkhave
atta abhavissa, nayidam rupam abadhaya samvatteyya"tiadi. 3- Iti idam "anatta
asarakatthena"ti etassa vasena ekam sammasanam, pabhedato pana ekadasavidham hoti.
Eseva nayo vedanadisu. Iti ekekasmim khandhe ekadasa ekadasa katva pancasu
khandhesu pancapannasa sammasanani honti, aniccato pancapannasa, dukkhato
pancapannasa, anattato pancapannasati tividhanupassanavasena sabbani
pancasatthisatasammasanani honti.
    Keci pana "sabbam rupam sabbam vedanam sabbam sannam sabbe sankhare sabbam
vinnananti padampi pakkhipitva ekekasmim khandhe dvadasa dvadasa katva
pancasu satthi, anupassanato asitisatam sammasanani"ti vadanti.
    Atitadivibhage panettha santativasena khanadivasena ca vedanaya atitanagata-
paccuppannabhavo veditabbo. Tattha santativasena ekavithiekajavanaekasamapatti-
pariyapanna ekavidhavisayasamayogappavatta ca paccuppanna, tato pubbe atita,
paccha anagata. Khanadivasena khanattayapariyapanna pubbantaparantamajjhagata
@Footnote: 1 an.catukka. 21/33/38, sam.kha. 17/78/69
@2 tam dukkham attanopi (visuddhi 3/236 sya)
@3 vi.maha. 4/20/17, sam.kha. 17/59/55
Sakiccam ca kurumana vedana paccuppanna, tato pubbe atita, paccha anagata.
Ajjhattabahiddhabhedo niyakajjhattavaseneva veditabbo.
    Olarikasukhumabhavo 1- "akusala vedana olarika, kusalabyakata vedana
sukhuma"tiadina 2- nayena vibhange vuttena jatisabhavapuggalalokiyalokuttaravasena
veditabbo. Jativasena tava akusala vedana savajjakiriyahetuto, kilesasantapa-
bhavato ca avupasantavuttiti kusalavedanaya olarika, sabyaparato saussahato
savipakato kilesasantapabhavato savajjato ca vipakabyakataya olarika,
savipakato kilesasantapabhavato ca sabyabajjhato ca savajjato ca kiriyabyakataya
olarika. Kusalabyakata pana vuttapariyayato akusalaya vedanaya sukhuma. Dvepi
kusalakusala vedana sabyaparato saussahato savipakato ca yathayogam duvidhayapi
abyakataya olarika, vuttapariyayena duvidhapi abyakata ta hi sukhuma. Evam
tava jativasena olarikasukhumata veditabba.
    Sabhavavasena pana dukkha vedana nirassadato savippharato khobhakaranato
ubbejaniyato abhibhavanato ca itarahi dvihi olarika, itara pana dve satato
santato panitato manapato, majjhattato ca yathayogam dukkhaya sukhuma. Ubho pana
sukhadukkha savippharato ubbejaniyato khobhakaranato pakatato ca adukkhamasukhaya
olarika, sa vuttavipariyayena tadubhayato sukhuma. Evam sabhavavasena olarikasukhumata
veditabba.
    Puggalavasena pana asamapannassa vedana nanarammane vikkhittabhavato
samapannassa vedanaya olarika, vipariyayena itara sukhuma. Evam puggalavasena
olarikasukhumata veditabba.
@Footnote: 1 olarikasukhamabhedo (visuddhi 3/51 sya)       2 abhi.vi. 35/11/4
    Lokiyalokuttaravasena pana sasava vedana lokiya, sa asavuppattihetuto
oghaniyato yoganiyato nivaraniyato upadaniyato samkilesikato puthujjanasadharanato
ca anasavaya olarika, anasava ca vipariyayena sasavaya sukhuma. Evam
lokiyalokuttaravasena olarikasukhumata veditabba.
    Tattha jatiadivasena sambhedo pariharitabbo. Akusalavipakakayavinnana-
sampayutta hi vedana jativasena abyakatatta sukhumapi samana sabhavadivasena
olarika hoti. Vuttam hetam:-
           "abyakata vedana sukhuma, dukkha vedana olarika.
       Samapannassa vedana sukhuma, asamapannassa vedana olarika.
       Anasava vedana sukhuma, sasava vedana olarika"ti. 1-
Yatha ca dukkha vedana, evam sukhadayopi. Tapi hi jativasena olarika,
sabhavadivasena sukhuma honti. Tasma yatha jatiadivasena sambhedo na hoti,
tatha vedananam olarikasukhumata veditabba. Seyyathidam, abyakata jativasena
kusalakusala hi sukhuma. Tattha katama abyakata? kim dukkha? kim sukha?
kim samapannassa? kim asamapannassa? kim sasava? kim anasavati? kim evam
sabhavadibhedo na paramasitabbo. Esa nayo sabbattha.
    Apica "tam tam va pana vedanam upadayupadaya vedana olarika sukhuma
datthabba"ti vacanato akusaladisupi lobhasahagataya dosasahagata vedana aggi viya
nissayadahanto olarika, lobhasahagata sukhuma. Dosasahagatapi niyata olarika,
aniyata sukhuma. Niyatapi kappatthitika olarika, itara sukhuma. Kappatthikasupi
asankharika olarika, itara sukhuma. Lobhasahagata pana ditthisampayutta olarika,
@Footnote: 1 abhi.vi. 35/11/4
Itara sukhuma. Sapi niyata kappatthitika asankharika olarika, itara sukhuma.
Avisesena ca akusala bahuvipaka olarika, appavipaka sukhuma. Kusala pana
appavipaka olarika, bahuvipaka sukhuma.
    Apica kamavacarakusala olarika, rupavacara sukhuma. Tato arupavacara,
tato lokuttaRa. Kamavacara ca danamaya olarika, silamaya sukhuma. Silamayapi
olarika, tato bhavanamaya sukhuma. Bhavanamayapi duhetuka olarika,
tihetuka sukhuma. Tihetukapi sasankharika olarika, asankharika sukhuma. Rupavacara
ca pathamajjhanika olarika .pe. Pancamajjhanika sukhumava. Arupavacara
ca akasanancayatanasampayutta olarika .pe. Nevasannanasannayatana-
sampayutta sukhumava. Lokuttara ca sotapattimaggasamyutta olarika .pe.
Arahattamaggasampayutta sukhumava. Esa nayo tamtambhumivipakakiriyavedanasu dukkhadi-
asamapannadisasavadivasena vuttavedanasu ca. Okasavasena vapi niraye dukkha
olarika, tiracchanayoniyam sukhuma .pe. Paranimmitavasavattisu sukhumava. Yatha
ca dukkha, evam sukhapi sabbattha yathanurupam yojetabba. Vatthuvasena capi
hinavatthuka ya kaci vedana olarika, panitavatthuka sukhuma. Hinapanitabhede
ya olarika, sa hina. Ya sukhuma, sa panitati datthabba.
    Durasantikapade pana "akusala vedana kusalabyakatahi vedanahi dure, akusala
vedana vedanaya santike"tiadina 1- nayena vibhange vibhatta. Tasma akusala
vedana visabhagato asamsatthato asarikkhato ca kusalabyakatahi dure, tatha
kusalabyakata akusalaya. Esa nayo sabbavaresu. Akusala pana vedana sabhagato
ca samsatthato sarikkhato ca akusalaya santiketi idam vedanaya atitadivibhage
vittharakathamukham. Tamtamvedanasampayuttanam pana sannadinampi etam evameva veditabbam.
@Footnote: 1 abhi.vi. 35/13/4
    Ye panettha vedanadisu cakkhu .pe. Jaramarananti peyyalena
sankhittesu ca dhammesu lokuttaradhamma agata, te asammasanupagatta imasmim
adhikare na gahetabba. Te pana kevalam tena tena padena sangahitadhammadassanavasena
ca abhinneyyaniddese agatanayena ca vutta. Yepi ca sammasanupaga, tesu ye
yassa pakata honti, sukhena pariggaham gacchanti, tesu tena sammasanam arabhitabbam.
Jatijaramaranavasena visum sammasanabhavepi jatijaramaranavantesuyeva pana sammasitesu
tanipi sammasitani hontiti pariyayena tesampi vasena sammasanam vuttanti veditabbam.
Atitanagatapaccuppannam aniccato vavatthetitiadina nayena atitattikasseva ca
vasena sammasanassa vuttatta ajjhattadibhedam anamasitvapi atitattikasseva vasena
paricchinditvapi aniccadito sammasanam katabbameva.
    Yam pana aniccam, tam yasma niyamato sankhatadibhedam hoti, tenassa pariyaya-
dassanattham, nanakarehi va manasikarappavattidassanattham rupam atitanagata-
paccuppannam aniccam sankhatantiadimaha. Tam hi hutva abhavatthena aniccam,
aniccantikataya adiantavantataya va aniccam. Paccayehi samagantva katatta sankhatam.
Paccaye paticca nissaya samam, saha va uppannatta paticcasamuppannam. Etena
paccayehi katepi paccayanam abyaparatam dasseti. Khayadhammanti khiyanadhammam khiyanapakatikam.
Vayadhammanti nassanadhammam. Nayidam mandibhavakkhayavasena khayadhammam, kevalam vigamanapakatikam
pahutassa mandibhavopi hi loke khayoti vuccati. Viragadhammanti nayidam kuhinci gamana-
vasena vayadhammam, kevalam sabhavatikkamanapakatikam. "virago nama jigucchanam va samatikkamo
va"ti hi vuttam. Nirodhadhammanti nayidam sabhavatikkamena punaravattidhammam, kevalam
apunaravattinirodhena nirujjhanapakatikanti purimapurimapadassa atthavivaranavasena
pacchimapacchimapadam vuttanti veditabbam.
     Atha va ekabhavapariyapannarupabhangavasena khayadhammam, ekasantatipariyapanna-
rupakkhayavasena vayadhammam, rupassa khanabhangavasena viragadhammam, tinnampi
apunappavattivasena 1- nirodhadhammantipi yojetabbam.
     Jaramaranam aniccantiadisu jaramaranam na aniccam, aniccasabhavanam pana
khandhanam jaramaranatta aniccam nama jatam. Sankhatadisupi eseva nayo.
Antarapeyyale jatiyapi aniccaditaya eseva nayo.
     Jatipaccaya jaramaranantiadi 2- na vipassanavasena vuttam, kevalam paticcasamup-
padassa ekekaangavasena sankhipitva vavatthanato sammasanananam nama hotiti pariya
yena vuttam. Na panetam kalapasammasanananam dhammatthitinanameva tam hotiti. Asati
jatiyati lingavipallaso kato, asatiya jatiyati vuttam hoti. Asati sankharesuti
vacanavipallaso kato, asantesu sankharesuti vuttam hoti. Bhavapaccaya jati,
asatitiadi "bhavapaccaya jati, asati bhave natthi jati"tiadina nayena yojetabbam.
                    Sammasananananiddesavannana nitthita.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 264-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1504              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1504              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]