ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   7. Bhaṅgānupassanāñāṇaniddesavaṇṇanā
     [51] So udayabbayānupassanāya ṭhito yogāvacaro maggāmaggavavatthāpanena
upakkilesavimuttaṃ vīthipaṭipannaṃ udayabbayānupassanāñāṇaṃ "maggo"ti ñatvā
tilakkhaṇasallakkhaṇena tasseva maggassa suvisadakaraṇatthaṃ puna udayabbayānupassanaṃ
ārabhitvā udayabbayena paricchinne saṅkhāre aniccādito vipassati. Evaṃ tassa
taṃ ñāṇaṃ tikkhaṃ hutvā vahati, saṅkhārā lahuṃ upaṭṭhahanti, ñāṇe tikkhavahante
saṅkhāresu lahuṃ upaṭṭhahantesu uppādaṃ atikkamitvā bhaṅge eva sati santiṭṭhati.
Nirodhādhimuttattā vā udayaṃ pahāya bhaṅgeyeva satiṃ upaṭṭhapeti, etasmiṃ
ṭhāne bhaṅgānupassanāñāṇaṃ uppajjati. Idāni tassa ñāṇassa niddese
rūpārammaṇatā cittaṃ uppajjitvā bhijjatīti rūpārammaṇaṃ cittaṃ uppajjitvā
bhijjati. Atha vā rūpārammaṇabhāve cittaṃ uppajjitvā bhijjatīti attho. Taṃ ārammaṇaṃ
paṭisaṅkhāti taṃ rūpārammaṇaṃ paṭisaṅkhāya jānitvā, khayato vayato disvāti attho.
Tassa cittassa bhaṅgaṃ anupassatīti yena cittena taṃ rūpārammaṇaṃ khayato vayato
diṭṭhaṃ, tassa cittassa parena cittena bhaṅgaṃ anupassatīti attho. Tenāhu porāṇā
"ñātañca ñāṇañca ubho vipassatī"ti. Cittanti cettha sasampayuttacittaṃ 1-
adhippetaṃ.
     Anupassatīti anu anu passati, anekehi ākārehi punappunaṃ passatīti attho.
Tenāha anupassatīti kathaṃ anupassati, aniccato anupassatītiādi. Tattha yasmā
bhaṅgo nāma aniccatāya paramā koṭi, tasmā bhaṅgānupassako yogāvacaro sabbaṃ
rūpagataṃ aniccato anupassati, no niccato. Tato aniccassa dukkhattā dukkhassa
ca anattattā tadeva dukkhato anupassati, no sukhato. Anattato anupassati, no
attato. Yasmā pana ayaṃ aniccaṃ dukkhamanattā, na taṃ abhinanditabbaṃ. Yañca
@Footnote: 1 Sī. sampayuttaṃ cittaṃ
Na abhinanditabbaṃ, na tattha rajjitabbaṃ. Tasmā esa tasmiṃ bhaṅgānupassanānusārena
"aniccaṃ dukkhamanattā"ti diṭṭhe rūpagate nibbindati, no nandati. Virajjati, no
rajjati. So evaṃ virajjanto lokikeneva tāva ñāṇena rāgaṃ nirodheti, no
samudeti, samudayaṃ na karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ
rūpagataṃ, tathā adiṭṭhampi anvañāṇavasena nirodheti, no samudeti. Nirodhatova
manasikaroti, nirodhamevassa passati, no samudayanti attho. So evaṃ paṭipanno
paṭinissajjeti, no ādiyati. Kiṃ vuttaṃ hoti? ayaṃ hi aniccādianupassanā tadaṅga-
vasena saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena ca tabbiparīte
nibbāne tanninnatāya pakkhandanato pariccāgapaṭinissaggo ceva pakkhandana-
paṭinissaggo cāti vuccati. Tasmā tāya samannāgato bhikkhu yathāvuttena nayena
kilese ca pariccajati, nibbāne ca pakkhandati. Nāpi nibbattanavasena kilese
ādiyati, na adosadassitavasena saṅkhārārammaṇaṃ. Tena vuccati paṭinissajjati, no
ādiyatīti.
     [52] Idānissa tehi ñāṇehi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ
aniccato anupassanto aniccasaññaṃ pajahatītiādi vuttaṃ. Tattha nandinti
sappītikataṇhaṃ. Rāganti sesaṃ taṇhaṃ. Samudayanti rāgassa uppattiṃ. Atha
vā rūpagatassa udayaṃ. Ādānanti nibbattanavasena kilesānaṃ ādānaṃ.
Vedanārammaṇatātiādīni idha ca heṭṭhā ca vuttanayeneva veditabbāni.
     Gāthāsu pana vatthusaṅkamanāti rūpādīsu ekekassa bhaṅgaṃ disvā puna yena
cittena bhaṅgo diṭṭho, tassāpi bhaṅgadassanavasena purimavatthuto aññavatthusaṅkamanā.
Paññāya ca vivaṭṭanāti udayaṃ pahāya vaye santiṭṭhanā. Āvajjanā
balañcevāti rūpādīsu ekekassa bhaṅgaṃ disvā puna bhaṅgārammaṇassa cittassa
Bhaṅgadassanatthaṃ anantarameva āvajjanasamatthatā. Paṭisaṅkhā vipassanāti esā
ārammaṇapaṭisaṅkhā bhaṅgānupassanā nāma. Ārammaṇaanvayena ubho ekavavatthanāti 1-
paccakkhato diṭṭhassa ārammaṇassa anvayena anuggamanena yathā idaṃ,
tathā atītepi saṅkhāragataṃ bhijji, anāgatepi bhijjissatīti evaṃ ubhinnaṃ ekasabhāveneva
vavatthāpananti attho. Vuttampi cetaṃ porāṇehi:-
                  saṃvijjamānamhi visuddhadassano
                  tadanvayaṃ neti atītanāgate
                  sabbepi saṅkhāragatā palokino
                  ussāvabindū suriyeva uggateti.
     Nirodhe adhimuttatāti evaṃ ubhinnaṃ bhaṅgavasena ekavavatthānaṃ katvā
tasmiṃyeva bhaṅgasaṅkhāte nirodhe adhimuttatā taggarutarā tanninnatā tappoṇatā
tappabbhāratāti attho. Vayalakkhaṇavipassanāti esā vayalakkhaṇavipassanā nāmāti
vuttaṃ hoti. Ārammaṇañca paṭisaṅkhāti purimañca rūpādiārammaṇaṃ jānitvā. Bhaṅgañca
anupassatīti tassārammaṇassa bhaṅgaṃ disvā tadārammaṇassa cittassa bhaṅgaṃ anupassati.
Suññato ca upaṭṭhānanti tassevaṃ bhaṅgamanupassato "saṅkhārāva bhijjanti, tesaṃ
bhedo maraṇaṃ, na añño koci atthī"ti suññato upaṭṭhānaṃ ijjhati. Tenāhu
porāṇā:-
                  khandhā nirujjhanti na catthi añño
                  khandhāna bhedo maraṇanti vuccati
                  tesaṃ khayaṃ passati appamatto
                  maṇiṃva vijjhaṃ vajirena yonisoti.
@Footnote: 1 Sī. ekavavatthānāti
     Adhipaññāvipassanāti yā ca ārammaṇapaṭisaṅkhā, yā ca bhaṅgānupassanā,
yañca suññato upaṭṭhānaṃ, ayaṃ adhipaññā vipassanā nāmāti vuttaṃ hoti.
Kusalo tīsu anupassanāsūti aniccānupassanādīsu tīsu cheko bhikkhu. Catūsu ca 1-
vipassanāsūti nibbidādīsu ca catūsu vipassanāsu. Tayo upaṭṭhāne kusalatāti khayato
vayato suññatoti imasmiṃ ca tividhe upaṭṭhāne kusalatāya. Nānādiṭṭhīsu na
kampatīti sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhati. So evaṃ avedhamāno
"aniruddhameva nirujjhati, abhinnameva bhijjatī"ti pavattamanasikāro dubbalabhājanassa
viya bhijjamānassa, sukhumarajasseva vippakiriyamānassa, tilānaṃ viya bhajjiyamānānaṃ sabba-
saṅkhārānaṃ uppādaṭṭhitipavattanimittaṃ vissajjetvā bhedameva passati. So yathā nāma
cakkhumā puriso pokkharaṇītīre vā nadītīre vā ṭhito thūlaphusitake deve vassante
udakapiṭṭhe mahantāni mahantāni udakapubbuḷāni uppajjitvā uppajjitvā
sīghaṃ sīghaṃ bhijjamānā passeyya, evameva sabbe saṅkhārā bhijjanti bhijjantīti
passati. Evarūpaṃ hi yogāvacaraṃ sandhāya vuttaṃ bhagavatā:-
              "yathā pubbuḷakaṃ passe    yathā passe marīcikaṃ
               evaṃ lokaṃ avekkhantaṃ   maccurājā na passatī"ti. 2-
Tassevaṃ "sabbe saṅkhāre bhijjanti bhijjantī"ti abhiṇhaṃ passato aṭṭhānisaṃsaparivāraṃ
bhaṅgānupassanāñāṇaṃ balappattaṃ hoti. Tatrime aṭṭhānisaṃsā:- bhavadiṭṭhippahānaṃ
jīvitanikantipariccāgo sadāyuttapayuttatā visuddhājīvikā ussukkappahānaṃ
vigatabhayatā khantisoraccappaṭilābho aratisahanatāti. Tenāhu porāṇā:-
                   imāni aṭṭhagguṇamuttamāni
                   disvā tahiṃ sammasatī punappunaṃ
@Footnote: 1 cha.Ma. catasso 2 khu.dha. 25/170/47
                       Ādittacelassasirasūpamo muni
                     bhaṅgānupassī amatassa pattiyāti.
                 Bhaṅgānupassanāñāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 47 page 277-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6188              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6188              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1360              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1634              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1634              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]