ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   9. Saṅkhārupekkhāñāṇaniddesavaṇṇanā
     [54] Saṅkhārupekkhāñāṇaniddese uppādādīni vuttatthāneva. Dukkhanti
bhayanti sāmisanti saṅkhārāti uppādādimuñcanañāṇassa kāraṇavacanāni. Evañca
lakkhaṇato saṅkhārupekkhaṃ dassetvā idāni atthato dassetuṃ uppādo
saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhātiādimāha. Tattha saṅkhāre
ajjhupekkhatīti tassa āraddhavipassakassa vipassanāñāṇena lakkhaṇattayassa diṭṭhattā
lakkhaṇavicinane pahīnabyāpārassa āditte viya tayo bhave passato saṅkhāraggahaṇe
majjhattassa taṃ vipassanāñāṇaṃ te saṅkhāre visesena ca ikkhati, gahaṇena vajjitañca
hutvā ikkhati oloketīti saṅkhārupekkhā nāmāti attho. Yathā loke visesena
jayanto adhijayatīti annena vajjito vasanto upavasatīti vuccati. Puna saṅkhāre
aniccādito vipassitvā gahaṇe majjhattabhāvasaṇṭhitaṃ saṅkhārupekkhampi aniccādito
vipassitvā tassāpi saṅkhārupekkhāya gahaṇe majjhattākārasaṇṭhitāya saṅkhārupekkhāya
sabhāvato ye ca saṅkhārā yā ca upekkhātiādi vuttaṃ.
     [55] Idāni saṅkhārupekkhāya cittābhinihārabhedaṃ dassetuṃ katihākārehīti-
ādimāha. Tattha saṅkhārupekkhāyāti bhummavacanaṃ. Cittassa abhinihāroti
saṅkhārupekkhālābhino tato aññassa cittassa saṅkhārupekkhābhimukhaṃ katvā bhusaṃ
haraṇaṃ. Abhimukhattho hi ettha abhisaddo, bhusattho nīsaddo. Katihākārehīti
pucchitaṃ pucchaṃ aṭṭhahākārehīti vijsajjetvā dutiyapucchāvissajjaneneva te
aṭṭhākāre dassetukāmo te adassetvāva puthujjanassa katihākārehītiādi
pucchaṃ akāsi. Puthujjanassāti ettha:-
          duve puthujjanā vuttā      buddhenādiccabandhunā
          andho puthujjano eko     kalyāṇeko puthujjanoti.
     Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇādīni
natthi, ayaṃ andhaputhujjano, yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi
panesa:-
          puthūnaṃ jananādīhi           kāraṇehi puthujjano
          puthujjanantogadhattā        puthuvāyaṃ jano iti.
     So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano.
Yathāha "puthū kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā,
puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā,
puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti
puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi
pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā
ajjhosannā laggā laggitā palibuddhasati puthujjanā, puthu pañcahi nīvaraṇehi
āvutā nivuṭṭā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanāti. 1- Puthūnaṃ
@Footnote: 1 khu.mahā. 29/430/289
Vā gaṇanapathātītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ anto
gadhattāpi puthujjanā, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇa-
yuttehi ariyehi janotipi puthujjano. Tesu kalyāṇaputhujjano idhādhippeto
itarassa bhāvanāya eva abhāvā.
     Sekkhassāti ettha satta sekkhā sotāpattimaggaphalasakadāgāmimaggaphala-
anāgāmimaggaphalaarahattamaggaṭṭhā. Te hi tissopi sikkhā sikkhantīti sekkhā. Tesu
sotāpattisakadāgāmianāgāmiphalaṭṭhā tayo idhādhippetā maggaṭṭhānaṃ saṅkhārupekkhāya
cittābhinīhārābhāvā.
     Vītarāgassāti ettha samucchedaviggamena vigato rāgo assāti vītarāgo.
Arahato etaṃ adhivacanaṃ. Tīsupi padesu jātiggahaṇena ekavacanaṃ kataṃ.
     Saṅkhārupekkhaṃ abhinandatīti tasmiṃ upekkhāvihāre phāsuvihārasaññaṃ paṭilabhitvā
phāsuvihāranikantiyā saṅkhārupekkhābhimukho hutvā nandati, sappītikaṃ taṇhaṃ
uppādeti attho. Vipassatīti sotāpattimaggappaṭilābhatthaṃ aniccādivasena vividhā
passati, sekkho uparimaggatthaṃ, vītarāgo diṭṭhadhammasukhavihāratthaṃ vipassati.
Paṭisaṅkhāyāti aniccādivaseneva upaparikkhitvā. Yasmā pana sotāpannādayo ariyā sakaṃ
sakaṃ phalasamāpattiṃ samāpajjamānā udayabbayañāṇādīhi navahi vipassanāñāṇehi
avipassitvā samāpajjituṃ na sakkonti, tasmā paṭisaṅkhāya vā phalasamāpattiṃ
samāpajjantīti vuttaṃ.
     Phalasamāpattiyā pavattidassanatthaṃ pana tesaṃ idaṃ pañhakammaṃ:- kā
phalasamāpatti, ke taṃ samāpajjanti, ke na samāpajjanti, kasmā samāpajjanti,
kathañcassā samāpajjanaṃ hoti kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānaṃ, kiṃ phalassa anantaraṃ,
kassa ca phalaṃ anantaranti?
     Tattha kā phalasamāpattīti? yā ariyaphalassa nirodhe appanā.
     Ke taṃ samāpajjanti, ke na samāpajjantīti? sabbepi puthujjanā na
samāpajjanti. Kasmā? anadhigatattā. Ariyā pana sabbepi samāpajjanti.
Kasmā? adhigatattā. Uparimā pana heṭṭhimaṃ na samāpajjanti puggalantarabhāvūpagamanena
paṭippassaddhattā, heṭṭhimā ca uparimaṃ anadhigatattā. Attano attanoyeva pana
phalaṃ sabbepi samāpajjantīti idamettha sanniṭṭhānaṃ.
     Keci pana "sotāpannasakadāgāminopi na samāpajjanti, uparimā dveyeva
samāpajjantī"ti vadanti. Idañca nesaṃ kāraṇaṃ:- ete hi samādhismiṃ
paripūrakārinoti. Taṃ puthujjanassāpi attanā paṭiladdhaṃ lokiyasamādhiṃ samāpajjanato
akāraṇameva, kiñcettha kāraṇākāraṇacintāya. Nanu idheva pāḷiyaṃ "katame dasa
saṅkhārupekkhā vipassanāvasena uppajjanti, 1- katame dasa gotrabhudhammā vipassanāvasena
uppajjantī"ti 2- imesaṃ pañhānaṃ vissajjane "sotāpattiphalasamāpattatthāya
sakadāgāmiphalasamāpattatthāyā"ti visuṃ visuṃ vuttā. Tasmā sabbepi ariyā attano
phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.
     Kasmā samāpajjantīti? diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno rajjasukhaṃ,
Devatā dibbasukhamanubhavanti, evaṃ ariyā "lokuttarasukhaṃ anubhavissāmā"ti
addhānaparicchedaṃ katvā icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti.
     Kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? dvīhi tāva
Ākārehi assā samāpajjanaṃ hoti nibbānato aññassa ārammaṇassa amanasikārā,
nibbānassa ca manasikāRā. Yathāha "dve kho āvuso paccayā animittāya
cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā
@Footnote: 1 khu.paṭi. 31/57/66 2 khu.paṭi. 31/60/69
Manasikāro"ti. Ayaṃ panettha samāpajjanakkamo:- phalasamāpattatthikena hi
ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassa
pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena
nirodhe cittaṃ appeti. Phalasamāpattininnatāya cettha sekkhassāpi phalameva uppajjati,
na maggo. Ye pana vadanti "sotāpanno `phalasamāpattiṃ samāpajjissāmī'ti vipassanaṃ
paṭṭhapetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī"ti te vattabbā "evaṃ
sati anāgāmī arahā bhavissati, arahā paccekabuddho, paccekabuddho ca buddho"ti
tasmā na kiñci etaṃ, pāḷivaseneva ca paṭikkhittantipi na gahetabbaṃ. Idameva
pana gahetabbaṃ. Sekkhassāpi phalameva uppajjati. Na maggo. Phalañcassa sace anena
paṭhamajjhāniko maggo adhigato hoti, paṭhamajjhānikameva uppajjati, sace dutiyādīsu
aññatarajjhāniko dutiyādīsu aññatarajjhānikamevāti evaṃ tāvassā
samāpajjanaṃ hoti.
     "tayo kho āvuso paccayā animittāya cetovimuttiyā ṭhitiyā
sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca
abhisaṅkhāro"ti vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca
abhisaṅkhāroti samāpattito pubbe kālaparicchedo. "asukasmiṃ nāma kāle
vuṭṭhahissāmī"ti paricchinnattā hissā yāva so kālo nāgacchati, tāva ṭhānaṃ
hoti. Evamassā ṭhānaṃ hoti.
     "dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya
sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro"ti 1- vacanato panassā
dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññā-
saṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasikaroti,
@Footnote: 1 Ma.mū. 12/458/407
Sabbasaṅgāhikavasena panetaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ hoti, taṃ manasikaroto
phalasamāpattito vuṭṭhānaṃ hotīti evamassā vuṭṭhānaṃ veditabbaṃ.
     Kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti? phalassa tāva phalameva
Vā anantaraṃ hoti bhavaṅgaṃ vā. Phalaṃ pana atthi maggānantaraṃ, atthi phalānantaraṃ,
atthi gotrabhuanantaraṃ, atthi nevasaññānāsaññāyatanānantaranti. Tattha maggavīthiyaṃ
maggānantaraṃ, purimassa purimassa pacchimaṃ pacchimaṃ phalānantaraṃ, phalasamāpattīsu purimaṃ
purimaṃ gotrabhuanantaraṃ. Gotrabhūti cettha anulomaṃ veditabbaṃ. Vuttaṃ hetaṃ paṭṭhāne
"arahato anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. Sekkhānaṃ anulomaṃ
phalasamāpattiyā anantarapaccayena paccayo"ti. 1- Yena phalena nirodhā vuṭṭhānaṃ hoti,
taṃ nevasaññānāsaññāyatanānantaranti. Tattha ṭhapetvā maggavīthiyaṃ uppannaphalaṃ
avasesaṃ sabbaṃ phalasamāpattivasena pavattaṃ nāma. Evametaṃ maggavīthiyaṃ phalasamāpattiyaṃ
vā uppajjanavasena:-
              paṭipassaddhadarathaṃ            amatārammaṇaṃ subhaṃ
              vantalokāmisaṃ santaṃ         sāmaññaphalamuttamanti.
                       Ayamettha phalasamāpattikathā.
     Tadajjhupekkhitvāti taṃ saṅkhārupekkhaṃ aññena tādiseneva vipassanāñāṇena
ajjhupekkhitvā. Suññatavihārenevātiādīsu phalasamāpattiṃ vinā vipassanāvihāreneva
viharitukāmassa arahato attābhinivesaṃ bhayato disvā suññatādhimuttassa saṅkhārupekkhāya
vayaṃ passantassa vipassanattayavihāro suññatavihāro nāma, saṅkhāranimittaṃ bhayato
disvā animittādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro
animit tavihāro nāma, taṇhāpaṇidhiṃ bhayato disvā appaṇihitādhimuttassa
@Footnote: 1 abhi.pa. 40/418/129
Saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro appaṇihitavihāro nāma. Tathā
hi parato vuttaṃ:-
           "abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa
       phussa vayaṃ passati, suññato vihāro. Nimittaṃ bhayato sampassamāno
       animitte adhimuttattā phussa phussa vayaṃ passati, animitto vihāro.
       Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa
       vayaṃ passati, appaṇihito vihāro"ti. 1-
Chaḷaṅgupekkhāsambhāvena paṭikūle appaṭikūlasaññādivihārasabhāvena ca arahatoyeva
sabbākārena cittaṃ vase vattati tato ayaṃ vipassanāvihāro arahatoyeva ijjhatīti
vuttaṃ hoti. Vītarāgo saṅkhārupekkhaṃ vipassati vāti ettha pana tidhā ca bhayaṃ,
tidhā ca adhimuttiṃ anāpajjitvā kevalaṃ vipassanāti veditabbā. Evaṃ hi sati
pubbāparaviseso hoti.
     [56] Idāni dvinnaṃ tiṇṇaṃ puggalānaṃ vasena saṅkhārupekkhāya ekatta-
nānattabhedaṃ dassetukāmo kathaṃ puthujjanassa ca sekkhassa cātiādimāha. Tattha
cittassa abhinīhāro ekattaṃ hotīti eko hoti, sakatthe bhāvavacananti veditabbaṃ.
Yathā idappaccayā eva idappaccayatāti vuttaṃ, tathā eko eva ekattaṃ. Abhinīhāroti
sāmiatthe paccattavacanaṃ vā, abhinīhārassāti attho. "so deso sammajjitvā"ti-
ādīsu 2- viya vibhattivipallāso katoti veditabbo. Cittaṃ kilissatīti vipassanā-
nikantisaṅkhātena lobhakilesena cittaṃ kilisati, tāpīyati bādhīyatīti attho. Bhāvanāya
paripantho hotīti paṭiladdhāya vipassanābhāvanāya upaghāto hoti. Paṭivedhassa antarāyo
hotīti vipassanābhāvanāya paṭilabhitabbassa saccappaṭivedhassa paṭilābhantarāyo hoti.
@Footnote: 1 khu.paṭi. 31/78/96 2 vi.mahā. 4/168/177
Āyatiṃ paṭisandhiyā paccayo hotīti saṅkhārupekkhāsampayuttakammassa balavattā
teneva sugatipaṭisandhiyā dīyamānāya abhinandanasaṅkhāto lobhakileso anāgate
kāmāvacarasugatipaṭisandhiyā paccayo hoti. Yasmā kilesasahāyaṃ kammaṃ vipākaṃ janeti,
tasmā kammaṃ janakapaccayo hoti. Kileso upatthambhakapaccayo. Sekkhassa pana
uttarippaṭivedhassāti sakadāgāmimaggādivasena saccappaṭivedhassa. Āyatiṃ paṭisandhiyā
paccayo hotīti sekkhesu sotāpannasakadāgāmīnaṃ anadhiggatajjhānānaṃ saṅkhārupekkhā-
kammena dīyamānāya kāmāvacarasugatipaṭisandhiyā abhinandanakileso paccayo hoti,
jhānalābhīnaṃ pana anāgāmissa ca brahmalokeyeva paṭisandhānato paccayo na hoti,
anulomagotrabhūhi ca dīyamānāya paṭisandhiyā ayameva kileso paccayo hotīti veditabbo.
     Aniccatoti hutvā abhāvaṭṭhena aniccantikatāya ādiantavantatāya ca
aniccato. Dukkhatoti abhiṇhaṃ paṭipīḷayaṭṭhena uppādavayappaṭipīḷanatāya dukkha-
vatthutāya ca dukkhato. Anattatoti avasavattanaṭṭhena paccayāyattavuttitāya
sāminivāsīkārakavedakābhāvena ca anattato. Anupassanaṭṭhenāti anu anu
aniccādito passanaṭṭhena. Abhinīhāro nānattaṃ hotīti abhinīhāro nānā
hotīti vā abhinīhārassa nānābhāvo hotīti vā veditabbaṃ.
     Kusalāti ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena. Abyākatāti
kusalākusalabhāvena na byākatā. Kiñcikāle suviditāti vipassanākāle suṭṭhu viditā.
Kiñcikāle na suviditāti abhinandanakāle suṭṭhu  viditā. Accantaṃ suviditāti
abhinandanāya pahīnattā ekantena suviditāti. Viditaṭṭhena ca aviditaṭṭhena cāti
ettha puthujjanasekkhānaṃ suviditaṭṭhopi vītarāgassa accantasuviditaṭṭhopi
viditaṭṭhova hoti, dvinnampi suviditaṭṭho aviditaṭṭhova.
     Atittattāti vipassanāya karaṇīyassa apariyositattā appaṇītabhāvena. Tabbiparītena
tittattā. Tiṇṇaṃ saññojanānaṃ pahānāyāti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsānaṃ
Pahāratthaṃ. Pacchimabhavikāpi bodhisattā ettheva saṅgahaṃ gacchanti
apacchimabhavikā pana vipassanaṃ saṅkhārupekkhaṃ pāpetvā ṭhapenti. Sotāpattimaggaṃ
paṭilābhatthāyāti asamāsetvā paṭhanti, samāsetvā pāṭho sundarataro. Sekkho
tiṇṇaṃ saññojanānaṃ pahīnattāti sotāpannasakadāgāmianāgāmīnaṃ sāmaññena
vuttaṃ. Sakadāgāmianāgāmīnampi hi tāni pahīnāneva. Uttaripaṭilābhatthāyāti
uparūparimaggappaṭilābhatthaṃ. Diṭṭhadhammasukhavihāratthāyāti diṭṭhe dhamme paccakkhe
attabhāve yo sukho vihāro, tadatthāya. Vihārasamāpattaṭṭhenāti sekkhassa
phalasamāpattaṭṭhena, vītarāgassa vipassanāvihāraphalasamāpattaṭṭhena.
     [57] Idāni saṅkhārupekkhānaṃ gaṇanaparicchedaṃ dassetuṃ kati
saṅkhārupekkhātiādimāha. Tattha samathavasenāti samādhivasena. Ayameva vā pāṭho.
Nīvaraṇe paṭisaṅkhāti pañca nīvaraṇāni pahātabbabhāvena pariggahetvā. Santiṭṭhanāti
nīvaraṇānaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattatāya
santiṭṭhanā. Saṅkhārupekkhāsūti nīvaraṇappahāne byāpārākaraṇena nīvaraṇasaṅkhātānaṃ
saṅkhārānaṃ upekkhanāsu. Esa nayo vitakkavicārādīsu uppādādīsu 1- ca. Samathe
saṅkhārupekkhā nāma appanāvīthiyā āsannapubbabhāge balappattabhāvanāmayañāṇaṃ.
Sotāpattimaggaṃ paṭilābhatthāyātiādīsu catūsu maggavāresu suññatānimitta-
appaṇihitamaggānaṃ aññataraññataro 2- maggo labbhati. Sotāpattiphalasamāpattatthāyāti-
ādīsu catūsu phalavāresu pana appaṇihitāphalasamāpatti veditabbā. Kasmā?
"suññatavihārasamāpattatthāya animittavihārasamāpattatthāyā"ti itarāsaṃ dvinnaṃ
phalasamāpattīnaṃ visuṃ vuttattā. Aniccānupassanā vuṭṭhānavasena hi animittamaggo,
tatheva phalasamāpattikāle animittaphalasamāpatti, dukkhānupassanā vuṭṭhānavasena
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. aññataro
Appaṇihitamaggaphalasamāpattiyo, anattānupassanā vuṭṭhānavasena suññatamaggaphalasamāpattiyo
suttantanayeneva veditabbā.
     Ettha ca catūsu maggavāresu uppādantiādīni pañca mūlapadāni, gatintiādīni
dasa vevacanapadānīti paṇṇarasa padāni vuttāni. Chasu pana phalasamāpattivāresu
pañca mūlapadāneva vuttāni. Taṃ kasmā iti ce? saṅkhārupekkhāya tikkhabhāve
sati kilesappahāne samatthassa maggassa sambhavato tassā tikkhabhāvadassanatthaṃ
vevacanapadehi saha daḷhaṃ katvā mūlapadāni vuttāni. Phalassa nirussāhabhāvena
santasabhāvattā maggāyattattā ca mandabhūtāpi saṅkhārupekkhā phalassa paccayo
hotīti dassanatthaṃ mūlapadāneva vuttānīti veditabbāni.
     [58] Idāni jātivasena pucchitvā labbhamānavasena vissajjetuṃ kati
saṅkhārupekkhā kusalātiādimāha. Tattha paṇṇarasa saṅkhārupekkhāti samathavasena
aṭṭha, catunnaṃ maggānaṃ tiṇṇaṃ phalānaṃ vasena sattāti paṇṇarasa. Samathavasena
aṭṭha saṅkhārupekkhā arahato nīvaraṇapaṭisaṅkhāabhāvato, vitakkavicārādīnaṃ
pahānabyāpāraṃ vinā sukhena pahānato ca saṅkhārupekkhānāmassa ananurūpāti katvā
tāsaṃ abyākatatā na vuttāti veditabbā. Arahatā pana phalasamāpattiṃ samāpajjantena
saṅkhārupekkhaṃ vinā samāpajjituṃ na sakkāti tisso saṅkhārupekkhā abyākatāti
vuttā. Appaṇihitasuññatānimittavasena hi arahato tisso saṅkhārupekkhā.
     Idāni saṅkhārupekkhānaṃ saṃvaṇṇanāvasena vuttāsu tīsu gāthāsu paṭisaṅkhā
santiṭṭhayā paññāti saṅkhārupekkhā. Aṭṭha cittassa gocarāti samathavasena
vuttā aṭṭha saṅkhārupekkhā samādhissa visayā, bhūmiyoti attho. "cittaṃ paññañca
bhāvayan"tiādīsu 1- viya cittasīsena samādhi niddiṭṭho, "gocare bhikkhave caratha sake
@Footnote: 1 saṃ. 1/13/167
Pettike visaye"tiādīsu 1- viya gocarasaddena visayo. Yaṃ hi yadāyattaṃ,
tasseso visayoti vuccati. Puthujjanassa dveti samathavasena vipassanāvasena ca. Tayo
sekkhassāti samathavipassanāsamāpattivasena. Tayo ca vītarāgassāti appaṇihita-
suññatānimittaphalasamāpattivasena. "tisso"ti vattabbe "tayo"ti ca liṅgavipallāso
kato. Tayo saṅkhārupekkhā dhammāti vā yojetabbaṃ. Yehi cittaṃ vivaṭṭatīti yehi
saṅkhārupekkhādhammehi vitakkavicārādito, uppādādito vā cittaṃ apagacchati.
Vītarāgassāpi hi saṅkhārupekkhāsabhāvato ca saṅkhārato cittaṃ vivaṭṭitvā nibbānaṃ
pakkhandatīti vuttaṃ hoti. Aṭṭha samādhissa paccayāti samathavasena vuttā aṭṭha
appanāsampāpakattā appanāsamādhissa paccayā. Dasa ñāṇassa gocarāti
vipassanāvasena vuttā dasa maggañāṇassa phalañāṇassa ca bhūmiyo. Tiṇṇaṃ
vimokkhānapaccayāti suññatānimittaapaṇihitavimokkhānaṃ upanissayapaccayena paccayo.
Nānādiṭṭhīsu na kampatīti bhaṅgaṃ avissajjitvāva saṅkhāre aniccādivasena
vipassanto 2- sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhatīti.
                 Saṅkhārupekkhāñāṇaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 47 page 283-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6330              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6330              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1434              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1711              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1711              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]