ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   9. Saṅkhārupekkhāñāṇaniddesavaṇṇanā
     [54] Saṅkhārupekkhāñāṇaniddese uppādādīni vuttatthāneva. Dukkhanti
bhayanti sāmisanti saṅkhārāti uppādādimuñcanañāṇassa kāraṇavacanāni. Evañca
lakkhaṇato saṅkhārupekkhaṃ dassetvā idāni atthato dassetuṃ uppādo
saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhātiādimāha. Tattha saṅkhāre
ajjhupekkhatīti tassa āraddhavipassakassa vipassanāñāṇena lakkhaṇattayassa diṭṭhattā
lakkhaṇavicinane pahīnabyāpārassa āditte viya tayo bhave passato saṅkhāraggahaṇe
majjhattassa taṃ vipassanāñāṇaṃ te saṅkhāre visesena ca ikkhati, gahaṇena vajjitañca
hutvā ikkhati oloketīti saṅkhārupekkhā nāmāti attho. Yathā loke visesena
jayanto adhijayatīti annena vajjito vasanto upavasatīti vuccati. Puna saṅkhāre
aniccādito vipassitvā gahaṇe majjhattabhāvasaṇṭhitaṃ saṅkhārupekkhampi aniccādito
vipassitvā tassāpi saṅkhārupekkhāya gahaṇe majjhattākārasaṇṭhitāya saṅkhārupekkhāya
sabhāvato ye ca saṅkhārā yā ca upekkhātiādi vuttaṃ.

--------------------------------------------------------------------------------------------- page284.

[55] Idāni saṅkhārupekkhāya cittābhinihārabhedaṃ dassetuṃ katihākārehīti- ādimāha. Tattha saṅkhārupekkhāyāti bhummavacanaṃ. Cittassa abhinihāroti saṅkhārupekkhālābhino tato aññassa cittassa saṅkhārupekkhābhimukhaṃ katvā bhusaṃ haraṇaṃ. Abhimukhattho hi ettha abhisaddo, bhusattho nīsaddo. Katihākārehīti pucchitaṃ pucchaṃ aṭṭhahākārehīti vijsajjetvā dutiyapucchāvissajjaneneva te aṭṭhākāre dassetukāmo te adassetvāva puthujjanassa katihākārehītiādi pucchaṃ akāsi. Puthujjanassāti ettha:- duve puthujjanā vuttā buddhenādiccabandhunā andho puthujjano eko kalyāṇeko puthujjanoti. Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇādīni natthi, ayaṃ andhaputhujjano, yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi panesa:- puthūnaṃ jananādīhi kāraṇehi puthujjano puthujjanantogadhattā puthuvāyaṃ jano iti. So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha "puthū kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhasati puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivuṭṭā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanāti. 1- Puthūnaṃ @Footnote: 1 khu.mahā. 29/430/289

--------------------------------------------------------------------------------------------- page285.

Vā gaṇanapathātītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ anto gadhattāpi puthujjanā, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇa- yuttehi ariyehi janotipi puthujjano. Tesu kalyāṇaputhujjano idhādhippeto itarassa bhāvanāya eva abhāvā. Sekkhassāti ettha satta sekkhā sotāpattimaggaphalasakadāgāmimaggaphala- anāgāmimaggaphalaarahattamaggaṭṭhā. Te hi tissopi sikkhā sikkhantīti sekkhā. Tesu sotāpattisakadāgāmianāgāmiphalaṭṭhā tayo idhādhippetā maggaṭṭhānaṃ saṅkhārupekkhāya cittābhinīhārābhāvā. Vītarāgassāti ettha samucchedaviggamena vigato rāgo assāti vītarāgo. Arahato etaṃ adhivacanaṃ. Tīsupi padesu jātiggahaṇena ekavacanaṃ kataṃ. Saṅkhārupekkhaṃ abhinandatīti tasmiṃ upekkhāvihāre phāsuvihārasaññaṃ paṭilabhitvā phāsuvihāranikantiyā saṅkhārupekkhābhimukho hutvā nandati, sappītikaṃ taṇhaṃ uppādeti attho. Vipassatīti sotāpattimaggappaṭilābhatthaṃ aniccādivasena vividhā passati, sekkho uparimaggatthaṃ, vītarāgo diṭṭhadhammasukhavihāratthaṃ vipassati. Paṭisaṅkhāyāti aniccādivaseneva upaparikkhitvā. Yasmā pana sotāpannādayo ariyā sakaṃ sakaṃ phalasamāpattiṃ samāpajjamānā udayabbayañāṇādīhi navahi vipassanāñāṇehi avipassitvā samāpajjituṃ na sakkonti, tasmā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjantīti vuttaṃ. Phalasamāpattiyā pavattidassanatthaṃ pana tesaṃ idaṃ pañhakammaṃ:- kā phalasamāpatti, ke taṃ samāpajjanti, ke na samāpajjanti, kasmā samāpajjanti, kathañcassā samāpajjanaṃ hoti kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānaṃ, kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti?

--------------------------------------------------------------------------------------------- page286.

Tattha kā phalasamāpattīti? yā ariyaphalassa nirodhe appanā. Ke taṃ samāpajjanti, ke na samāpajjantīti? sabbepi puthujjanā na samāpajjanti. Kasmā? anadhigatattā. Ariyā pana sabbepi samāpajjanti. Kasmā? adhigatattā. Uparimā pana heṭṭhimaṃ na samāpajjanti puggalantarabhāvūpagamanena paṭippassaddhattā, heṭṭhimā ca uparimaṃ anadhigatattā. Attano attanoyeva pana phalaṃ sabbepi samāpajjantīti idamettha sanniṭṭhānaṃ. Keci pana "sotāpannasakadāgāminopi na samāpajjanti, uparimā dveyeva samāpajjantī"ti vadanti. Idañca nesaṃ kāraṇaṃ:- ete hi samādhismiṃ paripūrakārinoti. Taṃ puthujjanassāpi attanā paṭiladdhaṃ lokiyasamādhiṃ samāpajjanato akāraṇameva, kiñcettha kāraṇākāraṇacintāya. Nanu idheva pāḷiyaṃ "katame dasa saṅkhārupekkhā vipassanāvasena uppajjanti, 1- katame dasa gotrabhudhammā vipassanāvasena uppajjantī"ti 2- imesaṃ pañhānaṃ vissajjane "sotāpattiphalasamāpattatthāya sakadāgāmiphalasamāpattatthāyā"ti visuṃ visuṃ vuttā. Tasmā sabbepi ariyā attano phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ. Kasmā samāpajjantīti? diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno rajjasukhaṃ, Devatā dibbasukhamanubhavanti, evaṃ ariyā "lokuttarasukhaṃ anubhavissāmā"ti addhānaparicchedaṃ katvā icchiticchitakkhaṇe phalasamāpattiṃ samāpajjanti. Kathañcassā samāpajjanaṃ hoti, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? dvīhi tāva Ākārehi assā samāpajjanaṃ hoti nibbānato aññassa ārammaṇassa amanasikārā, nibbānassa ca manasikāRā. Yathāha "dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā @Footnote: 1 khu.paṭi. 31/57/66 2 khu.paṭi. 31/60/69

--------------------------------------------------------------------------------------------- page287.

Manasikāro"ti. Ayaṃ panettha samāpajjanakkamo:- phalasamāpattatthikena hi ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassa pavattānupubbavipassanassa saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittaṃ appeti. Phalasamāpattininnatāya cettha sekkhassāpi phalameva uppajjati, na maggo. Ye pana vadanti "sotāpanno `phalasamāpattiṃ samāpajjissāmī'ti vipassanaṃ paṭṭhapetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī"ti te vattabbā "evaṃ sati anāgāmī arahā bhavissati, arahā paccekabuddho, paccekabuddho ca buddho"ti tasmā na kiñci etaṃ, pāḷivaseneva ca paṭikkhittantipi na gahetabbaṃ. Idameva pana gahetabbaṃ. Sekkhassāpi phalameva uppajjati. Na maggo. Phalañcassa sace anena paṭhamajjhāniko maggo adhigato hoti, paṭhamajjhānikameva uppajjati, sace dutiyādīsu aññatarajjhāniko dutiyādīsu aññatarajjhānikamevāti evaṃ tāvassā samāpajjanaṃ hoti. "tayo kho āvuso paccayā animittāya cetovimuttiyā ṭhitiyā sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro"ti vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca abhisaṅkhāroti samāpattito pubbe kālaparicchedo. "asukasmiṃ nāma kāle vuṭṭhahissāmī"ti paricchinnattā hissā yāva so kālo nāgacchati, tāva ṭhānaṃ hoti. Evamassā ṭhānaṃ hoti. "dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro"ti 1- vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññā- saṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasikaroti, @Footnote: 1 Ma.mū. 12/458/407

--------------------------------------------------------------------------------------------- page288.

Sabbasaṅgāhikavasena panetaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ hoti, taṃ manasikaroto phalasamāpattito vuṭṭhānaṃ hotīti evamassā vuṭṭhānaṃ veditabbaṃ. Kiṃ phalassa anantaraṃ, kassa ca phalaṃ anantaranti? phalassa tāva phalameva Vā anantaraṃ hoti bhavaṅgaṃ vā. Phalaṃ pana atthi maggānantaraṃ, atthi phalānantaraṃ, atthi gotrabhuanantaraṃ, atthi nevasaññānāsaññāyatanānantaranti. Tattha maggavīthiyaṃ maggānantaraṃ, purimassa purimassa pacchimaṃ pacchimaṃ phalānantaraṃ, phalasamāpattīsu purimaṃ purimaṃ gotrabhuanantaraṃ. Gotrabhūti cettha anulomaṃ veditabbaṃ. Vuttaṃ hetaṃ paṭṭhāne "arahato anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. Sekkhānaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo"ti. 1- Yena phalena nirodhā vuṭṭhānaṃ hoti, taṃ nevasaññānāsaññāyatanānantaranti. Tattha ṭhapetvā maggavīthiyaṃ uppannaphalaṃ avasesaṃ sabbaṃ phalasamāpattivasena pavattaṃ nāma. Evametaṃ maggavīthiyaṃ phalasamāpattiyaṃ vā uppajjanavasena:- paṭipassaddhadarathaṃ amatārammaṇaṃ subhaṃ vantalokāmisaṃ santaṃ sāmaññaphalamuttamanti. Ayamettha phalasamāpattikathā. Tadajjhupekkhitvāti taṃ saṅkhārupekkhaṃ aññena tādiseneva vipassanāñāṇena ajjhupekkhitvā. Suññatavihārenevātiādīsu phalasamāpattiṃ vinā vipassanāvihāreneva viharitukāmassa arahato attābhinivesaṃ bhayato disvā suññatādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro suññatavihāro nāma, saṅkhāranimittaṃ bhayato disvā animittādhimuttassa saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro animit tavihāro nāma, taṇhāpaṇidhiṃ bhayato disvā appaṇihitādhimuttassa @Footnote: 1 abhi.pa. 40/418/129

--------------------------------------------------------------------------------------------- page289.

Saṅkhārupekkhāya vayaṃ passantassa vipassanattayavihāro appaṇihitavihāro nāma. Tathā hi parato vuttaṃ:- "abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, suññato vihāro. Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, animitto vihāro. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, appaṇihito vihāro"ti. 1- Chaḷaṅgupekkhāsambhāvena paṭikūle appaṭikūlasaññādivihārasabhāvena ca arahatoyeva sabbākārena cittaṃ vase vattati tato ayaṃ vipassanāvihāro arahatoyeva ijjhatīti vuttaṃ hoti. Vītarāgo saṅkhārupekkhaṃ vipassati vāti ettha pana tidhā ca bhayaṃ, tidhā ca adhimuttiṃ anāpajjitvā kevalaṃ vipassanāti veditabbā. Evaṃ hi sati pubbāparaviseso hoti. [56] Idāni dvinnaṃ tiṇṇaṃ puggalānaṃ vasena saṅkhārupekkhāya ekatta- nānattabhedaṃ dassetukāmo kathaṃ puthujjanassa ca sekkhassa cātiādimāha. Tattha cittassa abhinīhāro ekattaṃ hotīti eko hoti, sakatthe bhāvavacananti veditabbaṃ. Yathā idappaccayā eva idappaccayatāti vuttaṃ, tathā eko eva ekattaṃ. Abhinīhāroti sāmiatthe paccattavacanaṃ vā, abhinīhārassāti attho. "so deso sammajjitvā"ti- ādīsu 2- viya vibhattivipallāso katoti veditabbo. Cittaṃ kilissatīti vipassanā- nikantisaṅkhātena lobhakilesena cittaṃ kilisati, tāpīyati bādhīyatīti attho. Bhāvanāya paripantho hotīti paṭiladdhāya vipassanābhāvanāya upaghāto hoti. Paṭivedhassa antarāyo hotīti vipassanābhāvanāya paṭilabhitabbassa saccappaṭivedhassa paṭilābhantarāyo hoti. @Footnote: 1 khu.paṭi. 31/78/96 2 vi.mahā. 4/168/177

--------------------------------------------------------------------------------------------- page290.

Āyatiṃ paṭisandhiyā paccayo hotīti saṅkhārupekkhāsampayuttakammassa balavattā teneva sugatipaṭisandhiyā dīyamānāya abhinandanasaṅkhāto lobhakileso anāgate kāmāvacarasugatipaṭisandhiyā paccayo hoti. Yasmā kilesasahāyaṃ kammaṃ vipākaṃ janeti, tasmā kammaṃ janakapaccayo hoti. Kileso upatthambhakapaccayo. Sekkhassa pana uttarippaṭivedhassāti sakadāgāmimaggādivasena saccappaṭivedhassa. Āyatiṃ paṭisandhiyā paccayo hotīti sekkhesu sotāpannasakadāgāmīnaṃ anadhiggatajjhānānaṃ saṅkhārupekkhā- kammena dīyamānāya kāmāvacarasugatipaṭisandhiyā abhinandanakileso paccayo hoti, jhānalābhīnaṃ pana anāgāmissa ca brahmalokeyeva paṭisandhānato paccayo na hoti, anulomagotrabhūhi ca dīyamānāya paṭisandhiyā ayameva kileso paccayo hotīti veditabbo. Aniccatoti hutvā abhāvaṭṭhena aniccantikatāya ādiantavantatāya ca aniccato. Dukkhatoti abhiṇhaṃ paṭipīḷayaṭṭhena uppādavayappaṭipīḷanatāya dukkha- vatthutāya ca dukkhato. Anattatoti avasavattanaṭṭhena paccayāyattavuttitāya sāminivāsīkārakavedakābhāvena ca anattato. Anupassanaṭṭhenāti anu anu aniccādito passanaṭṭhena. Abhinīhāro nānattaṃ hotīti abhinīhāro nānā hotīti vā abhinīhārassa nānābhāvo hotīti vā veditabbaṃ. Kusalāti ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena. Abyākatāti kusalākusalabhāvena na byākatā. Kiñcikāle suviditāti vipassanākāle suṭṭhu viditā. Kiñcikāle na suviditāti abhinandanakāle suṭṭhu viditā. Accantaṃ suviditāti abhinandanāya pahīnattā ekantena suviditāti. Viditaṭṭhena ca aviditaṭṭhena cāti ettha puthujjanasekkhānaṃ suviditaṭṭhopi vītarāgassa accantasuviditaṭṭhopi viditaṭṭhova hoti, dvinnampi suviditaṭṭho aviditaṭṭhova. Atittattāti vipassanāya karaṇīyassa apariyositattā appaṇītabhāvena. Tabbiparītena tittattā. Tiṇṇaṃ saññojanānaṃ pahānāyāti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsānaṃ

--------------------------------------------------------------------------------------------- page291.

Pahāratthaṃ. Pacchimabhavikāpi bodhisattā ettheva saṅgahaṃ gacchanti apacchimabhavikā pana vipassanaṃ saṅkhārupekkhaṃ pāpetvā ṭhapenti. Sotāpattimaggaṃ paṭilābhatthāyāti asamāsetvā paṭhanti, samāsetvā pāṭho sundarataro. Sekkho tiṇṇaṃ saññojanānaṃ pahīnattāti sotāpannasakadāgāmianāgāmīnaṃ sāmaññena vuttaṃ. Sakadāgāmianāgāmīnampi hi tāni pahīnāneva. Uttaripaṭilābhatthāyāti uparūparimaggappaṭilābhatthaṃ. Diṭṭhadhammasukhavihāratthāyāti diṭṭhe dhamme paccakkhe attabhāve yo sukho vihāro, tadatthāya. Vihārasamāpattaṭṭhenāti sekkhassa phalasamāpattaṭṭhena, vītarāgassa vipassanāvihāraphalasamāpattaṭṭhena. [57] Idāni saṅkhārupekkhānaṃ gaṇanaparicchedaṃ dassetuṃ kati saṅkhārupekkhātiādimāha. Tattha samathavasenāti samādhivasena. Ayameva vā pāṭho. Nīvaraṇe paṭisaṅkhāti pañca nīvaraṇāni pahātabbabhāvena pariggahetvā. Santiṭṭhanāti nīvaraṇānaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattatāya santiṭṭhanā. Saṅkhārupekkhāsūti nīvaraṇappahāne byāpārākaraṇena nīvaraṇasaṅkhātānaṃ saṅkhārānaṃ upekkhanāsu. Esa nayo vitakkavicārādīsu uppādādīsu 1- ca. Samathe saṅkhārupekkhā nāma appanāvīthiyā āsannapubbabhāge balappattabhāvanāmayañāṇaṃ. Sotāpattimaggaṃ paṭilābhatthāyātiādīsu catūsu maggavāresu suññatānimitta- appaṇihitamaggānaṃ aññataraññataro 2- maggo labbhati. Sotāpattiphalasamāpattatthāyāti- ādīsu catūsu phalavāresu pana appaṇihitāphalasamāpatti veditabbā. Kasmā? "suññatavihārasamāpattatthāya animittavihārasamāpattatthāyā"ti itarāsaṃ dvinnaṃ phalasamāpattīnaṃ visuṃ vuttattā. Aniccānupassanā vuṭṭhānavasena hi animittamaggo, tatheva phalasamāpattikāle animittaphalasamāpatti, dukkhānupassanā vuṭṭhānavasena @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. aññataro

--------------------------------------------------------------------------------------------- page292.

Appaṇihitamaggaphalasamāpattiyo, anattānupassanā vuṭṭhānavasena suññatamaggaphalasamāpattiyo suttantanayeneva veditabbā. Ettha ca catūsu maggavāresu uppādantiādīni pañca mūlapadāni, gatintiādīni dasa vevacanapadānīti paṇṇarasa padāni vuttāni. Chasu pana phalasamāpattivāresu pañca mūlapadāneva vuttāni. Taṃ kasmā iti ce? saṅkhārupekkhāya tikkhabhāve sati kilesappahāne samatthassa maggassa sambhavato tassā tikkhabhāvadassanatthaṃ vevacanapadehi saha daḷhaṃ katvā mūlapadāni vuttāni. Phalassa nirussāhabhāvena santasabhāvattā maggāyattattā ca mandabhūtāpi saṅkhārupekkhā phalassa paccayo hotīti dassanatthaṃ mūlapadāneva vuttānīti veditabbāni. [58] Idāni jātivasena pucchitvā labbhamānavasena vissajjetuṃ kati saṅkhārupekkhā kusalātiādimāha. Tattha paṇṇarasa saṅkhārupekkhāti samathavasena aṭṭha, catunnaṃ maggānaṃ tiṇṇaṃ phalānaṃ vasena sattāti paṇṇarasa. Samathavasena aṭṭha saṅkhārupekkhā arahato nīvaraṇapaṭisaṅkhāabhāvato, vitakkavicārādīnaṃ pahānabyāpāraṃ vinā sukhena pahānato ca saṅkhārupekkhānāmassa ananurūpāti katvā tāsaṃ abyākatatā na vuttāti veditabbā. Arahatā pana phalasamāpattiṃ samāpajjantena saṅkhārupekkhaṃ vinā samāpajjituṃ na sakkāti tisso saṅkhārupekkhā abyākatāti vuttā. Appaṇihitasuññatānimittavasena hi arahato tisso saṅkhārupekkhā. Idāni saṅkhārupekkhānaṃ saṃvaṇṇanāvasena vuttāsu tīsu gāthāsu paṭisaṅkhā santiṭṭhayā paññāti saṅkhārupekkhā. Aṭṭha cittassa gocarāti samathavasena vuttā aṭṭha saṅkhārupekkhā samādhissa visayā, bhūmiyoti attho. "cittaṃ paññañca bhāvayan"tiādīsu 1- viya cittasīsena samādhi niddiṭṭho, "gocare bhikkhave caratha sake @Footnote: 1 saṃ. 1/13/167

--------------------------------------------------------------------------------------------- page293.

Pettike visaye"tiādīsu 1- viya gocarasaddena visayo. Yaṃ hi yadāyattaṃ, tasseso visayoti vuccati. Puthujjanassa dveti samathavasena vipassanāvasena ca. Tayo sekkhassāti samathavipassanāsamāpattivasena. Tayo ca vītarāgassāti appaṇihita- suññatānimittaphalasamāpattivasena. "tisso"ti vattabbe "tayo"ti ca liṅgavipallāso kato. Tayo saṅkhārupekkhā dhammāti vā yojetabbaṃ. Yehi cittaṃ vivaṭṭatīti yehi saṅkhārupekkhādhammehi vitakkavicārādito, uppādādito vā cittaṃ apagacchati. Vītarāgassāpi hi saṅkhārupekkhāsabhāvato ca saṅkhārato cittaṃ vivaṭṭitvā nibbānaṃ pakkhandatīti vuttaṃ hoti. Aṭṭha samādhissa paccayāti samathavasena vuttā aṭṭha appanāsampāpakattā appanāsamādhissa paccayā. Dasa ñāṇassa gocarāti vipassanāvasena vuttā dasa maggañāṇassa phalañāṇassa ca bhūmiyo. Tiṇṇaṃ vimokkhānapaccayāti suññatānimittaapaṇihitavimokkhānaṃ upanissayapaccayena paccayo. Nānādiṭṭhīsu na kampatīti bhaṅgaṃ avissajjitvāva saṅkhāre aniccādivasena vipassanto 2- sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhatīti. Saṅkhārupekkhāñāṇaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 47 page 283-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6330&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6330&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1434              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1711              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1711              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]