ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                      11. Maggañāṇaniddesavaṇṇanā
     [61] Maggañāṇaniddese micchādiṭṭhiyā vuṭṭhātīti diṭṭhānusayappahānena
samucchedavasena dvāsaṭṭhibhedato 1- micchādiṭṭhito vuṭṭhāti. Tadanuvattakakilesehīti
micchādiṭṭhisampayogavasena ca micchādiṭṭhiupanissayena ca uppajjamānehi ca micchā-
diṭṭhiṃ anuvattamānehi nānāvidhehi kilesehi. Tena tadekaṭṭhakilesappahānaṃ vuttaṃ hoti.
Duvidhaṃ hi ekaṭṭhaṃ sahajekaṭṭhaṃ pahānekaṭṭhañca. Tāya diṭṭhiyā saha ekasmiṃ citte,
ekasmiṃ puggale vā yāva pahānā ṭhitāti tadekaṭṭhā. Diṭṭhiyā hi pahīyamānāya diṭṭhi-
sampayuttesu dvīsu asaṅkhārikacittesu tāya diṭṭhiyā sahajātā lobho moho uddhaccaṃ
ahirikaṃ anottappanti ime kilesā, dvīsu sasaṅkhārikacittesu tāya diṭṭhiyā
sahajātā lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kiselā sahajekaṭṭhavasena
pahīyanti. Diṭṭhikileseyeva pahīyamāne tena saha ekasmiṃ puggale ṭhitā apāyagamanīyā
lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime
kilesā pahānekaṭṭhavasena pahīyanti. Khandhehīti tadanuvattakeheva khandhehi, taṃ
diṭṭhiṃ anuvattamānehi sahajekaṭṭhehi ca pahānekaṭṭhehi ca catūhi arūpakhandhehi,
taṃsamuṭṭhānarūpehi vā saha pañcahi khandhehi micchādiṭṭhiādikilesapaccayā anāgate
uppajjitabbehi vipākakkhandhehi. Bahiddhā ca sabbanimittehīti yathāvuttakilesa-
khandhato bahibhūtehi sabbasaṅkhāranimittehi. Micchāsaṅkappā vuṭṭhātīti sotāpatti-
maggena pahātabbesu catūsu diṭṭhisampayuttesu, vicikicchāsahagate cāti pañcasu
cittesu apāyagamanīyasesākusalacittesu ca micchāsaṅkappā vuṭṭhāti.
     Micchāvācāya vuṭṭhātīti musāvādato ceva apāyagamanīyapisuṇapharusa-
samphappalāpehi ca vuṭṭhāti. Micchākammantā vuṭṭhātīti pāṇātipātādinnādāna-
micchācārehi vuṭṭhāti. Micchā ājīvā vuṭṭhātīti kuhanā lapanā nemittakatā
@Footnote: 1 tesaṭṭhibhedato (sabbattha)
Nippesikatā lābhenalābhaṃnijigīsanatā ājīvahetukehi vā sattahi kāyavacīkammehi
vuṭṭhāti. Micchāvāyāmamicchāsatimicchāsamādhīhi vuṭṭhānaṃ micchāsaṅkappavuṭṭhāne
vuttanayeneva veditabbaṃ. Micchāsatīti ca satiyā paṭipakkhākārena uppajjamānā
kusalacittuppādamattameva. Uparimaggattaye "dassanaṭṭhena sammādiṭṭhī"tiādīni aṭṭha
maggaṅgāni yathā paṭhamajjhānike paṭhamamagge labbhanti, tatheva labbhanti. Tattha
paṭhamamagge sammādiṭṭhi micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi
micchāsaṅkappādīnaṃ pajahanaṭṭheneva veditabbā. Evaṃ sante paṭhamamaggeneva dvāsaṭṭhiyā
diṭṭhigatānaṃ pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi.
     Tattha sammādiṭṭhīti nāmaṃ kathaṃ hotīti? yathā visaṃ atthi vā hotu mā
Vā, agado agadotveva vuccati, evaṃ micchādiṭṭhi atthi vā hotu mā vā,
ayaṃ sammādiṭṭhi eva nāma. Yadi evaṃ nānamattamevetaṃ hoti, uparimaggattaye pana
sammādiṭṭhiyā kiccābhāvo āpajjati, maggaṅgāni na paripūrenti. Tasmā sammādiṭṭhi
sakiccakā kātabbā, maggaṅgāni paripūretabbānīti. Sakiccakā cettha sammādiṭṭhi
yathālābhaniyamena dīpetabbā. Upaparimaggattayavajjho hi eko māno atthi, so
diṭṭhiṭṭhāne tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiṃ hi
sammādiṭṭhi micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno
atthi, taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusalacittasahajāto saṅkappo
atthi, teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ atthi, paccayaparibhogo
atthi, sahajātavāyāmo atthi, assatiyabhāvo atthi, sahajātacittekaggatā atthi, ete
micchāsaṅkappādayo nāma. Sakadāgāmimagge sammāsaṅkappādayo tesaṃ pahānena
sammāsaṅkappādayoti veditabbā. Evaṃ sakadāgāmimagge aṭṭhaṅgāni sakiccakā honti.
Sakadāgāmissa anāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Tasseva
sattahi cittehi sahajātā saṅkappādayo atthi. Tesaṃ pahānena anāgāmimagge
Aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno
atthi, so diṭṭhiṭṭhāne tiṭṭhati. Yāni panassa pañca akusalacittāni, tehi sahajātā
saṅkappādayo atthi. Tesaṃ pahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā
veditabbā.
     Oḷārikāti kāyavacīdvāre vītikkamassa paccayabhāvena thūlabhūtamhā.
Kāmarāgasaññojanāti methunarāgasaṅkhātā saññojanā. So hi kāmabhave saññojetīti
saññojananti vuccati. Paṭighasaññojanāti byāpādasaññojanā. So hi ārammaṇe
paṭihaññatīti paṭighanti vuccati. Te eva thāmagataṭṭhena santāne anusentīti anusayā.
Aṇusahagatāti anubhūtā, sukhumabhūtāti attho. Tabbhāve hi ettha sahagatasaddo.
Sakadāgāmissa hi kāmarāgabyāpādā dvīhi kāraṇehi aṇubhūtā adhiccuppattiyā
ca pariyuṭṭhānamandatāya ca. Tassa hi bālaputhujjanassa viya kilesā abhiṇhaṃ na
uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca bālaputhujjanassa viya
maddantā pharantā chādentā andhaandhaṃ karontā na uppajjanti, dvīhi pana
maggehi pahīnattā mandamandā tanukākārā hutvā uppajjanti, vītikkamaṃ pāpetuṃ
samatthā na honti. Evaṃ tanubhūtā anāgāmimaggena pahīyanti. Rūparāgāti rūpabhave
chandarāgā. Arūparāgāti arūpabhave chandarāgā. Mānāti unnatilakkhaṇā. Uddhaccāti
avūpasamalakkhaṇā. Avijjāyāti andhalakkhaṇāya. Bhavarāgānusayāti rūparāgārūparāgavasena
pavattabhavarāgānusayā.
     [62] Idāni maggañāṇasaṃvaṇṇanaṃ karonto ajātaṃ jhāpetītiādimāha. Tattha
ajātaṃ jhāpetīti jātena, jhānaṅgena pavuccatīti attano santāne pātubhūtena
tena tena lokuttarajhānena taṃsamaṅgīpuggalo ajātameva taṃ taṃ kilesaṃ jhāpeti
dahati samucchindatīti, tena kāraṇena taṃ lokuttaraṃ jhānanti pavuccatīti attho.
Jhānavimokkhe kusalatāti tasmiṃ ariyamaggasampayutte vitakkādike jhāne ca
vimokkhasaṅkhāte ariyamagge ca asammohavasena kusalatāya paṭhamamaṃggeneva pahīnāsu
nānādiṭṭhīsu na kampati. Jhānaṃ nāma duvidhaṃ ārammaṇūpanijjhānañca
lakkhaṇūpanijjhānañca. Lokiyapaṭhamajjhānādikaṃ kasiṇādiārammaṇūpanijjhānaṭṭhena jhānaṃ,
vipassanāsaṅkhārānaṃ sabhāvasāmaññalakkhaṇūpanijjhānaṭṭhena jhānaṃ, lokuttaraṃ nibbāne
tathalakkhaṇūpanijjhānaṭṭhena jhānaṃ. Idha pana gotrabhunāpi sādhāraṇaṃ
lakkhaṇūpanijjhānaṭṭhaṃ anāmasitvā asādhāraṇena kilesajhāpanaṭṭhena jhānaṃ vuttaṃ.
Vimokkhaṭṭho panettha nibbānārammaṇe suṭṭhu adhimuccanaṭṭho kilesehi ca suṭṭhu
muccanaṭṭho.
     Samādahitvā yathā ce vipassatīti appanūpacārakhaṇikasamādhīnaṃ aññatarena
samādhinā paṭhamaṃ cittasamādhānaṃ katvā pacchā yathā vipassati ca. Samuccayattho
cesaddo vipassanaṃ samuccinoti. Vipassamāno tathā ce samādaheti vipassanā
nāmesā lūkhabhūtā nirassādā, samatho ca nāma siniddhabhūto saassādo. Tasmā
tāya lūkhabhūtaṃ sinehetuṃ vipassamāno tathā ca samādahe. Vipassamāno puna samādhiṃ
pavisitvā cittasamādhānañca tatheva kareyya, yatheva vipassananti attho. Idha
cesaddo samādahanaṃ samuccinoti. Na ubhayatthāpi gāthābandhānuvattanena cekāro
kato, attho pana cakārattho eva. Vipassanā ca samatho tadā ahūti yasmā
samathavipassanānaṃ yuganaddhabhāve sati ariyamaggapātubhāvo hoti, tasmā
ariyamaggajananasamatthattā yadā tadubhayasahayogo hoti, tadā vipassanā ca samatho ca
ahu, samathavipassanā bhūtā nāma hotīti attho. Tā ca samathavipassanā
ariyamaggābhimukhīkāle ca maggakkhaṇe ca samānabhāgā yuganaddhā vattare samāno
samo bhāgo koṭṭhāso etesanti samānabhāgā, yuge naddhā viyāti yuganaddhā,
aññamaññaṃ anativattaṭṭhena samadhurā samabalāti attho. Vitthāro panassa
yuganaddhakathāyaṃ āvibhavissati.
     Dukkhā saṅkhārā sukho, nirodho iti dassanaṃ. Dubhato vuṭṭhitā paññā,
phasseti amataṃ padanti dukkhā saṅkhārā, sukho nirodho nibbānanti paṭipannassa
tato nibbānadassanaṃ ariyamaggañāṇaṃ dubhato vuṭṭhitā paññā nāma. Sā eva
ca paññā amataṃ padaṃ nibbānaṃ ārammaṇaphusanena phusati, paṭilabhatīti attho. Nibbānaṃ
hi atappakaṭṭhena amatasadisanti amataṃ, nāssa mataṃ maraṇaṃ vayo atthītipi amataṃ,
pubbabhāgato paṭṭhāya mahatā ussāhena mahatiyā paṭipadāya pajjati paṭipajjīyatīti
padanti vuccati.
     Vimokkhacariyaṃ jānātīti vimokkhappavattiṃ asammohavasena jānāti, paccavekkhaṇa-
vasena jānāti. "dubhato vuṭṭhāno vimokkho, dubhato vuṭṭhānā cattāro vimokkhā,
dubhato vuṭṭhānaṃ anulomā cattāro vimokkhā, dubhato vuṭṭhānā paṭippassaddhi
cattāro vimokkhā"ti hi upari vimokkhakathāyaṃyeva 1- āgatā vimokkhacariyā veditabbā.
Tesaṃ vitthāro tattheva āgato. Nānattekattakovidoti tesaṃ vimokkhānaṃ nānā-
bhāve ekabhāve ca kusalo. Dubhatovuṭṭhānavimokkhavasena hi tesaṃ ekattaṃ, catuariyamagga-
vasena nānattaṃ, ekekassāpi vā ariyamaggassa anupassanābhedena nānattaṃ,
ariyamaggabhāvena ekattaṃ veditabbaṃ. Dvinnaṃ ñāṇānaṃ kusalatāti dassanasaṅkhātassa
ca bhāvanāsaṅkhātassa cāti imesaṃ dvinnaṃ ñāṇānaṃ kusalatāya. Dassananti hi
sotāpattimaggo. So hi paṭhamaṃ nibbānadassanato dassananti vutto. Gotrabhu
pana kiñcāpi paṭhamataraṃ nibbānaṃ passati, yathā pana rañño santikaṃ kenacideva
karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi
"diṭṭho te rājā"ti puṭṭho disvā kattabbakiccassa akatattā "na passāmī"ti
āha, evameva nibbānaṃ disvā kattabbassa kilesappahānassābhāvā "na
dassanan"ti vuccati. Taṃ hi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāti
@Footnote: 1 khu.paṭi. 31/209/250
Sesamaggattayaṃ. Taṃ hi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati,
na adiṭṭhapubbaṃ kiñci passati, tasmā "bhāvanā"ti vuccati. Heṭṭhā pana bhāvanā-
maggassa apariniṭṭhitattā "dvinnaṃ ñāṇānan"ti avatvā sotāpattisakadāgāmi-
anāgāmimaggalābhino sandhāya "jhānavimokkhe kusalatā"ti vuttaṃ, arahattamaggalābhino
pana bhāvanāmaggassa pariniṭṭhitattā "dvinnaṃ ñāṇānaṃ kusalā"ti vuttanti veditabbaṃ.
                     Maggañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 296-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6611              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6611              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1646              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1964              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1964              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]