ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page296.

11. Maggañāṇaniddesavaṇṇanā [61] Maggañāṇaniddese micchādiṭṭhiyā vuṭṭhātīti diṭṭhānusayappahānena samucchedavasena dvāsaṭṭhibhedato 1- micchādiṭṭhito vuṭṭhāti. Tadanuvattakakilesehīti micchādiṭṭhisampayogavasena ca micchādiṭṭhiupanissayena ca uppajjamānehi ca micchā- diṭṭhiṃ anuvattamānehi nānāvidhehi kilesehi. Tena tadekaṭṭhakilesappahānaṃ vuttaṃ hoti. Duvidhaṃ hi ekaṭṭhaṃ sahajekaṭṭhaṃ pahānekaṭṭhañca. Tāya diṭṭhiyā saha ekasmiṃ citte, ekasmiṃ puggale vā yāva pahānā ṭhitāti tadekaṭṭhā. Diṭṭhiyā hi pahīyamānāya diṭṭhi- sampayuttesu dvīsu asaṅkhārikacittesu tāya diṭṭhiyā sahajātā lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā, dvīsu sasaṅkhārikacittesu tāya diṭṭhiyā sahajātā lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kiselā sahajekaṭṭhavasena pahīyanti. Diṭṭhikileseyeva pahīyamāne tena saha ekasmiṃ puggale ṭhitā apāyagamanīyā lobho doso moho māno vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā pahānekaṭṭhavasena pahīyanti. Khandhehīti tadanuvattakeheva khandhehi, taṃ diṭṭhiṃ anuvattamānehi sahajekaṭṭhehi ca pahānekaṭṭhehi ca catūhi arūpakhandhehi, taṃsamuṭṭhānarūpehi vā saha pañcahi khandhehi micchādiṭṭhiādikilesapaccayā anāgate uppajjitabbehi vipākakkhandhehi. Bahiddhā ca sabbanimittehīti yathāvuttakilesa- khandhato bahibhūtehi sabbasaṅkhāranimittehi. Micchāsaṅkappā vuṭṭhātīti sotāpatti- maggena pahātabbesu catūsu diṭṭhisampayuttesu, vicikicchāsahagate cāti pañcasu cittesu apāyagamanīyasesākusalacittesu ca micchāsaṅkappā vuṭṭhāti. Micchāvācāya vuṭṭhātīti musāvādato ceva apāyagamanīyapisuṇapharusa- samphappalāpehi ca vuṭṭhāti. Micchākammantā vuṭṭhātīti pāṇātipātādinnādāna- micchācārehi vuṭṭhāti. Micchā ājīvā vuṭṭhātīti kuhanā lapanā nemittakatā @Footnote: 1 tesaṭṭhibhedato (sabbattha)

--------------------------------------------------------------------------------------------- page297.

Nippesikatā lābhenalābhaṃnijigīsanatā ājīvahetukehi vā sattahi kāyavacīkammehi vuṭṭhāti. Micchāvāyāmamicchāsatimicchāsamādhīhi vuṭṭhānaṃ micchāsaṅkappavuṭṭhāne vuttanayeneva veditabbaṃ. Micchāsatīti ca satiyā paṭipakkhākārena uppajjamānā kusalacittuppādamattameva. Uparimaggattaye "dassanaṭṭhena sammādiṭṭhī"tiādīni aṭṭha maggaṅgāni yathā paṭhamajjhānike paṭhamamagge labbhanti, tatheva labbhanti. Tattha paṭhamamagge sammādiṭṭhi micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi micchāsaṅkappādīnaṃ pajahanaṭṭheneva veditabbā. Evaṃ sante paṭhamamaggeneva dvāsaṭṭhiyā diṭṭhigatānaṃ pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi. Tattha sammādiṭṭhīti nāmaṃ kathaṃ hotīti? yathā visaṃ atthi vā hotu mā Vā, agado agadotveva vuccati, evaṃ micchādiṭṭhi atthi vā hotu mā vā, ayaṃ sammādiṭṭhi eva nāma. Yadi evaṃ nānamattamevetaṃ hoti, uparimaggattaye pana sammādiṭṭhiyā kiccābhāvo āpajjati, maggaṅgāni na paripūrenti. Tasmā sammādiṭṭhi sakiccakā kātabbā, maggaṅgāni paripūretabbānīti. Sakiccakā cettha sammādiṭṭhi yathālābhaniyamena dīpetabbā. Upaparimaggattayavajjho hi eko māno atthi, so diṭṭhiṭṭhāne tiṭṭhati, sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiṃ hi sammādiṭṭhi micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno atthi, taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusalacittasahajāto saṅkappo atthi, teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ atthi, paccayaparibhogo atthi, sahajātavāyāmo atthi, assatiyabhāvo atthi, sahajātacittekaggatā atthi, ete micchāsaṅkappādayo nāma. Sakadāgāmimagge sammāsaṅkappādayo tesaṃ pahānena sammāsaṅkappādayoti veditabbā. Evaṃ sakadāgāmimagge aṭṭhaṅgāni sakiccakā honti. Sakadāgāmissa anāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Tasseva sattahi cittehi sahajātā saṅkappādayo atthi. Tesaṃ pahānena anāgāmimagge

--------------------------------------------------------------------------------------------- page298.

Aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Yāni panassa pañca akusalacittāni, tehi sahajātā saṅkappādayo atthi. Tesaṃ pahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Oḷārikāti kāyavacīdvāre vītikkamassa paccayabhāvena thūlabhūtamhā. Kāmarāgasaññojanāti methunarāgasaṅkhātā saññojanā. So hi kāmabhave saññojetīti saññojananti vuccati. Paṭighasaññojanāti byāpādasaññojanā. So hi ārammaṇe paṭihaññatīti paṭighanti vuccati. Te eva thāmagataṭṭhena santāne anusentīti anusayā. Aṇusahagatāti anubhūtā, sukhumabhūtāti attho. Tabbhāve hi ettha sahagatasaddo. Sakadāgāmissa hi kāmarāgabyāpādā dvīhi kāraṇehi aṇubhūtā adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Tassa hi bālaputhujjanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca bālaputhujjanassa viya maddantā pharantā chādentā andhaandhaṃ karontā na uppajjanti, dvīhi pana maggehi pahīnattā mandamandā tanukākārā hutvā uppajjanti, vītikkamaṃ pāpetuṃ samatthā na honti. Evaṃ tanubhūtā anāgāmimaggena pahīyanti. Rūparāgāti rūpabhave chandarāgā. Arūparāgāti arūpabhave chandarāgā. Mānāti unnatilakkhaṇā. Uddhaccāti avūpasamalakkhaṇā. Avijjāyāti andhalakkhaṇāya. Bhavarāgānusayāti rūparāgārūparāgavasena pavattabhavarāgānusayā. [62] Idāni maggañāṇasaṃvaṇṇanaṃ karonto ajātaṃ jhāpetītiādimāha. Tattha ajātaṃ jhāpetīti jātena, jhānaṅgena pavuccatīti attano santāne pātubhūtena tena tena lokuttarajhānena taṃsamaṅgīpuggalo ajātameva taṃ taṃ kilesaṃ jhāpeti dahati samucchindatīti, tena kāraṇena taṃ lokuttaraṃ jhānanti pavuccatīti attho.

--------------------------------------------------------------------------------------------- page299.

Jhānavimokkhe kusalatāti tasmiṃ ariyamaggasampayutte vitakkādike jhāne ca vimokkhasaṅkhāte ariyamagge ca asammohavasena kusalatāya paṭhamamaṃggeneva pahīnāsu nānādiṭṭhīsu na kampati. Jhānaṃ nāma duvidhaṃ ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañca. Lokiyapaṭhamajjhānādikaṃ kasiṇādiārammaṇūpanijjhānaṭṭhena jhānaṃ, vipassanāsaṅkhārānaṃ sabhāvasāmaññalakkhaṇūpanijjhānaṭṭhena jhānaṃ, lokuttaraṃ nibbāne tathalakkhaṇūpanijjhānaṭṭhena jhānaṃ. Idha pana gotrabhunāpi sādhāraṇaṃ lakkhaṇūpanijjhānaṭṭhaṃ anāmasitvā asādhāraṇena kilesajhāpanaṭṭhena jhānaṃ vuttaṃ. Vimokkhaṭṭho panettha nibbānārammaṇe suṭṭhu adhimuccanaṭṭho kilesehi ca suṭṭhu muccanaṭṭho. Samādahitvā yathā ce vipassatīti appanūpacārakhaṇikasamādhīnaṃ aññatarena samādhinā paṭhamaṃ cittasamādhānaṃ katvā pacchā yathā vipassati ca. Samuccayattho cesaddo vipassanaṃ samuccinoti. Vipassamāno tathā ce samādaheti vipassanā nāmesā lūkhabhūtā nirassādā, samatho ca nāma siniddhabhūto saassādo. Tasmā tāya lūkhabhūtaṃ sinehetuṃ vipassamāno tathā ca samādahe. Vipassamāno puna samādhiṃ pavisitvā cittasamādhānañca tatheva kareyya, yatheva vipassananti attho. Idha cesaddo samādahanaṃ samuccinoti. Na ubhayatthāpi gāthābandhānuvattanena cekāro kato, attho pana cakārattho eva. Vipassanā ca samatho tadā ahūti yasmā samathavipassanānaṃ yuganaddhabhāve sati ariyamaggapātubhāvo hoti, tasmā ariyamaggajananasamatthattā yadā tadubhayasahayogo hoti, tadā vipassanā ca samatho ca ahu, samathavipassanā bhūtā nāma hotīti attho. Tā ca samathavipassanā ariyamaggābhimukhīkāle ca maggakkhaṇe ca samānabhāgā yuganaddhā vattare samāno samo bhāgo koṭṭhāso etesanti samānabhāgā, yuge naddhā viyāti yuganaddhā, aññamaññaṃ anativattaṭṭhena samadhurā samabalāti attho. Vitthāro panassa yuganaddhakathāyaṃ āvibhavissati.

--------------------------------------------------------------------------------------------- page300.

Dukkhā saṅkhārā sukho, nirodho iti dassanaṃ. Dubhato vuṭṭhitā paññā, phasseti amataṃ padanti dukkhā saṅkhārā, sukho nirodho nibbānanti paṭipannassa tato nibbānadassanaṃ ariyamaggañāṇaṃ dubhato vuṭṭhitā paññā nāma. Sā eva ca paññā amataṃ padaṃ nibbānaṃ ārammaṇaphusanena phusati, paṭilabhatīti attho. Nibbānaṃ hi atappakaṭṭhena amatasadisanti amataṃ, nāssa mataṃ maraṇaṃ vayo atthītipi amataṃ, pubbabhāgato paṭṭhāya mahatā ussāhena mahatiyā paṭipadāya pajjati paṭipajjīyatīti padanti vuccati. Vimokkhacariyaṃ jānātīti vimokkhappavattiṃ asammohavasena jānāti, paccavekkhaṇa- vasena jānāti. "dubhato vuṭṭhāno vimokkho, dubhato vuṭṭhānā cattāro vimokkhā, dubhato vuṭṭhānaṃ anulomā cattāro vimokkhā, dubhato vuṭṭhānā paṭippassaddhi cattāro vimokkhā"ti hi upari vimokkhakathāyaṃyeva 1- āgatā vimokkhacariyā veditabbā. Tesaṃ vitthāro tattheva āgato. Nānattekattakovidoti tesaṃ vimokkhānaṃ nānā- bhāve ekabhāve ca kusalo. Dubhatovuṭṭhānavimokkhavasena hi tesaṃ ekattaṃ, catuariyamagga- vasena nānattaṃ, ekekassāpi vā ariyamaggassa anupassanābhedena nānattaṃ, ariyamaggabhāvena ekattaṃ veditabbaṃ. Dvinnaṃ ñāṇānaṃ kusalatāti dassanasaṅkhātassa ca bhāvanāsaṅkhātassa cāti imesaṃ dvinnaṃ ñāṇānaṃ kusalatāya. Dassananti hi sotāpattimaggo. So hi paṭhamaṃ nibbānadassanato dassananti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ nibbānaṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi "diṭṭho te rājā"ti puṭṭho disvā kattabbakiccassa akatattā "na passāmī"ti āha, evameva nibbānaṃ disvā kattabbassa kilesappahānassābhāvā "na dassanan"ti vuccati. Taṃ hi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāti @Footnote: 1 khu.paṭi. 31/209/250

--------------------------------------------------------------------------------------------- page301.

Sesamaggattayaṃ. Taṃ hi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, na adiṭṭhapubbaṃ kiñci passati, tasmā "bhāvanā"ti vuccati. Heṭṭhā pana bhāvanā- maggassa apariniṭṭhitattā "dvinnaṃ ñāṇānan"ti avatvā sotāpattisakadāgāmi- anāgāmimaggalābhino sandhāya "jhānavimokkhe kusalatā"ti vuttaṃ, arahattamaggalābhino pana bhāvanāmaggassa pariniṭṭhitattā "dvinnaṃ ñāṇānaṃ kusalā"ti vuttanti veditabbaṃ. Maggañāṇaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 47 page 296-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6611&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6611&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1646              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1964              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1964              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]