ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   16. Gocaranānattañāṇaniddesavaṇṇanā
     [67] Gocaranānattañāṇaniddese rūpe bahiddhā vavatthetīti ajjhattato
bahiddhābhūte rūpāyatanadhamme vavatthapetīti attho. Avijjāsambhūtātiādi attabhāva-
pariyāpannakammajarūpattā vuttaṃ. Āhāropi hi kammajarūpassa upatthambhakapaccayo
hoti. Saddassa pana utucittasamuṭṭhānattā avijjāsambhūtādicatukkaṃ na vuttaṃ.
Phoṭṭhabbānaṃ sayaṃ mahābhūtattā "catunnaṃ mahābhūtānaṃ upādāyā"ti na vuttaṃ. Dhammāti
cettha bhavaṅgamanosampayuttā tayo arūpino khandhā, dhammāyatanapariyāpannāni sukhuma-
rūpāni ca kammasamuṭṭhānānipi, sabbānipi rūpādīni ca. Apica yāni yāni yena
yena samuṭṭhahanti, tāni tāni tena tena veditabbāni. Itarathā hi sakasantāna-
pariyāpannāpi rūpādayo dhammā sabbe na saṅgaṇheyyuṃ. Yasmā anindriyabaddha-
rūpādayopi vipassanūpagā, tasmā tesaṃ kammasambhūtapadena saṅgaho veditabbo.
Tepi hi sabbasattasādhāraṇakammapaccayautusamuṭṭhānā. Aññe pana "anindriyabaddhā
rūpādayo na vipassanūpagā"ti vadanti. Taṃ pana:-
          "sabbe saṅkhārā aniccāti     yadā paññāya passati
           atha nibbindati dukkhe         esa maggo visuddhiyā"ti 1-
ādikāya pāḷiyā virujjhati. Vuttañca visuddhimagge "idhekacco āditova
ajjhattasaṅkhāre abhinivisitvā vipassati, yasmā pana na suddhaajjhattadassanamatteneva
maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva, tasmā parassa khandhepi anupādinna-
saṅkhārepi aniccaṃ dukkhanamattāti vipassatī"ti 2- tasmā paresaṃ cakkhādivavatthānampi
anindriyabaddharūpādivavatthānampi icchitabbameva, tasmā tebhūmakasaṅkhārā
avipassanūpagā nāma natthi.
                  Gocaranānattañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 306-307. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6839              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6839              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2232              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]