ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   17. Cariyānānattañāṇaniddesavaṇṇanā
     [68] Cirayānānattañāṇaniddese viññāṇacariyātiādīsu ārammaṇe caratīti
cariyā, viññāṇameva cariyā viññāṇacariyā. Aññāṇena caraṇaṃ, aññāṇena vā
carati, aññāte vā carati, aññāṇassa vā caraṇanti aññāṇacariyā. Ñāṇameva
cariyā, ñāṇena vā cariyā, ñāṇena vā carati, ñāte vā carati, ñāṇassa
vā caraṇanti ñāṇacariyā. Dassanatthāyāti rūpadassanatthāya pavattā. Āvajjana-
kiriyāabyākatāti bhavaṅgasantānato apanetvā rūpārammaṇe cittasantānaṃ āvajjeti
nāmetīti āvajjanaṃ, vipākābhāvato karaṇamattanti kiriyā, kusalākusalavasena na
byākatāti abyākatā. Dassanaṭṭhoti passanti tena, sayaṃ vā passati, dassana-
mattameva vā tanti dassanaṃ, dassanameva attho dassanaṭṭho. Cakkhuviññāṇanti
@Footnote: 1 khu.dha. 25/277/64 2 visuddhi. 3/304 (syā)
Kusalavipākaṃ vā akusalavipākaṃ vā. Diṭṭhattāti adiṭṭhe sampaṭicchannassa
abhāvato cakkhuviññāṇena rūpārammaṇassa diṭṭhattā. Abhiniropanā vipāka-
manodhātūti diṭṭhārammaṇameva ārohatīti abhiniropanā, ubhayavipākā sampaṭicchanna-
manodhātu. Abhiniropitattāti rūpārammaṇaṃ abhiruḷhattā. Vipākamanoviññāṇadhātūti
ubhayavipākā santīraṇamanoviññāṇadhātu. Esa nayo sotadvārādīsupi. Santīraṇānantaraṃ
voṭṭhabbane avuttepi aṭṭhakathācariyehi vuttattā labbhatīti gahetabbaṃ.
Vijānanatthāyāti dhammārammaṇassa ceva rūpādiārammaṇassa ca vijānanatthāya.
Āvajjanakiriyābyākatāti manodvārāvajjanacittaṃ. Vijānanaṭṭhoti tadanantarajavanavasena
ārammaṇassa vijānanameva attho, na añño. Upari akusalajavanānaṃ vipassanāmagga-
phalajavanānañca visuṃ vuttattā sesajavanāni idha gahetabbāni siyuṃ. "kusalehi kammehi
vippayuttā caratīti viññāṇacariyā"tiādivacanato 1- pana hasituppādacittajavanameva
gahetabbaṃ. Chasu dvāresu ahetukānaṃyeva cittānaṃ vuttattā dve āvajjanāni
dve pañcaviññāṇāni dve sampaṭicchannāni tīṇi santīraṇāni ekaṃ hasituppāda-
cittanti aṭṭhārasa ahetukacittāniyeva viññāṇacariyāti veditabbāni.
     [69] Idāni visayavijānanamattaṭṭhena viññāṇacariyāti dassetuṃ nīrāgā caratīti-
ādimāha, viññāṇaṃ hi rāgādisampayoge saddhādisampayoge ca avatthantaraṃ pāpuṇāti,
tesu asati sakāvatthāyameva tiṭṭhati. Tasmā nīrāgādivacanena tesaṃ vuttaviññāṇānaṃ
viññāṇakiccamattaṃ  dasseti. Natthi etissā rāgoti nīrāgā. Nirāgāti rassaṃ
katvāpi paṭhanti. So pana rajjanavasena rāgo. Itaresu dussanavasena doso.
Muyhanavasena moho. Maññanavasena māno. Viparītadassanavasena diṭṭhi. Uddhatabhāvo, avūpa-
santabhāvo vā uddhaccaṃ. Vicikicchā vuttatthā. Anusentīti anusayā. "niranusayā"ti
vattabbe nānusayāti vuttaṃ, soyevattho. Pariyuṭṭhānappattānamevettha abhāvo
@Footnote: 1 khu.paṭi. 31/70/85
Veditabbo. Na hi viññāṇacariyā pahīnānusayānaṃyeva vuttā. Yā ca nīrāgādi-
nāmā, sā rāgādīhi vippayuttāva nāma hotīti pariyāyantaradassanatthaṃ rāga-
vippayuttātiādimāha. Puna aññehi ca vippayuttaṃ taṃ dassetuṃ kusalehi kammehīti-
ādimāha. Kusalāniyeva rāgādivajjābhāvā anavajjāni. Parisuddhabhāvakarehi hiri-
ottappehi yuttattā sukkāni. Pavattisukhattā sukho udayo uppatti etesanti
sukhudrayāni, sukhavipākattā vā sukho udayo vaḍḍhi etesanti sukhudrayāni. Vutta-
vipakkhena akusalāni yojetabbāni. Viññāte caratīti viññāṇena viññāyamānaṃ
ārammaṇaṃ viññātaṃ nāma, tasmiṃ viññāte ārammaṇe. Kiṃ vuttaṃ hoti?
nīlavaṇṇayogato nīlavatthaṃ viya viññāṇayogato viññāṇaṃ nāma hoti, tasmiṃ
viññāṇe caratīti viññāṇacariyāti vuttaṃ hoti. Viññāṇassa evarūpā
cariyā hotīti vuttappakārassa viññāṇassa vuttappakārā cariyā hotīti attho.
"viññāṇassa cariyā"ti ca vohāravasena vuccati, viññāṇato pana visuṃ cariyā
natthi. Pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti idaṃ vuttappakāraṃ cittaṃ
rāgādikilesābhāvena pakatiyā eva parisuddhaṃ. Tasmā vijānanamattameva cariyāti
viññāṇacariyāti vuttaṃ hoti. Niklesaṭṭhenātipi pāṭho.
     Aññāṇacariyāya manāpiyesūti manasi appenti pasīdanti, manaṃ vā appāyanti
vaḍḍhentīti manāpāni, manāpāniyeva manāpiyāni. Tesu manāpiyesu. Tāni pana
iṭṭhāni vā hontu aniṭṭhāni vā, gahaṇavasena manāpiyāni. Na hi iṭṭhasmiṃyeva
rāgo aniṭṭhasmiṃyeva doso uppajjati. Rāgassa javanatthāyāti santativasena rāgassa
javanatthāya pavattā. Āvajjanakiriyābyākatāti cakkhudvāre ayonisomanasikārabhūtā
āvajjanakiriyābyākatā manodhātu. Rāgassa javanāti yebhuyyena sattakkhattuṃ
rāgassa pavatti, punappunaṃ pavatto rāgoyeva. Aññāṇacariyāti aññāṇena rāgassa
sambhavato aññāṇena rāgassa cariyāti vuttaṃ hoti. Sesesupi eseva nayo tadubhayena
Asamapekkhanasmiṃ vatthusminti rāgadosavasena samapekkhanavirahite rūpārammaṇasaṅkhāte
vatthusmiṃ. Mohassa javanatthāyāti vicikicchāuddhaccavasena mohassa javanatthāya.
Aññāṇacariyāti aññāṇasseva cariyā, na aññassa. Vinibandhassātiādīni mānādīnaṃ
sabhāvavacanāni. Tattha vinibandhassāti uṇṇativasena vinibandhitvā ṭhitassa.
Parāmaṭṭhāyāti rūpassa aniccabhāvādiṃ atikkamitvā parato niccabhāvādiṃ āmaṭṭhāya
gahitāya. Vikkhepagatassāti rūpārammaṇe vikkhittabhāvaṃ gatassa. Aniṭṭhaṅgatāyāti
asanniṭṭhānabhāvaṃ gatāya. Thāmagatassāti balappattāya. Dhammesūti rūpādīsu vā
dhammārammaṇabhūtesu vā dhammesu.
     [70] Yasmā rāgādayo aññāṇena honti, tasmā rāgādisampayogena
aññāṇaṃ visesento sarāgā caratītiādimāha. Tattha sarāgā caratīti
mohamānadiṭṭhimānānusayadiṭṭhānusayaavijjānusayajavanavasena. Cariyā veditabbā. Sadosā
caratīti mohaavijjānusayajavanavasena samohā caratīti rāgadosa-
mānadiṭṭhiuddhaccavicikicchānusayajavanavasena. Samānā caratīti rāgadosamohakāmarāgabhava-
rāgāvijjānusayajavanavasena. Sadiṭṭhi caratīti rāgamohakāmarāgāvijjānusayajavanavasena.
Sauddhaccā carati savicikicchā caratīti mohaavijjānusayajavanavasena. Sānusayā caratīti
etthāpi vuttanayeneva ekekaṃ anusayaṃ mūlaṃ katvā tasmiṃ citte labbhamānakasesānusaya-
vasena sānusayatā yojetabbā. Rāgasampayuttātiādi sarāgādivevacanameva.
Sā eva hi cariyāsampayogavasena saha rāgādīhi vattatīti sarāgādiādīhi nāmāni
labhati. Rāgādīhi samaṃ ekuppādekanirodhekavatthekārammaṇādīhi pakārehi yuttāti
rāgasampayuttānītiādīni nāmāni labhati. Sāyeva ca yasmā kusalādīhi kammehi
vippayuttā, akusalādīhi kammehi sampayuttā, tasmāpi aññāṇacariyāti dassetuṃ
kusalehi kammehītiādimāha. Tattha aññāteti mohassa aññāṇalakkhaṇattā yathā
sabhāvena aññāte ārammaṇe. Sesaṃ vuttatthameva.
     [71] Ñāṇacariyāyaṃ yasmā vivaṭṭanānupassanādīnaṃ anantarapaccayabhūtā
āvajjanakiriyābyākatā natthi, tasmā tesaṃ atthāya āvajjanakiriyābyākataṃ avatvā
vivaṭṭanānupassanādayo vuttā. Anulomañāṇatthāya eva hi āvajjanā hoti, tato
vivaṭṭanānupassanāmaggaphalāni. Phalasamāpattīti cettha maggānantarajā vā hotu
kālantarajā 1- vā, ubhopi adhippetā. Nīrāgā caratītiādīsu rāgādīnaṃ paṭikkhipana-
vasena nīrāgāditā veditabbā, viññāṇacariyāyaṃ rāgādīnaṃ abhāvamattaṭṭhena.
Ñāteti yathāsabhāvato ñāte. Aññā viññāṇacariyātiādīhi tissannaṃ cariyānaṃ
aññamaññamasammissataṃ dasseti. Viññāṇakiccamattavasena hi ahetukacittuppādā
viññāṇacariyā, aññāṇakiccavataṃ dvādasannaṃ akusalacittuppādānaṃ vaseneva
aññāṇacariyā, visesena ñāṇakiccakārīnaṃ vipassanāmaggaphalānaṃ vasena ñāṇacariyā.
Evaminā aññamaññamasammissā ca, vipassanaṃ ṭhapetvā sahetukakāmāvacarakiriyākusalā
ca, sahetukakāmāvacaravipākā ca, rūpāvacarārūpāvacarakusalābyākatā ca tīhi cariyāhi
vinimuttāti veditabbā. Nibbānārammaṇāya vivaṭṭanānupassanāya ñāṇacariyāya
niddiṭṭhattā nibbānamaggaphalapaccavekkhaṇabhūtāni sekkhāsekkhānaṃ paccavekkhaṇañāṇāni
ñāṇacariyāya saṅgahitānīti veditabbāni. Tānipi hi visesena ñāṇakiccakarānevāti.
                  Cariyānānattañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 307-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6862              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6862              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=165              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1912              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2290              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2290              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]