ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    18. Bhūminānattañāṇaniddesavaṇṇanā
     [72] Bhūminānattañāṇaniddese bhūmiyoti bhāgā paricchedā vā. Kāmāvacarāti
ettha duvidho kāmo kilesakāmo vatthukāmo ca. Kilesakāmo chandarāgo, vatthukāmo
@Footnote: 1 Sī. kālānantarajā
Tebhūmakavaṭṭaṃ. Kilesakāmo kāmetīti kāmo, vatthukāmo kāmīyatīti kāmo. So duvidho
kāmo pavattivasena yasmiṃ padese avacarati, so padeso kāmo ettha avacaratīti
kāmāvacaro. So pana padeso catunnaṃ apāyānaṃ, manussalokassa, channañca
devalokānaṃ vasena ekādasavidho. Yathā hi yasmiṃ padese sasatthā purisā avacaranti,
so vijjamānesupi aññesu dvipadacatuppadesu avacarantesu tesaṃ abhilakkhitattā
"sasatthāvacaro"ti vuccati, evaṃ vijjamānesupi aññesu rūpāvacarādīsu tattha
avacarantesu tesaṃ abhilakkhitattā ayaṃ padeso "kāmāvacaro"tveva vuccati. Svāyaṃ
yathā rūpabhavo rūpaṃ, evaṃ uttarapadalopaṃ katvā "kāmo"tveva vuccati. Tappaṭibaddho
ekeko dhammo imasmiṃ ekādasavidhapadesasaṅkhāte kāme avacaratīti kāmāvacaro.
Kiñcāpi hi ettha keci dhammā rūpārūpabhavesupi avacaranti, yathā pana
saṅgāme avacaranto "saṅgāmāvacaro"ti laddhanāmo nāgo nagare carantopi
"saṅgāmāvacaro"tveva vuccati, thalajalacarā pāṇino athale ajjale ca ṭhitāpi
"thalacarā jalacarā"tveva vuccanti, evaṃ te aññattha avacarantāpi kāmāvacarāyevāti
veditabbā. Ārammaṇakaraṇavasena vā etesu vuttappakāresu dhammesu kāmo avacaratīti
kāmāvacaRā. Kāmañcesa rūpārūpāvacaradhammesupi avacarati, yathā pana "vadatīti vaccho
`mahiyaṃ setī'ti mahiso"ti vutte na yattakā vadanti, mahiyaṃ vā senti, sabbesaṃ
taṃ nāmaṃ hoti. Evaṃsampadamidaṃ veditabbaṃ. Ettha sabbe te dhamme ekarāsiṃ katvā
vuttabhūmisaddamapekkhitvā kāmāvacarāti atthiliṅgavacanaṃ kataṃ. Rūpāvacarātiādīsu
rūpabhavo rūpaṃ, tasmiṃ rūpe avacarantīti rūpāvacaRā. Arūpabhavo arūpaṃ, tasmiṃ arūpe
avacarantīti arūpāvacaRā. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, tasmiṃ na
pariyāpannāti apariyāpannā.
     Kāmāvacarādibhūminiddesesu heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti jālānaṃ
vā sattānaṃ vā vedanānaṃ vā vīci antaraṃ chiddaṃ ettha natthīti avīci. Sukhasaṅkhāto
Ayo ettha natthīti nirayo, niratiatthenapi nirayo. Pariyantaṃ karitvāti taṃ
avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti uparibhāgena. Paranimmitavasavattī
deveti paranimmitesu kāmesu vasaṃ vattanato evaṃladdhavohāre deve. Anto
karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti ye etasmiṃ okāse.
Yanti ca liṅgavacanavipallāso kato. Etthāvacarāti iminā yasmā tasmiṃ antare
aññepi caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgaṇhaṇatthaṃ avacarāti
vuttaṃ. Tena ye etasmiṃ antare ogāḷhā hutvā caranti sabbattha sadā ca
sambhavato, adhobhāge caranti avīcinirayassa heṭṭhā bhūtupādāya pavattibhāvena, tesaṃ
saṅgaho kato hoti. Te hi ogāḷhā caranti, adhobhāge carantīti avacaRā.
Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi avacaranti,
na pana tattha pariyāpannā honti, tasmā tesaṃ aññatthāpi avacarantānaṃ pariggaho
kato hoti.
     Idāni te ettha pariyāpanne dhamme rāsisuññatāpaccayabhāvato ceva sabhāvato
ca dassento khandhātuāyatanātiādimāha. Brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ
brahmaṭṭhānaṃ akaniṭṭheti uttamaṭṭhena na kaniṭṭhe. Samāpannassāti samāpattiṃ
samāpannassa. Etena kusalajjhānaṃ vuttaṃ. Upapannassāti vipākavasena brahmaloke
upapannassa. Etena vipākajjhānaṃ vuttaṃ. Diṭṭhadhammasukhavihārissāti diṭṭhe
dhamme paccakkhe attabhāve sukho vihāro diṭṭhadhammasukhavihāro, so assa
atthīti diṭṭhadhammasukhavihārī, arahā. Tassa diṭṭhadhammasukhavihārissa. Etena
kiriyajjhānaṃ vuttaṃ. Cetasikāti cetasi bhavā cetasikā, cittasampayuttāti attho.
Ākāsānañcāyatanūpageti ākāsānañcāyatanasaṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva
nayo. Maggāti cattāro ariyamaggā. Maggaphalānīti cattāni ariyamaggaphalāni. Asaṅkhatā
ca dhātūti paccayehi akatā nibbānadhātu.
     Aparāpi catasso bhūmiyoti ekekacatukkavasena veditabbā. Cattāro
satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ cittā-
nupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ. Tassattho:- patiṭṭhātīti paṭṭhānaṃ,
upaṭṭhāti okkanditvā 1- pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ sati-
paṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, sati ca sā paṭṭhānañcātipi
satipaṭṭhānaṃ. Ārammaṇavasena bahukā tā satiyoti satipaṭṭhānā. Cattāro sammappadhānāti
anuppannānaṃ akusalānaṃ anuppādāya sammappadhānaṃ, uppannānaṃ akusalānaṃ
pahānāya sammappadhānaṃ, anuppannānaṃ kusalānaṃ uppādāya sammappadhānaṃ,
uppannānaṃ kusalānaṃ ṭhitiyā sammappadhānaṃ. Padahanti vāyamanti etenāti padhānaṃ,
vīriyassetaṃ nāmaṃ. Sammappadhānanti aviparītappadhānaṃ kāraṇappadhānaṃ upāyappadhānaṃ
yonisopadhānaṃ. Ekameva vīriyaṃ kiccavasena catudhā katvā sammappadhānāti vuttaṃ.
Cattāro iddhipādāti chandiddhipādo cittiddhipādo vīriyiddhipādo vīmaṃsiddhi-
pādo. Tassattho vuttoyeva. Cattāri jhānānīti vitakkavicārapītisukhacittekaggatāvasena
pañcaṅgikaṃ paṭhamajjhānaṃ, pītisukhacittekaggatāvasena tivaṅgikaṃ dutiyajjhānaṃ,
sukhacittekaggatāvasena duvaṅgikaṃ tatiyajjhānaṃ, upekkhācittekaggatāvasena duvaṅgikaṃ
catutthajjhānaṃ. Imāni hi aṅgāni ārammaṇūpanijjhānaṭṭhena jhānanti
vuccanti. Catasso appamaññāyoti mettā karuṇā muditā upekkhā.
Pharaṇaappamāṇavasena appamaññāyo. Etāyo hi ārammaṇavasena appamāṇe vā
satte pharanti, ekaṃ sattampi vā anavasesapharaṇavasena pharantīti
pharaṇaappamāṇavasena appamaññāyoti vuccanti. Catasso arūpasamāpattiyoti
ākāsānañcāyatanasamāpatti viññānañcāyatanasamāpatti ākiñcaññāyatanasamāpatti
nevasaññānāsaññāyatanasamāpatti. Catasso paṭisambhidā vuttatthā eva.
@Footnote: 1 Sī. okkantitvā
     Catasso paṭipadāti "dukkhāpaṭipadādandhābhiññā, dukkhāpaṭipadākhippābhiññā,
sukhāpaṭipadādandhābhiññā, sukhāpaṭipadākhippābhiññā"ti 1- vuttā catasso paṭipadā.
Cattāri ārammaṇānīti parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ,
appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇanti 2- vuttāni cattāri
ārammaṇāni. Kasiṇādiārammaṇānaṃ avavatthāpetabbato ārammaṇavantāni jhānāni
vuttānīti veditabbāni. Cattāro ariyavaṃsāti ariyā vuccanti buddhā ca
paccekabuddhā ca tathāgatasāvakā ca, tesaṃ ariyānaṃ vaṃsā tantiyo paveṇiyoti
ariyavaṃsā. Ke pana te? cīvarasantoso piṇḍapātasantoso senāsanasantoso
bhāvanārāmatāti ime cattāro. Gilānapaccayasantosopi piṇḍapātasantose
vutte vuttoyeva hoti. Yo hi piṇḍapāte santuṭṭho, so kathaṃ gilānapaccaye
asantuṭṭho bhavissati.
     Cattāri saṅgahavatthūnīti cattāri janasaṅgaṇhaṇakāraṇāni, dānañca
peyyavajjañca atthacariyā ca samānattatā cāti 3- imāni cattāri. Dānanti yathārahaṃ
dānaṃ. Peyyavajjanti yathārahaṃ piyavacanaṃ. Atthacariyāti tattha tattha kattabbassa
karaṇavasena kattabbākattabbānusāsanavasena ca vuddhikiriyā. Samānattatāti saha
mānena samāno, saparimāṇo saparigaṇanoti attho. Samāno parassa attā
etenāti samānatto, samānattassa bhāvo samānattatā, ayaṃ mayā hīno, ayaṃ
mayā sadiso, ayaṃ mayā adhiko"ti parigaṇetvā tadanurūpena upacaraṇaṃ karaṇanti
attho. "samānasukhadukkhatā samānattatā"ti ca vadanti.
     Cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ ratanacakkaṃ dhammacakkaṃ
iriyāpathacakkaṃ sampatticakkanti pañcavidhaṃ. Tattha "yaṃ pana taṃ deva cakkaṃ chahi māsehi
@Footnote: 1 dī.pā. 11/311/204         2 abhi.saṅ. 34/185/589
@3 aṅ.catukka. 21/32,256/44,353
Niṭṭhitaṃ chārattūnehī"ti 1- idaṃ dārucakkaṃ. "cakkaṃ vattayato pariggahetvā"ti 2-
idaṃ ratanacakkaṃ. "mayā pavattitaṃ cakkan"ti 3- idaṃ dhammacakkaṃ. "catucakkaṃ
navadvāran"ti 4- idaṃ iriyāpathacakkaṃ. "cattārimāni bhikkhave cakkāni, yehi
samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati. Katamāni cattāni. Patirūpadesavāso
sappurisāpassayo 5- attasammāpaṇidhi pubbe ca katapuññatā"ti 6- idaṃ sampatticakkaṃ.
Idhāpi etadeva adhippetaṃ. Tattha patirūpadesavāsoti yattha catasso parisā sandissanti,
evarūpe anucchavike dese vāso. Sappurisāpassayoti buddhādīnaṃ sappurisānaṃ
apassayo 7- sevanaṃ bhajanaṃ. Attasammāpaṇidhīti attano sammā patiṭṭhānaṃ. Sace pubbe
assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca
katapuññatāti pubbe upacitakusalatā. Idameva cettha pamāṇaṃ. Yena hi
ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese
upaneti, sappurise bhajāpeti, so eva ca puggalo attānaṃ sammā ṭhapetīti.
     Cattāri dhammapadānīti cattāro dhammakoṭṭhāsā. Katamāni cattāri.
Anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati dhammapadaṃ, sammāsamādhi
dhammapadaṃ. Anabhijjhādhammapadaṃ nāma alobho vā anabhijjhāvasena adhigatajjhāna-
vipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma akodho vā
mettāsīsena adhigatajjhānādīni vā. Sammāsamādhi dhammapadaṃ nāma
aṭṭhasamāpatti vā aṭṭhasamāpattisīsena adhigatajjhānādīni vā. Dasaasubhavasena vā
adhigatajjhānādīni anabhijjhā dhammapadaṃ, catubrahmavihāravasena adhigatāni
abyāpādo dhammapadaṃ, dasānussatiāhārepaṭikūlasaññāvasena adhigatāni sammāsati
@Footnote: 1 aṅ.tika. 20/15/107   2 khu.jā. 27/1791/352 (syā)
@3 khu.su. 25/563/448    4 saṃ.sa. 15/29/18
@5 cha.Ma. sappurisāvassayo, pāḷi. sappurisūpassayo
@6 aṅ.catukka. 21/31/37 7 cha.Ma. avassayanaṃ
Dhammapadaṃ, dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti. Imā catasso
bhūmiyoti ekekaṃ catukkavaseneva yojetabbaṃ.
                   Bhūminānattañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 311-317. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6959              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6959              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2029              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2429              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]